TITUS
Ramayana
Part No. 481
Previous part

Chapter: 90 
Adhyāya 90


Verse: 1 
Halfverse: a    lakṣmaṇena tu tad vākyam   uktaṃ śrutvā sa rāgʰavaḥ
   
lakṣmaṇena tu tad vākyam   uktaṃ śrutvā sa rāgʰavaḥ /
Halfverse: c    
rāvaṇāya śarān gʰorān   visasarja camūmukʰe
   
rāvaṇāya śarān gʰorān   visasarja camū-mukʰe /1/

Verse: 2 
Halfverse: a    
daśagrīvo ratʰastʰas tu   rāmaṃ vajropamaiḥ śaraiḥ
   
daśagrīvo ratʰastʰas tu   rāmaṃ vajra_upamaiḥ śaraiḥ /
Halfverse: c    
ājagʰāna mahāgʰorair   dʰārābʰir iva toyadaḥ
   
ājagʰāna mahā-gʰorair   dʰārābʰir iva toyadaḥ /2/

Verse: 3 
Halfverse: a    
dīptapāvakasaṃkāśaiḥ   śaraiḥ kāñcanabʰūṣaṇaiḥ
   
dīpta-pāvaka-saṃkāśaiḥ   śaraiḥ kāñcana-bʰūṣaṇaiḥ /
Halfverse: c    
nirbibʰeda raṇe rāmo   daśagrīvaṃ samāhitaḥ
   
nirbibʰeda raṇe rāmo   daśagrīvaṃ samāhitaḥ /3/

Verse: 4 
Halfverse: a    
bʰūmistʰitasya rāmasya   ratʰastʰasya ca rakṣasaḥ
   
bʰūmi-stʰitasya rāmasya   ratʰastʰasya ca rakṣasaḥ /
Halfverse: c    
na samaṃ yuddʰam ity āhur   devagandʰarvadānavāḥ
   
na samaṃ yuddʰam ity āhur   deva-gandʰarva-dānavāḥ /4/

Verse: 5 
Halfverse: a    
tataḥ kāñcanacitrāṅgaḥ   kiṃkiṇīśatabʰūṣitaḥ
   
tataḥ kāñcana-citra_aṅgaḥ   kiṃkiṇī-śata-bʰūṣitaḥ /
Halfverse: c    
taruṇādityasaṃkāśo   vaidūryamayakūbaraḥ
   
taruṇa_āditya-saṃkāśo   vaidūryamaya-kūbaraḥ /5/

Verse: 6 
Halfverse: a    
sadaśvaiḥ kāñcanāpīḍair   yuktaḥ śvetaprakīrṇakaiḥ
   
sad-aśvaiḥ kāñcana_āpīḍair   yuktaḥ śveta-prakīrṇakaiḥ /
Halfverse: c    
haribʰiḥ sūryasaṃkāśair   hemajālavibʰūṣitaiḥ
   
haribʰiḥ sūrya-saṃkāśair   hema-jāla-vibʰūṣitaiḥ /6/

Verse: 7 
Halfverse: a    
rukmaveṇudʰvajaḥ śrīmān   devarājaratʰo varaḥ
   
rukma-veṇu-dʰvajaḥ śrīmān   deva-rāja-ratʰo varaḥ /
Halfverse: c    
abʰyavartata kākutstʰam   avatīrya triviṣṭapāt
   
abʰyavartata kākutstʰam   avatīrya triviṣṭapāt /7/

Verse: 8 
Halfverse: a    
abravīc ca tadā rāmaṃ   sapratodo ratʰe stʰitaḥ
   
abravīc ca tadā rāmaṃ   sapratodo ratʰe stʰitaḥ /
Halfverse: c    
prāñjalir mātalir vākyaṃ   sahasrākṣasya sāratʰiḥ
   
prāñjalir mātalir vākyaṃ   sahasra_akṣasya sāratʰiḥ /8/

Verse: 9 
Halfverse: a    
sahasrākṣeṇa kākutstʰa   ratʰo 'yaṃ vijayāya te
   
sahasra_akṣeṇa kākutstʰa   ratʰo_ayaṃ vijayāya te /
Halfverse: c    
dattas tava mahāsattva   śrīmāñ śatrunibarhaṇaḥ
   
dattas tava mahā-sattva   śrīmān śatru-nibarhaṇaḥ /9/

Verse: 10 
Halfverse: a    
idam aindraṃ mahaccāpaṃ   kavacaṃ cāgnisaṃnibʰam
   
idam aindraṃ mahac-cāpaṃ   kavacaṃ ca_agni-saṃnibʰam /
Halfverse: c    
śarāś cādityasaṃkāśāḥ   śaktiś ca vimalā śitāḥ
   
śarāś ca_āditya-saṃkāśāḥ   śaktiś ca vimalā śitāḥ /10/

Verse: 11 
Halfverse: a    
āruhyemaṃ ratʰaṃ vīra   rākṣasaṃ jahi rāvaṇam
   
āruhya_imaṃ ratʰaṃ vīra   rākṣasaṃ jahi rāvaṇam /
Halfverse: c    
mayā sāratʰinā rāma   mahendra iva dānavān
   
mayā sāratʰinā rāma   mahā_indra iva dānavān /11/

Verse: 12 
Halfverse: a    
ity uktaḥ sa parikramya   ratʰaṃ tam abʰivādya ca
   
ity uktaḥ sa parikramya   ratʰaṃ tam abʰivādya ca /
Halfverse: c    
āruroha tadā rāmo   lokām̐l lakṣmyā virājayan
   
āruroha tadā rāmo   lokām̐l lakṣmyā virājayan /12/

Verse: 13 
Halfverse: a    
tad babʰūvādbʰutaṃ yuddʰaṃ   dvairatʰaṃ lomaharṣaṇam
   
tad babʰūva_adbʰutaṃ yuddʰaṃ   dvairatʰaṃ loma-harṣaṇam /
Halfverse: c    
rāmasya ca mahābāho   rāvaṇasya ca rakṣasaḥ
   
rāmasya ca mahā-bāho   rāvaṇasya ca rakṣasaḥ /13/

Verse: 14 
Halfverse: a    
sa gāndʰarveṇa gāndʰarvaṃ   daivaṃ daivena rāgʰavaḥ
   
sa gāndʰarveṇa gāndʰarvaṃ   daivaṃ daivena rāgʰavaḥ /
Halfverse: c    
astraṃ rākṣasarājasya   jagʰāna paramāstravit
   
astraṃ rākṣasa-rājasya   jagʰāna parama_astravit /14/

Verse: 15 
Halfverse: a    
astraṃ tu paramaṃ gʰoraṃ   rākṣasaṃ rākasādʰipa
   
astraṃ tu paramaṃ gʰoraṃ   rākṣasaṃ rākasa_adʰipa /
Halfverse: c    
sasarja paramakruddʰaḥ   punar eva niśācaraḥ
   
sasarja parama-kruddʰaḥ   punar eva niśā-caraḥ /15/

Verse: 16 
Halfverse: a    
te rāvaṇadʰanurmuktāḥ   śarāḥ kāñcanabʰūṣaṇāḥ
   
te rāvaṇa-dʰanur-muktāḥ   śarāḥ kāñcana-bʰūṣaṇāḥ /
Halfverse: c    
abʰyavartanta kākutstʰaṃ   sarpā bʰūtvā mahāviṣāḥ
   
abʰyavartanta kākutstʰaṃ   sarpā bʰūtvā mahā-viṣāḥ /16/

Verse: 17 
Halfverse: a    
te dīptavadanā dīptaṃ   vamanto jvalanaṃ mukʰaiḥ
   
te dīpta-vadanā dīptaṃ   vamanto jvalanaṃ mukʰaiḥ /
Halfverse: c    
rāmam evābʰyavartanta   vyāditāsyā bʰayānakāḥ
   
rāmam eva_abʰyavartanta   vyādita_āsyā bʰayānakāḥ /17/

Verse: 18 
Halfverse: a    
tair vāsukisamasparśair   dīptabʰogair mahāviṣaiḥ
   
tair vāsuki-samasparśair   dīpta-bʰogair mahā-viṣaiḥ /
Halfverse: c    
diśaś ca saṃtatāḥ sarvāḥ   pradiśaś ca samāvr̥tāḥ
   
diśaś ca saṃtatāḥ sarvāḥ   pradiśaś ca samāvr̥tāḥ /18/

Verse: 19 
Halfverse: a    
tān dr̥ṣṭvā pannagān rāmaḥ   samāpatata āhave
   
tān dr̥ṣṭvā pannagān rāmaḥ   samāpatata āhave /
Halfverse: c    
astraṃ gārutmataṃ gʰoraṃ   prāduścakre bʰayāvaham
   
astraṃ gārutmataṃ gʰoraṃ   prāduś-cakre bʰaya_āvaham /19/

Verse: 20 
Halfverse: a    
te rāgʰavadʰanurmuktā   rukmapuṅkʰāḥ śikʰiprabʰāḥ
   
te rāgʰava-dʰanur-muktā   rukma-puṅkʰāḥ śikʰi-prabʰāḥ /
Halfverse: c    
suparṇāḥ kāñcanā bʰūtvā   viceruḥ sarpaśatravaḥ
   
suparṇāḥ kāñcanā bʰūtvā   viceruḥ sarpa-śatravaḥ /20/

Verse: 21 
Halfverse: a    
te tān sarvāñ śarāñ jagʰnuḥ   sarparūpān mahājavān
   
te tān sarvān śarān jagʰnuḥ   sarpa-rūpān mahā-javān /
Halfverse: c    
suparṇarūpā rāmasya   viśikʰāḥ kāmarūpiṇaḥ
   
suparṇa-rūpā rāmasya   viśikʰāḥ kāma-rūpiṇaḥ /21/

Verse: 22 
Halfverse: a    
astre pratihate kruddʰo   rāvaṇo rākṣasādʰipaḥ
   
astre pratihate kruddʰo   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
abʰyavarṣat tadā rāmaṃ   gʰorābʰiḥ śaravr̥ṣṭibʰiḥ
   
abʰyavarṣat tadā rāmaṃ   gʰorābʰiḥ śara-vr̥ṣṭibʰiḥ /22/

Verse: 23 
Halfverse: a    
tataḥ śarasahasreṇa   rāmam akliṣṭakāriṇam
   
tataḥ śara-sahasreṇa   rāmam akliṣṭa-kāriṇam /
Halfverse: c    
ardayitvā śaraugʰeṇa   mātaliṃ pratyavidʰyata
   
ardayitvā śara_ogʰeṇa   mātaliṃ pratyavidʰyata /23/

Verse: 24 
Halfverse: a    
pātayitvā ratʰopastʰe   ratʰāt ketuṃ ca kāñcanam
   
pātayitvā ratʰa_upastʰe   ratʰāt ketuṃ ca kāñcanam /
Halfverse: c    
aindrān abʰijagʰānāśvāñ   śarajālena rāvaṇaḥ
   
aindrān abʰijagʰāna_aśvān   śara-jālena rāvaṇaḥ /24/

Verse: 25 
Halfverse: a    
viṣedur devagandʰarvā   dānavāś cāraṇaiḥ saha
   
viṣedur deva-gandʰarvā   dānavāś cāraṇaiḥ saha /
Halfverse: c    
rāmam ārtaṃ tadā dr̥ṣṭvā   siddʰāś ca paramarṣayaḥ
   
rāmam ārtaṃ tadā dr̥ṣṭvā   siddʰāś ca parama-r̥ṣayaḥ /25/

Verse: 26 
Halfverse: a    
vyatʰitā vānarendrāś ca   babʰūvuḥ savibʰīṣaṇāḥ
   
vyatʰitā vānara_indrāś ca   babʰūvuḥ savibʰīṣaṇāḥ /
Halfverse: c    
rāmacandramasaṃ dr̥ṣṭvā   grastaṃ rāvaṇarāhuṇā
   
rāma-candramasaṃ dr̥ṣṭvā   grastaṃ rāvaṇa-rāhuṇā /26/

Verse: 27 
Halfverse: a    
prājāpatyaṃ ca nakṣatraṃ   rohiṇīṃ śaśinaḥ priyām
   
prājāpatyaṃ ca nakṣatraṃ   rohiṇīṃ śaśinaḥ priyām /
Halfverse: c    
samākramya budʰas tastʰau   prajānām aśubʰāvahaḥ
   
samākramya budʰas tastʰau   prajānām aśubʰa_āvahaḥ /27/

Verse: 28 
Halfverse: a    
sadʰūmaparivr̥ttormiḥ   prajvalann iva sāgaraḥ
   
sadʰūma-parivr̥tta_ūrmiḥ   prajvalann iva sāgaraḥ /
Halfverse: c    
utpapāta tadā kruddʰaḥ   spr̥śann iva divākaram
   
utpapāta tadā kruddʰaḥ   spr̥śann iva divā-karam /28/

Verse: 29 
Halfverse: a    
śastravarṇaḥ suparuṣo   mandaraśmir divākaraḥ
   
śastra-varṇaḥ suparuṣo   manda-raśmir divā-karaḥ /
Halfverse: c    
adr̥śyata kabandʰāṅgaḥ   saṃsakto dʰūmaketunā
   
adr̥śyata kabandʰa_aṅgaḥ   saṃsakto dʰūma-ketunā /29/

Verse: 30 
Halfverse: a    
kosalānāṃ ca nakṣatraṃ   vyaktam indrāgnidaivatam
   
kosalānāṃ ca nakṣatraṃ   vyaktam indra_agni-daivatam /
Halfverse: c    
ākramyāṅgārakas tastʰau   viśākʰām api cāmbare
   
ākramya_aṅgārakas tastʰau   viśākʰām api ca_ambare /30/

Verse: 31 
Halfverse: a    
daśāsyo viṃśatibʰujaḥ   pragr̥hītaśarāsanaḥ
   
daśa_āsyo viṃśati-bʰujaḥ   pragr̥hīta-śara_āsanaḥ /
Halfverse: c    
adr̥śyata daśagrīvo   maināka iva parvataḥ
   
adr̥śyata daśagrīvo   maināka iva parvataḥ /31/

Verse: 32 
Halfverse: a    
nirasyamāno rāmas tu   daśagrīveṇa rakṣasā
   
nirasyamāno rāmas tu   daśagrīveṇa rakṣasā /
Halfverse: c    
nāśakad abʰisaṃdʰātuṃ   sāyakān raṇamūrdʰani
   
na_aśakad abʰisaṃdʰātuṃ   sāyakān raṇa-mūrdʰani /32/

Verse: 33 
Halfverse: a    
sa kr̥tvā bʰrukuṭīṃ kruddʰaḥ   kiṃ cit saṃraktalocanaḥ
   
sa kr̥tvā bʰru-kuṭīṃ kruddʰaḥ   kiṃcit saṃrakta-locanaḥ /
Halfverse: c    
jagāma sumahākrodʰaṃ   nirdahann iva cakṣuṣā
   
jagāma sumahā-krodʰaṃ   nirdahann iva cakṣuṣā /33/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.