TITUS
Ramayana
Part No. 481
Chapter: 90
Adhyāya
90
Verse: 1
Halfverse: a
lakṣmaṇena
tu
tad
vākyam
uktaṃ
śrutvā
sa
rāgʰavaḥ
lakṣmaṇena
tu
tad
vākyam
uktaṃ
śrutvā
sa
rāgʰavaḥ
/
Halfverse: c
rāvaṇāya
śarān
gʰorān
visasarja
camūmukʰe
rāvaṇāya
śarān
gʰorān
visasarja
camū-mukʰe
/1/
Verse: 2
Halfverse: a
daśagrīvo
ratʰastʰas
tu
rāmaṃ
vajropamaiḥ
śaraiḥ
daśagrīvo
ratʰastʰas
tu
rāmaṃ
vajra
_upamaiḥ
śaraiḥ
/
Halfverse: c
ājagʰāna
mahāgʰorair
dʰārābʰir
iva
toyadaḥ
ājagʰāna
mahā-gʰorair
dʰārābʰir
iva
toyadaḥ
/2/
Verse: 3
Halfverse: a
dīptapāvakasaṃkāśaiḥ
śaraiḥ
kāñcanabʰūṣaṇaiḥ
dīpta-pāvaka-saṃkāśaiḥ
śaraiḥ
kāñcana-bʰūṣaṇaiḥ
/
Halfverse: c
nirbibʰeda
raṇe
rāmo
daśagrīvaṃ
samāhitaḥ
nirbibʰeda
raṇe
rāmo
daśagrīvaṃ
samāhitaḥ
/3/
Verse: 4
Halfverse: a
bʰūmistʰitasya
rāmasya
ratʰastʰasya
ca
rakṣasaḥ
bʰūmi-stʰitasya
rāmasya
ratʰastʰasya
ca
rakṣasaḥ
/
Halfverse: c
na
samaṃ
yuddʰam
ity
āhur
devagandʰarvadānavāḥ
na
samaṃ
yuddʰam
ity
āhur
deva-gandʰarva-dānavāḥ
/4/
Verse: 5
Halfverse: a
tataḥ
kāñcanacitrāṅgaḥ
kiṃkiṇīśatabʰūṣitaḥ
tataḥ
kāñcana-citra
_aṅgaḥ
kiṃkiṇī-śata-bʰūṣitaḥ
/
Halfverse: c
taruṇādityasaṃkāśo
vaidūryamayakūbaraḥ
taruṇa
_āditya-saṃkāśo
vaidūryamaya-kūbaraḥ
/5/
Verse: 6
Halfverse: a
sadaśvaiḥ
kāñcanāpīḍair
yuktaḥ
śvetaprakīrṇakaiḥ
sad-aśvaiḥ
kāñcana
_āpīḍair
yuktaḥ
śveta-prakīrṇakaiḥ
/
Halfverse: c
haribʰiḥ
sūryasaṃkāśair
hemajālavibʰūṣitaiḥ
haribʰiḥ
sūrya-saṃkāśair
hema-jāla-vibʰūṣitaiḥ
/6/
Verse: 7
Halfverse: a
rukmaveṇudʰvajaḥ
śrīmān
devarājaratʰo
varaḥ
rukma-veṇu-dʰvajaḥ
śrīmān
deva-rāja-ratʰo
varaḥ
/
Halfverse: c
abʰyavartata
kākutstʰam
avatīrya
triviṣṭapāt
abʰyavartata
kākutstʰam
avatīrya
triviṣṭapāt
/7/
Verse: 8
Halfverse: a
abravīc
ca
tadā
rāmaṃ
sapratodo
ratʰe
stʰitaḥ
abravīc
ca
tadā
rāmaṃ
sapratodo
ratʰe
stʰitaḥ
/
Halfverse: c
prāñjalir
mātalir
vākyaṃ
sahasrākṣasya
sāratʰiḥ
prāñjalir
mātalir
vākyaṃ
sahasra
_akṣasya
sāratʰiḥ
/8/
Verse: 9
Halfverse: a
sahasrākṣeṇa
kākutstʰa
ratʰo
'yaṃ
vijayāya
te
sahasra
_akṣeṇa
kākutstʰa
ratʰo
_ayaṃ
vijayāya
te
/
Halfverse: c
dattas
tava
mahāsattva
śrīmāñ
śatrunibarhaṇaḥ
dattas
tava
mahā-sattva
śrīmān
śatru-nibarhaṇaḥ
/9/
Verse: 10
Halfverse: a
idam
aindraṃ
mahaccāpaṃ
kavacaṃ
cāgnisaṃnibʰam
idam
aindraṃ
mahac-cāpaṃ
kavacaṃ
ca
_agni-saṃnibʰam
/
Halfverse: c
śarāś
cādityasaṃkāśāḥ
śaktiś
ca
vimalā
śitāḥ
śarāś
ca
_āditya-saṃkāśāḥ
śaktiś
ca
vimalā
śitāḥ
/10/
Verse: 11
Halfverse: a
āruhyemaṃ
ratʰaṃ
vīra
rākṣasaṃ
jahi
rāvaṇam
āruhya
_imaṃ
ratʰaṃ
vīra
rākṣasaṃ
jahi
rāvaṇam
/
Halfverse: c
mayā
sāratʰinā
rāma
mahendra
iva
dānavān
mayā
sāratʰinā
rāma
mahā
_indra
iva
dānavān
/11/
Verse: 12
Halfverse: a
ity
uktaḥ
sa
parikramya
ratʰaṃ
tam
abʰivādya
ca
ity
uktaḥ
sa
parikramya
ratʰaṃ
tam
abʰivādya
ca
/
Halfverse: c
āruroha
tadā
rāmo
lokām̐l
lakṣmyā
virājayan
āruroha
tadā
rāmo
lokām̐l
lakṣmyā
virājayan
/12/
Verse: 13
Halfverse: a
tad
babʰūvādbʰutaṃ
yuddʰaṃ
dvairatʰaṃ
lomaharṣaṇam
tad
babʰūva
_adbʰutaṃ
yuddʰaṃ
dvairatʰaṃ
loma-harṣaṇam
/
Halfverse: c
rāmasya
ca
mahābāho
rāvaṇasya
ca
rakṣasaḥ
rāmasya
ca
mahā-bāho
rāvaṇasya
ca
rakṣasaḥ
/13/
Verse: 14
Halfverse: a
sa
gāndʰarveṇa
gāndʰarvaṃ
daivaṃ
daivena
rāgʰavaḥ
sa
gāndʰarveṇa
gāndʰarvaṃ
daivaṃ
daivena
rāgʰavaḥ
/
Halfverse: c
astraṃ
rākṣasarājasya
jagʰāna
paramāstravit
astraṃ
rākṣasa-rājasya
jagʰāna
parama
_astravit
/14/
Verse: 15
Halfverse: a
astraṃ
tu
paramaṃ
gʰoraṃ
rākṣasaṃ
rākasādʰipa
astraṃ
tu
paramaṃ
gʰoraṃ
rākṣasaṃ
rākasa
_adʰipa
/
Halfverse: c
sasarja
paramakruddʰaḥ
punar
eva
niśācaraḥ
sasarja
parama-kruddʰaḥ
punar
eva
niśā-caraḥ
/15/
Verse: 16
Halfverse: a
te
rāvaṇadʰanurmuktāḥ
śarāḥ
kāñcanabʰūṣaṇāḥ
te
rāvaṇa-dʰanur-muktāḥ
śarāḥ
kāñcana-bʰūṣaṇāḥ
/
Halfverse: c
abʰyavartanta
kākutstʰaṃ
sarpā
bʰūtvā
mahāviṣāḥ
abʰyavartanta
kākutstʰaṃ
sarpā
bʰūtvā
mahā-viṣāḥ
/16/
Verse: 17
Halfverse: a
te
dīptavadanā
dīptaṃ
vamanto
jvalanaṃ
mukʰaiḥ
te
dīpta-vadanā
dīptaṃ
vamanto
jvalanaṃ
mukʰaiḥ
/
Halfverse: c
rāmam
evābʰyavartanta
vyāditāsyā
bʰayānakāḥ
rāmam
eva
_abʰyavartanta
vyādita
_āsyā
bʰayānakāḥ
/17/
Verse: 18
Halfverse: a
tair
vāsukisamasparśair
dīptabʰogair
mahāviṣaiḥ
tair
vāsuki-samasparśair
dīpta-bʰogair
mahā-viṣaiḥ
/
Halfverse: c
diśaś
ca
saṃtatāḥ
sarvāḥ
pradiśaś
ca
samāvr̥tāḥ
diśaś
ca
saṃtatāḥ
sarvāḥ
pradiśaś
ca
samāvr̥tāḥ
/18/
Verse: 19
Halfverse: a
tān
dr̥ṣṭvā
pannagān
rāmaḥ
samāpatata
āhave
tān
dr̥ṣṭvā
pannagān
rāmaḥ
samāpatata
āhave
/
Halfverse: c
astraṃ
gārutmataṃ
gʰoraṃ
prāduścakre
bʰayāvaham
astraṃ
gārutmataṃ
gʰoraṃ
prāduś-cakre
bʰaya
_āvaham
/19/
Verse: 20
Halfverse: a
te
rāgʰavadʰanurmuktā
rukmapuṅkʰāḥ
śikʰiprabʰāḥ
te
rāgʰava-dʰanur-muktā
rukma-puṅkʰāḥ
śikʰi-prabʰāḥ
/
Halfverse: c
suparṇāḥ
kāñcanā
bʰūtvā
viceruḥ
sarpaśatravaḥ
suparṇāḥ
kāñcanā
bʰūtvā
viceruḥ
sarpa-śatravaḥ
/20/
Verse: 21
Halfverse: a
te
tān
sarvāñ
śarāñ
jagʰnuḥ
sarparūpān
mahājavān
te
tān
sarvān
śarān
jagʰnuḥ
sarpa-rūpān
mahā-javān
/
Halfverse: c
suparṇarūpā
rāmasya
viśikʰāḥ
kāmarūpiṇaḥ
suparṇa-rūpā
rāmasya
viśikʰāḥ
kāma-rūpiṇaḥ
/21/
Verse: 22
Halfverse: a
astre
pratihate
kruddʰo
rāvaṇo
rākṣasādʰipaḥ
astre
pratihate
kruddʰo
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
abʰyavarṣat
tadā
rāmaṃ
gʰorābʰiḥ
śaravr̥ṣṭibʰiḥ
abʰyavarṣat
tadā
rāmaṃ
gʰorābʰiḥ
śara-vr̥ṣṭibʰiḥ
/22/
Verse: 23
Halfverse: a
tataḥ
śarasahasreṇa
rāmam
akliṣṭakāriṇam
tataḥ
śara-sahasreṇa
rāmam
akliṣṭa-kāriṇam
/
Halfverse: c
ardayitvā
śaraugʰeṇa
mātaliṃ
pratyavidʰyata
ardayitvā
śara
_ogʰeṇa
mātaliṃ
pratyavidʰyata
/23/
Verse: 24
Halfverse: a
pātayitvā
ratʰopastʰe
ratʰāt
ketuṃ
ca
kāñcanam
pātayitvā
ratʰa
_upastʰe
ratʰāt
ketuṃ
ca
kāñcanam
/
Halfverse: c
aindrān
abʰijagʰānāśvāñ
śarajālena
rāvaṇaḥ
aindrān
abʰijagʰāna
_aśvān
śara-jālena
rāvaṇaḥ
/24/
Verse: 25
Halfverse: a
viṣedur
devagandʰarvā
dānavāś
cāraṇaiḥ
saha
viṣedur
deva-gandʰarvā
dānavāś
cāraṇaiḥ
saha
/
Halfverse: c
rāmam
ārtaṃ
tadā
dr̥ṣṭvā
siddʰāś
ca
paramarṣayaḥ
rāmam
ārtaṃ
tadā
dr̥ṣṭvā
siddʰāś
ca
parama-r̥ṣayaḥ
/25/
Verse: 26
Halfverse: a
vyatʰitā
vānarendrāś
ca
babʰūvuḥ
savibʰīṣaṇāḥ
vyatʰitā
vānara
_indrāś
ca
babʰūvuḥ
savibʰīṣaṇāḥ
/
Halfverse: c
rāmacandramasaṃ
dr̥ṣṭvā
grastaṃ
rāvaṇarāhuṇā
rāma-candramasaṃ
dr̥ṣṭvā
grastaṃ
rāvaṇa-rāhuṇā
/26/
Verse: 27
Halfverse: a
prājāpatyaṃ
ca
nakṣatraṃ
rohiṇīṃ
śaśinaḥ
priyām
prājāpatyaṃ
ca
nakṣatraṃ
rohiṇīṃ
śaśinaḥ
priyām
/
Halfverse: c
samākramya
budʰas
tastʰau
prajānām
aśubʰāvahaḥ
samākramya
budʰas
tastʰau
prajānām
aśubʰa
_āvahaḥ
/27/
Verse: 28
Halfverse: a
sadʰūmaparivr̥ttormiḥ
prajvalann
iva
sāgaraḥ
sadʰūma-parivr̥tta
_ūrmiḥ
prajvalann
iva
sāgaraḥ
/
Halfverse: c
utpapāta
tadā
kruddʰaḥ
spr̥śann
iva
divākaram
utpapāta
tadā
kruddʰaḥ
spr̥śann
iva
divā-karam
/28/
Verse: 29
Halfverse: a
śastravarṇaḥ
suparuṣo
mandaraśmir
divākaraḥ
śastra-varṇaḥ
suparuṣo
manda-raśmir
divā-karaḥ
/
Halfverse: c
adr̥śyata
kabandʰāṅgaḥ
saṃsakto
dʰūmaketunā
adr̥śyata
kabandʰa
_aṅgaḥ
saṃsakto
dʰūma-ketunā
/29/
Verse: 30
Halfverse: a
kosalānāṃ
ca
nakṣatraṃ
vyaktam
indrāgnidaivatam
kosalānāṃ
ca
nakṣatraṃ
vyaktam
indra
_agni-daivatam
/
Halfverse: c
ākramyāṅgārakas
tastʰau
viśākʰām
api
cāmbare
ākramya
_aṅgārakas
tastʰau
viśākʰām
api
ca
_ambare
/30/
Verse: 31
Halfverse: a
daśāsyo
viṃśatibʰujaḥ
pragr̥hītaśarāsanaḥ
daśa
_āsyo
viṃśati-bʰujaḥ
pragr̥hīta-śara
_āsanaḥ
/
Halfverse: c
adr̥śyata
daśagrīvo
maināka
iva
parvataḥ
adr̥śyata
daśagrīvo
maināka
iva
parvataḥ
/31/
Verse: 32
Halfverse: a
nirasyamāno
rāmas
tu
daśagrīveṇa
rakṣasā
nirasyamāno
rāmas
tu
daśagrīveṇa
rakṣasā
/
Halfverse: c
nāśakad
abʰisaṃdʰātuṃ
sāyakān
raṇamūrdʰani
na
_aśakad
abʰisaṃdʰātuṃ
sāyakān
raṇa-mūrdʰani
/32/
Verse: 33
Halfverse: a
sa
kr̥tvā
bʰrukuṭīṃ
kruddʰaḥ
kiṃ
cit
saṃraktalocanaḥ
sa
kr̥tvā
bʰru-kuṭīṃ
kruddʰaḥ
kiṃcit
saṃrakta-locanaḥ
/
Halfverse: c
jagāma
sumahākrodʰaṃ
nirdahann
iva
cakṣuṣā
jagāma
sumahā-krodʰaṃ
nirdahann
iva
cakṣuṣā
/33/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.