TITUS
Ramayana
Part No. 482
Previous part

Chapter: 91 
Adhyāya 91


Verse: 1 
Halfverse: a    tasya kruddʰasya vadanaṃ   dr̥ṣṭvā rāmasya dʰīmataḥ
   
tasya kruddʰasya vadanaṃ   dr̥ṣṭvā rāmasya dʰīmataḥ /
Halfverse: c    
sarvabʰūtāni vitresuḥ   prākampata ca medinī {!}
   
sarva-bʰūtāni vitresuḥ   prākampata ca medinī /1/ {!}

Verse: 2 
Halfverse: a    
siṃhaśārdūlavāñ śailaḥ   saṃcacālācaladrumaḥ
   
siṃha-śārdūlavān śailaḥ   saṃcacāla_acala-drumaḥ /
Halfverse: c    
babʰūva cāpi kṣubʰitaḥ   samudraḥ saritāṃ patiḥ
   
babʰūva ca_api kṣubʰitaḥ   samudraḥ saritāṃ patiḥ /2/

Verse: 3 
Halfverse: a    
kʰagāś ca kʰaranirgʰoṣā   gagane paruṣasvanāḥ
   
kʰagāś ca kʰara-nirgʰoṣā   gagane paruṣa-svanāḥ /
Halfverse: c    
autpātikā vinardantaḥ   samantāt paricakramuḥ
   
autpātikā vinardantaḥ   samantāt paricakramuḥ /3/

Verse: 4 
Halfverse: a    
rāmaṃ dr̥ṣṭvā susaṃkruddʰam   utpātāṃś ca sudāruṇān
   
rāmaṃ dr̥ṣṭvā susaṃkruddʰam   utpātāṃś ca sudāruṇān /
Halfverse: c    
vitresuḥ sarvabʰūtāni   rāvaṇasyāviśad bʰayam {!}
   
vitresuḥ sarva-bʰūtāni   rāvaṇasya_āviśad bʰayam /4/ {!}

Verse: 5 
Halfverse: a    
vimānastʰās tadā devā   gandʰarvāś ca mahoragāḥ
   
vimānastʰās tadā devā   gandʰarvāś ca mahā_uragāḥ /
Halfverse: c    
r̥ṣidānavadaityāś ca   garutmantaś ca kʰecarāḥ
   
r̥ṣi-dānava-daityāś ca   garutmantaś ca kʰe-carāḥ /5/

Verse: 6 
Halfverse: a    
dadr̥śus te tadā yuddʰaṃ   lokasaṃvartasaṃstʰitam
   
dadr̥śus te tadā yuddʰaṃ   loka-saṃvarta-saṃstʰitam /
Halfverse: c    
nānāpraharaṇair bʰīmaiḥ   śūrayoḥ saṃprayudʰyatoḥ
   
nānā-praharaṇair bʰīmaiḥ   śūrayoḥ saṃprayudʰyatoḥ /6/

Verse: 7 
Halfverse: a    
ūcuḥ surāsurāḥ sarve   tadā vigraham āgatāḥ
   
ūcuḥ sura_asurāḥ sarve   tadā vigraham āgatāḥ /
Halfverse: c    
prekṣamāṇā mahāyuddʰaṃ   vākyaṃ bʰaktyā prahr̥ṣṭavat
   
prekṣamāṇā mahā-yuddʰaṃ   vākyaṃ bʰaktyā prahr̥ṣṭavat /7/

Verse: 8 
Halfverse: a    
daśagrīvaṃ jayety āhur   asurāḥ samavastʰitāḥ
   
daśagrīvaṃ jaya_ity āhur   asurāḥ samavastʰitāḥ /
Halfverse: c    
devā rāmam atʰocus te   tvaṃ jayeti punaḥ punaḥ
   
devā rāmam atʰa_ūcus te   tvaṃ jaya_iti punaḥ punaḥ /8/

Verse: 9 
Halfverse: a    
etasminn antare krodʰād   rāgʰavasya sa rāvaṇaḥ
   
etasminn antare krodʰād   rāgʰavasya sa rāvaṇaḥ /
Halfverse: c    
prahartukāmo duṣṭātmā   spr̥śan praharaṇaṃ mahat
   
prahartu-kāmo duṣṭa_ātmā   spr̥śan praharaṇaṃ mahat /9/

Verse: 10 
Halfverse: a    
vajrasāraṃ mahānādaṃ   sarvaśatrunibarhaṇam
   
vajra-sāraṃ mahā-nādaṃ   sarva-śatru-nibarhaṇam /
Halfverse: c    
śailaśr̥ṅganibʰaiḥ kūṭaiś   citaṃ dr̥ṣṭibʰayāvaham
   
śaila-śr̥ṅga-nibʰaiḥ kūṭaiś   citaṃ dr̥ṣṭi-bʰaya_āvaham /10/

Verse: 11 
Halfverse: a    
sadʰūmam iva tīkṣṇāgraṃ   yugāntāgnicayopamam
   
sadʰūmam iva tīkṣṇa_agraṃ   yuga_anta_agni-caya_upamam /
Halfverse: c    
atiraudram anāsādyaṃ   kālenāpi durāsadam
   
atiraudram anāsādyaṃ   kālena_api durāsadam /11/

Verse: 12 
Halfverse: a    
trāsanaṃ sarvabʰūtānāṃ   dāraṇaṃ bʰedanaṃ tatʰā
   
trāsanaṃ sarva-bʰūtānāṃ   dāraṇaṃ bʰedanaṃ tatʰā /
Halfverse: c    
pradīpta iva roṣeṇa   śūlaṃ jagrāha rāvaṇaḥ
   
pradīpta iva roṣeṇa   śūlaṃ jagrāha rāvaṇaḥ /12/

Verse: 13 
Halfverse: a    
tac cʰūlaṃ paramakruddʰo   madʰye jagrāha vīryavān
   
tat śūlaṃ parama-kruddʰo   madʰye jagrāha vīryavān /
Halfverse: c    
anekaiḥ samare śūrai   rākṣasaiḥ parivāritaḥ
   
anekaiḥ samare śūrai   rākṣasaiḥ parivāritaḥ /13/

Verse: 14 
Halfverse: a    
samudyamya mahākāyo   nanāda yudʰi bʰairavam
   
samudyamya mahā-kāyo   nanāda yudʰi bʰairavam /
Halfverse: c    
saṃraktanayano roṣāt   svasainyam abʰiharṣayan
   
saṃrakta-nayano roṣāt   sva-sainyam abʰiharṣayan /14/

Verse: 15 
Halfverse: a    
pr̥tʰivīṃ cāntarikṣaṃ ca   diśaś ca pradiśas tatʰā
   
pr̥tʰivīṃ ca_antarikṣaṃ ca   diśaś ca pradiśas tatʰā /
Halfverse: c    
prākampayat tadā śabdo   rākṣasendrasya dāruṇaḥ
   
prākampayat tadā śabdo   rākṣasa_indrasya dāruṇaḥ /15/

Verse: 16 
Halfverse: a    
atinādasya nādena   tena tasya durātmanaḥ
   
atinādasya nādena   tena tasya durātmanaḥ /
Halfverse: c    
sarvabʰūtāni vitresuḥ   sāgaraś ca pracukṣubʰe {!}
   
sarva-bʰūtāni vitresuḥ   sāgaraś ca pracukṣubʰe /16/ {!}

Verse: 17 
Halfverse: a    
sa gr̥hītvā mahāvīryaḥ   śūlaṃ tad rāvaṇo mahat
   
sa gr̥hītvā mahā-vīryaḥ   śūlaṃ tad rāvaṇo mahat /
Halfverse: c    
vinadya sumahānādaṃ   rāmaṃ paruṣam abravīt
   
vinadya sumahā-nādaṃ   rāmaṃ paruṣam abravīt /17/

Verse: 18 
Halfverse: a    
śūlo 'yaṃ vajrasāras te   rāma roṣān mayodyataḥ
   
śūlo_ayaṃ vajra-sāras te   rāma roṣān mayā_udyataḥ /
Halfverse: c    
tava bʰrātr̥sahāyasya   sadyaḥ prāṇān hariṣyati
   
tava bʰrātr̥-sahāyasya   sadyaḥ prāṇān hariṣyati /18/

Verse: 19 
Halfverse: a    
rakṣasām adya śūrāṇāṃ   nihatānāṃ camūmukʰe
   
rakṣasām adya śūrāṇāṃ   nihatānāṃ camū-mukʰe /
Halfverse: c    
tvāṃ nihatya raṇaślāgʰin   karomi tarasā samam
   
tvāṃ nihatya raṇa-ślāgʰin   karomi tarasā samam /19/

Verse: 20 
Halfverse: a    
tiṣṭʰedānīṃ nihanmi tvām   eṣa śūlena rāgʰava
   
tiṣṭʰa_idānīṃ nihanmi tvām   eṣa śūlena rāgʰava /
Halfverse: c    
evam uktvā sa cikṣepa   tac cʰūlaṃ rākṣasādʰipaḥ
   
evam uktvā sa cikṣepa   tat śūlaṃ rākṣasa_adʰipaḥ /20/

Verse: 21 
Halfverse: a    
āpatantaṃ śaraugʰeṇa   vārayām āsa rāgʰavaḥ
   
āpatantaṃ śara_ogʰeṇa   vārayām āsa rāgʰavaḥ /
Halfverse: c    
utpatantaṃ yugāntāgniṃ   jalaugʰair iva vāsavaḥ
   
utpatantaṃ yuga_anta_agniṃ   jala_ogʰair iva vāsavaḥ /21/

Verse: 22 
Halfverse: a    
nirdadāha sa tān bāṇān   rāmakārmukaniḥsr̥tān
   
nirdadāha sa tān bāṇān   rāma-kārmuka-niḥsr̥tān /
Halfverse: c    
rāvaṇasya mahāśūlaḥ   pataṃgān iva pāvakaḥ
   
rāvaṇasya mahā-śūlaḥ   pataṃgān iva pāvakaḥ /22/

Verse: 23 
Halfverse: a    
tān dr̥ṣṭvā bʰasmasād bʰūtāñ   śūlasaṃsparśacūrṇitān
   
tān dr̥ṣṭvā bʰasmasād bʰūtān   śūla-saṃsparśa-cūrṇitān /
Halfverse: c    
sāyakān antarikṣastʰān   rāgʰavaḥ krodʰam āharat
   
sāyakān antarikṣastʰān   rāgʰavaḥ krodʰam āharat /23/

Verse: 24 
Halfverse: a    
sa tāṃ mātalinānītāṃ   śaktiṃ vāsavanirmitām
   
sa tāṃ mātalinā_ānītāṃ   śaktiṃ vāsava-nirmitām /
Halfverse: c    
jagrāha paramakruddʰo   rāgʰavo ragʰunandanaḥ
   
jagrāha parama-kruddʰo   rāgʰavo ragʰu-nandanaḥ /24/

Verse: 25 
Halfverse: a    
tolitā balavatā   śaktir gʰaṇṭākr̥tasvanā
   
tolitā balavatā   śaktir gʰaṇṭā-kr̥ta-svanā /
Halfverse: c    
nabʰaḥ prajvālayām āsa   yugāntoklena saprabʰā
   
nabʰaḥ prajvālayām āsa   yuga_anta_uklena saprabʰā /25/

Verse: 26 
Halfverse: a    
kṣiptā rākṣasendrasya   tasmiñ śūle papāta ha
   
kṣiptā rākṣasa_indrasya   tasmin śūle papāta ha /
Halfverse: c    
bʰinnaḥ śaktyā mahāñ śūlo   nipapāta gatadyutiḥ
   
bʰinnaḥ śaktyā mahān śūlo   nipapāta gata-dyutiḥ /26/

Verse: 27 
Halfverse: a    
nirbibʰeda tato bāṇair   hayān asya mahājavān
   
nirbibʰeda tato bāṇair   hayān asya mahā-javān /
Halfverse: c    
rāmas tīkṣṇair mahāvegair   vajrakalpaiḥ śitaiḥ śaraiḥ
   
rāmas tīkṣṇair mahā-vegair   vajra-kalpaiḥ śitaiḥ śaraiḥ /27/

Verse: 28 
Halfverse: a    
nirbibʰedorasi tadā   rāvaṇaṃ niśitaiḥ śaraiḥ
   
nirbibʰeda_urasi tadā   rāvaṇaṃ niśitaiḥ śaraiḥ /
Halfverse: c    
rāgʰavaḥ paramāyatto   lalāṭe patribʰis tribʰiḥ
   
rāgʰavaḥ parama_āyatto   lalāṭe patribʰis tribʰiḥ /28/

Verse: 29 
Halfverse: a    
sa śarair bʰinnasarvāṅgo   gātraprasruta śoṇitaḥ
   
sa śarair bʰinna-sarva_aṅgo   gātra-prasruta śoṇitaḥ /
Halfverse: c    
rākṣasendraḥ samūhastʰaḥ   pʰullāśoka ivābabʰau
   
rākṣasa_indraḥ samūhastʰaḥ   pʰulla_aśoka iva_ābabʰau /29/

Verse: 30 


Halfverse: a    
sa rāmabāṇair atividdʰagātro    sa rāmabāṇair atividdʰagātro
   
sa rāma-bāṇair atividdʰa-gātro    sa rāma-bāṇair atividdʰa-gātro / {Gem}
Halfverse: b    
niśācarendraḥ kṣatajārdragātraḥ    niśācarendraḥ kṣatajārdragātraḥ
   
niśā-cara_indraḥ kṣataja_ārdra-gātraḥ    niśā-cara_indraḥ kṣataja_ārdra-gātraḥ / {Gem}
Halfverse: c    
jagāma kʰedaṃ ca samājamadʰye    jagāma kʰedaṃ ca samājamadʰye
   
jagāma kʰedaṃ ca samāja-madʰye    jagāma kʰedaṃ ca samāja-madʰye / {Gem}
Halfverse: d    
krodʰaṃ ca cakre subʰr̥śaṃ tadānīm    krodʰaṃ ca cakre subʰr̥śaṃ tadānīm
   
krodʰaṃ ca cakre subʰr̥śaṃ tadānīm    krodʰaṃ ca cakre subʰr̥śaṃ tadānīm /30/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.