TITUS
Ramayana
Part No. 482
Chapter: 91
Adhyāya
91
Verse: 1
Halfverse: a
tasya
kruddʰasya
vadanaṃ
dr̥ṣṭvā
rāmasya
dʰīmataḥ
tasya
kruddʰasya
vadanaṃ
dr̥ṣṭvā
rāmasya
dʰīmataḥ
/
Halfverse: c
sarvabʰūtāni
vitresuḥ
prākampata
ca
medinī
{!}
sarva-bʰūtāni
vitresuḥ
prākampata
ca
medinī
/1/
{!}
Verse: 2
Halfverse: a
siṃhaśārdūlavāñ
śailaḥ
saṃcacālācaladrumaḥ
siṃha-śārdūlavān
śailaḥ
saṃcacāla
_acala-drumaḥ
/
Halfverse: c
babʰūva
cāpi
kṣubʰitaḥ
samudraḥ
saritāṃ
patiḥ
babʰūva
ca
_api
kṣubʰitaḥ
samudraḥ
saritāṃ
patiḥ
/2/
Verse: 3
Halfverse: a
kʰagāś
ca
kʰaranirgʰoṣā
gagane
paruṣasvanāḥ
kʰagāś
ca
kʰara-nirgʰoṣā
gagane
paruṣa-svanāḥ
/
Halfverse: c
autpātikā
vinardantaḥ
samantāt
paricakramuḥ
autpātikā
vinardantaḥ
samantāt
paricakramuḥ
/3/
Verse: 4
Halfverse: a
rāmaṃ
dr̥ṣṭvā
susaṃkruddʰam
utpātāṃś
ca
sudāruṇān
rāmaṃ
dr̥ṣṭvā
susaṃkruddʰam
utpātāṃś
ca
sudāruṇān
/
Halfverse: c
vitresuḥ
sarvabʰūtāni
rāvaṇasyāviśad
bʰayam
{!}
vitresuḥ
sarva-bʰūtāni
rāvaṇasya
_āviśad
bʰayam
/4/
{!}
Verse: 5
Halfverse: a
vimānastʰās
tadā
devā
gandʰarvāś
ca
mahoragāḥ
vimānastʰās
tadā
devā
gandʰarvāś
ca
mahā
_uragāḥ
/
Halfverse: c
r̥ṣidānavadaityāś
ca
garutmantaś
ca
kʰecarāḥ
r̥ṣi-dānava-daityāś
ca
garutmantaś
ca
kʰe-carāḥ
/5/
Verse: 6
Halfverse: a
dadr̥śus
te
tadā
yuddʰaṃ
lokasaṃvartasaṃstʰitam
dadr̥śus
te
tadā
yuddʰaṃ
loka-saṃvarta-saṃstʰitam
/
Halfverse: c
nānāpraharaṇair
bʰīmaiḥ
śūrayoḥ
saṃprayudʰyatoḥ
nānā-praharaṇair
bʰīmaiḥ
śūrayoḥ
saṃprayudʰyatoḥ
/6/
Verse: 7
Halfverse: a
ūcuḥ
surāsurāḥ
sarve
tadā
vigraham
āgatāḥ
ūcuḥ
sura
_asurāḥ
sarve
tadā
vigraham
āgatāḥ
/
Halfverse: c
prekṣamāṇā
mahāyuddʰaṃ
vākyaṃ
bʰaktyā
prahr̥ṣṭavat
prekṣamāṇā
mahā-yuddʰaṃ
vākyaṃ
bʰaktyā
prahr̥ṣṭavat
/7/
Verse: 8
Halfverse: a
daśagrīvaṃ
jayety
āhur
asurāḥ
samavastʰitāḥ
daśagrīvaṃ
jaya
_ity
āhur
asurāḥ
samavastʰitāḥ
/
Halfverse: c
devā
rāmam
atʰocus
te
tvaṃ
jayeti
punaḥ
punaḥ
devā
rāmam
atʰa
_ūcus
te
tvaṃ
jaya
_iti
punaḥ
punaḥ
/8/
Verse: 9
Halfverse: a
etasminn
antare
krodʰād
rāgʰavasya
sa
rāvaṇaḥ
etasminn
antare
krodʰād
rāgʰavasya
sa
rāvaṇaḥ
/
Halfverse: c
prahartukāmo
duṣṭātmā
spr̥śan
praharaṇaṃ
mahat
prahartu-kāmo
duṣṭa
_ātmā
spr̥śan
praharaṇaṃ
mahat
/9/
Verse: 10
Halfverse: a
vajrasāraṃ
mahānādaṃ
sarvaśatrunibarhaṇam
vajra-sāraṃ
mahā-nādaṃ
sarva-śatru-nibarhaṇam
/
Halfverse: c
śailaśr̥ṅganibʰaiḥ
kūṭaiś
citaṃ
dr̥ṣṭibʰayāvaham
śaila-śr̥ṅga-nibʰaiḥ
kūṭaiś
citaṃ
dr̥ṣṭi-bʰaya
_āvaham
/10/
Verse: 11
Halfverse: a
sadʰūmam
iva
tīkṣṇāgraṃ
yugāntāgnicayopamam
sadʰūmam
iva
tīkṣṇa
_agraṃ
yuga
_anta
_agni-caya
_upamam
/
Halfverse: c
atiraudram
anāsādyaṃ
kālenāpi
durāsadam
atiraudram
anāsādyaṃ
kālena
_api
durāsadam
/11/
Verse: 12
Halfverse: a
trāsanaṃ
sarvabʰūtānāṃ
dāraṇaṃ
bʰedanaṃ
tatʰā
trāsanaṃ
sarva-bʰūtānāṃ
dāraṇaṃ
bʰedanaṃ
tatʰā
/
Halfverse: c
pradīpta
iva
roṣeṇa
śūlaṃ
jagrāha
rāvaṇaḥ
pradīpta
iva
roṣeṇa
śūlaṃ
jagrāha
rāvaṇaḥ
/12/
Verse: 13
Halfverse: a
tac
cʰūlaṃ
paramakruddʰo
madʰye
jagrāha
vīryavān
tat
śūlaṃ
parama-kruddʰo
madʰye
jagrāha
vīryavān
/
Halfverse: c
anekaiḥ
samare
śūrai
rākṣasaiḥ
parivāritaḥ
anekaiḥ
samare
śūrai
rākṣasaiḥ
parivāritaḥ
/13/
Verse: 14
Halfverse: a
samudyamya
mahākāyo
nanāda
yudʰi
bʰairavam
samudyamya
mahā-kāyo
nanāda
yudʰi
bʰairavam
/
Halfverse: c
saṃraktanayano
roṣāt
svasainyam
abʰiharṣayan
saṃrakta-nayano
roṣāt
sva-sainyam
abʰiharṣayan
/14/
Verse: 15
Halfverse: a
pr̥tʰivīṃ
cāntarikṣaṃ
ca
diśaś
ca
pradiśas
tatʰā
pr̥tʰivīṃ
ca
_antarikṣaṃ
ca
diśaś
ca
pradiśas
tatʰā
/
Halfverse: c
prākampayat
tadā
śabdo
rākṣasendrasya
dāruṇaḥ
prākampayat
tadā
śabdo
rākṣasa
_indrasya
dāruṇaḥ
/15/
Verse: 16
Halfverse: a
atinādasya
nādena
tena
tasya
durātmanaḥ
atinādasya
nādena
tena
tasya
durātmanaḥ
/
Halfverse: c
sarvabʰūtāni
vitresuḥ
sāgaraś
ca
pracukṣubʰe
{!}
sarva-bʰūtāni
vitresuḥ
sāgaraś
ca
pracukṣubʰe
/16/
{!}
Verse: 17
Halfverse: a
sa
gr̥hītvā
mahāvīryaḥ
śūlaṃ
tad
rāvaṇo
mahat
sa
gr̥hītvā
mahā-vīryaḥ
śūlaṃ
tad
rāvaṇo
mahat
/
Halfverse: c
vinadya
sumahānādaṃ
rāmaṃ
paruṣam
abravīt
vinadya
sumahā-nādaṃ
rāmaṃ
paruṣam
abravīt
/17/
Verse: 18
Halfverse: a
śūlo
'yaṃ
vajrasāras
te
rāma
roṣān
mayodyataḥ
śūlo
_ayaṃ
vajra-sāras
te
rāma
roṣān
mayā
_udyataḥ
/
Halfverse: c
tava
bʰrātr̥sahāyasya
sadyaḥ
prāṇān
hariṣyati
tava
bʰrātr̥-sahāyasya
sadyaḥ
prāṇān
hariṣyati
/18/
Verse: 19
Halfverse: a
rakṣasām
adya
śūrāṇāṃ
nihatānāṃ
camūmukʰe
rakṣasām
adya
śūrāṇāṃ
nihatānāṃ
camū-mukʰe
/
Halfverse: c
tvāṃ
nihatya
raṇaślāgʰin
karomi
tarasā
samam
tvāṃ
nihatya
raṇa-ślāgʰin
karomi
tarasā
samam
/19/
Verse: 20
Halfverse: a
tiṣṭʰedānīṃ
nihanmi
tvām
eṣa
śūlena
rāgʰava
tiṣṭʰa
_idānīṃ
nihanmi
tvām
eṣa
śūlena
rāgʰava
/
Halfverse: c
evam
uktvā
sa
cikṣepa
tac
cʰūlaṃ
rākṣasādʰipaḥ
evam
uktvā
sa
cikṣepa
tat
śūlaṃ
rākṣasa
_adʰipaḥ
/20/
Verse: 21
Halfverse: a
āpatantaṃ
śaraugʰeṇa
vārayām
āsa
rāgʰavaḥ
āpatantaṃ
śara
_ogʰeṇa
vārayām
āsa
rāgʰavaḥ
/
Halfverse: c
utpatantaṃ
yugāntāgniṃ
jalaugʰair
iva
vāsavaḥ
utpatantaṃ
yuga
_anta
_agniṃ
jala
_ogʰair
iva
vāsavaḥ
/21/
Verse: 22
Halfverse: a
nirdadāha
sa
tān
bāṇān
rāmakārmukaniḥsr̥tān
nirdadāha
sa
tān
bāṇān
rāma-kārmuka-niḥsr̥tān
/
Halfverse: c
rāvaṇasya
mahāśūlaḥ
pataṃgān
iva
pāvakaḥ
rāvaṇasya
mahā-śūlaḥ
pataṃgān
iva
pāvakaḥ
/22/
Verse: 23
Halfverse: a
tān
dr̥ṣṭvā
bʰasmasād
bʰūtāñ
śūlasaṃsparśacūrṇitān
tān
dr̥ṣṭvā
bʰasmasād
bʰūtān
śūla-saṃsparśa-cūrṇitān
/
Halfverse: c
sāyakān
antarikṣastʰān
rāgʰavaḥ
krodʰam
āharat
sāyakān
antarikṣastʰān
rāgʰavaḥ
krodʰam
āharat
/23/
Verse: 24
Halfverse: a
sa
tāṃ
mātalinānītāṃ
śaktiṃ
vāsavanirmitām
sa
tāṃ
mātalinā
_ānītāṃ
śaktiṃ
vāsava-nirmitām
/
Halfverse: c
jagrāha
paramakruddʰo
rāgʰavo
ragʰunandanaḥ
jagrāha
parama-kruddʰo
rāgʰavo
ragʰu-nandanaḥ
/24/
Verse: 25
Halfverse: a
sā
tolitā
balavatā
śaktir
gʰaṇṭākr̥tasvanā
sā
tolitā
balavatā
śaktir
gʰaṇṭā-kr̥ta-svanā
/
Halfverse: c
nabʰaḥ
prajvālayām
āsa
yugāntoklena
saprabʰā
nabʰaḥ
prajvālayām
āsa
yuga
_anta
_uklena
saprabʰā
/25/
Verse: 26
Halfverse: a
sā
kṣiptā
rākṣasendrasya
tasmiñ
śūle
papāta
ha
sā
kṣiptā
rākṣasa
_indrasya
tasmin
śūle
papāta
ha
/
Halfverse: c
bʰinnaḥ
śaktyā
mahāñ
śūlo
nipapāta
gatadyutiḥ
bʰinnaḥ
śaktyā
mahān
śūlo
nipapāta
gata-dyutiḥ
/26/
Verse: 27
Halfverse: a
nirbibʰeda
tato
bāṇair
hayān
asya
mahājavān
nirbibʰeda
tato
bāṇair
hayān
asya
mahā-javān
/
Halfverse: c
rāmas
tīkṣṇair
mahāvegair
vajrakalpaiḥ
śitaiḥ
śaraiḥ
rāmas
tīkṣṇair
mahā-vegair
vajra-kalpaiḥ
śitaiḥ
śaraiḥ
/27/
Verse: 28
Halfverse: a
nirbibʰedorasi
tadā
rāvaṇaṃ
niśitaiḥ
śaraiḥ
nirbibʰeda
_urasi
tadā
rāvaṇaṃ
niśitaiḥ
śaraiḥ
/
Halfverse: c
rāgʰavaḥ
paramāyatto
lalāṭe
patribʰis
tribʰiḥ
rāgʰavaḥ
parama
_āyatto
lalāṭe
patribʰis
tribʰiḥ
/28/
Verse: 29
Halfverse: a
sa
śarair
bʰinnasarvāṅgo
gātraprasruta
śoṇitaḥ
sa
śarair
bʰinna-sarva
_aṅgo
gātra-prasruta
śoṇitaḥ
/
Halfverse: c
rākṣasendraḥ
samūhastʰaḥ
pʰullāśoka
ivābabʰau
rākṣasa
_indraḥ
samūhastʰaḥ
pʰulla
_aśoka
iva
_ābabʰau
/29/
Verse: 30
Halfverse: a
sa
rāmabāṇair
atividdʰagātro
sa
rāmabāṇair
atividdʰagātro
sa
rāma-bāṇair
atividdʰa-gātro
sa
rāma-bāṇair
atividdʰa-gātro
/
{Gem}
Halfverse: b
niśācarendraḥ
kṣatajārdragātraḥ
niśācarendraḥ
kṣatajārdragātraḥ
niśā-cara
_indraḥ
kṣataja
_ārdra-gātraḥ
niśā-cara
_indraḥ
kṣataja
_ārdra-gātraḥ
/
{Gem}
Halfverse: c
jagāma
kʰedaṃ
ca
samājamadʰye
jagāma
kʰedaṃ
ca
samājamadʰye
jagāma
kʰedaṃ
ca
samāja-madʰye
jagāma
kʰedaṃ
ca
samāja-madʰye
/
{Gem}
Halfverse: d
krodʰaṃ
ca
cakre
subʰr̥śaṃ
tadānīm
krodʰaṃ
ca
cakre
subʰr̥śaṃ
tadānīm
krodʰaṃ
ca
cakre
subʰr̥śaṃ
tadānīm
krodʰaṃ
ca
cakre
subʰr̥śaṃ
tadānīm
/30/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.