TITUS
Ramayana
Part No. 483
Chapter: 92
Adhyāya
92
Verse: 1
Halfverse: a
sa
tu
tena
tadā
krodʰāt
kākutstʰenārdito
raṇe
sa
tu
tena
tadā
krodʰāt
kākutstʰena
_ardito
raṇe
/
Halfverse: c
rāvaṇaḥ
samaraślāgʰī
mahākrodʰam
upāgamat
rāvaṇaḥ
samara-ślāgʰī
mahā-krodʰam
upāgamat
/1/
Verse: 2
Halfverse: a
sa
dīptanayano
roṣāc
cāpam
āyamya
vīryavān
sa
dīpta-nayano
roṣāc
cāpam
āyamya
vīryavān
/
{!}
Halfverse: c
abʰyardayat
susaṃkruddʰo
rāgʰavaṃ
paramāhave
abʰyardayat
susaṃkruddʰo
rāgʰavaṃ
parama
_āhave
/2/
Verse: 3
Halfverse: a
bāṇadʰārā
sahasrais
tu
sa
toyada
ivāmbarāt
bāṇa-dʰārā
sahasrais
tu
sa
toyada
iva
_ambarāt
/
Halfverse: c
rāgʰavaṃ
rāvaṇo
bāṇais
taṭākam
iva
pūrayat
rāgʰavaṃ
rāvaṇo
bāṇais
taṭākam
iva
pūrayat
/3/
Verse: 4
Halfverse: a
pūritaḥ
śarajālena
dʰanurmuktena
saṃyuge
pūritaḥ
śara-jālena
dʰanur-muktena
saṃyuge
/
{!}
Halfverse: c
mahāgirir
ivākampyaḥ
kākustʰo
na
prakampate
mahā-girir
iva
_akampyaḥ
kākustʰo
na
prakampate
/4/
Verse: 5
Halfverse: a
sa
śaraiḥ
śarajālāni
vārayan
samare
stʰitaḥ
sa
śaraiḥ
śara-jālāni
vārayan
samare
stʰitaḥ
/
Halfverse: c
gabʰastīn
iva
sūryasya
pratijagrāha
vīryavān
gabʰastīn
iva
sūryasya
pratijagrāha
vīryavān
/5/
Verse: 6
Halfverse: a
tataḥ
śarasahasrāṇi
kṣiprahasto
niśācaraḥ
tataḥ
śara-sahasrāṇi
kṣipra-hasto
niśā-caraḥ
/
Halfverse: c
nijagʰānorasi
kruddʰo
rāgʰavasya
mahātmanaḥ
nijagʰāna
_urasi
kruddʰo
rāgʰavasya
mahātmanaḥ
/6/
Verse: 7
Halfverse: a
sa
śoṇita
samādigdʰaḥ
samare
lakṣmaṇāgrajaḥ
sa
śoṇita
samādigdʰaḥ
samare
lakṣmaṇa
_agrajaḥ
/
Halfverse: c
dr̥ṣṭaḥ
pʰulla
ivāraṇye
sumahān
kiṃśukadrumaḥ
dr̥ṣṭaḥ
pʰulla
iva
_araṇye
sumahān
kiṃśuka-drumaḥ
/7/
Verse: 8
Halfverse: a
śarābʰigʰātasaṃrabdʰaḥ
so
'pi
jagrāha
sāyakān
śara
_abʰigʰāta-saṃrabdʰaḥ
so
_api
jagrāha
sāyakān
/
Halfverse: c
kākutstʰaḥ
sumahātejā
yugāntādityavarcasaḥ
kākutstʰaḥ
sumahā-tejā
yuga
_anta
_āditya-varcasaḥ
/8/
Verse: 9
Halfverse: a
tato
'nyonyaṃ
susaṃrabdʰāv
ubʰau
tau
rāmarāvaṇau
tato
_anyonyaṃ
susaṃrabdʰāv
ubʰau
tau
rāma-rāvaṇau
/
Halfverse: c
śarāndʰakāre
samare
nopālakṣayatāṃ
tadā
śara
_andʰa-kāre
samare
na
_upālakṣayatāṃ
tadā
/9/
Verse: 10
Halfverse: a
tataḥ
krodʰasamāviṣṭo
rāmo
daśaratʰātmajaḥ
tataḥ
krodʰa-samāviṣṭo
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
uvāca
rāvaṇaṃ
vīraḥ
prahasya
paruṣaṃ
vacaḥ
uvāca
rāvaṇaṃ
vīraḥ
prahasya
paruṣaṃ
vacaḥ
/10/
Verse: 11
Halfverse: a
mama
bʰāryā
janastʰānād
ajñānād
rākṣasādʰama
mama
bʰāryā
jana-stʰānād
ajñānād
rākṣasa
_adʰama
/
Halfverse: c
hr̥tā
te
vivaśā
yasmāt
tasmāt
tvaṃ
nāsi
vīryavān
hr̥tā
te
vivaśā
yasmāt
tasmāt
tvaṃ
na
_asi
vīryavān
/11/
Verse: 12
Halfverse: a
mayā
virahitāṃ
dīnāṃ
vartamānāṃ
mahāvane
mayā
virahitāṃ
dīnāṃ
vartamānāṃ
mahā-vane
/
Halfverse: c
vaidehīṃ
prasabʰaṃ
hr̥tvā
śūro
'ham
iti
manyase
vaidehīṃ
prasabʰaṃ
hr̥tvā
śūro
_aham
iti
manyase
/12/
Verse: 13
Halfverse: a
strīṣu
śūra
vinātʰāsu
paradārābʰimarśake
strīṣu
śūra
vinātʰāsu
para-dāra
_abʰimarśake
/
Halfverse: c
kr̥tvā
kāpuruṣaṃ
karma
śūro
'ham
iti
manyase
kr̥tvā
kāpuruṣaṃ
karma
śūro
_aham
iti
manyase
/13/
Verse: 14
Halfverse: a
bʰinnamaryāda
nirlajja
cāritreṣv
anavastʰita
bʰinna-maryāda
nirlajja
cāritreṣv
anavastʰita
/
Halfverse: c
darpān
mr̥tyum
upādāya
śūro
'ham
iti
manyase
darpān
mr̥tyum
upādāya
śūro
_aham
iti
manyase
/14/
Verse: 15
Halfverse: a
śūreṇa
dʰanadabʰrātrā
balaiḥ
samuditena
ca
śūreṇa
dʰanada-bʰrātrā
balaiḥ
samuditena
ca
/
Halfverse: c
ślāgʰanīyaṃ
yaśasyaṃ
ca
kr̥taṃ
karma
mahat
tvayā
ślāgʰanīyaṃ
yaśasyaṃ
ca
kr̥taṃ
karma
mahat
tvayā
/15/
Verse: 16
Halfverse: a
utsekenābʰipannasya
garhitasyāhitasya
ca
utsekena
_abʰipannasya
garhitasya
_ahitasya
ca
/
Halfverse: c
karmaṇaḥ
prāpnuhīdānīṃ
tasyādya
sumahat
pʰalam
karmaṇaḥ
prāpnuhi
_idānīṃ
tasya
_adya
sumahat
pʰalam
/16/
Verse: 17
Halfverse: a
śūro
'ham
iti
cātmānam
avagaccʰasi
durmate
śūro
_aham
iti
ca
_ātmānam
avagaccʰasi
durmate
/
Halfverse: c
naiva
lajjāsti
te
sītāṃ
coravad
vyapakarṣataḥ
na
_eva
lajjā
_asti
te
sītāṃ
coravad
vyapakarṣataḥ
/17/
Verse: 18
Halfverse: a
yadi
matsaṃnidʰau
sītā
dʰarṣitā
syāt
tvayā
balāt
yadi
mat-saṃnidʰau
sītā
dʰarṣitā
syāt
tvayā
balāt
/
Halfverse: c
bʰrātaraṃ
tu
kʰaraṃ
paśyes
tadā
matsāyakair
hataḥ
bʰrātaraṃ
tu
kʰaraṃ
paśyes
tadā
mat-sāyakair
hataḥ
/18/
{!}
Verse: 19
Halfverse: a
diṣṭyāsi
mama
duṣṭātmaṃś
cakṣurviṣayam
āgataḥ
diṣṭyā
_asi
mama
duṣṭa
_ātmaṃś
cakṣur-viṣayam
āgataḥ
/
Halfverse: c
adya
tvāṃ
sāyakais
tīkṣṇair
nayāmi
yamasādanam
adya
tvāṃ
sāyakais
tīkṣṇair
nayāmi
yama-sādanam
/19/
Verse: 20
Halfverse: a
adya
te
maccʰaraiś
cʰinnaṃ
śiro
jvalitakuṇḍalam
adya
te
mat-śaraiś
cʰinnaṃ
śiro
jvalita-kuṇḍalam
/
Halfverse: c
kravyādā
vyapakarṣantu
vikīrṇaṃ
raṇapāṃsuṣu
kravyādā
vyapakarṣantu
vikīrṇaṃ
raṇa-pāṃsuṣu
/20/
Verse: 21
Halfverse: a
nipatyorasi
gr̥dʰrās
te
kṣitau
kṣiptasya
rāvaṇa
nipatya
_urasi
gr̥dʰrās
te
kṣitau
kṣiptasya
rāvaṇa
/
Halfverse: c
pibantu
rudʰiraṃ
tarṣād
bāṇaśalyāntarotʰitam
pibantu
rudʰiraṃ
tarṣād
bāṇa-śalya
_antara
_utʰitam
/21/
Verse: 22
Halfverse: a
adya
madbāṇābʰinnasya
gatāsoḥ
patitasya
te
adya
mad-bāṇa
_abʰinnasya
gata
_asoḥ
patitasya
te
/
Halfverse: c
karṣantv
antrāṇi
patagā
garutmanta
ivoragān
karṣantv
antrāṇi
patagā
garutmanta
iva
_uragān
/22/
Verse: 23
Halfverse: a
ity
evaṃ
sa
vadan
vīro
rāmaḥ
śatrunibarhaṇaḥ
ity
evaṃ
sa
vadan
vīro
rāmaḥ
śatru-nibarhaṇaḥ
/
Halfverse: c
rākṣasendraṃ
samīpastʰaṃ
śaravarṣair
avākirat
rākṣasa
_indraṃ
samīpastʰaṃ
śara-varṣair
avākirat
/23/
Verse: 24
Halfverse: a
babʰūva
dviguṇaṃ
vīryaṃ
balaṃ
harṣaś
ca
saṃyuge
babʰūva
dviguṇaṃ
vīryaṃ
balaṃ
harṣaś
ca
saṃyuge
/
Halfverse: c
rāmasyāstrabalaṃ
caiva
śatror
nidʰanakāṅkṣiṇaḥ
rāmasya
_astra-balaṃ
caiva
śatror
nidʰana-kāṅkṣiṇaḥ
/24/
Verse: 25
Halfverse: a
prādurbabʰūvur
astrāṇi
sarvāṇi
viditātmanaḥ
prādur-babʰūvur
astrāṇi
sarvāṇi
vidita
_ātmanaḥ
/
Halfverse: c
praharṣāc
ca
mahātejāḥ
śīgʰrahastataro
'bʰavat
praharṣāc
ca
mahā-tejāḥ
śīgʰra-hastataro
_abʰavat
/25/
Verse: 26
Halfverse: a
śubʰāny
etāni
cihnāni
vijñāyātmagatāni
saḥ
śubʰāny
etāni
cihnāni
vijñāya
_ātma-gatāni
saḥ
/
Halfverse: c
bʰūya
evārdayad
rāmo
rāvaṇaṃ
rākṣasāntakr̥t
bʰūya
eva
_ārdayad
rāmo
rāvaṇaṃ
rākṣasa
_antakr̥t
/26/
Verse: 27
Halfverse: a
harīṇāṃ
cāśmanikaraiḥ
śaravarṣaiś
ca
rāgʰavāt
harīṇāṃ
ca
_aśma-nikaraiḥ
śara-varṣaiś
ca
rāgʰavāt
/
Halfverse: c
hanyamāno
daśagrīvo
vigʰūrṇahr̥dayo
'bʰavat
hanyamāno
daśagrīvo
vigʰūrṇa-hr̥dayo
_abʰavat
/27/
Verse: 28
Halfverse: a
yadā
ca
śastraṃ
nārebʰe
na
vyakarṣac
cʰarāsanam
yadā
ca
śastraṃ
na
_ārebʰe
na
vyakarṣat
śara
_āsanam
/
Halfverse: c
nāsya
pratyakarod
vīryaṃ
viklavenāntarātmanā
na
_asya
pratyakarod
vīryaṃ
viklavena
_antar-ātmanā
/28/
Verse: 29
Halfverse: a
kṣiptāś
cāpi
śarās
tena
śastrāṇi
vividʰāni
ca
kṣiptāś
ca
_api
śarās
tena
śastrāṇi
vividʰāni
ca
/
Halfverse: c
na
raṇārtʰāya
vartante
mr̥tyukāle
'bʰivartataḥ
na
raṇa
_artʰāya
vartante
mr̥tyu-kāle
_abʰivartataḥ
/29/
Verse: 30
Halfverse: a
sūtas
tu
ratʰanetāsya
tadavastʰaṃ
nirīkṣya
tam
sūtas
tu
ratʰa-netā
_asya
tad-avastʰaṃ
nirīkṣya
tam
/
Halfverse: c
śanair
yuddʰād
asaṃbʰānto
ratʰaṃ
tasyāpavāhayat
śanair
yuddʰād
asaṃbʰānto
ratʰaṃ
tasya
_apavāhayat
/30/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.