TITUS
Ramayana
Part No. 483
Previous part

Chapter: 92 
Adhyāya 92


Verse: 1 
Halfverse: a    sa tu tena tadā krodʰāt   kākutstʰenārdito raṇe
   
sa tu tena tadā krodʰāt   kākutstʰena_ardito raṇe /
Halfverse: c    
rāvaṇaḥ samaraślāgʰī   mahākrodʰam upāgamat
   
rāvaṇaḥ samara-ślāgʰī   mahā-krodʰam upāgamat /1/

Verse: 2 
Halfverse: a    
sa dīptanayano roṣāc   cāpam āyamya vīryavān
   
sa dīpta-nayano roṣāc   cāpam āyamya vīryavān / {!}
Halfverse: c    
abʰyardayat susaṃkruddʰo   rāgʰavaṃ paramāhave
   
abʰyardayat susaṃkruddʰo   rāgʰavaṃ parama_āhave /2/

Verse: 3 
Halfverse: a    
bāṇadʰārā sahasrais tu   sa toyada ivāmbarāt
   
bāṇa-dʰārā sahasrais tu   sa toyada iva_ambarāt /
Halfverse: c    
rāgʰavaṃ rāvaṇo bāṇais   taṭākam iva pūrayat
   
rāgʰavaṃ rāvaṇo bāṇais   taṭākam iva pūrayat /3/

Verse: 4 
Halfverse: a    
pūritaḥ śarajālena   dʰanurmuktena saṃyuge
   
pūritaḥ śara-jālena   dʰanur-muktena saṃyuge / {!}
Halfverse: c    
mahāgirir ivākampyaḥ   kākustʰo na prakampate
   
mahā-girir iva_akampyaḥ   kākustʰo na prakampate /4/

Verse: 5 
Halfverse: a    
sa śaraiḥ śarajālāni   vārayan samare stʰitaḥ
   
sa śaraiḥ śara-jālāni   vārayan samare stʰitaḥ /
Halfverse: c    
gabʰastīn iva sūryasya   pratijagrāha vīryavān
   
gabʰastīn iva sūryasya   pratijagrāha vīryavān /5/

Verse: 6 
Halfverse: a    
tataḥ śarasahasrāṇi   kṣiprahasto niśācaraḥ
   
tataḥ śara-sahasrāṇi   kṣipra-hasto niśā-caraḥ /
Halfverse: c    
nijagʰānorasi kruddʰo   rāgʰavasya mahātmanaḥ
   
nijagʰāna_urasi kruddʰo   rāgʰavasya mahātmanaḥ /6/

Verse: 7 
Halfverse: a    
sa śoṇita samādigdʰaḥ   samare lakṣmaṇāgrajaḥ
   
sa śoṇita samādigdʰaḥ   samare lakṣmaṇa_agrajaḥ /
Halfverse: c    
dr̥ṣṭaḥ pʰulla ivāraṇye   sumahān kiṃśukadrumaḥ
   
dr̥ṣṭaḥ pʰulla iva_araṇye   sumahān kiṃśuka-drumaḥ /7/

Verse: 8 
Halfverse: a    
śarābʰigʰātasaṃrabdʰaḥ   so 'pi jagrāha sāyakān
   
śara_abʰigʰāta-saṃrabdʰaḥ   so_api jagrāha sāyakān /
Halfverse: c    
kākutstʰaḥ sumahātejā   yugāntādityavarcasaḥ
   
kākutstʰaḥ sumahā-tejā   yuga_anta_āditya-varcasaḥ /8/

Verse: 9 
Halfverse: a    
tato 'nyonyaṃ susaṃrabdʰāv   ubʰau tau rāmarāvaṇau
   
tato_anyonyaṃ susaṃrabdʰāv   ubʰau tau rāma-rāvaṇau /
Halfverse: c    
śarāndʰakāre samare   nopālakṣayatāṃ tadā
   
śara_andʰa-kāre samare   na_upālakṣayatāṃ tadā /9/

Verse: 10 
Halfverse: a    
tataḥ krodʰasamāviṣṭo   rāmo daśaratʰātmajaḥ
   
tataḥ krodʰa-samāviṣṭo   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
uvāca rāvaṇaṃ vīraḥ   prahasya paruṣaṃ vacaḥ
   
uvāca rāvaṇaṃ vīraḥ   prahasya paruṣaṃ vacaḥ /10/

Verse: 11 
Halfverse: a    
mama bʰāryā janastʰānād   ajñānād rākṣasādʰama
   
mama bʰāryā jana-stʰānād   ajñānād rākṣasa_adʰama /
Halfverse: c    
hr̥tā te vivaśā yasmāt   tasmāt tvaṃ nāsi vīryavān
   
hr̥tā te vivaśā yasmāt   tasmāt tvaṃ na_asi vīryavān /11/

Verse: 12 
Halfverse: a    
mayā virahitāṃ dīnāṃ   vartamānāṃ mahāvane
   
mayā virahitāṃ dīnāṃ   vartamānāṃ mahā-vane /
Halfverse: c    
vaidehīṃ prasabʰaṃ hr̥tvā   śūro 'ham iti manyase
   
vaidehīṃ prasabʰaṃ hr̥tvā   śūro_aham iti manyase /12/

Verse: 13 
Halfverse: a    
strīṣu śūra vinātʰāsu   paradārābʰimarśake
   
strīṣu śūra vinātʰāsu   para-dāra_abʰimarśake /
Halfverse: c    
kr̥tvā kāpuruṣaṃ karma   śūro 'ham iti manyase
   
kr̥tvā kāpuruṣaṃ karma   śūro_aham iti manyase /13/

Verse: 14 
Halfverse: a    
bʰinnamaryāda nirlajja   cāritreṣv anavastʰita
   
bʰinna-maryāda nirlajja   cāritreṣv anavastʰita /
Halfverse: c    
darpān mr̥tyum upādāya   śūro 'ham iti manyase
   
darpān mr̥tyum upādāya   śūro_aham iti manyase /14/

Verse: 15 
Halfverse: a    
śūreṇa dʰanadabʰrātrā   balaiḥ samuditena ca
   
śūreṇa dʰanada-bʰrātrā   balaiḥ samuditena ca /
Halfverse: c    
ślāgʰanīyaṃ yaśasyaṃ ca   kr̥taṃ karma mahat tvayā
   
ślāgʰanīyaṃ yaśasyaṃ ca   kr̥taṃ karma mahat tvayā /15/

Verse: 16 
Halfverse: a    
utsekenābʰipannasya   garhitasyāhitasya ca
   
utsekena_abʰipannasya   garhitasya_ahitasya ca /
Halfverse: c    
karmaṇaḥ prāpnuhīdānīṃ   tasyādya sumahat pʰalam
   
karmaṇaḥ prāpnuhi_idānīṃ   tasya_adya sumahat pʰalam /16/

Verse: 17 
Halfverse: a    
śūro 'ham iti cātmānam   avagaccʰasi durmate
   
śūro_aham iti ca_ātmānam   avagaccʰasi durmate /
Halfverse: c    
naiva lajjāsti te sītāṃ   coravad vyapakarṣataḥ
   
na_eva lajjā_asti te sītāṃ   coravad vyapakarṣataḥ /17/

Verse: 18 
Halfverse: a    
yadi matsaṃnidʰau sītā   dʰarṣitā syāt tvayā balāt
   
yadi mat-saṃnidʰau sītā   dʰarṣitā syāt tvayā balāt /
Halfverse: c    
bʰrātaraṃ tu kʰaraṃ paśyes   tadā matsāyakair hataḥ
   
bʰrātaraṃ tu kʰaraṃ paśyes   tadā mat-sāyakair hataḥ /18/ {!}

Verse: 19 
Halfverse: a    
diṣṭyāsi mama duṣṭātmaṃś   cakṣurviṣayam āgataḥ
   
diṣṭyā_asi mama duṣṭa_ātmaṃś   cakṣur-viṣayam āgataḥ /
Halfverse: c    
adya tvāṃ sāyakais tīkṣṇair   nayāmi yamasādanam
   
adya tvāṃ sāyakais tīkṣṇair   nayāmi yama-sādanam /19/

Verse: 20 
Halfverse: a    
adya te maccʰaraiś cʰinnaṃ   śiro jvalitakuṇḍalam
   
adya te mat-śaraiś cʰinnaṃ   śiro jvalita-kuṇḍalam /
Halfverse: c    
kravyādā vyapakarṣantu   vikīrṇaṃ raṇapāṃsuṣu
   
kravyādā vyapakarṣantu   vikīrṇaṃ raṇa-pāṃsuṣu /20/

Verse: 21 
Halfverse: a    
nipatyorasi gr̥dʰrās te   kṣitau kṣiptasya rāvaṇa
   
nipatya_urasi gr̥dʰrās te   kṣitau kṣiptasya rāvaṇa /
Halfverse: c    
pibantu rudʰiraṃ tarṣād   bāṇaśalyāntarotʰitam
   
pibantu rudʰiraṃ tarṣād   bāṇa-śalya_antara_utʰitam /21/

Verse: 22 
Halfverse: a    
adya madbāṇābʰinnasya   gatāsoḥ patitasya te
   
adya mad-bāṇa_abʰinnasya   gata_asoḥ patitasya te /
Halfverse: c    
karṣantv antrāṇi patagā   garutmanta ivoragān
   
karṣantv antrāṇi patagā   garutmanta iva_uragān /22/

Verse: 23 
Halfverse: a    
ity evaṃ sa vadan vīro   rāmaḥ śatrunibarhaṇaḥ
   
ity evaṃ sa vadan vīro   rāmaḥ śatru-nibarhaṇaḥ /
Halfverse: c    
rākṣasendraṃ samīpastʰaṃ   śaravarṣair avākirat
   
rākṣasa_indraṃ samīpastʰaṃ   śara-varṣair avākirat /23/

Verse: 24 
Halfverse: a    
babʰūva dviguṇaṃ vīryaṃ   balaṃ harṣaś ca saṃyuge
   
babʰūva dviguṇaṃ vīryaṃ   balaṃ harṣaś ca saṃyuge /
Halfverse: c    
rāmasyāstrabalaṃ caiva   śatror nidʰanakāṅkṣiṇaḥ
   
rāmasya_astra-balaṃ caiva   śatror nidʰana-kāṅkṣiṇaḥ /24/

Verse: 25 
Halfverse: a    
prādurbabʰūvur astrāṇi   sarvāṇi viditātmanaḥ
   
prādur-babʰūvur astrāṇi   sarvāṇi vidita_ātmanaḥ /
Halfverse: c    
praharṣāc ca mahātejāḥ   śīgʰrahastataro 'bʰavat
   
praharṣāc ca mahā-tejāḥ   śīgʰra-hastataro_abʰavat /25/

Verse: 26 
Halfverse: a    
śubʰāny etāni cihnāni   vijñāyātmagatāni saḥ
   
śubʰāny etāni cihnāni   vijñāya_ātma-gatāni saḥ /
Halfverse: c    
bʰūya evārdayad rāmo   rāvaṇaṃ rākṣasāntakr̥t
   
bʰūya eva_ārdayad rāmo   rāvaṇaṃ rākṣasa_antakr̥t /26/

Verse: 27 
Halfverse: a    
harīṇāṃ cāśmanikaraiḥ   śaravarṣaiś ca rāgʰavāt
   
harīṇāṃ ca_aśma-nikaraiḥ   śara-varṣaiś ca rāgʰavāt /
Halfverse: c    
hanyamāno daśagrīvo   vigʰūrṇahr̥dayo 'bʰavat
   
hanyamāno daśagrīvo   vigʰūrṇa-hr̥dayo_abʰavat /27/

Verse: 28 
Halfverse: a    
yadā ca śastraṃ nārebʰe   na vyakarṣac cʰarāsanam
   
yadā ca śastraṃ na_ārebʰe   na vyakarṣat śara_āsanam /
Halfverse: c    
nāsya pratyakarod vīryaṃ   viklavenāntarātmanā
   
na_asya pratyakarod vīryaṃ   viklavena_antar-ātmanā /28/

Verse: 29 
Halfverse: a    
kṣiptāś cāpi śarās tena   śastrāṇi vividʰāni ca
   
kṣiptāś ca_api śarās tena   śastrāṇi vividʰāni ca /
Halfverse: c    
na raṇārtʰāya vartante   mr̥tyukāle 'bʰivartataḥ
   
na raṇa_artʰāya vartante   mr̥tyu-kāle_abʰivartataḥ /29/

Verse: 30 
Halfverse: a    
sūtas tu ratʰanetāsya   tadavastʰaṃ nirīkṣya tam
   
sūtas tu ratʰa-netā_asya   tad-avastʰaṃ nirīkṣya tam /
Halfverse: c    
śanair yuddʰād asaṃbʰānto   ratʰaṃ tasyāpavāhayat
   
śanair yuddʰād asaṃbʰānto   ratʰaṃ tasya_apavāhayat /30/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.