TITUS
Ramayana
Part No. 484
Chapter: 93
Adhyāya
93
Verse: 1
Halfverse: a
sa
tu
mohāt
susaṃkruddʰaḥ
kr̥tāntabalacoditaḥ
sa
tu
mohāt
susaṃkruddʰaḥ
kr̥ta
_anta-bala-coditaḥ
/
Halfverse: c
krodʰasaṃraktanayano
rāvaṇo
sūtam
abravīt
krodʰa-saṃrakta-nayano
rāvaṇo
sūtam
abravīt
/1/
Verse: 2
Halfverse: a
hīnavīryam
ivāśaktaṃ
pauruṣeṇa
vivarjitam
hīna-vīryam
iva
_aśaktaṃ
pauruṣeṇa
vivarjitam
/
Halfverse: c
bʰīruṃ
lagʰum
ivāsattvaṃ
vihīnam
iva
tejasā
bʰīruṃ
lagʰum
iva
_asattvaṃ
vihīnam
iva
tejasā
/2/
Verse: 3
Halfverse: a
vimuktam
iva
māyābʰir
astrair
iva
bahiṣkr̥tam
vimuktam
iva
māyābʰir
astrair
iva
bahiṣ-kr̥tam
/
Halfverse: c
mām
avajñāya
durbuddʰe
svayā
buddʰyā
viceṣṭase
mām
avajñāya
durbuddʰe
svayā
buddʰyā
viceṣṭase
/3/
Verse: 4
Halfverse: a
kimartʰaṃ
mām
avajñāya
maccʰandam
anavekṣya
ca
kim-artʰaṃ
mām
avajñāya
mac-cʰandam
anavekṣya
ca
/
Halfverse: c
tvayā
śatrusamakṣaṃ
me
ratʰo
'yam
apavāhitaḥ
tvayā
śatru-samakṣaṃ
me
ratʰo
_ayam
apavāhitaḥ
/4/
Verse: 5
Halfverse: a
tvayādya
hi
mamānārya
cirakālasamārjitam
tvayā
_adya
hi
mama
_anārya
cira-kāla-samārjitam
/
Halfverse: c
yaśo
vīryaṃ
ca
tejaś
ca
pratyayaś
ca
vināśitʰa
yaśo
vīryaṃ
ca
tejaś
ca
pratyayaś
ca
vināśitʰa
/5/
Verse: 6
Halfverse: a
śatroḥ
prakʰyātavīryasya
rañjanīyasya
vikramaiḥ
śatroḥ
prakʰyāta-vīryasya
rañjanīyasya
vikramaiḥ
/
Halfverse: c
paśyato
yuddʰalubdʰo
'haṃ
kr̥taḥ
kāpuruṣas
tvayā
paśyato
yuddʰa-lubdʰo
_ahaṃ
kr̥taḥ
kāpuruṣas
tvayā
/6/
Verse: 7
Halfverse: a
yas
tvaṃ
ratʰam
imaṃ
mohān
na
codvahasi
durmate
yas
tvaṃ
ratʰam
imaṃ
mohān
na
ca
_udvahasi
durmate
/
Halfverse: c
satyo
'yaṃ
pratitarko
me
pareṇa
tvam
upaskr̥taḥ
satyo
_ayaṃ
pratitarko
me
pareṇa
tvam
upaskr̥taḥ
/7/
Verse: 8
Halfverse: a
na
hīdaṃ
vidyate
karma
suhr̥do
hitakāṅkṣiṇaḥ
na
hi
_idaṃ
vidyate
karma
suhr̥do
hita-kāṅkṣiṇaḥ
/
Halfverse: c
ripūṇāṃ
sadr̥śaṃ
caitan
na
tvayaitat
svanuṣṭʰitam
ripūṇāṃ
sadr̥śaṃ
ca
_etan
na
tvayā
_etat
svanuṣṭʰitam
/8/
Verse: 9
Halfverse: a
nivartaya
ratʰaṃ
śīgʰraṃ
yāvan
nāpaiti
me
ripuḥ
nivartaya
ratʰaṃ
śīgʰraṃ
yāvan
na
_apaiti
me
ripuḥ
/
Halfverse: c
yadi
vāpy
uṣito
'si
tvaṃ
smaryante
yadi
vā
guṇāḥ
yadi
vā
_apy
uṣito
_asi
tvaṃ
smaryante
yadi
vā
guṇāḥ
/9/
Verse: 10
Halfverse: a
evaṃ
paruṣam
uktas
tu
hitabuddʰir
abuddʰinā
evaṃ
paruṣam
uktas
tu
hita-buddʰir
abuddʰinā
/
Halfverse: c
abravīd
rāvaṇaṃ
sūto
hitaṃ
sānunayaṃ
vacaḥ
abravīd
rāvaṇaṃ
sūto
hitaṃ
sānunayaṃ
vacaḥ
/10/
Verse: 11
Halfverse: a
na
bʰīto
'smi
na
mūḍʰo
'smi
nopajapto
'smi
śatrubʰiḥ
na
bʰīto
_asmi
na
mūḍʰo
_asmi
na
_upajapto
_asmi
śatrubʰiḥ
/
Halfverse: c
na
pramatto
na
niḥsneho
vismr̥tā
na
ca
satkriyā
na
pramatto
na
niḥsneho
vismr̥tā
na
ca
sat-kriyā
/11/
Verse: 12
Halfverse: a
mayā
tu
hitakāmena
yaśaś
ca
parirakṣatā
mayā
tu
hita-kāmena
yaśaś
ca
parirakṣatā
/
Halfverse: c
snehapraskannamanasā
priyam
ity
apriyaṃ
kr̥tam
sneha-praskanna-manasā
priyam
ity
apriyaṃ
kr̥tam
/12/
Verse: 13
Halfverse: a
nāsminn
artʰe
mahārāja
tvaṃ
māṃ
priyahite
ratam
na
_asminn
artʰe
mahā-rāja
tvaṃ
māṃ
priya-hite
ratam
/
Halfverse: c
kaś
cil
lagʰur
ivānāryo
doṣato
gantum
arhasi
kaścil
lagʰur
iva
_anāryo
doṣato
gantum
arhasi
/13/
Verse: 14
Halfverse: a
śrūyatām
abʰidʰāsyāmi
yannimittaṃ
mayā
ratʰaḥ
śrūyatām
abʰidʰāsyāmi
yan-nimittaṃ
mayā
ratʰaḥ
/
Halfverse: c
nadīvega
ivāmbʰobʰiḥ
saṃyuge
vinivartitaḥ
nadī-vega
iva
_ambʰobʰiḥ
saṃyuge
vinivartitaḥ
/14/
Verse: 15
Halfverse: a
śramaṃ
tavāvagaccʰāmi
mahatā
raṇakarmaṇā
śramaṃ
tava
_avagaccʰāmi
mahatā
raṇa-karmaṇā
/
Halfverse: c
na
hi
te
vīra
saumukʰyaṃ
praharṣaṃ
vopadʰāraye
na
hi
te
vīra
saumukʰyaṃ
praharṣaṃ
vā
_upadʰāraye
/15/
Verse: 16
Halfverse: a
ratʰodvahanakʰinnāś
ca
ta
ime
ratʰavājinaḥ
ratʰa
_udvahana-kʰinnāś
ca
ta
ime
ratʰa-vājinaḥ
/
Halfverse: c
dīnā
gʰarmapariśrāntā
gāvo
varṣahatā
iva
dīnā
gʰarma-pariśrāntā
gāvo
varṣa-hatā
iva
/16/
Verse: 17
Halfverse: a
nimittāni
ca
bʰūyiṣṭʰaṃ
yāni
prādurbʰavanti
naḥ
nimittāni
ca
bʰūyiṣṭʰaṃ
yāni
prādur-bʰavanti
naḥ
/
Halfverse: c
teṣu
teṣv
abʰipanneṣu
lakṣayāmy
apradakṣiṇam
teṣu
teṣv
abʰipanneṣu
lakṣayāmy
apradakṣiṇam
/17/
Verse: 18
Halfverse: a
deśakālau
ca
vijñeyau
lakṣmaṇānīṅgitāni
ca
deśa-kālau
ca
vijñeyau
lakṣmaṇāni
_iṅgitāni
ca
/
Halfverse: c
dainyaṃ
harṣaś
ca
kʰedaś
ca
ratʰinaś
ca
balābalam
dainyaṃ
harṣaś
ca
kʰedaś
ca
ratʰinaś
ca
bala
_abalam
/18/
Verse: 19
Halfverse: a
stʰalanimnāni
bʰūmeś
ca
samāni
viṣamāṇi
ca
stʰala-nimnāni
bʰūmeś
ca
samāni
viṣamāṇi
ca
/
Halfverse: c
yuddʰakālaś
ca
vijñeyaḥ
parasyāntaradarśanam
yuddʰa-kālaś
ca
vijñeyaḥ
parasya
_antara-darśanam
/19/
Verse: 20
Halfverse: a
upayānāpayāne
ca
stʰānaṃ
pratyapasarpaṇam
upayāna
_apayāne
ca
stʰānaṃ
pratyapasarpaṇam
/
Halfverse: c
sarvam
etad
ratʰastʰena
jñeyaṃ
ratʰakuṭumbinā
sarvam
etad
ratʰastʰena
jñeyaṃ
ratʰa-kuṭumbinā
/20/
Verse: 21
Halfverse: a
tava
viśrāmahetos
tu
tatʰaiṣāṃ
ratʰavājinām
tava
viśrāma-hetos
tu
tatʰā
_eṣāṃ
ratʰa-vājinām
/
Halfverse: c
raudraṃ
varjayatā
kʰedaṃ
kṣamaṃ
kr̥tam
idaṃ
mayā
raudraṃ
varjayatā
kʰedaṃ
kṣamaṃ
kr̥tam
idaṃ
mayā
/21/
Verse: 22
Halfverse: a
na
mayā
sveccʰayā
vīra
ratʰo
'yam
apavāhitaḥ
na
mayā
sva
_iccʰayā
vīra
ratʰo
_ayam
apavāhitaḥ
/
Halfverse: c
bʰartr̥snehaparītena
mayedaṃ
yatkr̥taṃ
vibʰo
bʰartr̥-sneha-parītena
mayā
_idaṃ
yat-kr̥taṃ
vibʰo
/22/
Verse: 23
Halfverse: a
ājñāpaya
yatʰātattvaṃ
vakṣyasy
ariniṣūdana
ājñāpaya
yatʰā-tattvaṃ
vakṣyasy
ari-niṣūdana
/
Halfverse: c
tat
kariṣyāmy
ahaṃ
vīraṃ
gatānr̥ṇyena
cetasā
tat
kariṣyāmy
ahaṃ
vīraṃ
gata
_ānr̥ṇyena
cetasā
/23/
Verse: 24
Halfverse: a
saṃtuṣṭas
tena
vākyena
rāvaṇas
tasya
sāratʰeḥ
saṃtuṣṭas
tena
vākyena
rāvaṇas
tasya
sāratʰeḥ
/
Halfverse: c
praśasyainaṃ
bahuvidʰaṃ
yuddʰalubdʰo
'bravīd
idam
praśasya
_enaṃ
bahu-vidʰaṃ
yuddʰa-lubdʰo
_abravīd
idam
/24/
Verse: 25
Halfverse: a
ratʰaṃ
śīgʰram
imaṃ
sūta
rāgʰavābʰimukʰaṃ
kuru
ratʰaṃ
śīgʰram
imaṃ
sūta
rāgʰava
_abʰimukʰaṃ
kuru
/
Halfverse: c
nāhatvā
samare
śatrūn
nivartiṣyati
rāvaṇaḥ
na
_ahatvā
samare
śatrūn
nivartiṣyati
rāvaṇaḥ
/25/
Verse: 26
Halfverse: a
evam
uktvā
tatas
tuṣṭo
rāvaṇo
rākṣaseśvaraḥ
evam
uktvā
tatas
tuṣṭo
rāvaṇo
rākṣasa
_īśvaraḥ
/
Halfverse: c
dadau
tasya
śubʰaṃ
hy
ekaṃ
hastābʰaraṇam
uttamam
dadau
tasya
śubʰaṃ
hy
ekaṃ
hasta
_ābʰaraṇam
uttamam
/26/
Verse: 27
Halfverse: a
tato
drutaṃ
rāvaṇavākyacoditaḥ
tato
drutaṃ
rāvaṇavākyacoditaḥ
tato
drutaṃ
rāvaṇa-vākya-coditaḥ
tato
drutaṃ
rāvaṇa-vākya-coditaḥ
/
{Gem}
Halfverse: b
pracodayām
āsa
hayān
sa
sāratʰiḥ
pracodayām
āsa
hayān
sa
sāratʰiḥ
pracodayām
āsa
hayān
sa
sāratʰiḥ
pracodayām
āsa
hayān
sa
sāratʰiḥ
/
{Gem}
Halfverse: c
sa
rākṣasendrasya
tato
mahāratʰaḥ
sa
rākṣasendrasya
tato
mahāratʰaḥ
sa
rākṣasa
_indrasya
tato
mahā-ratʰaḥ
sa
rākṣasa
_indrasya
tato
mahā-ratʰaḥ
/
{Gem}
Halfverse: d
kṣaṇena
rāmasya
raṇāgrato
'bʰavat
kṣaṇena
rāmasya
raṇāgrato
'bʰavat
kṣaṇena
rāmasya
raṇa
_agrato
_abʰavat
kṣaṇena
rāmasya
raṇa
_agrato
_abʰavat
/27/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.