TITUS
Ramayana
Part No. 484
Previous part

Chapter: 93 
Adhyāya 93


Verse: 1 
Halfverse: a    sa tu mohāt susaṃkruddʰaḥ   kr̥tāntabalacoditaḥ
   
sa tu mohāt susaṃkruddʰaḥ   kr̥ta_anta-bala-coditaḥ /
Halfverse: c    
krodʰasaṃraktanayano   rāvaṇo sūtam abravīt
   
krodʰa-saṃrakta-nayano   rāvaṇo sūtam abravīt /1/

Verse: 2 
Halfverse: a    
hīnavīryam ivāśaktaṃ   pauruṣeṇa vivarjitam
   
hīna-vīryam iva_aśaktaṃ   pauruṣeṇa vivarjitam /
Halfverse: c    
bʰīruṃ lagʰum ivāsattvaṃ   vihīnam iva tejasā
   
bʰīruṃ lagʰum iva_asattvaṃ   vihīnam iva tejasā /2/

Verse: 3 
Halfverse: a    
vimuktam iva māyābʰir   astrair iva bahiṣkr̥tam
   
vimuktam iva māyābʰir   astrair iva bahiṣ-kr̥tam /
Halfverse: c    
mām avajñāya durbuddʰe   svayā buddʰyā viceṣṭase
   
mām avajñāya durbuddʰe   svayā buddʰyā viceṣṭase /3/

Verse: 4 
Halfverse: a    
kimartʰaṃ mām avajñāya   maccʰandam anavekṣya ca
   
kim-artʰaṃ mām avajñāya   mac-cʰandam anavekṣya ca /
Halfverse: c    
tvayā śatrusamakṣaṃ me   ratʰo 'yam apavāhitaḥ
   
tvayā śatru-samakṣaṃ me   ratʰo_ayam apavāhitaḥ /4/

Verse: 5 
Halfverse: a    
tvayādya hi mamānārya   cirakālasamārjitam
   
tvayā_adya hi mama_anārya   cira-kāla-samārjitam /
Halfverse: c    
yaśo vīryaṃ ca tejaś ca   pratyayaś ca vināśitʰa
   
yaśo vīryaṃ ca tejaś ca   pratyayaś ca vināśitʰa /5/

Verse: 6 
Halfverse: a    
śatroḥ prakʰyātavīryasya   rañjanīyasya vikramaiḥ
   
śatroḥ prakʰyāta-vīryasya   rañjanīyasya vikramaiḥ /
Halfverse: c    
paśyato yuddʰalubdʰo 'haṃ   kr̥taḥ kāpuruṣas tvayā
   
paśyato yuddʰa-lubdʰo_ahaṃ   kr̥taḥ kāpuruṣas tvayā /6/

Verse: 7 
Halfverse: a    
yas tvaṃ ratʰam imaṃ mohān   na codvahasi durmate
   
yas tvaṃ ratʰam imaṃ mohān   na ca_udvahasi durmate /
Halfverse: c    
satyo 'yaṃ pratitarko me   pareṇa tvam upaskr̥taḥ
   
satyo_ayaṃ pratitarko me   pareṇa tvam upaskr̥taḥ /7/

Verse: 8 
Halfverse: a    
na hīdaṃ vidyate karma   suhr̥do hitakāṅkṣiṇaḥ
   
na hi_idaṃ vidyate karma   suhr̥do hita-kāṅkṣiṇaḥ /
Halfverse: c    
ripūṇāṃ sadr̥śaṃ caitan   na tvayaitat svanuṣṭʰitam
   
ripūṇāṃ sadr̥śaṃ ca_etan   na tvayā_etat svanuṣṭʰitam /8/

Verse: 9 
Halfverse: a    
nivartaya ratʰaṃ śīgʰraṃ   yāvan nāpaiti me ripuḥ
   
nivartaya ratʰaṃ śīgʰraṃ   yāvan na_apaiti me ripuḥ /
Halfverse: c    
yadi vāpy uṣito 'si tvaṃ   smaryante yadi guṇāḥ
   
yadi _apy uṣito_asi tvaṃ   smaryante yadi guṇāḥ /9/

Verse: 10 
Halfverse: a    
evaṃ paruṣam uktas tu   hitabuddʰir abuddʰinā
   
evaṃ paruṣam uktas tu   hita-buddʰir abuddʰinā /
Halfverse: c    
abravīd rāvaṇaṃ sūto   hitaṃ sānunayaṃ vacaḥ
   
abravīd rāvaṇaṃ sūto   hitaṃ sānunayaṃ vacaḥ /10/

Verse: 11 
Halfverse: a    
na bʰīto 'smi na mūḍʰo 'smi   nopajapto 'smi śatrubʰiḥ
   
na bʰīto_asmi na mūḍʰo_asmi   na_upajapto_asmi śatrubʰiḥ /
Halfverse: c    
na pramatto na niḥsneho   vismr̥tā na ca satkriyā
   
na pramatto na niḥsneho   vismr̥tā na ca sat-kriyā /11/

Verse: 12 
Halfverse: a    
mayā tu hitakāmena   yaśaś ca parirakṣatā
   
mayā tu hita-kāmena   yaśaś ca parirakṣatā /
Halfverse: c    
snehapraskannamanasā   priyam ity apriyaṃ kr̥tam
   
sneha-praskanna-manasā   priyam ity apriyaṃ kr̥tam /12/

Verse: 13 
Halfverse: a    
nāsminn artʰe mahārāja   tvaṃ māṃ priyahite ratam
   
na_asminn artʰe mahā-rāja   tvaṃ māṃ priya-hite ratam /
Halfverse: c    
kaś cil lagʰur ivānāryo   doṣato gantum arhasi
   
kaścil lagʰur iva_anāryo   doṣato gantum arhasi /13/

Verse: 14 
Halfverse: a    
śrūyatām abʰidʰāsyāmi   yannimittaṃ mayā ratʰaḥ
   
śrūyatām abʰidʰāsyāmi   yan-nimittaṃ mayā ratʰaḥ /
Halfverse: c    
nadīvega ivāmbʰobʰiḥ   saṃyuge vinivartitaḥ
   
nadī-vega iva_ambʰobʰiḥ   saṃyuge vinivartitaḥ /14/

Verse: 15 
Halfverse: a    
śramaṃ tavāvagaccʰāmi   mahatā raṇakarmaṇā
   
śramaṃ tava_avagaccʰāmi   mahatā raṇa-karmaṇā /
Halfverse: c    
na hi te vīra saumukʰyaṃ   praharṣaṃ vopadʰāraye
   
na hi te vīra saumukʰyaṃ   praharṣaṃ _upadʰāraye /15/

Verse: 16 
Halfverse: a    
ratʰodvahanakʰinnāś ca   ta ime ratʰavājinaḥ
   
ratʰa_udvahana-kʰinnāś ca   ta ime ratʰa-vājinaḥ /
Halfverse: c    
dīnā gʰarmapariśrāntā   gāvo varṣahatā iva
   
dīnā gʰarma-pariśrāntā   gāvo varṣa-hatā iva /16/

Verse: 17 
Halfverse: a    
nimittāni ca bʰūyiṣṭʰaṃ   yāni prādurbʰavanti naḥ
   
nimittāni ca bʰūyiṣṭʰaṃ   yāni prādur-bʰavanti naḥ /
Halfverse: c    
teṣu teṣv abʰipanneṣu   lakṣayāmy apradakṣiṇam
   
teṣu teṣv abʰipanneṣu   lakṣayāmy apradakṣiṇam /17/

Verse: 18 
Halfverse: a    
deśakālau ca vijñeyau   lakṣmaṇānīṅgitāni ca
   
deśa-kālau ca vijñeyau   lakṣmaṇāni_iṅgitāni ca /
Halfverse: c    
dainyaṃ harṣaś ca kʰedaś ca   ratʰinaś ca balābalam
   
dainyaṃ harṣaś ca kʰedaś ca   ratʰinaś ca bala_abalam /18/

Verse: 19 
Halfverse: a    
stʰalanimnāni bʰūmeś ca   samāni viṣamāṇi ca
   
stʰala-nimnāni bʰūmeś ca   samāni viṣamāṇi ca /
Halfverse: c    
yuddʰakālaś ca vijñeyaḥ   parasyāntaradarśanam
   
yuddʰa-kālaś ca vijñeyaḥ   parasya_antara-darśanam /19/

Verse: 20 
Halfverse: a    
upayānāpayāne ca   stʰānaṃ pratyapasarpaṇam
   
upayāna_apayāne ca   stʰānaṃ pratyapasarpaṇam /
Halfverse: c    
sarvam etad ratʰastʰena   jñeyaṃ ratʰakuṭumbinā
   
sarvam etad ratʰastʰena   jñeyaṃ ratʰa-kuṭumbinā /20/

Verse: 21 
Halfverse: a    
tava viśrāmahetos tu   tatʰaiṣāṃ ratʰavājinām
   
tava viśrāma-hetos tu   tatʰā_eṣāṃ ratʰa-vājinām /
Halfverse: c    
raudraṃ varjayatā kʰedaṃ   kṣamaṃ kr̥tam idaṃ mayā
   
raudraṃ varjayatā kʰedaṃ   kṣamaṃ kr̥tam idaṃ mayā /21/

Verse: 22 
Halfverse: a    
na mayā sveccʰayā vīra   ratʰo 'yam apavāhitaḥ
   
na mayā sva_iccʰayā vīra   ratʰo_ayam apavāhitaḥ /
Halfverse: c    
bʰartr̥snehaparītena   mayedaṃ yatkr̥taṃ vibʰo
   
bʰartr̥-sneha-parītena   mayā_idaṃ yat-kr̥taṃ vibʰo /22/

Verse: 23 
Halfverse: a    
ājñāpaya yatʰātattvaṃ   vakṣyasy ariniṣūdana
   
ājñāpaya yatʰā-tattvaṃ   vakṣyasy ari-niṣūdana /
Halfverse: c    
tat kariṣyāmy ahaṃ vīraṃ   gatānr̥ṇyena cetasā
   
tat kariṣyāmy ahaṃ vīraṃ   gata_ānr̥ṇyena cetasā /23/

Verse: 24 
Halfverse: a    
saṃtuṣṭas tena vākyena   rāvaṇas tasya sāratʰeḥ
   
saṃtuṣṭas tena vākyena   rāvaṇas tasya sāratʰeḥ /
Halfverse: c    
praśasyainaṃ bahuvidʰaṃ   yuddʰalubdʰo 'bravīd idam
   
praśasya_enaṃ bahu-vidʰaṃ   yuddʰa-lubdʰo_abravīd idam /24/

Verse: 25 
Halfverse: a    
ratʰaṃ śīgʰram imaṃ sūta   rāgʰavābʰimukʰaṃ kuru
   
ratʰaṃ śīgʰram imaṃ sūta   rāgʰava_abʰimukʰaṃ kuru /
Halfverse: c    
nāhatvā samare śatrūn   nivartiṣyati rāvaṇaḥ
   
na_ahatvā samare śatrūn   nivartiṣyati rāvaṇaḥ /25/

Verse: 26 
Halfverse: a    
evam uktvā tatas tuṣṭo   rāvaṇo rākṣaseśvaraḥ
   
evam uktvā tatas tuṣṭo   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
dadau tasya śubʰaṃ hy ekaṃ   hastābʰaraṇam uttamam
   
dadau tasya śubʰaṃ hy ekaṃ   hasta_ābʰaraṇam uttamam /26/

Verse: 27 


Halfverse: a    
tato drutaṃ rāvaṇavākyacoditaḥ    tato drutaṃ rāvaṇavākyacoditaḥ
   
tato drutaṃ rāvaṇa-vākya-coditaḥ    tato drutaṃ rāvaṇa-vākya-coditaḥ / {Gem}
Halfverse: b    
pracodayām āsa hayān sa sāratʰiḥ    pracodayām āsa hayān sa sāratʰiḥ
   
pracodayām āsa hayān sa sāratʰiḥ    pracodayām āsa hayān sa sāratʰiḥ / {Gem}
Halfverse: c    
sa rākṣasendrasya tato mahāratʰaḥ    sa rākṣasendrasya tato mahāratʰaḥ
   
sa rākṣasa_indrasya tato mahā-ratʰaḥ    sa rākṣasa_indrasya tato mahā-ratʰaḥ / {Gem}
Halfverse: d    
kṣaṇena rāmasya raṇāgrato 'bʰavat    kṣaṇena rāmasya raṇāgrato 'bʰavat
   
kṣaṇena rāmasya raṇa_agrato_abʰavat    kṣaṇena rāmasya raṇa_agrato_abʰavat /27/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.