TITUS
Ramayana
Part No. 485
Previous part

Chapter: 94 
Adhyāya 94


Verse: 1 
Halfverse: a    tam āpatantaṃ sahasā   svanavantaṃ mahādʰvajam
   
tam āpatantaṃ sahasā   svanavantaṃ mahā-dʰvajam /
Halfverse: c    
ratʰaṃ rākṣasarājasya   nararājo dadarśa ha
   
ratʰaṃ rākṣasa-rājasya   nara-rājo dadarśa ha /1/

Verse: 2 
Halfverse: a    
kr̥ṣṇavājisamāyuktaṃ   yuktaṃ raudreṇa varcasā
   
kr̥ṣṇa-vāji-samāyuktaṃ   yuktaṃ raudreṇa varcasā /
Halfverse: c    
taḍitpatākāgahanaṃ   darśitendrāyudʰāyudʰam
   
taḍit-patākā-gahanaṃ   darśita_indra_āyudʰa_āyudʰam /
Halfverse: e    
śaradʰārā vimuñcantaṃ   dʰārāsāram ivānbudam
   
śara-dʰārā vimuñcantaṃ   dʰārā-sāram iva_anbudam /2/

Verse: 3 
Halfverse: a    
taṃ dr̥ṣṭvā megʰasaṃkāśam   āpatantaṃ ratʰaṃ ripoḥ
   
taṃ dr̥ṣṭvā megʰa-saṃkāśam   āpatantaṃ ratʰaṃ ripoḥ /
Halfverse: c    
girer vajrābʰimr̥ṣṭasya   dīryataḥ sadr̥śasvanam
   
girer vajra_abʰimr̥ṣṭasya   dīryataḥ sadr̥śa-svanam /
Halfverse: e    
uvāca mātaliṃ rāmaḥ   sahasrākṣasya sāratʰim
   
uvāca mātaliṃ rāmaḥ   sahasra_akṣasya sāratʰim /3/

Verse: 4 
Halfverse: a    
mātale paśya saṃrabdʰam   āpatantaṃ ratʰaṃ ripoḥ
   
mātale paśya saṃrabdʰam   āpatantaṃ ratʰaṃ ripoḥ /
Halfverse: c    
yatʰāpasavyaṃ patatā   vegena mahatā punaḥ
   
yatʰā_apasavyaṃ patatā   vegena mahatā punaḥ /
Halfverse: e    
samare hantum ātmānaṃ   tatʰānena kr̥tā matiḥ
   
samare hantum ātmānaṃ   tatʰā_anena kr̥tā matiḥ /4/

Verse: 5 
Halfverse: a    
tad apramādam ātiṣṭʰa   pratyudgaccʰa ratʰaṃ ripoḥ
   
tad apramādam ātiṣṭʰa   pratyudgaccʰa ratʰaṃ ripoḥ /
Halfverse: c    
vidʰvaṃsayitum iccʰāmi   vāyur megʰam ivottʰitam
   
vidʰvaṃsayitum iccʰāmi   vāyur megʰam iva_uttʰitam /5/

Verse: 6 
Halfverse: a    
aviklavam asaṃbʰrāntam   avyagrahr̥dayekṣaṇam
   
aviklavam asaṃbʰrāntam   avyagra-hr̥daya_īkṣaṇam /
Halfverse: c    
raśmisaṃcāraniyataṃ   pracodaya ratʰaṃ drutam
   
raśmi-saṃcāra-niyataṃ   pracodaya ratʰaṃ drutam /6/

Verse: 7 
Halfverse: a    
kāmaṃ na tvaṃ samādʰeyaḥ   puraṃdararatʰocitaḥ
   
kāmaṃ na tvaṃ samādʰeyaḥ   puraṃ-dara-ratʰa_ucitaḥ /
Halfverse: c    
yuyutsur aham ekāgraḥ   smāraye tvāṃ na śikṣaye
   
yuyutsur aham eka_agraḥ   smāraye tvāṃ na śikṣaye /7/

Verse: 8 
Halfverse: a    
parituṣṭaḥ sa rāmasya   tena vākyena mātaliḥ
   
parituṣṭaḥ sa rāmasya   tena vākyena mātaliḥ /
Halfverse: c    
pracodayām āsa ratʰaṃ   surasāratʰisattamaḥ
   
pracodayām āsa ratʰaṃ   sura-sāratʰi-sattamaḥ /8/

Verse: 9 
Halfverse: a    
apasavyaṃ tataḥ kurvan   rāvaṇasya mahāratʰam
   
apasavyaṃ tataḥ kurvan   rāvaṇasya mahā-ratʰam /
Halfverse: c    
cakrotkṣiptena rajasā   rāvaṇaṃ vyavadʰūnayat
   
cakra_utkṣiptena rajasā   rāvaṇaṃ vyavadʰūnayat /9/

Verse: 10 
Halfverse: a    
tataḥ kruddʰo daśagrīvas   tāmravispʰāritekṣaṇaḥ
   
tataḥ kruddʰo daśagrīvas   tāmra-vispʰārita_īkṣaṇaḥ /
Halfverse: c    
ratʰapratimukʰaṃ rāmaṃ   sāyakair avadʰūnayat
   
ratʰa-pratimukʰaṃ rāmaṃ   sāyakair avadʰūnayat /10/

Verse: 11 
Halfverse: a    
dʰarṣaṇāmarṣito rāmo   dʰairyaṃ roṣeṇa laṅgʰayan
   
dʰarṣaṇa_amarṣito rāmo   dʰairyaṃ roṣeṇa laṅgʰayan /
Halfverse: c    
jagrāha sumahāvegam   aindraṃ yudʰi śarāsanam
   
jagrāha sumahā-vegam   aindraṃ yudʰi śara_āsanam /
Halfverse: e    
śarāṃś ca sumahātejāḥ   sūryaraśmisamaprabʰān
   
śarāṃś ca sumahā-tejāḥ   sūrya-raśmi-sama-prabʰān /11/

Verse: 12 
Halfverse: a    
tad upoḍʰaṃ mahad yuddʰam   anyonyavadʰakāṅkṣiṇoḥ
   
tad upoḍʰaṃ mahad yuddʰam   anyonya-vadʰa-kāṅkṣiṇoḥ /
Halfverse: c    
parasparābʰimukʰayor   dr̥ptayor iva siṃhayoḥ
   
paraspara_abʰimukʰayor   dr̥ptayor iva siṃhayoḥ /12/

Verse: 13 
Halfverse: a    
tato devāḥ sagandʰarvāḥ   siddʰāś ca paramarṣayaḥ
   
tato devāḥ sagandʰarvāḥ   siddʰāś ca parama-r̥ṣayaḥ /
Halfverse: c    
samīyur dvairatʰaṃ draṣṭuṃ   rāvaṇakṣayakāṅkṣiṇaḥ
   
samīyur dvairatʰaṃ draṣṭuṃ   rāvaṇa-kṣaya-kāṅkṣiṇaḥ /13/

Verse: 14 
Halfverse: a    
samutpetur atʰotpātā   dāruṇā lomaharṣaṇāḥ
   
samutpetur atʰa_utpātā   dāruṇā loma-harṣaṇāḥ /
Halfverse: c    
rāvaṇasya vināśāya   rāgʰavasya jayāya ca
   
rāvaṇasya vināśāya   rāgʰavasya jayāya ca /14/

Verse: 15 
Halfverse: a    
vavarṣa rudʰiraṃ devo   rāvaṇasya ratʰopari
   
vavarṣa rudʰiraṃ devo   rāvaṇasya ratʰa_upari /
Halfverse: c    
vātā maṇḍalinas tīvrā   apasavyaṃ pracakramuḥ
   
vātā maṇḍalinas tīvrā   apasavyaṃ pracakramuḥ /15/

Verse: 16 
Halfverse: a    
mahad gr̥dʰrakulaṃ cāsya   bʰramamāṇaṃ nabʰastale
   
mahad gr̥dʰra-kulaṃ ca_asya   bʰramamāṇaṃ nabʰas-tale /
Halfverse: c    
yena yena ratʰo yāti   tena tena pradʰāvati
   
yena yena ratʰo yāti   tena tena pradʰāvati /16/

Verse: 17 
Halfverse: a    
saṃdʰyayā cāvr̥tā laṅkā   japāpuṣpanikāśayā
   
saṃdʰyayā ca_āvr̥tā laṅkā   japā-puṣpa-nikāśayā /
Halfverse: c    
dr̥śyate saṃpradīteva   divase 'pi vasuṃdʰarā
   
dr̥śyate saṃpradītā_iva   divase_api vasuṃ-dʰarā /17/

Verse: 18 
Halfverse: a    
sanirgʰātā maholkāś ca   saṃpracetur mahāsvanāḥ
   
sanirgʰātā mahā_ulkāś ca   saṃpracetur mahā-svanāḥ /
Halfverse: c    
viṣādayantyo rakṣāṃsi   rāvaṇasya tadāhitāḥ
   
viṣādayantyo rakṣāṃsi   rāvaṇasya tadā_ahitāḥ /18/ {?}

Verse: 19 
Halfverse: a    
rāvaṇaś ca yatas tatra   pracacāla vasuṃdʰarā
   
rāvaṇaś ca yatas tatra   pracacāla vasuṃ-dʰarā /
Halfverse: c    
rakṣasāṃ ca praharatāṃ   gr̥hītā iva bāhavaḥ
   
rakṣasāṃ ca praharatāṃ   gr̥hītā iva bāhavaḥ /19/

Verse: 20 
Halfverse: a    
tāmrāḥ pītāḥ sitāḥ śvetāḥ   patitāḥ sūryaraśmayaḥ
   
tāmrāḥ pītāḥ sitāḥ śvetāḥ   patitāḥ sūrya-raśmayaḥ /
Halfverse: c    
dr̥śyante rāvaṇasyāṅge   parvatasyeva dʰātavaḥ
   
dr̥śyante rāvaṇasya_aṅge   parvatasya_iva dʰātavaḥ /20/

Verse: 21 
Halfverse: a    
gr̥dʰrair anugatāś cāsya   vamantyo jvalanaṃ mukʰaiḥ
   
gr̥dʰrair anugatāś ca_asya   vamantyo jvalanaṃ mukʰaiḥ /
Halfverse: c    
praṇedur mukʰam īkṣantyaḥ   saṃrabdʰam aśivaṃ śivāḥ
   
praṇedur mukʰam īkṣantyaḥ   saṃrabdʰam aśivaṃ śivāḥ /21/

Verse: 22 
Halfverse: a    
pratikūlaṃ vavau vāyū   raṇe pāṃsūn samutkiran
   
pratikūlaṃ vavau vāyū   raṇe pāṃsūn samutkiran /
Halfverse: c    
tasya rākṣasarājasya   kurvan dr̥ṣṭivilopanam
   
tasya rākṣasa-rājasya   kurvan dr̥ṣṭi-vilopanam /22/

Verse: 23 
Halfverse: a    
nipetur indrāśanayaḥ   sainye cāsya samantataḥ
   
nipetur indra_aśanayaḥ   sainye ca_asya samantataḥ /
Halfverse: c    
durviṣahya svanā gʰorā   vinā jaladʰarasvanam
   
durviṣahya svanā gʰorā   vinā jala-dʰara-svanam /23/

Verse: 24 
Halfverse: a    
diśaś ca pradiśaḥ sarvā   babʰūvus timirāvr̥tāḥ
   
diśaś ca pradiśaḥ sarvā   babʰūvus timira_āvr̥tāḥ /
Halfverse: c    
pāṃsuvarṣeṇa mahatā   durdarśaṃ ca nabʰo 'bʰavat
   
pāṃsu-varṣeṇa mahatā   durdarśaṃ ca nabʰo_abʰavat /24/

Verse: 25 
Halfverse: a    
kurvantyaḥ kalahaṃ gʰoraṃ   sārikās tadratʰaṃ prati
   
kurvantyaḥ kalahaṃ gʰoraṃ   sārikās tad-ratʰaṃ prati /
Halfverse: c    
nipetuḥ śataśas tatra   dāruṇā dāruṇasvanāḥ
   
nipetuḥ śataśas tatra   dāruṇā dāruṇa-svanāḥ /25/

Verse: 26 
Halfverse: a    
jagʰanebʰyaḥ spʰuliṅgāṃś ca   netrebʰyo 'śrūṇi saṃtatam
   
jagʰanebʰyaḥ spʰuliṅgāṃś ca   netrebʰyo_aśrūṇi saṃtatam /
Halfverse: c    
mumucus tasya turagās   tulyam agniṃ ca vāri ca
   
mumucus tasya turagās   tulyam agniṃ ca vāri ca /26/

Verse: 27 
Halfverse: a    
evaṃ prakārā bahavaḥ   samutpātā bʰayāvahāḥ
   
evaṃ prakārā bahavaḥ   samutpātā bʰaya_āvahāḥ /
Halfverse: c    
rāvaṇasya vināśāya   dāruṇāḥ saṃprajajñire
   
rāvaṇasya vināśāya   dāruṇāḥ saṃprajajñire /27/

Verse: 28 
Halfverse: a    
rāmasyāpi nimittāni   saumyāni ca śivāni ca
   
rāmasya_api nimittāni   saumyāni ca śivāni ca /
Halfverse: c    
babʰūvur jayaśaṃsīni   prādurbʰūtāni sarvaśaḥ
   
babʰūvur jaya-śaṃsīni   prādur-bʰūtāni sarvaśaḥ /28/

Verse: 29 


Halfverse: a    
tato nirīkṣyātmagatāni rāgʰavo    tato nirīkṣyātmagatāni rāgʰavo
   
tato nirīkṣya_ātma-gatāni rāgʰavo    tato nirīkṣya_ātma-gatāni rāgʰavo / {Gem} {!}
Halfverse: b    
raṇe nimittāni nimittakovidaḥ    raṇe nimittāni nimittakovidaḥ
   
raṇe nimittāni nimitta-kovidaḥ    raṇe nimittāni nimitta-kovidaḥ / {Gem}
Halfverse: c    
jagāma harṣaṃ ca parāṃ ca nirvr̥tiṃ    jagāma harṣaṃ ca parāṃ ca nirvr̥tiṃ
   
jagāma harṣaṃ ca parāṃ ca nirvr̥tiṃ    jagāma harṣaṃ ca parāṃ ca nirvr̥tiṃ / {Gem}
Halfverse: d    
cakāra yuddʰe 'bʰyadʰikaṃ ca vikramam    cakāra yuddʰe 'bʰyadʰikaṃ ca vikramam
   
cakāra yuddʰe_abʰyadʰikaṃ ca vikramam    cakāra yuddʰe_abʰyadʰikaṃ ca vikramam /29/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.