TITUS
Ramayana
Part No. 485
Chapter: 94
Adhyāya
94
Verse: 1
Halfverse: a
tam
āpatantaṃ
sahasā
svanavantaṃ
mahādʰvajam
tam
āpatantaṃ
sahasā
svanavantaṃ
mahā-dʰvajam
/
Halfverse: c
ratʰaṃ
rākṣasarājasya
nararājo
dadarśa
ha
ratʰaṃ
rākṣasa-rājasya
nara-rājo
dadarśa
ha
/1/
Verse: 2
Halfverse: a
kr̥ṣṇavājisamāyuktaṃ
yuktaṃ
raudreṇa
varcasā
kr̥ṣṇa-vāji-samāyuktaṃ
yuktaṃ
raudreṇa
varcasā
/
Halfverse: c
taḍitpatākāgahanaṃ
darśitendrāyudʰāyudʰam
taḍit-patākā-gahanaṃ
darśita
_indra
_āyudʰa
_āyudʰam
/
Halfverse: e
śaradʰārā
vimuñcantaṃ
dʰārāsāram
ivānbudam
śara-dʰārā
vimuñcantaṃ
dʰārā-sāram
iva
_anbudam
/2/
Verse: 3
Halfverse: a
taṃ
dr̥ṣṭvā
megʰasaṃkāśam
āpatantaṃ
ratʰaṃ
ripoḥ
taṃ
dr̥ṣṭvā
megʰa-saṃkāśam
āpatantaṃ
ratʰaṃ
ripoḥ
/
Halfverse: c
girer
vajrābʰimr̥ṣṭasya
dīryataḥ
sadr̥śasvanam
girer
vajra
_abʰimr̥ṣṭasya
dīryataḥ
sadr̥śa-svanam
/
Halfverse: e
uvāca
mātaliṃ
rāmaḥ
sahasrākṣasya
sāratʰim
uvāca
mātaliṃ
rāmaḥ
sahasra
_akṣasya
sāratʰim
/3/
Verse: 4
Halfverse: a
mātale
paśya
saṃrabdʰam
āpatantaṃ
ratʰaṃ
ripoḥ
mātale
paśya
saṃrabdʰam
āpatantaṃ
ratʰaṃ
ripoḥ
/
Halfverse: c
yatʰāpasavyaṃ
patatā
vegena
mahatā
punaḥ
yatʰā
_apasavyaṃ
patatā
vegena
mahatā
punaḥ
/
Halfverse: e
samare
hantum
ātmānaṃ
tatʰānena
kr̥tā
matiḥ
samare
hantum
ātmānaṃ
tatʰā
_anena
kr̥tā
matiḥ
/4/
Verse: 5
Halfverse: a
tad
apramādam
ātiṣṭʰa
pratyudgaccʰa
ratʰaṃ
ripoḥ
tad
apramādam
ātiṣṭʰa
pratyudgaccʰa
ratʰaṃ
ripoḥ
/
Halfverse: c
vidʰvaṃsayitum
iccʰāmi
vāyur
megʰam
ivottʰitam
vidʰvaṃsayitum
iccʰāmi
vāyur
megʰam
iva
_uttʰitam
/5/
Verse: 6
Halfverse: a
aviklavam
asaṃbʰrāntam
avyagrahr̥dayekṣaṇam
aviklavam
asaṃbʰrāntam
avyagra-hr̥daya
_īkṣaṇam
/
Halfverse: c
raśmisaṃcāraniyataṃ
pracodaya
ratʰaṃ
drutam
raśmi-saṃcāra-niyataṃ
pracodaya
ratʰaṃ
drutam
/6/
Verse: 7
Halfverse: a
kāmaṃ
na
tvaṃ
samādʰeyaḥ
puraṃdararatʰocitaḥ
kāmaṃ
na
tvaṃ
samādʰeyaḥ
puraṃ-dara-ratʰa
_ucitaḥ
/
Halfverse: c
yuyutsur
aham
ekāgraḥ
smāraye
tvāṃ
na
śikṣaye
yuyutsur
aham
eka
_agraḥ
smāraye
tvāṃ
na
śikṣaye
/7/
Verse: 8
Halfverse: a
parituṣṭaḥ
sa
rāmasya
tena
vākyena
mātaliḥ
parituṣṭaḥ
sa
rāmasya
tena
vākyena
mātaliḥ
/
Halfverse: c
pracodayām
āsa
ratʰaṃ
surasāratʰisattamaḥ
pracodayām
āsa
ratʰaṃ
sura-sāratʰi-sattamaḥ
/8/
Verse: 9
Halfverse: a
apasavyaṃ
tataḥ
kurvan
rāvaṇasya
mahāratʰam
apasavyaṃ
tataḥ
kurvan
rāvaṇasya
mahā-ratʰam
/
Halfverse: c
cakrotkṣiptena
rajasā
rāvaṇaṃ
vyavadʰūnayat
cakra
_utkṣiptena
rajasā
rāvaṇaṃ
vyavadʰūnayat
/9/
Verse: 10
Halfverse: a
tataḥ
kruddʰo
daśagrīvas
tāmravispʰāritekṣaṇaḥ
tataḥ
kruddʰo
daśagrīvas
tāmra-vispʰārita
_īkṣaṇaḥ
/
Halfverse: c
ratʰapratimukʰaṃ
rāmaṃ
sāyakair
avadʰūnayat
ratʰa-pratimukʰaṃ
rāmaṃ
sāyakair
avadʰūnayat
/10/
Verse: 11
Halfverse: a
dʰarṣaṇāmarṣito
rāmo
dʰairyaṃ
roṣeṇa
laṅgʰayan
dʰarṣaṇa
_amarṣito
rāmo
dʰairyaṃ
roṣeṇa
laṅgʰayan
/
Halfverse: c
jagrāha
sumahāvegam
aindraṃ
yudʰi
śarāsanam
jagrāha
sumahā-vegam
aindraṃ
yudʰi
śara
_āsanam
/
Halfverse: e
śarāṃś
ca
sumahātejāḥ
sūryaraśmisamaprabʰān
śarāṃś
ca
sumahā-tejāḥ
sūrya-raśmi-sama-prabʰān
/11/
Verse: 12
Halfverse: a
tad
upoḍʰaṃ
mahad
yuddʰam
anyonyavadʰakāṅkṣiṇoḥ
tad
upoḍʰaṃ
mahad
yuddʰam
anyonya-vadʰa-kāṅkṣiṇoḥ
/
Halfverse: c
parasparābʰimukʰayor
dr̥ptayor
iva
siṃhayoḥ
paraspara
_abʰimukʰayor
dr̥ptayor
iva
siṃhayoḥ
/12/
Verse: 13
Halfverse: a
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
paramarṣayaḥ
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
parama-r̥ṣayaḥ
/
Halfverse: c
samīyur
dvairatʰaṃ
draṣṭuṃ
rāvaṇakṣayakāṅkṣiṇaḥ
samīyur
dvairatʰaṃ
draṣṭuṃ
rāvaṇa-kṣaya-kāṅkṣiṇaḥ
/13/
Verse: 14
Halfverse: a
samutpetur
atʰotpātā
dāruṇā
lomaharṣaṇāḥ
samutpetur
atʰa
_utpātā
dāruṇā
loma-harṣaṇāḥ
/
Halfverse: c
rāvaṇasya
vināśāya
rāgʰavasya
jayāya
ca
rāvaṇasya
vināśāya
rāgʰavasya
jayāya
ca
/14/
Verse: 15
Halfverse: a
vavarṣa
rudʰiraṃ
devo
rāvaṇasya
ratʰopari
vavarṣa
rudʰiraṃ
devo
rāvaṇasya
ratʰa
_upari
/
Halfverse: c
vātā
maṇḍalinas
tīvrā
apasavyaṃ
pracakramuḥ
vātā
maṇḍalinas
tīvrā
apasavyaṃ
pracakramuḥ
/15/
Verse: 16
Halfverse: a
mahad
gr̥dʰrakulaṃ
cāsya
bʰramamāṇaṃ
nabʰastale
mahad
gr̥dʰra-kulaṃ
ca
_asya
bʰramamāṇaṃ
nabʰas-tale
/
Halfverse: c
yena
yena
ratʰo
yāti
tena
tena
pradʰāvati
yena
yena
ratʰo
yāti
tena
tena
pradʰāvati
/16/
Verse: 17
Halfverse: a
saṃdʰyayā
cāvr̥tā
laṅkā
japāpuṣpanikāśayā
saṃdʰyayā
ca
_āvr̥tā
laṅkā
japā-puṣpa-nikāśayā
/
Halfverse: c
dr̥śyate
saṃpradīteva
divase
'pi
vasuṃdʰarā
dr̥śyate
saṃpradītā
_iva
divase
_api
vasuṃ-dʰarā
/17/
Verse: 18
Halfverse: a
sanirgʰātā
maholkāś
ca
saṃpracetur
mahāsvanāḥ
sanirgʰātā
mahā
_ulkāś
ca
saṃpracetur
mahā-svanāḥ
/
Halfverse: c
viṣādayantyo
rakṣāṃsi
rāvaṇasya
tadāhitāḥ
viṣādayantyo
rakṣāṃsi
rāvaṇasya
tadā
_ahitāḥ
/18/
{?}
Verse: 19
Halfverse: a
rāvaṇaś
ca
yatas
tatra
pracacāla
vasuṃdʰarā
rāvaṇaś
ca
yatas
tatra
pracacāla
vasuṃ-dʰarā
/
Halfverse: c
rakṣasāṃ
ca
praharatāṃ
gr̥hītā
iva
bāhavaḥ
rakṣasāṃ
ca
praharatāṃ
gr̥hītā
iva
bāhavaḥ
/19/
Verse: 20
Halfverse: a
tāmrāḥ
pītāḥ
sitāḥ
śvetāḥ
patitāḥ
sūryaraśmayaḥ
tāmrāḥ
pītāḥ
sitāḥ
śvetāḥ
patitāḥ
sūrya-raśmayaḥ
/
Halfverse: c
dr̥śyante
rāvaṇasyāṅge
parvatasyeva
dʰātavaḥ
dr̥śyante
rāvaṇasya
_aṅge
parvatasya
_iva
dʰātavaḥ
/20/
Verse: 21
Halfverse: a
gr̥dʰrair
anugatāś
cāsya
vamantyo
jvalanaṃ
mukʰaiḥ
gr̥dʰrair
anugatāś
ca
_asya
vamantyo
jvalanaṃ
mukʰaiḥ
/
Halfverse: c
praṇedur
mukʰam
īkṣantyaḥ
saṃrabdʰam
aśivaṃ
śivāḥ
praṇedur
mukʰam
īkṣantyaḥ
saṃrabdʰam
aśivaṃ
śivāḥ
/21/
Verse: 22
Halfverse: a
pratikūlaṃ
vavau
vāyū
raṇe
pāṃsūn
samutkiran
pratikūlaṃ
vavau
vāyū
raṇe
pāṃsūn
samutkiran
/
Halfverse: c
tasya
rākṣasarājasya
kurvan
dr̥ṣṭivilopanam
tasya
rākṣasa-rājasya
kurvan
dr̥ṣṭi-vilopanam
/22/
Verse: 23
Halfverse: a
nipetur
indrāśanayaḥ
sainye
cāsya
samantataḥ
nipetur
indra
_aśanayaḥ
sainye
ca
_asya
samantataḥ
/
Halfverse: c
durviṣahya
svanā
gʰorā
vinā
jaladʰarasvanam
durviṣahya
svanā
gʰorā
vinā
jala-dʰara-svanam
/23/
Verse: 24
Halfverse: a
diśaś
ca
pradiśaḥ
sarvā
babʰūvus
timirāvr̥tāḥ
diśaś
ca
pradiśaḥ
sarvā
babʰūvus
timira
_āvr̥tāḥ
/
Halfverse: c
pāṃsuvarṣeṇa
mahatā
durdarśaṃ
ca
nabʰo
'bʰavat
pāṃsu-varṣeṇa
mahatā
durdarśaṃ
ca
nabʰo
_abʰavat
/24/
Verse: 25
Halfverse: a
kurvantyaḥ
kalahaṃ
gʰoraṃ
sārikās
tadratʰaṃ
prati
kurvantyaḥ
kalahaṃ
gʰoraṃ
sārikās
tad-ratʰaṃ
prati
/
Halfverse: c
nipetuḥ
śataśas
tatra
dāruṇā
dāruṇasvanāḥ
nipetuḥ
śataśas
tatra
dāruṇā
dāruṇa-svanāḥ
/25/
Verse: 26
Halfverse: a
jagʰanebʰyaḥ
spʰuliṅgāṃś
ca
netrebʰyo
'śrūṇi
saṃtatam
jagʰanebʰyaḥ
spʰuliṅgāṃś
ca
netrebʰyo
_aśrūṇi
saṃtatam
/
Halfverse: c
mumucus
tasya
turagās
tulyam
agniṃ
ca
vāri
ca
mumucus
tasya
turagās
tulyam
agniṃ
ca
vāri
ca
/26/
Verse: 27
Halfverse: a
evaṃ
prakārā
bahavaḥ
samutpātā
bʰayāvahāḥ
evaṃ
prakārā
bahavaḥ
samutpātā
bʰaya
_āvahāḥ
/
Halfverse: c
rāvaṇasya
vināśāya
dāruṇāḥ
saṃprajajñire
rāvaṇasya
vināśāya
dāruṇāḥ
saṃprajajñire
/27/
Verse: 28
Halfverse: a
rāmasyāpi
nimittāni
saumyāni
ca
śivāni
ca
rāmasya
_api
nimittāni
saumyāni
ca
śivāni
ca
/
Halfverse: c
babʰūvur
jayaśaṃsīni
prādurbʰūtāni
sarvaśaḥ
babʰūvur
jaya-śaṃsīni
prādur-bʰūtāni
sarvaśaḥ
/28/
Verse: 29
Halfverse: a
tato
nirīkṣyātmagatāni
rāgʰavo
tato
nirīkṣyātmagatāni
rāgʰavo
tato
nirīkṣya
_ātma-gatāni
rāgʰavo
tato
nirīkṣya
_ātma-gatāni
rāgʰavo
/
{Gem}
{!}
Halfverse: b
raṇe
nimittāni
nimittakovidaḥ
raṇe
nimittāni
nimittakovidaḥ
raṇe
nimittāni
nimitta-kovidaḥ
raṇe
nimittāni
nimitta-kovidaḥ
/
{Gem}
Halfverse: c
jagāma
harṣaṃ
ca
parāṃ
ca
nirvr̥tiṃ
jagāma
harṣaṃ
ca
parāṃ
ca
nirvr̥tiṃ
jagāma
harṣaṃ
ca
parāṃ
ca
nirvr̥tiṃ
jagāma
harṣaṃ
ca
parāṃ
ca
nirvr̥tiṃ
/
{Gem}
Halfverse: d
cakāra
yuddʰe
'bʰyadʰikaṃ
ca
vikramam
cakāra
yuddʰe
'bʰyadʰikaṃ
ca
vikramam
cakāra
yuddʰe
_abʰyadʰikaṃ
ca
vikramam
cakāra
yuddʰe
_abʰyadʰikaṃ
ca
vikramam
/29/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.