TITUS
Ramayana
Part No. 486
Chapter: 95
Adhyāya
95
Verse: 1
Halfverse: a
tataḥ
pravr̥ttaṃ
sukrūraṃ
rāmarāvaṇayos
tadā
tataḥ
pravr̥ttaṃ
sukrūraṃ
rāma-rāvaṇayos
tadā
/
Halfverse: c
sumahad
dvairatʰaṃ
yuddʰaṃ
sarvalokabʰayāvaham
sumahad
dvairatʰaṃ
yuddʰaṃ
sarva-loka-bʰaya
_āvaham
/1/
Verse: 2
Halfverse: a
tato
rākṣasasainyaṃ
ca
harīṇāṃ
ca
mahad
balam
tato
rākṣasa-sainyaṃ
ca
harīṇāṃ
ca
mahad
balam
/
Halfverse: c
pragr̥hītapraharaṇaṃ
niśceṣṭaṃ
samatiṣṭʰata
pragr̥hīta-praharaṇaṃ
niśceṣṭaṃ
samatiṣṭʰata
/2/
Verse: 3
Halfverse: a
saṃprayuddʰau
tato
dr̥ṣṭvā
balavan
nararākṣasau
saṃprayuddʰau
tato
dr̥ṣṭvā
balavan
nara-rākṣasau
/
Halfverse: c
vyākṣiptahr̥dayāḥ
sarve
paraṃ
vismayam
āgatāḥ
vyākṣipta-hr̥dayāḥ
sarve
paraṃ
vismayam
āgatāḥ
/3/
Verse: 4
Halfverse: a
nānāpraharaṇair
vyagrair
bʰujair
vismitabuddʰayaḥ
nānā-praharaṇair
vyagrair
bʰujair
vismita-buddʰayaḥ
/
Halfverse: c
tastʰuḥ
prekṣya
ca
saṃgrāmaṃ
nābʰijagʰnuḥ
parasparam
tastʰuḥ
prekṣya
ca
saṃgrāmaṃ
na
_abʰijagʰnuḥ
parasparam
/4/
Verse: 5
Halfverse: a
rakṣasāṃ
rāvaṇaṃ
cāpi
vānarāṇāṃ
ca
rāgʰavam
rakṣasāṃ
rāvaṇaṃ
ca
_api
vānarāṇāṃ
ca
rāgʰavam
/
Halfverse: c
paśyatāṃ
vismitākṣāṇāṃ
sainyaṃ
citram
ivābabʰau
paśyatāṃ
vismita
_akṣāṇāṃ
sainyaṃ
citram
iva
_ābabʰau
/5/
Verse: 6
Halfverse: a
tau
tu
tatra
nimittāni
dr̥ṣṭvā
rāgʰavarāvaṇau
tau
tu
tatra
nimittāni
dr̥ṣṭvā
rāgʰava-rāvaṇau
/
Halfverse: c
kr̥tabuddʰī
stʰirāmarṣau
yuyudʰāte
abʰītavat
kr̥ta-buddʰī
stʰira
_amarṣau
yuyudʰāte
abʰītavat
/6/
Verse: 7
Halfverse: a
jetavyam
iti
kākutstʰo
martavyam
iti
rāvaṇaḥ
jetavyam
iti
kākutstʰo
martavyam
iti
rāvaṇaḥ
/
Halfverse: c
dʰr̥tau
svavīryasarvasvaṃ
yuddʰe
'darśayatāṃ
tadā
dʰr̥tau
sva-vīrya-sarva-svaṃ
yuddʰe
_adarśayatāṃ
tadā
/7/
Verse: 8
Halfverse: a
tataḥ
krodʰād
daśagrīvaḥ
śarān
saṃdʰāya
vīryavān
tataḥ
krodʰād
daśagrīvaḥ
śarān
saṃdʰāya
vīryavān
/
Halfverse: c
mumoca
dʰvajam
uddiśya
rāgʰavasya
ratʰe
stʰitam
mumoca
dʰvajam
uddiśya
rāgʰavasya
ratʰe
stʰitam
/8/
Verse: 9
Halfverse: a
te
śarās
tam
anāsādya
puraṃdararatʰadʰvajam
te
śarās
tam
anāsādya
puraṃ-dara-ratʰa-dʰvajam
/
Halfverse: c
raktaśaktiṃ
parāmr̥śya
nipetur
dʰaraṇītale
rakta-śaktiṃ
parāmr̥śya
nipetur
dʰaraṇī-tale
/9/
Verse: 10
Halfverse: a
tato
rāmo
'bʰisaṃkruddʰaś
cāpam
āyamya
vīryavān
tato
rāmo
_abʰisaṃkruddʰaś
cāpam
āyamya
vīryavān
/
Halfverse: c
kr̥tapratikr̥taṃ
kartuṃ
manasā
saṃpracakrame
kr̥ta-pratikr̥taṃ
kartuṃ
manasā
saṃpracakrame
/10/
Verse: 11
Halfverse: a
rāvaṇadʰvajam
uddiśya
mumoca
niśitaṃ
śaram
rāvaṇa-dʰvajam
uddiśya
mumoca
niśitaṃ
śaram
/
Halfverse: c
mahāsarpam
ivāsahyaṃ
jvalantaṃ
svena
tejasā
mahā-sarpam
iva
_asahyaṃ
jvalantaṃ
svena
tejasā
/11/
Verse: 12
Halfverse: a
jagāma
sa
mahīṃ
bʰittvā
daśagrīvadʰvajaṃ
śaraḥ
jagāma
sa
mahīṃ
bʰittvā
daśagrīva-dʰvajaṃ
śaraḥ
/
Halfverse: c
sa
nikr̥tto
'patad
bʰūmau
rāvaṇasya
ratʰadʰvajaḥ
sa
nikr̥tto
_apatad
bʰūmau
rāvaṇasya
ratʰa-dʰvajaḥ
/12/
Verse: 13
Halfverse: a
dʰvajasyonmatʰanaṃ
dr̥ṣṭvā
rāvaṇaḥ
sumahābalaḥ
dʰvajasya
_unmatʰanaṃ
dr̥ṣṭvā
rāvaṇaḥ
sumahā-balaḥ
/
Halfverse: c
krodʰajenāgninā
saṃkʰye
pradīpta
iva
cābʰavat
krodʰajena
_agninā
saṃkʰye
pradīpta
iva
ca
_abʰavat
/13/
Verse: 14
Halfverse: a
sa
roṣavaśam
āpannaḥ
śaravarṣaṃ
mahad
vaman
sa
roṣa-vaśam
āpannaḥ
śara-varṣaṃ
mahad
vaman
/
Halfverse: c
rāmasya
turagān
divyāñ
śarair
vivyādʰa
rāvaṇaḥ
rāmasya
turagān
divyān
śarair
vivyādʰa
rāvaṇaḥ
/14/
Verse: 15
Halfverse: a
te
viddʰā
harayas
tasya
nāskʰalan
nāpi
babʰramuḥ
te
viddʰā
harayas
tasya
na
_askʰalan
na
_api
babʰramuḥ
/
Halfverse: c
babʰūvuḥ
svastʰahr̥dayāḥ
padmanālair
ivāhatāḥ
babʰūvuḥ
svastʰa-hr̥dayāḥ
padma-nālair
iva
_āhatāḥ
/15/
Verse: 16
Halfverse: a
teṣām
asaṃbʰramaṃ
dr̥ṣṭvā
vājināṃ
rāvaṇas
tadā
teṣām
asaṃbʰramaṃ
dr̥ṣṭvā
vājināṃ
rāvaṇas
tadā
/
Halfverse: c
bʰūya
eva
susaṃkruddʰaḥ
śaravarṣaṃ
mumoca
ha
bʰūya
eva
susaṃkruddʰaḥ
śara-varṣaṃ
mumoca
ha
/16/
Verse: 17
Halfverse: a
gadāś
ca
parigʰāṃś
caiva
cakrāṇi
musalāni
ca
gadāś
ca
parigʰāṃś
ca
_eva
cakrāṇi
musalāni
ca
/
Halfverse: c
giriśr̥ṅgāṇi
vr̥kṣāṃś
ca
tatʰā
śūlaparaśvadʰān
giri-śr̥ṅgāṇi
vr̥kṣāṃś
ca
tatʰā
śūla-paraśvadʰān
/17/
Verse: 18
Halfverse: a
māyā
vihitam
etat
tu
śastravarṣam
apātayat
māyā
vihitam
etat
tu
śastra-varṣam
apātayat
/
Halfverse: c
sahasraśas
tato
bāṇān
aśrāntahr̥dayodyamaḥ
sahasraśas
tato
bāṇān
aśrānta-hr̥daya
_udyamaḥ
/18/
Verse: 19
Halfverse: a
tumulaṃ
trāsajananaṃ
bʰīmaṃ
bʰīmapratisvanam
tumulaṃ
trāsa-jananaṃ
bʰīmaṃ
bʰīma-pratisvanam
/
Halfverse: c
durdʰarṣam
abʰavad
yuddʰe
naikaśastramayaṃ
mahat
durdʰarṣam
abʰavad
yuddʰe
naika-śastramayaṃ
mahat
/19/
Verse: 20
Halfverse: a
vimucya
rāgʰavaratʰaṃ
samantād
vānare
bale
vimucya
rāgʰava-ratʰaṃ
samantād
vānare
bale
/
Halfverse: c
sāyakair
antarikṣaṃ
ca
cakārāśu
nirantaram
sāyakair
antarikṣaṃ
ca
cakāra
_āśu
nirantaram
/
Halfverse: e
mumoca
ca
daśagrīvo
niḥsaṅgenāntarātmanā
mumoca
ca
daśagrīvo
niḥsaṅgena
_antar-ātmanā
/20/
Verse: 21
Halfverse: a
vyāyaccʰamānaṃ
taṃ
dr̥ṣṭvā
tatparaṃ
rāvaṇaṃ
raṇe
vyāyaccʰamānaṃ
taṃ
dr̥ṣṭvā
tat-paraṃ
rāvaṇaṃ
raṇe
/
Halfverse: c
prahasann
iva
kākutstʰaḥ
saṃdadʰe
sāyakāñ
śitān
prahasann
iva
kākutstʰaḥ
saṃdadʰe
sāyakān
śitān
/21/
Verse: 22
Halfverse: a
sa
mumoca
tato
bāṇān
raṇe
śatasahasraśaḥ
sa
mumoca
tato
bāṇān
raṇe
śata-sahasraśaḥ
/
Halfverse: c
tān
dr̥ṣṭvā
rāvaṇaś
cakre
svaśaraiḥ
kʰaṃ
nirantaram
tān
dr̥ṣṭvā
rāvaṇaś
cakre
sva-śaraiḥ
kʰaṃ
nirantaram
/22/
Verse: 23
Halfverse: a
tatas
tābʰyāṃ
prayuktena
śaravarṣeṇa
bʰāsvatā
tatas
tābʰyāṃ
prayuktena
śara-varṣeṇa
bʰāsvatā
/
Halfverse: c
śarabaddʰam
ivābʰāti
dvitīyaṃ
bʰāsvad
ambaram
śara-baddʰam
iva
_ābʰāti
dvitīyaṃ
bʰāsvad
ambaram
/23/
Verse: 24
Halfverse: a
nānimitto
'bʰavad
bāṇo
nātibʰettā
na
niṣpʰalaḥ
na
_animitto
_abʰavad
bāṇo
na
_atibʰettā
na
niṣpʰalaḥ
/
Halfverse: c
tatʰā
visr̥jator
bāṇān
rāmarāvaṇayor
mr̥dʰe
tatʰā
visr̥jator
bāṇān
rāma-rāvaṇayor
mr̥dʰe
/24/
Verse: 25
Halfverse: a
prāyudʰyetām
aviccʰinnam
asyantau
savyadakṣiṇam
prāyudʰyetām
aviccʰinnam
asyantau
savya-dakṣiṇam
/
Halfverse: c
cakratus
tau
śaraugʰais
tu
niruccʰvāsam
ivāmbaram
cakratus
tau
śara
_ogʰais
tu
niruccʰvāsam
iva
_ambaram
/25/
Verse: 26
Halfverse: a
rāvaṇasya
hayān
rāmo
hayān
rāmasya
rāvaṇaḥ
rāvaṇasya
hayān
rāmo
hayān
rāmasya
rāvaṇaḥ
/
Halfverse: c
jagʰnatus
tau
tadānyonyaṃ
kr̥tānukr̥takāriṇau
jagʰnatus
tau
tadā
_anyonyaṃ
kr̥ta
_anukr̥ta-kāriṇau
/26/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.