TITUS
Ramayana
Part No. 486
Previous part

Chapter: 95 
Adhyāya 95


Verse: 1 
Halfverse: a    tataḥ pravr̥ttaṃ sukrūraṃ   rāmarāvaṇayos tadā
   
tataḥ pravr̥ttaṃ sukrūraṃ   rāma-rāvaṇayos tadā /
Halfverse: c    
sumahad dvairatʰaṃ yuddʰaṃ   sarvalokabʰayāvaham
   
sumahad dvairatʰaṃ yuddʰaṃ   sarva-loka-bʰaya_āvaham /1/

Verse: 2 
Halfverse: a    
tato rākṣasasainyaṃ ca   harīṇāṃ ca mahad balam
   
tato rākṣasa-sainyaṃ ca   harīṇāṃ ca mahad balam /
Halfverse: c    
pragr̥hītapraharaṇaṃ   niśceṣṭaṃ samatiṣṭʰata
   
pragr̥hīta-praharaṇaṃ   niśceṣṭaṃ samatiṣṭʰata /2/

Verse: 3 
Halfverse: a    
saṃprayuddʰau tato dr̥ṣṭvā   balavan nararākṣasau
   
saṃprayuddʰau tato dr̥ṣṭvā   balavan nara-rākṣasau /
Halfverse: c    
vyākṣiptahr̥dayāḥ sarve   paraṃ vismayam āgatāḥ
   
vyākṣipta-hr̥dayāḥ sarve   paraṃ vismayam āgatāḥ /3/

Verse: 4 
Halfverse: a    
nānāpraharaṇair vyagrair   bʰujair vismitabuddʰayaḥ
   
nānā-praharaṇair vyagrair   bʰujair vismita-buddʰayaḥ /
Halfverse: c    
tastʰuḥ prekṣya ca saṃgrāmaṃ   nābʰijagʰnuḥ parasparam
   
tastʰuḥ prekṣya ca saṃgrāmaṃ   na_abʰijagʰnuḥ parasparam /4/

Verse: 5 
Halfverse: a    
rakṣasāṃ rāvaṇaṃ cāpi   vānarāṇāṃ ca rāgʰavam
   
rakṣasāṃ rāvaṇaṃ ca_api   vānarāṇāṃ ca rāgʰavam /
Halfverse: c    
paśyatāṃ vismitākṣāṇāṃ   sainyaṃ citram ivābabʰau
   
paśyatāṃ vismita_akṣāṇāṃ   sainyaṃ citram iva_ābabʰau /5/

Verse: 6 
Halfverse: a    
tau tu tatra nimittāni   dr̥ṣṭvā rāgʰavarāvaṇau
   
tau tu tatra nimittāni   dr̥ṣṭvā rāgʰava-rāvaṇau /
Halfverse: c    
kr̥tabuddʰī stʰirāmarṣau   yuyudʰāte abʰītavat
   
kr̥ta-buddʰī stʰira_amarṣau   yuyudʰāte abʰītavat /6/

Verse: 7 
Halfverse: a    
jetavyam iti kākutstʰo   martavyam iti rāvaṇaḥ
   
jetavyam iti kākutstʰo   martavyam iti rāvaṇaḥ /
Halfverse: c    
dʰr̥tau svavīryasarvasvaṃ   yuddʰe 'darśayatāṃ tadā
   
dʰr̥tau sva-vīrya-sarva-svaṃ   yuddʰe_adarśayatāṃ tadā /7/

Verse: 8 
Halfverse: a    
tataḥ krodʰād daśagrīvaḥ   śarān saṃdʰāya vīryavān
   
tataḥ krodʰād daśagrīvaḥ   śarān saṃdʰāya vīryavān /
Halfverse: c    
mumoca dʰvajam uddiśya   rāgʰavasya ratʰe stʰitam
   
mumoca dʰvajam uddiśya   rāgʰavasya ratʰe stʰitam /8/

Verse: 9 
Halfverse: a    
te śarās tam anāsādya   puraṃdararatʰadʰvajam
   
te śarās tam anāsādya   puraṃ-dara-ratʰa-dʰvajam /
Halfverse: c    
raktaśaktiṃ parāmr̥śya   nipetur dʰaraṇītale
   
rakta-śaktiṃ parāmr̥śya   nipetur dʰaraṇī-tale /9/

Verse: 10 
Halfverse: a    
tato rāmo 'bʰisaṃkruddʰaś   cāpam āyamya vīryavān
   
tato rāmo_abʰisaṃkruddʰaś   cāpam āyamya vīryavān /
Halfverse: c    
kr̥tapratikr̥taṃ kartuṃ   manasā saṃpracakrame
   
kr̥ta-pratikr̥taṃ kartuṃ   manasā saṃpracakrame /10/

Verse: 11 
Halfverse: a    
rāvaṇadʰvajam uddiśya   mumoca niśitaṃ śaram
   
rāvaṇa-dʰvajam uddiśya   mumoca niśitaṃ śaram /
Halfverse: c    
mahāsarpam ivāsahyaṃ   jvalantaṃ svena tejasā
   
mahā-sarpam iva_asahyaṃ   jvalantaṃ svena tejasā /11/

Verse: 12 
Halfverse: a    
jagāma sa mahīṃ bʰittvā   daśagrīvadʰvajaṃ śaraḥ
   
jagāma sa mahīṃ bʰittvā   daśagrīva-dʰvajaṃ śaraḥ /
Halfverse: c    
sa nikr̥tto 'patad bʰūmau   rāvaṇasya ratʰadʰvajaḥ
   
sa nikr̥tto_apatad bʰūmau   rāvaṇasya ratʰa-dʰvajaḥ /12/

Verse: 13 
Halfverse: a    
dʰvajasyonmatʰanaṃ dr̥ṣṭvā   rāvaṇaḥ sumahābalaḥ
   
dʰvajasya_unmatʰanaṃ dr̥ṣṭvā   rāvaṇaḥ sumahā-balaḥ /
Halfverse: c    
krodʰajenāgninā saṃkʰye   pradīpta iva cābʰavat
   
krodʰajena_agninā saṃkʰye   pradīpta iva ca_abʰavat /13/

Verse: 14 
Halfverse: a    
sa roṣavaśam āpannaḥ   śaravarṣaṃ mahad vaman
   
sa roṣa-vaśam āpannaḥ   śara-varṣaṃ mahad vaman /
Halfverse: c    
rāmasya turagān divyāñ   śarair vivyādʰa rāvaṇaḥ
   
rāmasya turagān divyān   śarair vivyādʰa rāvaṇaḥ /14/

Verse: 15 
Halfverse: a    
te viddʰā harayas tasya   nāskʰalan nāpi babʰramuḥ
   
te viddʰā harayas tasya   na_askʰalan na_api babʰramuḥ /
Halfverse: c    
babʰūvuḥ svastʰahr̥dayāḥ   padmanālair ivāhatāḥ
   
babʰūvuḥ svastʰa-hr̥dayāḥ   padma-nālair iva_āhatāḥ /15/

Verse: 16 
Halfverse: a    
teṣām asaṃbʰramaṃ dr̥ṣṭvā   vājināṃ rāvaṇas tadā
   
teṣām asaṃbʰramaṃ dr̥ṣṭvā   vājināṃ rāvaṇas tadā /
Halfverse: c    
bʰūya eva susaṃkruddʰaḥ   śaravarṣaṃ mumoca ha
   
bʰūya eva susaṃkruddʰaḥ   śara-varṣaṃ mumoca ha /16/

Verse: 17 
Halfverse: a    
gadāś ca parigʰāṃś caiva   cakrāṇi musalāni ca
   
gadāś ca parigʰāṃś ca_eva   cakrāṇi musalāni ca /
Halfverse: c    
giriśr̥ṅgāṇi vr̥kṣāṃś ca   tatʰā śūlaparaśvadʰān
   
giri-śr̥ṅgāṇi vr̥kṣāṃś ca   tatʰā śūla-paraśvadʰān /17/

Verse: 18 
Halfverse: a    
māyā vihitam etat tu   śastravarṣam apātayat
   
māyā vihitam etat tu   śastra-varṣam apātayat /
Halfverse: c    
sahasraśas tato bāṇān   aśrāntahr̥dayodyamaḥ
   
sahasraśas tato bāṇān   aśrānta-hr̥daya_udyamaḥ /18/

Verse: 19 
Halfverse: a    
tumulaṃ trāsajananaṃ   bʰīmaṃ bʰīmapratisvanam
   
tumulaṃ trāsa-jananaṃ   bʰīmaṃ bʰīma-pratisvanam /
Halfverse: c    
durdʰarṣam abʰavad yuddʰe   naikaśastramayaṃ mahat
   
durdʰarṣam abʰavad yuddʰe   naika-śastramayaṃ mahat /19/

Verse: 20 
Halfverse: a    
vimucya rāgʰavaratʰaṃ   samantād vānare bale
   
vimucya rāgʰava-ratʰaṃ   samantād vānare bale /
Halfverse: c    
sāyakair antarikṣaṃ ca   cakārāśu nirantaram
   
sāyakair antarikṣaṃ ca   cakāra_āśu nirantaram /
Halfverse: e    
mumoca ca daśagrīvo   niḥsaṅgenāntarātmanā
   
mumoca ca daśagrīvo   niḥsaṅgena_antar-ātmanā /20/

Verse: 21 
Halfverse: a    
vyāyaccʰamānaṃ taṃ dr̥ṣṭvā   tatparaṃ rāvaṇaṃ raṇe
   
vyāyaccʰamānaṃ taṃ dr̥ṣṭvā   tat-paraṃ rāvaṇaṃ raṇe /
Halfverse: c    
prahasann iva kākutstʰaḥ   saṃdadʰe sāyakāñ śitān
   
prahasann iva kākutstʰaḥ   saṃdadʰe sāyakān śitān /21/

Verse: 22 
Halfverse: a    
sa mumoca tato bāṇān   raṇe śatasahasraśaḥ
   
sa mumoca tato bāṇān   raṇe śata-sahasraśaḥ /
Halfverse: c    
tān dr̥ṣṭvā rāvaṇaś cakre   svaśaraiḥ kʰaṃ nirantaram
   
tān dr̥ṣṭvā rāvaṇaś cakre   sva-śaraiḥ kʰaṃ nirantaram /22/

Verse: 23 
Halfverse: a    
tatas tābʰyāṃ prayuktena   śaravarṣeṇa bʰāsvatā
   
tatas tābʰyāṃ prayuktena   śara-varṣeṇa bʰāsvatā /
Halfverse: c    
śarabaddʰam ivābʰāti   dvitīyaṃ bʰāsvad ambaram
   
śara-baddʰam iva_ābʰāti   dvitīyaṃ bʰāsvad ambaram /23/

Verse: 24 
Halfverse: a    
nānimitto 'bʰavad bāṇo   nātibʰettā na niṣpʰalaḥ
   
na_animitto_abʰavad bāṇo   na_atibʰettā na niṣpʰalaḥ /
Halfverse: c    
tatʰā visr̥jator bāṇān   rāmarāvaṇayor mr̥dʰe
   
tatʰā visr̥jator bāṇān   rāma-rāvaṇayor mr̥dʰe /24/

Verse: 25 
Halfverse: a    
prāyudʰyetām aviccʰinnam   asyantau savyadakṣiṇam
   
prāyudʰyetām aviccʰinnam   asyantau savya-dakṣiṇam /
Halfverse: c    
cakratus tau śaraugʰais tu   niruccʰvāsam ivāmbaram
   
cakratus tau śara_ogʰais tu   niruccʰvāsam iva_ambaram /25/

Verse: 26 
Halfverse: a    
rāvaṇasya hayān rāmo   hayān rāmasya rāvaṇaḥ
   
rāvaṇasya hayān rāmo   hayān rāmasya rāvaṇaḥ /
Halfverse: c    
jagʰnatus tau tadānyonyaṃ   kr̥tānukr̥takāriṇau
   
jagʰnatus tau tadā_anyonyaṃ   kr̥ta_anukr̥ta-kāriṇau /26/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.