TITUS
Ramayana
Part No. 487
Chapter: 96
Adhyāya
96
Verse: 1
Halfverse: a
tau
tatʰā
yudʰyamānau
tu
samare
rāmarāvaṇau
tau
tatʰā
yudʰyamānau
tu
samare
rāma-rāvaṇau
/
Halfverse: c
dadr̥śuḥ
sarvabʰūtāni
vismitenāntarātmanā
dadr̥śuḥ
sarva-bʰūtāni
vismitena
_antar-ātmanā
/1/
Verse: 2
Halfverse: a
ardayantau
tu
samare
tayos
tau
syandanottamau
ardayantau
tu
samare
tayos
tau
syandana
_uttamau
/
Halfverse: c
parasparavadʰe
yuktau
gʰorarūpau
babʰūvatuḥ
paraspara-vadʰe
yuktau
gʰora-rūpau
babʰūvatuḥ
/2/
Verse: 3
Halfverse: a
maṇḍalāni
ca
vītʰīś
ca
gatapratyāgatāni
ca
maṇḍalāni
ca
vītʰīś
ca
gata-pratyāgatāni
ca
/
Halfverse: c
darśayantau
bahuvidʰāṃ
sūtau
sāratʰyajāṃ
gatim
darśayantau
bahu-vidʰāṃ
sūtau
sāratʰyajāṃ
gatim
/3/
Verse: 4
Halfverse: a
ardayan
rāvaṇaṃ
rāmo
rāgʰavaṃ
cāpi
rāvaṇaḥ
ardayan
rāvaṇaṃ
rāmo
rāgʰavaṃ
ca
_api
rāvaṇaḥ
/
Halfverse: c
gativegaṃ
samāpannau
pravartana
nivartane
gati-vegaṃ
samāpannau
pravartana
nivartane
/4/
Verse: 5
Halfverse: a
kṣipatoḥ
śarajālāni
tayos
tau
syandanottamau
kṣipatoḥ
śara-jālāni
tayos
tau
syandana
_uttamau
/
Halfverse: c
ceratuḥ
saṃyugamahīṃ
sāsārau
jaladāv
iva
ceratuḥ
saṃyuga-mahīṃ
sāsārau
jaladāv
iva
/5/
Verse: 6
Halfverse: a
darśayitvā
tadā
tau
tu
gatiṃ
bahuvidʰāṃ
raṇe
darśayitvā
tadā
tau
tu
gatiṃ
bahu-vidʰāṃ
raṇe
/
Halfverse: c
parasparasyābʰimukʰau
punar
eva
ca
tastʰatuḥ
parasparasya
_abʰimukʰau
punar
eva
ca
tastʰatuḥ
/6/
Verse: 7
Halfverse: a
dʰuraṃ
dʰureṇa
ratʰayor
vaktraṃ
vaktreṇa
vājinām
dʰuraṃ
dʰureṇa
ratʰayor
vaktraṃ
vaktreṇa
vājinām
/
Halfverse: c
patākāś
ca
patākābʰiḥ
sameyuḥ
stʰitayos
tadā
patākāś
ca
patākābʰiḥ
sameyuḥ
stʰitayos
tadā
/7/
Verse: 8
Halfverse: a
rāvaṇasya
tato
rāmo
dʰanurmuktaiḥ
śitaiḥ
śaraiḥ
rāvaṇasya
tato
rāmo
dʰanur-muktaiḥ
śitaiḥ
śaraiḥ
/
Halfverse: c
caturbʰiś
caturo
dīptān
hayān
pratyapasarpayat
caturbʰiś
caturo
dīptān
hayān
pratyapasarpayat
/8/
Verse: 9
Halfverse: a
sa
krodʰavaśam
āpanno
hayānām
apasarpaṇe
sa
krodʰa-vaśam
āpanno
hayānām
apasarpaṇe
/
Halfverse: c
mumoca
niśitān
bāṇān
rāgʰavāya
niśācaraḥ
mumoca
niśitān
bāṇān
rāgʰavāya
niśā-caraḥ
/9/
Verse: 10
Halfverse: a
so
'tividdʰo
balavatā
daśagrīveṇa
rāgʰavaḥ
so
_atividdʰo
balavatā
daśagrīveṇa
rāgʰavaḥ
/
Halfverse: c
jagāma
na
vikāraṃ
ca
na
cāpi
vyatʰito
'bʰavat
jagāma
na
vikāraṃ
ca
na
ca
_api
vyatʰito
_abʰavat
/10/
Verse: 11
Halfverse: a
cikṣepa
ca
punar
bāṇān
vajrapātasamasvanān
cikṣepa
ca
punar
bāṇān
vajra-pāta-sama-svanān
/
{!}
Halfverse: c
sāratʰiṃ
vajrahastasya
samuddiśya
niśācaraḥ
sāratʰiṃ
vajra-hastasya
samuddiśya
niśā-caraḥ
/11/
Verse: 12
Halfverse: a
mātales
tu
mahāvegāḥ
śarīre
patitāḥ
śarāḥ
mātales
tu
mahā-vegāḥ
śarīre
patitāḥ
śarāḥ
/
Halfverse: c
na
sūkṣmam
api
saṃmohaṃ
vyatʰāṃ
vā
pradadur
yudʰi
na
sūkṣmam
api
saṃmohaṃ
vyatʰāṃ
vā
pradadur
yudʰi
/12/
Verse: 13
Halfverse: a
tayā
dʰarṣaṇayā
kroddʰo
mātaler
na
tatʰātmanaḥ
tayā
dʰarṣaṇayā
kroddʰo
mātaler
na
tatʰā
_ātmanaḥ
/
Halfverse: c
cakāra
śarajālena
rāgʰavo
vimukʰaṃ
ripum
cakāra
śara-jālena
rāgʰavo
vimukʰaṃ
ripum
/13/
Verse: 14
Halfverse: a
viṃśatiṃ
triṃśataṃ
ṣaṣṭiṃ
śataśo
'tʰa
sahasraśaḥ
viṃśatiṃ
triṃśataṃ
ṣaṣṭiṃ
śataśo
_atʰa
sahasraśaḥ
/
Halfverse: c
mumoca
rāgʰavo
vīraḥ
sāyakān
syandane
ripoḥ
mumoca
rāgʰavo
vīraḥ
sāyakān
syandane
ripoḥ
/14/
Verse: 15
Halfverse: a
gadānāṃ
musalānāṃ
ca
parigʰāṇāṃ
ca
nisvanaiḥ
gadānāṃ
musalānāṃ
ca
parigʰāṇāṃ
ca
nisvanaiḥ
/
Halfverse: c
śarāṇāṃ
puṅkʰavātaiś
ca
kṣubʰitāḥ
saptasāgarāḥ
śarāṇāṃ
puṅkʰa-vātaiś
ca
kṣubʰitāḥ
sapta-sāgarāḥ
/15/
Verse: 16
Halfverse: a
kṣubdʰānāṃ
sāgarāṇāṃ
ca
pātālatalavāsinaḥ
kṣubdʰānāṃ
sāgarāṇāṃ
ca
pātāla-tala-vāsinaḥ
/
Halfverse: c
vyatʰitāḥ
pannagāḥ
sarve
dānavāś
ca
sahasraśaḥ
vyatʰitāḥ
pannagāḥ
sarve
dānavāś
ca
sahasraśaḥ
/16/
Verse: 17
Halfverse: a
cakampe
medinī
kr̥tsnā
saśailavanakānanā
cakampe
medinī
kr̥tsnā
saśaila-vana-kānanā
/
Halfverse: c
bʰāskaro
niṣprabʰaś
cābʰūn
na
vavau
cāpi
mārutaḥ
bʰāskaro
niṣprabʰaś
ca
_abʰūn
na
vavau
ca
_api
mārutaḥ
/17/
Verse: 18
Halfverse: a
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
paramarṣayaḥ
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
parama-r̥ṣayaḥ
/
Halfverse: c
cintām
āpedire
sarve
sakiṃnaramahoragāḥ
cintām
āpedire
sarve
sakiṃnara-mahā
_uragāḥ
/18/
Verse: 19
Halfverse: a
svasti
gobrāhmaṇebʰyo
'stu
lokās
tiṣṭʰantu
śāśvatāḥ
svasti
go-brāhmaṇebʰyo
_astu
lokās
tiṣṭʰantu
śāśvatāḥ
/
Halfverse: c
jayatāṃ
rāgʰavaḥ
saṃkʰye
rāvaṇaṃ
rākṣaseśvaram
jayatāṃ
rāgʰavaḥ
saṃkʰye
rāvaṇaṃ
rākṣasa
_īśvaram
/19/
Verse: 20
Halfverse: a
tataḥ
kruddʰo
mahābāhū
ragʰūṇāṃ
kīrtivardʰanaḥ
tataḥ
kruddʰo
mahā-bāhū
ragʰūṇāṃ
kīrti-vardʰanaḥ
/
Halfverse: c
saṃdʰāya
dʰanuṣā
rāmaḥ
kṣuram
āśīviṣopamam
saṃdʰāya
dʰanuṣā
rāmaḥ
kṣuram
āśī-viṣa
_upamam
/
Halfverse: e
rāvaṇasya
śiro
'ccʰindac
cʰrīmaj
jvalitakuṇḍalam
rāvaṇasya
śiro
_accʰindat
śrīmaj
jvalita-kuṇḍalam
/20/
Verse: 21
Halfverse: a
tac
cʰiraḥ
patitaṃ
bʰūmau
dr̥ṣṭaṃ
lokais
tribʰis
tadā
tat
śiraḥ
patitaṃ
bʰūmau
dr̥ṣṭaṃ
lokais
tribʰis
tadā
/
Halfverse: c
tasyaiva
sadr̥śaṃ
cānyad
rāvaṇasyottʰitaṃ
śiraḥ
tasya
_eva
sadr̥śaṃ
ca
_anyad
rāvaṇasya
_uttʰitaṃ
śiraḥ
/21/
Verse: 22
Halfverse: a
tat
kṣipraṃ
kṣiprahastena
rāmeṇa
kṣiprakāriṇā
tat
kṣipraṃ
kṣipra-hastena
rāmeṇa
kṣipra-kāriṇā
/
Halfverse: c
dvitīyaṃ
rāvaṇaśiraś
cʰinnaṃ
saṃyati
sāyakaiḥ
dvitīyaṃ
rāvaṇa-śiraś
cʰinnaṃ
saṃyati
sāyakaiḥ
/22/
Verse: 23
Halfverse: a
cʰinnamātraṃ
ca
tac
cʰīrṣaṃ
punar
anyat
sma
dr̥śyate
cʰinna-mātraṃ
ca
tat
śīrṣaṃ
punar
anyat
sma
dr̥śyate
/
Halfverse: c
tad
apy
aśanisaṃkāśaiś
cʰinnaṃ
rāmeṇa
sāyakaiḥ
tad
apy
aśani-saṃkāśaiś
cʰinnaṃ
rāmeṇa
sāyakaiḥ
/23/
Verse: 24
Halfverse: a
evam
eva
śataṃ
cʰinnaṃ
śirasāṃ
tulyavarcasām
evam
eva
śataṃ
cʰinnaṃ
śirasāṃ
tulya-varcasām
/
Halfverse: c
na
caiva
rāvaṇasyānto
dr̥śyate
jīvitakṣaye
na
caiva
rāvaṇasya
_anto
dr̥śyate
jīvita-kṣaye
/24/
Verse: 25
Halfverse: a
tataḥ
sarvāstravid
vīraḥ
kausalyānandivardʰanaḥ
tataḥ
sarva
_astravid
vīraḥ
kausalyā-nandi-vardʰanaḥ
/
Halfverse: c
mārgaṇair
bahubʰir
yuktaś
cintayām
āsa
rāgʰavaḥ
mārgaṇair
bahubʰir
yuktaś
cintayām
āsa
rāgʰavaḥ
/25/
Verse: 26
Halfverse: a
mārīco
nihato
yais
tu
kʰaro
yais
tu
sudūṣaṇaḥ
mārīco
nihato
yais
tu
kʰaro
yais
tu
sudūṣaṇaḥ
/
Halfverse: c
krañcāraṇye
virādʰas
tu
kabandʰo
daṇḍakā
vane
krañca
_araṇye
virādʰas
tu
kabandʰo
daṇḍakā
vane
/26/
Verse: 27
Halfverse: a
ta
ime
sāyakāḥ
sarve
yuddʰe
pratyayikā
mama
ta
ime
sāyakāḥ
sarve
yuddʰe
pratyayikā
mama
/
Halfverse: c
kiṃ
nu
tat
kāraṇaṃ
yena
rāvaṇe
mandatejasaḥ
kiṃ
nu
tat
kāraṇaṃ
yena
rāvaṇe
manda-tejasaḥ
/27/
Verse: 28
Halfverse: a
iti
cintāparaś
cāsīd
apramattaś
ca
saṃyuge
iti
cintā-paraś
ca
_āsīd
apramattaś
ca
saṃyuge
/
Halfverse: c
vavarṣa
śaravarṣāṇi
rāgʰavo
rāvaṇorasi
vavarṣa
śara-varṣāṇi
rāgʰavo
rāvaṇa
_urasi
/28/
Verse: 29
Halfverse: a
rāvaṇo
'pi
tataḥ
kruddʰo
ratʰastʰo
rākṣaseśvaraḥ
rāvaṇo
_api
tataḥ
kruddʰo
ratʰastʰo
rākṣasa
_īśvaraḥ
/
Halfverse: c
gadāmusalavarṣeṇa
rāmaṃ
pratyardayad
raṇe
gadā-musala-varṣeṇa
rāmaṃ
pratyardayad
raṇe
/29/
Verse: 30
Halfverse: a
devadānavayakṣāṇāṃ
piśācoragarakṣasām
deva-dānava-yakṣāṇāṃ
piśāca
_uraga-rakṣasām
/
Halfverse: c
paśyatāṃ
tan
mahad
yuddʰaṃ
sarvarātram
avartata
paśyatāṃ
tan
mahad
yuddʰaṃ
sarva-rātram
avartata
/30/
Verse: 31
Halfverse: a
naiva
ratriṃ
na
divasaṃ
na
muhūrtaṃ
na
cakṣaṇam
na
_eva
ratriṃ
na
divasaṃ
na
muhūrtaṃ
na
cakṣaṇam
/
Halfverse: c
rāmarāvaṇayor
yuddʰaṃ
virāmam
upagaccʰati
rāma-rāvaṇayor
yuddʰaṃ
virāmam
upagaccʰati
/31/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.