TITUS
Ramayana
Part No. 487
Previous part

Chapter: 96 
Adhyāya 96


Verse: 1 
Halfverse: a    tau tatʰā yudʰyamānau tu   samare rāmarāvaṇau
   
tau tatʰā yudʰyamānau tu   samare rāma-rāvaṇau /
Halfverse: c    
dadr̥śuḥ sarvabʰūtāni   vismitenāntarātmanā
   
dadr̥śuḥ sarva-bʰūtāni   vismitena_antar-ātmanā /1/

Verse: 2 
Halfverse: a    
ardayantau tu samare   tayos tau syandanottamau
   
ardayantau tu samare   tayos tau syandana_uttamau /
Halfverse: c    
parasparavadʰe yuktau   gʰorarūpau babʰūvatuḥ
   
paraspara-vadʰe yuktau   gʰora-rūpau babʰūvatuḥ /2/

Verse: 3 
Halfverse: a    
maṇḍalāni ca vītʰīś ca   gatapratyāgatāni ca
   
maṇḍalāni ca vītʰīś ca   gata-pratyāgatāni ca /
Halfverse: c    
darśayantau bahuvidʰāṃ   sūtau sāratʰyajāṃ gatim
   
darśayantau bahu-vidʰāṃ   sūtau sāratʰyajāṃ gatim /3/

Verse: 4 
Halfverse: a    
ardayan rāvaṇaṃ rāmo   rāgʰavaṃ cāpi rāvaṇaḥ
   
ardayan rāvaṇaṃ rāmo   rāgʰavaṃ ca_api rāvaṇaḥ /
Halfverse: c    
gativegaṃ samāpannau   pravartana nivartane
   
gati-vegaṃ samāpannau   pravartana nivartane /4/

Verse: 5 
Halfverse: a    
kṣipatoḥ śarajālāni   tayos tau syandanottamau
   
kṣipatoḥ śara-jālāni   tayos tau syandana_uttamau /
Halfverse: c    
ceratuḥ saṃyugamahīṃ   sāsārau jaladāv iva
   
ceratuḥ saṃyuga-mahīṃ   sāsārau jaladāv iva /5/

Verse: 6 
Halfverse: a    
darśayitvā tadā tau tu   gatiṃ bahuvidʰāṃ raṇe
   
darśayitvā tadā tau tu   gatiṃ bahu-vidʰāṃ raṇe /
Halfverse: c    
parasparasyābʰimukʰau   punar eva ca tastʰatuḥ
   
parasparasya_abʰimukʰau   punar eva ca tastʰatuḥ /6/

Verse: 7 
Halfverse: a    
dʰuraṃ dʰureṇa ratʰayor   vaktraṃ vaktreṇa vājinām
   
dʰuraṃ dʰureṇa ratʰayor   vaktraṃ vaktreṇa vājinām /
Halfverse: c    
patākāś ca patākābʰiḥ   sameyuḥ stʰitayos tadā
   
patākāś ca patākābʰiḥ   sameyuḥ stʰitayos tadā /7/

Verse: 8 
Halfverse: a    
rāvaṇasya tato rāmo   dʰanurmuktaiḥ śitaiḥ śaraiḥ
   
rāvaṇasya tato rāmo   dʰanur-muktaiḥ śitaiḥ śaraiḥ /
Halfverse: c    
caturbʰiś caturo dīptān   hayān pratyapasarpayat
   
caturbʰiś caturo dīptān   hayān pratyapasarpayat /8/

Verse: 9 
Halfverse: a    
sa krodʰavaśam āpanno   hayānām apasarpaṇe
   
sa krodʰa-vaśam āpanno   hayānām apasarpaṇe /
Halfverse: c    
mumoca niśitān bāṇān   rāgʰavāya niśācaraḥ
   
mumoca niśitān bāṇān   rāgʰavāya niśā-caraḥ /9/

Verse: 10 
Halfverse: a    
so 'tividdʰo balavatā   daśagrīveṇa rāgʰavaḥ
   
so_atividdʰo balavatā   daśagrīveṇa rāgʰavaḥ /
Halfverse: c    
jagāma na vikāraṃ ca   na cāpi vyatʰito 'bʰavat
   
jagāma na vikāraṃ ca   na ca_api vyatʰito_abʰavat /10/

Verse: 11 
Halfverse: a    
cikṣepa ca punar bāṇān   vajrapātasamasvanān
   
cikṣepa ca punar bāṇān   vajra-pāta-sama-svanān / {!}
Halfverse: c    
sāratʰiṃ vajrahastasya   samuddiśya niśācaraḥ
   
sāratʰiṃ vajra-hastasya   samuddiśya niśā-caraḥ /11/

Verse: 12 
Halfverse: a    
mātales tu mahāvegāḥ   śarīre patitāḥ śarāḥ
   
mātales tu mahā-vegāḥ   śarīre patitāḥ śarāḥ /
Halfverse: c    
na sūkṣmam api saṃmohaṃ   vyatʰāṃ pradadur yudʰi
   
na sūkṣmam api saṃmohaṃ   vyatʰāṃ pradadur yudʰi /12/

Verse: 13 
Halfverse: a    
tayā dʰarṣaṇayā kroddʰo   mātaler na tatʰātmanaḥ
   
tayā dʰarṣaṇayā kroddʰo   mātaler na tatʰā_ātmanaḥ /
Halfverse: c    
cakāra śarajālena   rāgʰavo vimukʰaṃ ripum
   
cakāra śara-jālena   rāgʰavo vimukʰaṃ ripum /13/

Verse: 14 
Halfverse: a    
viṃśatiṃ triṃśataṃ ṣaṣṭiṃ   śataśo 'tʰa sahasraśaḥ
   
viṃśatiṃ triṃśataṃ ṣaṣṭiṃ   śataśo_atʰa sahasraśaḥ /
Halfverse: c    
mumoca rāgʰavo vīraḥ   sāyakān syandane ripoḥ
   
mumoca rāgʰavo vīraḥ   sāyakān syandane ripoḥ /14/

Verse: 15 
Halfverse: a    
gadānāṃ musalānāṃ ca   parigʰāṇāṃ ca nisvanaiḥ
   
gadānāṃ musalānāṃ ca   parigʰāṇāṃ ca nisvanaiḥ /
Halfverse: c    
śarāṇāṃ puṅkʰavātaiś ca   kṣubʰitāḥ saptasāgarāḥ
   
śarāṇāṃ puṅkʰa-vātaiś ca   kṣubʰitāḥ sapta-sāgarāḥ /15/

Verse: 16 
Halfverse: a    
kṣubdʰānāṃ sāgarāṇāṃ ca   pātālatalavāsinaḥ
   
kṣubdʰānāṃ sāgarāṇāṃ ca   pātāla-tala-vāsinaḥ /
Halfverse: c    
vyatʰitāḥ pannagāḥ sarve   dānavāś ca sahasraśaḥ
   
vyatʰitāḥ pannagāḥ sarve   dānavāś ca sahasraśaḥ /16/

Verse: 17 
Halfverse: a    
cakampe medinī kr̥tsnā   saśailavanakānanā
   
cakampe medinī kr̥tsnā   saśaila-vana-kānanā /
Halfverse: c    
bʰāskaro niṣprabʰaś cābʰūn   na vavau cāpi mārutaḥ
   
bʰāskaro niṣprabʰaś ca_abʰūn   na vavau ca_api mārutaḥ /17/

Verse: 18 
Halfverse: a    
tato devāḥ sagandʰarvāḥ   siddʰāś ca paramarṣayaḥ
   
tato devāḥ sagandʰarvāḥ   siddʰāś ca parama-r̥ṣayaḥ /
Halfverse: c    
cintām āpedire sarve   sakiṃnaramahoragāḥ
   
cintām āpedire sarve   sakiṃnara-mahā_uragāḥ /18/

Verse: 19 
Halfverse: a    
svasti gobrāhmaṇebʰyo 'stu   lokās tiṣṭʰantu śāśvatāḥ
   
svasti go-brāhmaṇebʰyo_astu   lokās tiṣṭʰantu śāśvatāḥ /
Halfverse: c    
jayatāṃ rāgʰavaḥ saṃkʰye   rāvaṇaṃ rākṣaseśvaram
   
jayatāṃ rāgʰavaḥ saṃkʰye   rāvaṇaṃ rākṣasa_īśvaram /19/

Verse: 20 
Halfverse: a    
tataḥ kruddʰo mahābāhū   ragʰūṇāṃ kīrtivardʰanaḥ
   
tataḥ kruddʰo mahā-bāhū   ragʰūṇāṃ kīrti-vardʰanaḥ /
Halfverse: c    
saṃdʰāya dʰanuṣā rāmaḥ   kṣuram āśīviṣopamam
   
saṃdʰāya dʰanuṣā rāmaḥ   kṣuram āśī-viṣa_upamam /
Halfverse: e    
rāvaṇasya śiro 'ccʰindac   cʰrīmaj jvalitakuṇḍalam
   
rāvaṇasya śiro_accʰindat   śrīmaj jvalita-kuṇḍalam /20/

Verse: 21 
Halfverse: a    
tac cʰiraḥ patitaṃ bʰūmau   dr̥ṣṭaṃ lokais tribʰis tadā
   
tat śiraḥ patitaṃ bʰūmau   dr̥ṣṭaṃ lokais tribʰis tadā /
Halfverse: c    
tasyaiva sadr̥śaṃ cānyad   rāvaṇasyottʰitaṃ śiraḥ
   
tasya_eva sadr̥śaṃ ca_anyad   rāvaṇasya_uttʰitaṃ śiraḥ /21/

Verse: 22 
Halfverse: a    
tat kṣipraṃ kṣiprahastena   rāmeṇa kṣiprakāriṇā
   
tat kṣipraṃ kṣipra-hastena   rāmeṇa kṣipra-kāriṇā /
Halfverse: c    
dvitīyaṃ rāvaṇaśiraś   cʰinnaṃ saṃyati sāyakaiḥ
   
dvitīyaṃ rāvaṇa-śiraś   cʰinnaṃ saṃyati sāyakaiḥ /22/

Verse: 23 
Halfverse: a    
cʰinnamātraṃ ca tac cʰīrṣaṃ   punar anyat sma dr̥śyate
   
cʰinna-mātraṃ ca tat śīrṣaṃ   punar anyat sma dr̥śyate /
Halfverse: c    
tad apy aśanisaṃkāśaiś   cʰinnaṃ rāmeṇa sāyakaiḥ
   
tad apy aśani-saṃkāśaiś   cʰinnaṃ rāmeṇa sāyakaiḥ /23/

Verse: 24 
Halfverse: a    
evam eva śataṃ cʰinnaṃ   śirasāṃ tulyavarcasām
   
evam eva śataṃ cʰinnaṃ   śirasāṃ tulya-varcasām /
Halfverse: c    
na caiva rāvaṇasyānto   dr̥śyate jīvitakṣaye
   
na caiva rāvaṇasya_anto   dr̥śyate jīvita-kṣaye /24/

Verse: 25 
Halfverse: a    
tataḥ sarvāstravid vīraḥ   kausalyānandivardʰanaḥ
   
tataḥ sarva_astravid vīraḥ   kausalyā-nandi-vardʰanaḥ /
Halfverse: c    
mārgaṇair bahubʰir yuktaś   cintayām āsa rāgʰavaḥ
   
mārgaṇair bahubʰir yuktaś   cintayām āsa rāgʰavaḥ /25/

Verse: 26 
Halfverse: a    
mārīco nihato yais tu   kʰaro yais tu sudūṣaṇaḥ
   
mārīco nihato yais tu   kʰaro yais tu sudūṣaṇaḥ /
Halfverse: c    
krañcāraṇye virādʰas tu   kabandʰo daṇḍakā vane
   
krañca_araṇye virādʰas tu   kabandʰo daṇḍakā vane /26/

Verse: 27 
Halfverse: a    
ta ime sāyakāḥ sarve   yuddʰe pratyayikā mama
   
ta ime sāyakāḥ sarve   yuddʰe pratyayikā mama /
Halfverse: c    
kiṃ nu tat kāraṇaṃ yena   rāvaṇe mandatejasaḥ
   
kiṃ nu tat kāraṇaṃ yena   rāvaṇe manda-tejasaḥ /27/

Verse: 28 
Halfverse: a    
iti cintāparaś cāsīd   apramattaś ca saṃyuge
   
iti cintā-paraś ca_āsīd   apramattaś ca saṃyuge /
Halfverse: c    
vavarṣa śaravarṣāṇi   rāgʰavo rāvaṇorasi
   
vavarṣa śara-varṣāṇi   rāgʰavo rāvaṇa_urasi /28/

Verse: 29 
Halfverse: a    
rāvaṇo 'pi tataḥ kruddʰo   ratʰastʰo rākṣaseśvaraḥ
   
rāvaṇo_api tataḥ kruddʰo   ratʰastʰo rākṣasa_īśvaraḥ /
Halfverse: c    
gadāmusalavarṣeṇa   rāmaṃ pratyardayad raṇe
   
gadā-musala-varṣeṇa   rāmaṃ pratyardayad raṇe /29/

Verse: 30 
Halfverse: a    
devadānavayakṣāṇāṃ   piśācoragarakṣasām
   
deva-dānava-yakṣāṇāṃ   piśāca_uraga-rakṣasām /
Halfverse: c    
paśyatāṃ tan mahad yuddʰaṃ   sarvarātram avartata
   
paśyatāṃ tan mahad yuddʰaṃ   sarva-rātram avartata /30/

Verse: 31 
Halfverse: a    
naiva ratriṃ na divasaṃ   na muhūrtaṃ na cakṣaṇam
   
na_eva ratriṃ na divasaṃ   na muhūrtaṃ na cakṣaṇam /
Halfverse: c    
rāmarāvaṇayor yuddʰaṃ   virāmam upagaccʰati
   
rāma-rāvaṇayor yuddʰaṃ   virāmam upagaccʰati /31/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.