TITUS
Ramayana
Part No. 488
Previous part

Chapter: 97 
Adhyāya 97


Verse: 1 
Halfverse: a    atʰa saṃsmārayām āsa   rāgʰavaṃ mātalis tadā
   
atʰa saṃsmārayām āsa   rāgʰavaṃ mātalis tadā /
Halfverse: c    
ajānann iva kiṃ vīra   tvam enam anuvartase
   
ajānann iva kiṃ vīra   tvam enam anuvartase /1/

Verse: 2 
Halfverse: a    
visr̥jāsmai vadʰāya tvam   astraṃ paitāmahaṃ prabʰo
   
visr̥ja_asmai vadʰāya tvam   astraṃ paitāmahaṃ prabʰo /
Halfverse: c    
vināśakālaḥ katʰito   yaḥ suraiḥ so 'dya vartate
   
vināśa-kālaḥ katʰito   yaḥ suraiḥ so_adya vartate /2/

Verse: 3 
Halfverse: a    
tataḥ saṃsmārito rāmas   tena vākyena mātaleḥ
   
tataḥ saṃsmārito rāmas   tena vākyena mātaleḥ /
Halfverse: c    
jagrāha sa śaraṃ dīptaṃ   niśvasantam ivoragam
   
jagrāha sa śaraṃ dīptaṃ   niśvasantam iva_uragam /3/

Verse: 4 
Halfverse: a    
yam asmai pratʰamaṃ prādād   agastyo bʰagavān r̥ṣiḥ
   
yam asmai pratʰamaṃ prādād   agastyo bʰagavān r̥ṣiḥ /
Halfverse: c    
brahmadattaṃ mahad bāṇam   amogʰaṃ yudʰi vīryavān
   
brahma-dattaṃ mahad bāṇam   amogʰaṃ yudʰi vīryavān /4/

Verse: 5 
Halfverse: a    
brahmaṇā nirmitaṃ pūrvam   indrārtʰam amitaujasā
   
brahmaṇā nirmitaṃ pūrvam   indra_artʰam amita_ojasā /
Halfverse: c    
dattaṃ surapateḥ pūrvaṃ   trilokajayakāṅkṣiṇaḥ
   
dattaṃ sura-pateḥ pūrvaṃ   triloka-jaya-kāṅkṣiṇaḥ /5/

Verse: 6 
Halfverse: a    
yasya vājeṣu pavanaḥ   pʰale pāvakabʰāskarau
   
yasya vājeṣu pavanaḥ   pʰale pāvaka-bʰāskarau /
Halfverse: c    
śarīram ākāśamayaṃ   gaurave merumandarau
   
śarīram ākāśamayaṃ   gaurave meru-mandarau /6/ {!}

Verse: 7 
Halfverse: a    
jājvalyamānaṃ vapuṣā   supuṅkʰaṃ hemabʰūṣitam
   
jājvalyamānaṃ vapuṣā   supuṅkʰaṃ hema-bʰūṣitam /
Halfverse: c    
tejasā sarvabʰūtānāṃ   kr̥taṃ bʰāskaravarcasaṃ
   
tejasā sarva-bʰūtānāṃ   kr̥taṃ bʰāskara-varcasaṃ /7/

Verse: 8 
Halfverse: a    
sadʰūmam iva kālāgniṃ   dīptam āśīviṣaṃ yatʰā
   
sadʰūmam iva kāla_agniṃ   dīptam āśī-viṣaṃ yatʰā /
Halfverse: c    
ratʰanāgāśvavr̥ndānāṃ   bʰedanaṃ kṣiprakāriṇam
   
ratʰa-nāga_aśva-vr̥ndānāṃ   bʰedanaṃ kṣipra-kāriṇam /8/

Verse: 9 
Halfverse: a    
dvārāṇāṃ parigʰāṇāṃ ca   girīṇām api bʰedanam
   
dvārāṇāṃ parigʰāṇāṃ ca   girīṇām api bʰedanam /
Halfverse: c    
nānārudʰirasiktāṅgaṃ   medodigdʰaṃ sudāruṇam
   
nānā-rudʰira-sikta_aṅgaṃ   medo-digdʰaṃ sudāruṇam /9/

Verse: 10 
Halfverse: a    
vajrasāraṃ mahānādaṃ   nānāsamitidāruṇam
   
vajra-sāraṃ mahā-nādaṃ   nānā-samiti-dāruṇam /
Halfverse: c    
sarvavitrāsanaṃ bʰīmaṃ   śvasantam iva pannagam
   
sarva-vitrāsanaṃ bʰīmaṃ   śvasantam iva pannagam /10/

Verse: 11 
Halfverse: a    
kaṅkagr̥dʰrabalānāṃ ca   gomāyugaṇarakṣasām
   
kaṅka-gr̥dʰra-balānāṃ ca   gomāyu-gaṇa-rakṣasām /
Halfverse: c    
nityaṃ bʰakṣapradaṃ yuddʰe   yamarūpaṃ bʰayāvaham
   
nityaṃ bʰakṣa-pradaṃ yuddʰe   yama-rūpaṃ bʰaya_āvaham /11/

Verse: 12 
Halfverse: a    
nandanaṃ vānarendrāṇāṃ   rakṣasām avasādanam
   
nandanaṃ vānara_indrāṇāṃ   rakṣasām avasādanam /
Halfverse: c    
vājitaṃ vividʰair vājaiś   cārucitrair garutmataḥ
   
vājitaṃ vividʰair vājaiś   cārucitrair garutmataḥ /12/

Verse: 13 
Halfverse: a    
tam uttameṣuṃ lokānām   ikṣvākubʰayanāśanam
   
tam uttama_iṣuṃ lokānām   ikṣvāku-bʰaya-nāśanam /
Halfverse: c    
dviṣatāṃ kīrtiharaṇaṃ   praharṣakaram ātmanaḥ
   
dviṣatāṃ kīrti-haraṇaṃ   praharṣa-karam ātmanaḥ /13/

Verse: 14 
Halfverse: a    
abʰimantrya tato rāmas   taṃ maheṣuṃ mahābalaḥ
   
abʰimantrya tato rāmas   taṃ mahā_iṣuṃ mahā-balaḥ /
Halfverse: c    
vedaproktena vidʰinā   saṃdadʰe kārmuke balī
   
veda-proktena vidʰinā   saṃdadʰe kārmuke balī /14/

Verse: 15 
Halfverse: a    
sa rāvaṇāya saṃkruddʰo   bʰr̥śam āyamya kārmukam
   
sa rāvaṇāya saṃkruddʰo   bʰr̥śam āyamya kārmukam /
Halfverse: c    
cikṣepa param āyattas   taṃ śaraṃ marmagʰātinam
   
cikṣepa param āyattas   taṃ śaraṃ marma-gʰātinam /15/

Verse: 16 
Halfverse: a    
sa vajra iva durdʰarṣo   vajrabāhuvisarjitaḥ
   
sa vajra iva durdʰarṣo   vajra-bāhu-visarjitaḥ /
Halfverse: c    
kr̥tānta iva cāvāryo   nyapatad rāvaṇorasi
   
kr̥ta_anta iva ca_avāryo   nyapatad rāvaṇa_urasi /16/

Verse: 17 
Halfverse: a    
sa visr̥ṣṭo mahāvegaḥ   śarīrāntakaraḥ śaraḥ
   
sa visr̥ṣṭo mahā-vegaḥ   śarīra_anta-karaḥ śaraḥ /
Halfverse: c    
bibʰeda hr̥dayaṃ tasya   rāvaṇasya durātmanaḥ
   
bibʰeda hr̥dayaṃ tasya   rāvaṇasya durātmanaḥ /17/

Verse: 18 
Halfverse: a    
rudʰirāktaḥ sa vegena   jīvitāntakaraḥ śaraḥ
   
rudʰira_aktaḥ sa vegena   jīvita_anta-karaḥ śaraḥ /
Halfverse: c    
rāvaṇasya haran prāṇān   viveśa dʰaraṇītalam
   
rāvaṇasya haran prāṇān   viveśa dʰaraṇī-talam /18/

Verse: 19 
Halfverse: a    
sa śaro rāvaṇaṃ hatvā   rudʰirārdrakr̥taccʰaviḥ
   
sa śaro rāvaṇaṃ hatvā   rudʰira_ārdra-kr̥tac-cʰaviḥ /
Halfverse: c    
kr̥takarmā nibʰr̥tavat   svatūṇīṃ punar āviśat
   
kr̥ta-karmā nibʰr̥tavat   sva-tūṇīṃ punar āviśat /19/

Verse: 20 
Halfverse: a    
tasya hastād dʰatasyāśu   kārmukaṃ tat sasāyakam
   
tasya hastādd^hatasya_āśu   kārmukaṃ tat sasāyakam /
Halfverse: c    
nipapāta saha prāṇair   bʰraśyamānasya jīvitāt
   
nipapāta saha prāṇair   bʰraśyamānasya jīvitāt /20/

Verse: 21 
Halfverse: a    
gatāsur bʰīmavegas tu   nairr̥tendro mahādyutiḥ
   
gata_asur bʰīma-vegas tu   nairr̥ta_indro mahā-dyutiḥ /
Halfverse: c    
papāta syandanād bʰūmau   vr̥tro vajrahato yatʰā
   
papāta syandanād bʰūmau   vr̥tro vajra-hato yatʰā /21/

Verse: 22 
Halfverse: a    
taṃ dr̥ṣṭvā patitaṃ bʰūmau   hataśeṣā niśācarāḥ
   
taṃ dr̥ṣṭvā patitaṃ bʰūmau   hata-śeṣā niśā-carāḥ /
Halfverse: c    
hatanātʰā bʰayatrastāḥ   sarvataḥ saṃpradudruvuḥ
   
hata-nātʰā bʰaya-trastāḥ   sarvataḥ saṃpradudruvuḥ /22/

Verse: 23 
Halfverse: a    
nardantaś cābʰipetus tān   vānarā drumayodʰinaḥ
   
nardantaś ca_abʰipetus tān   vānarā druma-yodʰinaḥ /
Halfverse: c    
daśagrīvavadʰaṃ dr̥ṣṭvā   vijayaṃ rāgʰavasya ca
   
daśagrīva-vadʰaṃ dr̥ṣṭvā   vijayaṃ rāgʰavasya ca /23/

Verse: 24 
Halfverse: a    
arditā vānarair hr̥ṣṭair   laṅkām abʰyapatan bʰayāt
   
arditā vānarair hr̥ṣṭair   laṅkām abʰyapatan bʰayāt /
Halfverse: c    
hatāśrayatvāt karuṇair   bāṣpaprasravaṇair mukʰaiḥ
   
hata_āśrayatvāt karuṇair   bāṣpa-prasravaṇair mukʰaiḥ /24/

Verse: 25 
Halfverse: a    
tato vineduḥ saṃhr̥ṣṭā   vānarā jitakāśinaḥ
   
tato vineduḥ saṃhr̥ṣṭā   vānarā jita-kāśinaḥ /
Halfverse: c    
vadanto rāgʰavajayaṃ   rāvaṇasya ca taṃ vadʰam
   
vadanto rāgʰava-jayaṃ   rāvaṇasya ca taṃ vadʰam /25/

Verse: 26 
Halfverse: a    
atʰāntarikṣe vyanadat   saumyas tridaśadundubʰiḥ
   
atʰa_antarikṣe vyanadat   saumyas tridaśa-dundubʰiḥ /
Halfverse: c    
divyagandʰavahas tatra   mārutaḥ susukʰo vavau
   
divya-gandʰa-vahas tatra   mārutaḥ susukʰo vavau /26/

Verse: 27 
Halfverse: a    
nipapātāntarikṣāc ca   puṣpavr̥ṣṭis tadā bʰuvi
   
nipapāta_antarikṣāc ca   puṣpa-vr̥ṣṭis tadā bʰuvi /
Halfverse: c    
kirantī rāgʰavaratʰaṃ   duravāpā manoharāḥ
   
kirantī rāgʰava-ratʰaṃ   duravāpā mano-harāḥ /27/

Verse: 28 
Halfverse: a    
rāgʰavas tava saṃyuktā   gagane ca viśuśruve
   
rāgʰavas tava saṃyuktā   gagane ca viśuśruve /
Halfverse: c    
sādʰu sādʰv iti vāg agryā   devatānāṃ mahātmanām
   
sādʰu sādʰv iti vāg agryā   devatānāṃ mahātmanām /28/

Verse: 29 
Halfverse: a    
āviveśa mahān harṣo   devānāṃ cāraṇaiḥ saha
   
āviveśa mahān harṣo   devānāṃ cāraṇaiḥ saha /
Halfverse: c    
rāvaṇe nihate raudre   sarvalokabʰayaṃkare
   
rāvaṇe nihate raudre   sarva-loka-bʰayaṃ-kare /29/

Verse: 30 
Halfverse: a    
tataḥ sakāmaṃ sugrīvam   aṅgadaṃ ca mahābalam
   
tataḥ sakāmaṃ sugrīvam   aṅgadaṃ ca mahā-balam /
Halfverse: c    
cakāra rāgʰavaḥ prīto   hatvā rākṣasapuṃgavam
   
cakāra rāgʰavaḥ prīto   hatvā rākṣasa-puṃgavam /30/

Verse: 31 


Halfverse: a    
tataḥ prajagmuḥ praśamaṃ marudgaṇā    tataḥ prajagmuḥ praśamaṃ marudgaṇā
   
tataḥ prajagmuḥ praśamaṃ marud-gaṇā    tataḥ prajagmuḥ praśamaṃ marud-gaṇā / {Gem}
Halfverse: b    
diśaḥ prasedur vimalaṃ nabʰo 'bʰavat    diśaḥ prasedur vimalaṃ nabʰo 'bʰavat
   
diśaḥ prasedur vimalaṃ nabʰo_abʰavat    diśaḥ prasedur vimalaṃ nabʰo_abʰavat / {Gem}
Halfverse: c    
mahī cakampe na ca mārutā vavuḥ    mahī cakampe na ca mārutā vavuḥ
   
mahī cakampe na ca mārutā vavuḥ    mahī cakampe na ca mārutā vavuḥ / {Gem}
Halfverse: d    
stʰiraprabʰaś cāpy abʰavad divākaraḥ    stʰiraprabʰaś cāpy abʰavad divākaraḥ
   
stʰira-prabʰaś ca_apy abʰavad divā-karaḥ    stʰira-prabʰaś ca_apy abʰavad divā-karaḥ /31/ {Gem}

Verse: 32 
Halfverse: a    
tatas tu sugrīvavibʰīṣaṇādayaḥ    tatas tu sugrīvavibʰīṣaṇādayaḥ
   
tatas tu sugrīva-vibʰīṣaṇa_ādayaḥ    tatas tu sugrīva-vibʰīṣaṇa_ādayaḥ / {Gem}
Halfverse: b    
suhr̥dviśeṣāḥ sahalakṣmaṇās tadā    suhr̥dviśeṣāḥ sahalakṣmaṇās tadā
   
suhr̥d-viśeṣāḥ saha-lakṣmaṇās tadā    suhr̥d-viśeṣāḥ saha-lakṣmaṇās tadā / {Gem}
Halfverse: c    
sametya hr̥ṣṭā vijayena rāgʰavaṃ    sametya hr̥ṣṭā vijayena rāgʰavaṃ
   
sametya hr̥ṣṭā vijayena rāgʰavaṃ    sametya hr̥ṣṭā vijayena rāgʰavaṃ / {Gem}
Halfverse: d    
raṇe 'bʰirāmaṃ vidʰinābʰyapūjayan    raṇe 'bʰirāmaṃ vidʰinābʰyapūjayan
   
raṇe_abʰirāmaṃ vidʰinā_abʰyapūjayan    raṇe_abʰirāmaṃ vidʰinā_abʰyapūjayan /32/ {Gem}

Verse: 33 


Halfverse: a    
sa tu nihataripuḥ stʰira   pratijñaḥ svajanabalābʰivr̥to raṇe rarāja
   
sa tu nihata-ripuḥ stʰira   pratijñaḥ sva-jana-bala_abʰivr̥to raṇe rarāja /
Halfverse: c    
ragʰukulanr̥panandano   mahaujās tridaśagaṇair abʰisaṃvr̥to yatʰendraḥ
   
ragʰu-kula-nr̥pa-nandano   mahā_ojās tridaśa-gaṇair abʰisaṃvr̥to yatʰā_indraḥ /33/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.