TITUS
Ramayana
Part No. 488
Chapter: 97
Adhyāya
97
Verse: 1
Halfverse: a
atʰa
saṃsmārayām
āsa
rāgʰavaṃ
mātalis
tadā
atʰa
saṃsmārayām
āsa
rāgʰavaṃ
mātalis
tadā
/
Halfverse: c
ajānann
iva
kiṃ
vīra
tvam
enam
anuvartase
ajānann
iva
kiṃ
vīra
tvam
enam
anuvartase
/1/
Verse: 2
Halfverse: a
visr̥jāsmai
vadʰāya
tvam
astraṃ
paitāmahaṃ
prabʰo
visr̥ja
_asmai
vadʰāya
tvam
astraṃ
paitāmahaṃ
prabʰo
/
Halfverse: c
vināśakālaḥ
katʰito
yaḥ
suraiḥ
so
'dya
vartate
vināśa-kālaḥ
katʰito
yaḥ
suraiḥ
so
_adya
vartate
/2/
Verse: 3
Halfverse: a
tataḥ
saṃsmārito
rāmas
tena
vākyena
mātaleḥ
tataḥ
saṃsmārito
rāmas
tena
vākyena
mātaleḥ
/
Halfverse: c
jagrāha
sa
śaraṃ
dīptaṃ
niśvasantam
ivoragam
jagrāha
sa
śaraṃ
dīptaṃ
niśvasantam
iva
_uragam
/3/
Verse: 4
Halfverse: a
yam
asmai
pratʰamaṃ
prādād
agastyo
bʰagavān
r̥ṣiḥ
yam
asmai
pratʰamaṃ
prādād
agastyo
bʰagavān
r̥ṣiḥ
/
Halfverse: c
brahmadattaṃ
mahad
bāṇam
amogʰaṃ
yudʰi
vīryavān
brahma-dattaṃ
mahad
bāṇam
amogʰaṃ
yudʰi
vīryavān
/4/
Verse: 5
Halfverse: a
brahmaṇā
nirmitaṃ
pūrvam
indrārtʰam
amitaujasā
brahmaṇā
nirmitaṃ
pūrvam
indra
_artʰam
amita
_ojasā
/
Halfverse: c
dattaṃ
surapateḥ
pūrvaṃ
trilokajayakāṅkṣiṇaḥ
dattaṃ
sura-pateḥ
pūrvaṃ
triloka-jaya-kāṅkṣiṇaḥ
/5/
Verse: 6
Halfverse: a
yasya
vājeṣu
pavanaḥ
pʰale
pāvakabʰāskarau
yasya
vājeṣu
pavanaḥ
pʰale
pāvaka-bʰāskarau
/
Halfverse: c
śarīram
ākāśamayaṃ
gaurave
merumandarau
śarīram
ākāśamayaṃ
gaurave
meru-mandarau
/6/
{!}
Verse: 7
Halfverse: a
jājvalyamānaṃ
vapuṣā
supuṅkʰaṃ
hemabʰūṣitam
jājvalyamānaṃ
vapuṣā
supuṅkʰaṃ
hema-bʰūṣitam
/
Halfverse: c
tejasā
sarvabʰūtānāṃ
kr̥taṃ
bʰāskaravarcasaṃ
tejasā
sarva-bʰūtānāṃ
kr̥taṃ
bʰāskara-varcasaṃ
/7/
Verse: 8
Halfverse: a
sadʰūmam
iva
kālāgniṃ
dīptam
āśīviṣaṃ
yatʰā
sadʰūmam
iva
kāla
_agniṃ
dīptam
āśī-viṣaṃ
yatʰā
/
Halfverse: c
ratʰanāgāśvavr̥ndānāṃ
bʰedanaṃ
kṣiprakāriṇam
ratʰa-nāga
_aśva-vr̥ndānāṃ
bʰedanaṃ
kṣipra-kāriṇam
/8/
Verse: 9
Halfverse: a
dvārāṇāṃ
parigʰāṇāṃ
ca
girīṇām
api
bʰedanam
dvārāṇāṃ
parigʰāṇāṃ
ca
girīṇām
api
bʰedanam
/
Halfverse: c
nānārudʰirasiktāṅgaṃ
medodigdʰaṃ
sudāruṇam
nānā-rudʰira-sikta
_aṅgaṃ
medo-digdʰaṃ
sudāruṇam
/9/
Verse: 10
Halfverse: a
vajrasāraṃ
mahānādaṃ
nānāsamitidāruṇam
vajra-sāraṃ
mahā-nādaṃ
nānā-samiti-dāruṇam
/
Halfverse: c
sarvavitrāsanaṃ
bʰīmaṃ
śvasantam
iva
pannagam
sarva-vitrāsanaṃ
bʰīmaṃ
śvasantam
iva
pannagam
/10/
Verse: 11
Halfverse: a
kaṅkagr̥dʰrabalānāṃ
ca
gomāyugaṇarakṣasām
kaṅka-gr̥dʰra-balānāṃ
ca
gomāyu-gaṇa-rakṣasām
/
Halfverse: c
nityaṃ
bʰakṣapradaṃ
yuddʰe
yamarūpaṃ
bʰayāvaham
nityaṃ
bʰakṣa-pradaṃ
yuddʰe
yama-rūpaṃ
bʰaya
_āvaham
/11/
Verse: 12
Halfverse: a
nandanaṃ
vānarendrāṇāṃ
rakṣasām
avasādanam
nandanaṃ
vānara
_indrāṇāṃ
rakṣasām
avasādanam
/
Halfverse: c
vājitaṃ
vividʰair
vājaiś
cārucitrair
garutmataḥ
vājitaṃ
vividʰair
vājaiś
cārucitrair
garutmataḥ
/12/
Verse: 13
Halfverse: a
tam
uttameṣuṃ
lokānām
ikṣvākubʰayanāśanam
tam
uttama
_iṣuṃ
lokānām
ikṣvāku-bʰaya-nāśanam
/
Halfverse: c
dviṣatāṃ
kīrtiharaṇaṃ
praharṣakaram
ātmanaḥ
dviṣatāṃ
kīrti-haraṇaṃ
praharṣa-karam
ātmanaḥ
/13/
Verse: 14
Halfverse: a
abʰimantrya
tato
rāmas
taṃ
maheṣuṃ
mahābalaḥ
abʰimantrya
tato
rāmas
taṃ
mahā
_iṣuṃ
mahā-balaḥ
/
Halfverse: c
vedaproktena
vidʰinā
saṃdadʰe
kārmuke
balī
veda-proktena
vidʰinā
saṃdadʰe
kārmuke
balī
/14/
Verse: 15
Halfverse: a
sa
rāvaṇāya
saṃkruddʰo
bʰr̥śam
āyamya
kārmukam
sa
rāvaṇāya
saṃkruddʰo
bʰr̥śam
āyamya
kārmukam
/
Halfverse: c
cikṣepa
param
āyattas
taṃ
śaraṃ
marmagʰātinam
cikṣepa
param
āyattas
taṃ
śaraṃ
marma-gʰātinam
/15/
Verse: 16
Halfverse: a
sa
vajra
iva
durdʰarṣo
vajrabāhuvisarjitaḥ
sa
vajra
iva
durdʰarṣo
vajra-bāhu-visarjitaḥ
/
Halfverse: c
kr̥tānta
iva
cāvāryo
nyapatad
rāvaṇorasi
kr̥ta
_anta
iva
ca
_avāryo
nyapatad
rāvaṇa
_urasi
/16/
Verse: 17
Halfverse: a
sa
visr̥ṣṭo
mahāvegaḥ
śarīrāntakaraḥ
śaraḥ
sa
visr̥ṣṭo
mahā-vegaḥ
śarīra
_anta-karaḥ
śaraḥ
/
Halfverse: c
bibʰeda
hr̥dayaṃ
tasya
rāvaṇasya
durātmanaḥ
bibʰeda
hr̥dayaṃ
tasya
rāvaṇasya
durātmanaḥ
/17/
Verse: 18
Halfverse: a
rudʰirāktaḥ
sa
vegena
jīvitāntakaraḥ
śaraḥ
rudʰira
_aktaḥ
sa
vegena
jīvita
_anta-karaḥ
śaraḥ
/
Halfverse: c
rāvaṇasya
haran
prāṇān
viveśa
dʰaraṇītalam
rāvaṇasya
haran
prāṇān
viveśa
dʰaraṇī-talam
/18/
Verse: 19
Halfverse: a
sa
śaro
rāvaṇaṃ
hatvā
rudʰirārdrakr̥taccʰaviḥ
sa
śaro
rāvaṇaṃ
hatvā
rudʰira
_ārdra-kr̥tac-cʰaviḥ
/
Halfverse: c
kr̥takarmā
nibʰr̥tavat
svatūṇīṃ
punar
āviśat
kr̥ta-karmā
nibʰr̥tavat
sva-tūṇīṃ
punar
āviśat
/19/
Verse: 20
Halfverse: a
tasya
hastād
dʰatasyāśu
kārmukaṃ
tat
sasāyakam
tasya
hastādd^hatasya
_āśu
kārmukaṃ
tat
sasāyakam
/
Halfverse: c
nipapāta
saha
prāṇair
bʰraśyamānasya
jīvitāt
nipapāta
saha
prāṇair
bʰraśyamānasya
jīvitāt
/20/
Verse: 21
Halfverse: a
gatāsur
bʰīmavegas
tu
nairr̥tendro
mahādyutiḥ
gata
_asur
bʰīma-vegas
tu
nairr̥ta
_indro
mahā-dyutiḥ
/
Halfverse: c
papāta
syandanād
bʰūmau
vr̥tro
vajrahato
yatʰā
papāta
syandanād
bʰūmau
vr̥tro
vajra-hato
yatʰā
/21/
Verse: 22
Halfverse: a
taṃ
dr̥ṣṭvā
patitaṃ
bʰūmau
hataśeṣā
niśācarāḥ
taṃ
dr̥ṣṭvā
patitaṃ
bʰūmau
hata-śeṣā
niśā-carāḥ
/
Halfverse: c
hatanātʰā
bʰayatrastāḥ
sarvataḥ
saṃpradudruvuḥ
hata-nātʰā
bʰaya-trastāḥ
sarvataḥ
saṃpradudruvuḥ
/22/
Verse: 23
Halfverse: a
nardantaś
cābʰipetus
tān
vānarā
drumayodʰinaḥ
nardantaś
ca
_abʰipetus
tān
vānarā
druma-yodʰinaḥ
/
Halfverse: c
daśagrīvavadʰaṃ
dr̥ṣṭvā
vijayaṃ
rāgʰavasya
ca
daśagrīva-vadʰaṃ
dr̥ṣṭvā
vijayaṃ
rāgʰavasya
ca
/23/
Verse: 24
Halfverse: a
arditā
vānarair
hr̥ṣṭair
laṅkām
abʰyapatan
bʰayāt
arditā
vānarair
hr̥ṣṭair
laṅkām
abʰyapatan
bʰayāt
/
Halfverse: c
hatāśrayatvāt
karuṇair
bāṣpaprasravaṇair
mukʰaiḥ
hata
_āśrayatvāt
karuṇair
bāṣpa-prasravaṇair
mukʰaiḥ
/24/
Verse: 25
Halfverse: a
tato
vineduḥ
saṃhr̥ṣṭā
vānarā
jitakāśinaḥ
tato
vineduḥ
saṃhr̥ṣṭā
vānarā
jita-kāśinaḥ
/
Halfverse: c
vadanto
rāgʰavajayaṃ
rāvaṇasya
ca
taṃ
vadʰam
vadanto
rāgʰava-jayaṃ
rāvaṇasya
ca
taṃ
vadʰam
/25/
Verse: 26
Halfverse: a
atʰāntarikṣe
vyanadat
saumyas
tridaśadundubʰiḥ
atʰa
_antarikṣe
vyanadat
saumyas
tridaśa-dundubʰiḥ
/
Halfverse: c
divyagandʰavahas
tatra
mārutaḥ
susukʰo
vavau
divya-gandʰa-vahas
tatra
mārutaḥ
susukʰo
vavau
/26/
Verse: 27
Halfverse: a
nipapātāntarikṣāc
ca
puṣpavr̥ṣṭis
tadā
bʰuvi
nipapāta
_antarikṣāc
ca
puṣpa-vr̥ṣṭis
tadā
bʰuvi
/
Halfverse: c
kirantī
rāgʰavaratʰaṃ
duravāpā
manoharāḥ
kirantī
rāgʰava-ratʰaṃ
duravāpā
mano-harāḥ
/27/
Verse: 28
Halfverse: a
rāgʰavas
tava
saṃyuktā
gagane
ca
viśuśruve
rāgʰavas
tava
saṃyuktā
gagane
ca
viśuśruve
/
Halfverse: c
sādʰu
sādʰv
iti
vāg
agryā
devatānāṃ
mahātmanām
sādʰu
sādʰv
iti
vāg
agryā
devatānāṃ
mahātmanām
/28/
Verse: 29
Halfverse: a
āviveśa
mahān
harṣo
devānāṃ
cāraṇaiḥ
saha
āviveśa
mahān
harṣo
devānāṃ
cāraṇaiḥ
saha
/
Halfverse: c
rāvaṇe
nihate
raudre
sarvalokabʰayaṃkare
rāvaṇe
nihate
raudre
sarva-loka-bʰayaṃ-kare
/29/
Verse: 30
Halfverse: a
tataḥ
sakāmaṃ
sugrīvam
aṅgadaṃ
ca
mahābalam
tataḥ
sakāmaṃ
sugrīvam
aṅgadaṃ
ca
mahā-balam
/
Halfverse: c
cakāra
rāgʰavaḥ
prīto
hatvā
rākṣasapuṃgavam
cakāra
rāgʰavaḥ
prīto
hatvā
rākṣasa-puṃgavam
/30/
Verse: 31
Halfverse: a
tataḥ
prajagmuḥ
praśamaṃ
marudgaṇā
tataḥ
prajagmuḥ
praśamaṃ
marudgaṇā
tataḥ
prajagmuḥ
praśamaṃ
marud-gaṇā
tataḥ
prajagmuḥ
praśamaṃ
marud-gaṇā
/
{Gem}
Halfverse: b
diśaḥ
prasedur
vimalaṃ
nabʰo
'bʰavat
diśaḥ
prasedur
vimalaṃ
nabʰo
'bʰavat
diśaḥ
prasedur
vimalaṃ
nabʰo
_abʰavat
diśaḥ
prasedur
vimalaṃ
nabʰo
_abʰavat
/
{Gem}
Halfverse: c
mahī
cakampe
na
ca
mārutā
vavuḥ
mahī
cakampe
na
ca
mārutā
vavuḥ
mahī
cakampe
na
ca
mārutā
vavuḥ
mahī
cakampe
na
ca
mārutā
vavuḥ
/
{Gem}
Halfverse: d
stʰiraprabʰaś
cāpy
abʰavad
divākaraḥ
stʰiraprabʰaś
cāpy
abʰavad
divākaraḥ
stʰira-prabʰaś
ca
_apy
abʰavad
divā-karaḥ
stʰira-prabʰaś
ca
_apy
abʰavad
divā-karaḥ
/31/
{Gem}
Verse: 32
Halfverse: a
tatas
tu
sugrīvavibʰīṣaṇādayaḥ
tatas
tu
sugrīvavibʰīṣaṇādayaḥ
tatas
tu
sugrīva-vibʰīṣaṇa
_ādayaḥ
tatas
tu
sugrīva-vibʰīṣaṇa
_ādayaḥ
/
{Gem}
Halfverse: b
suhr̥dviśeṣāḥ
sahalakṣmaṇās
tadā
suhr̥dviśeṣāḥ
sahalakṣmaṇās
tadā
suhr̥d-viśeṣāḥ
saha-lakṣmaṇās
tadā
suhr̥d-viśeṣāḥ
saha-lakṣmaṇās
tadā
/
{Gem}
Halfverse: c
sametya
hr̥ṣṭā
vijayena
rāgʰavaṃ
sametya
hr̥ṣṭā
vijayena
rāgʰavaṃ
sametya
hr̥ṣṭā
vijayena
rāgʰavaṃ
sametya
hr̥ṣṭā
vijayena
rāgʰavaṃ
/
{Gem}
Halfverse: d
raṇe
'bʰirāmaṃ
vidʰinābʰyapūjayan
raṇe
'bʰirāmaṃ
vidʰinābʰyapūjayan
raṇe
_abʰirāmaṃ
vidʰinā
_abʰyapūjayan
raṇe
_abʰirāmaṃ
vidʰinā
_abʰyapūjayan
/32/
{Gem}
Verse: 33
Halfverse: a
sa
tu
nihataripuḥ
stʰira
pratijñaḥ
svajanabalābʰivr̥to
raṇe
rarāja
sa
tu
nihata-ripuḥ
stʰira
pratijñaḥ
sva-jana-bala
_abʰivr̥to
raṇe
rarāja
/
Halfverse: c
ragʰukulanr̥panandano
mahaujās
tridaśagaṇair
abʰisaṃvr̥to
yatʰendraḥ
ragʰu-kula-nr̥pa-nandano
mahā
_ojās
tridaśa-gaṇair
abʰisaṃvr̥to
yatʰā
_indraḥ
/33/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.