TITUS
Ramayana
Part No. 489
Previous part

Chapter: 98 
Adhyāya 98


Verse: 1 
Halfverse: a    rāvaṇaṃ nihataṃ śrutvā   rāgʰaveṇa mahātmanā
   
rāvaṇaṃ nihataṃ śrutvā   rāgʰaveṇa mahātmanā / {!}
Halfverse: c    
antaḥpurād viniṣpetū   rākṣasyaḥ śokakarśitāḥ
   
antaḥ-purād viniṣpetū   rākṣasyaḥ śoka-karśitāḥ /1/

Verse: 2 
Halfverse: a    
vāryamāṇāḥ subahuśo   vr̥ṣṭantyaḥ kṣitipāṃsuṣu
   
vāryamāṇāḥ subahuśo   vr̥ṣṭantyaḥ kṣiti-pāṃsuṣu /
Halfverse: c    
vimuktakeśyo duḥkʰārtā   gāvo vatsahatā yatʰā
   
vimukta-keśyo duḥkʰa_ārtā   gāvo vatsa-hatā yatʰā /2/

Verse: 3 
Halfverse: a    
uttareṇa viniṣkramya   dvāreṇa saha rākṣasaiḥ
   
uttareṇa viniṣkramya   dvāreṇa saha rākṣasaiḥ /
Halfverse: c    
praviśyāyodʰanaṃ gʰoraṃ   vicinvantyo hataṃ patim
   
praviśya_āyodʰanaṃ gʰoraṃ   vicinvantyo hataṃ patim /3/

Verse: 4 
Halfverse: a    
āryaputreti vādinyo    nātʰeti ca sarvaśaḥ
   
ārya-putra_iti vādinyo    nātʰa_iti ca sarvaśaḥ /
Halfverse: c    
paripetuḥ kabandʰāṅkāṃ   mahīṃ śoṇitakardamām
   
paripetuḥ kabandʰa_aṅkāṃ   mahīṃ śoṇita-kardamām /4/

Verse: 5 
Halfverse: a    
bāṣpaparipūrṇākṣyo   bʰartr̥śokaparājitāḥ
   
bāṣpa-paripūrṇa_akṣyo   bʰartr̥-śoka-parājitāḥ /
Halfverse: c    
kareṇva iva nardantyo   vinedur hatayūtʰapāḥ
   
kareṇva iva nardantyo   vinedur hata-yūtʰapāḥ /5/

Verse: 6 
Halfverse: a    
dadr̥śus mahākāyaṃ   mahāvīryaṃ mahādyutim
   
dadr̥śus mahā-kāyaṃ   mahā-vīryaṃ mahā-dyutim /
Halfverse: c    
rāvaṇaṃ nihataṃ bʰūmau   nīlāñjanacayopamam
   
rāvaṇaṃ nihataṃ bʰūmau   nīla_añjana-caya_upamam /6/

Verse: 7 
Halfverse: a    
tāḥ patiṃ sahasā dr̥ṣṭvā   śayānaṃ raṇapāṃsuṣu
   
tāḥ patiṃ sahasā dr̥ṣṭvā   śayānaṃ raṇa-pāṃsuṣu /
Halfverse: c    
nipetus tasya gātreṣu   cʰinnā vanalatā iva
   
nipetus tasya gātreṣu   cʰinnā vana-latā iva /7/

Verse: 8 
Halfverse: a    
bahumānāt pariṣvajya    cid enaṃ ruroda ha
   
bahu-mānāt pariṣvajya   kācid enaṃ ruroda ha /
Halfverse: c    
caraṇau cid āliṅgya    cit kaṇṭʰe 'valambya ca
   
caraṇau kācid āliṅgya   kācit kaṇṭʰe_avalambya ca /8/

Verse: 9 
Halfverse: a    
uddʰr̥tya ca bʰujau cid   bʰūmau sma parivartate
   
uddʰr̥tya ca bʰujau kācid   bʰūmau sma parivartate /
Halfverse: c    
hatasya vadanaṃ dr̥ṣṭvā    cin moham upāgamat
   
hatasya vadanaṃ dr̥ṣṭvā   kācin moham upāgamat /9/

Verse: 10 
Halfverse: a    
cid aṅke śiraḥ kr̥tvā   ruroda mukʰam īkṣatī
   
kācid aṅke śiraḥ kr̥tvā   ruroda mukʰam īkṣatī /
Halfverse: c    
snāpayantī mukʰaṃ bāṣpais   tuṣārair iva paṅkajam
   
snāpayantī mukʰaṃ bāṣpais   tuṣārair iva paṅkajam /10/

Verse: 11 
Halfverse: a    
evam ārtāḥ patiṃ dr̥ṣṭvā   rāvaṇaṃ nihataṃ bʰuvi
   
evam ārtāḥ patiṃ dr̥ṣṭvā   rāvaṇaṃ nihataṃ bʰuvi /
Halfverse: c    
cukruśur bahudʰā śokād   bʰūyas tāḥ paryadevayan
   
cukruśur bahudʰā śokād   bʰūyas tāḥ paryadevayan /11/

Verse: 12 
Halfverse: a    
yena vitrāsitaḥ śakro   yena vitrāsito yamaḥ
   
yena vitrāsitaḥ śakro   yena vitrāsito yamaḥ /
Halfverse: c    
yena vaiśravaṇo rājā   puṣpakeṇa viyojitaḥ
   
yena vaiśravaṇo rājā   puṣpakeṇa viyojitaḥ /12/

Verse: 13 
Halfverse: a    
gandʰarvāṇām r̥ṣīṇāṃ ca   surāṇāṃ ca mahātmanām
   
gandʰarvāṇām r̥ṣīṇāṃ ca   surāṇāṃ ca mahātmanām /
Halfverse: c    
bʰayaṃ yena mahad dattaṃ   so 'yaṃ śete raṇe hataḥ
   
bʰayaṃ yena mahad dattaṃ   so_ayaṃ śete raṇe hataḥ /13/

Verse: 14 
Halfverse: a    
asurebʰyaḥ surebʰyo    pannagebʰyo 'pi tatʰā
   
asurebʰyaḥ surebʰyo    pannagebʰyo_api tatʰā /
Halfverse: c    
na bʰayaṃ yo vijānāti   tasyedaṃ mānuṣād bʰayam
   
na bʰayaṃ yo vijānāti   tasya_idaṃ mānuṣād bʰayam /14/

Verse: 15 
Halfverse: a    
avadʰyo devatānāṃ yas   tatʰā dānavarakṣasām
   
avadʰyo devatānāṃ yas   tatʰā dānava-rakṣasām /
Halfverse: c    
hataḥ so 'yaṃ raṇe śete   mānuṣeṇa padātinā
   
hataḥ so_ayaṃ raṇe śete   mānuṣeṇa padātinā /15/

Verse: 16 
Halfverse: a    
yo na śakyaḥ surair hantuṃ   na yakṣair nāsurais tatʰā
   
yo na śakyaḥ surair hantuṃ   na yakṣair na_asurais tatʰā /
Halfverse: c    
so 'yaṃ kaś cid ivāsattvo   mr̥tyuṃ martyena lambʰitaḥ
   
so_ayaṃ kaścid iva_asattvo   mr̥tyuṃ martyena lambʰitaḥ /16/

Verse: 17 
Halfverse: a    
evaṃ vadantyo bahudʰā   rurudus tasya tāḥ striyaḥ
   
evaṃ vadantyo bahudʰā   rurudus tasya tāḥ striyaḥ /
Halfverse: c    
bʰūya eva ca duḥkʰārtā   vilepuś ca punaḥ punaḥ
   
bʰūya eva ca duḥkʰa_ārtā   vilepuś ca punaḥ punaḥ /17/

Verse: 18 
Halfverse: a    
aśr̥ṇvatā tu suhr̥dāṃ   satataṃ hitavādinām
   
aśr̥ṇvatā tu suhr̥dāṃ   satataṃ hita-vādinām / {!}
Halfverse: c    
etāḥ samam idānīṃ te   vayam ātmā ca pātitāḥ
   
etāḥ samam idānīṃ te   vayam ātmā ca pātitāḥ /18/

Verse: 19 
Halfverse: a    
bruvāṇo 'pi hitaṃ vākyam   iṣṭo bʰrātā vibʰīṣaṇaḥ
   
bruvāṇo_api hitaṃ vākyam   iṣṭo bʰrātā vibʰīṣaṇaḥ /
Halfverse: c    
dʰr̥ṣṭaṃ paruṣito mohāt   tvayātmavadʰakāṅkṣiṇā
   
dʰr̥ṣṭaṃ paruṣito mohāt   tvayā_ātma-vadʰa-kāṅkṣiṇā /19/

Verse: 20 
Halfverse: a    
yadi niryātitā te syāt   sītā rāmāya maitʰilī
   
yadi niryātitā te syāt   sītā rāmāya maitʰilī /
Halfverse: c    
na naḥ syād vyasanaṃ gʰoram   idaṃ mūlaharaṃ mahat
   
na naḥ syād vyasanaṃ gʰoram   idaṃ mūla-haraṃ mahat /20/

Verse: 21 
Halfverse: a    
vr̥ttakāmo bʰaved bʰrātā   rāmo mitrakulaṃ bʰavet
   
vr̥tta-kāmo bʰaved bʰrātā   rāmo mitra-kulaṃ bʰavet /
Halfverse: c    
vayaṃ cāvidʰavāḥ sarvāḥ   sakāmā na ca śatravaḥ
   
vayaṃ ca_avidʰavāḥ sarvāḥ   sakāmā na ca śatravaḥ /21/

Verse: 22 
Halfverse: a    
tvayā punar nr̥śaṃsena   sītāṃ saṃrundʰatā balāt
   
tvayā punar nr̥śaṃsena   sītāṃ saṃrundʰatā balāt /
Halfverse: c    
rākṣasā vayam ātmā ca   trayaṃ tulaṃ nipātitam
   
rākṣasā vayam ātmā ca   trayaṃ tulaṃ nipātitam /22/

Verse: 23 
Halfverse: a    
na kāmakāraḥ kāmaṃ    tava rākṣasapuṃgava
   
na kāma-kāraḥ kāmaṃ    tava rākṣasa-puṃgava /
Halfverse: c    
daivaṃ ceṣṭayate sarvaṃ   hataṃ daivena hanyate
   
daivaṃ ceṣṭayate sarvaṃ   hataṃ daivena hanyate /23/

Verse: 24 
Halfverse: a    
vānarāṇāṃ vināśo 'yaṃ   rākṣasānāṃ ca te raṇe
   
vānarāṇāṃ vināśo_ayaṃ   rākṣasānāṃ ca te raṇe /
Halfverse: c    
tava caiva mahābāho   daivayogād upāgataḥ
   
tava caiva mahā-bāho   daiva-yogād upāgataḥ /24/

Verse: 25 
Halfverse: a    
naivārtʰena na kāmena   vikrameṇa na cājñayā
   
na_eva_artʰena na kāmena   vikrameṇa na ca_ājñayā /
Halfverse: c    
śakyā daivagatir loke   nivartayitum udyatā
   
śakyā daiva-gatir loke   nivartayitum udyatā /25/

Verse: 26 
Halfverse: a    
vilepur evaṃ dīnās    rākṣasādʰipayoṣitaḥ
   
vilepur evaṃ dīnās    rākṣasa_adʰipa-yoṣitaḥ /
Halfverse: c    
kurarya iva duḥkʰārtā   bāṣpaparyākulekṣaṇāḥ
   
kurarya iva duḥkʰa_ārtā   bāṣpa-paryākula_īkṣaṇāḥ /26/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.