TITUS
Ramayana
Part No. 489
Chapter: 98
Adhyāya
98
Verse: 1
Halfverse: a
rāvaṇaṃ
nihataṃ
śrutvā
rāgʰaveṇa
mahātmanā
rāvaṇaṃ
nihataṃ
śrutvā
rāgʰaveṇa
mahātmanā
/
{!}
Halfverse: c
antaḥpurād
viniṣpetū
rākṣasyaḥ
śokakarśitāḥ
antaḥ-purād
viniṣpetū
rākṣasyaḥ
śoka-karśitāḥ
/1/
Verse: 2
Halfverse: a
vāryamāṇāḥ
subahuśo
vr̥ṣṭantyaḥ
kṣitipāṃsuṣu
vāryamāṇāḥ
subahuśo
vr̥ṣṭantyaḥ
kṣiti-pāṃsuṣu
/
Halfverse: c
vimuktakeśyo
duḥkʰārtā
gāvo
vatsahatā
yatʰā
vimukta-keśyo
duḥkʰa
_ārtā
gāvo
vatsa-hatā
yatʰā
/2/
Verse: 3
Halfverse: a
uttareṇa
viniṣkramya
dvāreṇa
saha
rākṣasaiḥ
uttareṇa
viniṣkramya
dvāreṇa
saha
rākṣasaiḥ
/
Halfverse: c
praviśyāyodʰanaṃ
gʰoraṃ
vicinvantyo
hataṃ
patim
praviśya
_āyodʰanaṃ
gʰoraṃ
vicinvantyo
hataṃ
patim
/3/
Verse: 4
Halfverse: a
āryaputreti
vādinyo
hā
nātʰeti
ca
sarvaśaḥ
ārya-putra
_iti
vādinyo
hā
nātʰa
_iti
ca
sarvaśaḥ
/
Halfverse: c
paripetuḥ
kabandʰāṅkāṃ
mahīṃ
śoṇitakardamām
paripetuḥ
kabandʰa
_aṅkāṃ
mahīṃ
śoṇita-kardamām
/4/
Verse: 5
Halfverse: a
tā
bāṣpaparipūrṇākṣyo
bʰartr̥śokaparājitāḥ
tā
bāṣpa-paripūrṇa
_akṣyo
bʰartr̥-śoka-parājitāḥ
/
Halfverse: c
kareṇva
iva
nardantyo
vinedur
hatayūtʰapāḥ
kareṇva
iva
nardantyo
vinedur
hata-yūtʰapāḥ
/5/
Verse: 6
Halfverse: a
dadr̥śus
tā
mahākāyaṃ
mahāvīryaṃ
mahādyutim
dadr̥śus
tā
mahā-kāyaṃ
mahā-vīryaṃ
mahā-dyutim
/
Halfverse: c
rāvaṇaṃ
nihataṃ
bʰūmau
nīlāñjanacayopamam
rāvaṇaṃ
nihataṃ
bʰūmau
nīla
_añjana-caya
_upamam
/6/
Verse: 7
Halfverse: a
tāḥ
patiṃ
sahasā
dr̥ṣṭvā
śayānaṃ
raṇapāṃsuṣu
tāḥ
patiṃ
sahasā
dr̥ṣṭvā
śayānaṃ
raṇa-pāṃsuṣu
/
Halfverse: c
nipetus
tasya
gātreṣu
cʰinnā
vanalatā
iva
nipetus
tasya
gātreṣu
cʰinnā
vana-latā
iva
/7/
Verse: 8
Halfverse: a
bahumānāt
pariṣvajya
kā
cid
enaṃ
ruroda
ha
bahu-mānāt
pariṣvajya
kācid
enaṃ
ruroda
ha
/
Halfverse: c
caraṇau
kā
cid
āliṅgya
kā
cit
kaṇṭʰe
'valambya
ca
caraṇau
kācid
āliṅgya
kācit
kaṇṭʰe
_avalambya
ca
/8/
Verse: 9
Halfverse: a
uddʰr̥tya
ca
bʰujau
kā
cid
bʰūmau
sma
parivartate
uddʰr̥tya
ca
bʰujau
kācid
bʰūmau
sma
parivartate
/
Halfverse: c
hatasya
vadanaṃ
dr̥ṣṭvā
kā
cin
moham
upāgamat
hatasya
vadanaṃ
dr̥ṣṭvā
kācin
moham
upāgamat
/9/
Verse: 10
Halfverse: a
kā
cid
aṅke
śiraḥ
kr̥tvā
ruroda
mukʰam
īkṣatī
kācid
aṅke
śiraḥ
kr̥tvā
ruroda
mukʰam
īkṣatī
/
Halfverse: c
snāpayantī
mukʰaṃ
bāṣpais
tuṣārair
iva
paṅkajam
snāpayantī
mukʰaṃ
bāṣpais
tuṣārair
iva
paṅkajam
/10/
Verse: 11
Halfverse: a
evam
ārtāḥ
patiṃ
dr̥ṣṭvā
rāvaṇaṃ
nihataṃ
bʰuvi
evam
ārtāḥ
patiṃ
dr̥ṣṭvā
rāvaṇaṃ
nihataṃ
bʰuvi
/
Halfverse: c
cukruśur
bahudʰā
śokād
bʰūyas
tāḥ
paryadevayan
cukruśur
bahudʰā
śokād
bʰūyas
tāḥ
paryadevayan
/11/
Verse: 12
Halfverse: a
yena
vitrāsitaḥ
śakro
yena
vitrāsito
yamaḥ
yena
vitrāsitaḥ
śakro
yena
vitrāsito
yamaḥ
/
Halfverse: c
yena
vaiśravaṇo
rājā
puṣpakeṇa
viyojitaḥ
yena
vaiśravaṇo
rājā
puṣpakeṇa
viyojitaḥ
/12/
Verse: 13
Halfverse: a
gandʰarvāṇām
r̥ṣīṇāṃ
ca
surāṇāṃ
ca
mahātmanām
gandʰarvāṇām
r̥ṣīṇāṃ
ca
surāṇāṃ
ca
mahātmanām
/
Halfverse: c
bʰayaṃ
yena
mahad
dattaṃ
so
'yaṃ
śete
raṇe
hataḥ
bʰayaṃ
yena
mahad
dattaṃ
so
_ayaṃ
śete
raṇe
hataḥ
/13/
Verse: 14
Halfverse: a
asurebʰyaḥ
surebʰyo
vā
pannagebʰyo
'pi
vā
tatʰā
asurebʰyaḥ
surebʰyo
vā
pannagebʰyo
_api
vā
tatʰā
/
Halfverse: c
na
bʰayaṃ
yo
vijānāti
tasyedaṃ
mānuṣād
bʰayam
na
bʰayaṃ
yo
vijānāti
tasya
_idaṃ
mānuṣād
bʰayam
/14/
Verse: 15
Halfverse: a
avadʰyo
devatānāṃ
yas
tatʰā
dānavarakṣasām
avadʰyo
devatānāṃ
yas
tatʰā
dānava-rakṣasām
/
Halfverse: c
hataḥ
so
'yaṃ
raṇe
śete
mānuṣeṇa
padātinā
hataḥ
so
_ayaṃ
raṇe
śete
mānuṣeṇa
padātinā
/15/
Verse: 16
Halfverse: a
yo
na
śakyaḥ
surair
hantuṃ
na
yakṣair
nāsurais
tatʰā
yo
na
śakyaḥ
surair
hantuṃ
na
yakṣair
na
_asurais
tatʰā
/
Halfverse: c
so
'yaṃ
kaś
cid
ivāsattvo
mr̥tyuṃ
martyena
lambʰitaḥ
so
_ayaṃ
kaścid
iva
_asattvo
mr̥tyuṃ
martyena
lambʰitaḥ
/16/
Verse: 17
Halfverse: a
evaṃ
vadantyo
bahudʰā
rurudus
tasya
tāḥ
striyaḥ
evaṃ
vadantyo
bahudʰā
rurudus
tasya
tāḥ
striyaḥ
/
Halfverse: c
bʰūya
eva
ca
duḥkʰārtā
vilepuś
ca
punaḥ
punaḥ
bʰūya
eva
ca
duḥkʰa
_ārtā
vilepuś
ca
punaḥ
punaḥ
/17/
Verse: 18
Halfverse: a
aśr̥ṇvatā
tu
suhr̥dāṃ
satataṃ
hitavādinām
aśr̥ṇvatā
tu
suhr̥dāṃ
satataṃ
hita-vādinām
/
{!}
Halfverse: c
etāḥ
samam
idānīṃ
te
vayam
ātmā
ca
pātitāḥ
etāḥ
samam
idānīṃ
te
vayam
ātmā
ca
pātitāḥ
/18/
Verse: 19
Halfverse: a
bruvāṇo
'pi
hitaṃ
vākyam
iṣṭo
bʰrātā
vibʰīṣaṇaḥ
bruvāṇo
_api
hitaṃ
vākyam
iṣṭo
bʰrātā
vibʰīṣaṇaḥ
/
Halfverse: c
dʰr̥ṣṭaṃ
paruṣito
mohāt
tvayātmavadʰakāṅkṣiṇā
dʰr̥ṣṭaṃ
paruṣito
mohāt
tvayā
_ātma-vadʰa-kāṅkṣiṇā
/19/
Verse: 20
Halfverse: a
yadi
niryātitā
te
syāt
sītā
rāmāya
maitʰilī
yadi
niryātitā
te
syāt
sītā
rāmāya
maitʰilī
/
Halfverse: c
na
naḥ
syād
vyasanaṃ
gʰoram
idaṃ
mūlaharaṃ
mahat
na
naḥ
syād
vyasanaṃ
gʰoram
idaṃ
mūla-haraṃ
mahat
/20/
Verse: 21
Halfverse: a
vr̥ttakāmo
bʰaved
bʰrātā
rāmo
mitrakulaṃ
bʰavet
vr̥tta-kāmo
bʰaved
bʰrātā
rāmo
mitra-kulaṃ
bʰavet
/
Halfverse: c
vayaṃ
cāvidʰavāḥ
sarvāḥ
sakāmā
na
ca
śatravaḥ
vayaṃ
ca
_avidʰavāḥ
sarvāḥ
sakāmā
na
ca
śatravaḥ
/21/
Verse: 22
Halfverse: a
tvayā
punar
nr̥śaṃsena
sītāṃ
saṃrundʰatā
balāt
tvayā
punar
nr̥śaṃsena
sītāṃ
saṃrundʰatā
balāt
/
Halfverse: c
rākṣasā
vayam
ātmā
ca
trayaṃ
tulaṃ
nipātitam
rākṣasā
vayam
ātmā
ca
trayaṃ
tulaṃ
nipātitam
/22/
Verse: 23
Halfverse: a
na
kāmakāraḥ
kāmaṃ
vā
tava
rākṣasapuṃgava
na
kāma-kāraḥ
kāmaṃ
vā
tava
rākṣasa-puṃgava
/
Halfverse: c
daivaṃ
ceṣṭayate
sarvaṃ
hataṃ
daivena
hanyate
daivaṃ
ceṣṭayate
sarvaṃ
hataṃ
daivena
hanyate
/23/
Verse: 24
Halfverse: a
vānarāṇāṃ
vināśo
'yaṃ
rākṣasānāṃ
ca
te
raṇe
vānarāṇāṃ
vināśo
_ayaṃ
rākṣasānāṃ
ca
te
raṇe
/
Halfverse: c
tava
caiva
mahābāho
daivayogād
upāgataḥ
tava
caiva
mahā-bāho
daiva-yogād
upāgataḥ
/24/
Verse: 25
Halfverse: a
naivārtʰena
na
kāmena
vikrameṇa
na
cājñayā
na
_eva
_artʰena
na
kāmena
vikrameṇa
na
ca
_ājñayā
/
Halfverse: c
śakyā
daivagatir
loke
nivartayitum
udyatā
śakyā
daiva-gatir
loke
nivartayitum
udyatā
/25/
Verse: 26
Halfverse: a
vilepur
evaṃ
dīnās
tā
rākṣasādʰipayoṣitaḥ
vilepur
evaṃ
dīnās
tā
rākṣasa
_adʰipa-yoṣitaḥ
/
Halfverse: c
kurarya
iva
duḥkʰārtā
bāṣpaparyākulekṣaṇāḥ
kurarya
iva
duḥkʰa
_ārtā
bāṣpa-paryākula
_īkṣaṇāḥ
/26/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.