TITUS
Ramayana
Part No. 490
Previous part

Chapter: 99 
Adhyāya 99


Verse: 1 
Halfverse: a    tāsāṃ vilapamānānāṃ   tatʰā rākṣasayoṣitām
   
tāsāṃ vilapamānānāṃ   tatʰā rākṣasa-yoṣitām /
Halfverse: c    
jyeṣṭʰā patnī priyā dīnā   bʰartāraṃ samudaikṣata
   
jyeṣṭʰā patnī priyā dīnā   bʰartāraṃ samudaikṣata /1/

Verse: 2 
Halfverse: a    
daśagrīvaṃ hataṃ dr̥ṣṭvā   rāmeṇācintyakarmaṇā
   
daśagrīvaṃ hataṃ dr̥ṣṭvā   rāmeṇa_acintya-karmaṇā / {!}
Halfverse: c    
patiṃ mandodarī tatra   kr̥paṇā paryadevayat
   
patiṃ manda_udarī tatra   kr̥paṇā paryadevayat /2/

Verse: 3 
Halfverse: a    
nanu nāma mahābāho   tava vaiśravaṇānuja
   
nanu nāma mahā-bāho   tava vaiśravaṇa_anuja /
Halfverse: c    
kruddʰasya pramukʰe stʰātuṃ   trasyaty api puraṃdaraḥ
   
kruddʰasya pramukʰe stʰātuṃ   trasyaty api puraṃ-daraḥ /3/

Verse: 4 
Halfverse: a    
r̥ṣayaś ca mahīdevā   gandʰarvāś ca yaśasvinaḥ
   
r̥ṣayaś ca mahī-devā   gandʰarvāś ca yaśasvinaḥ /
Halfverse: c    
nanu nāma tavodvegāc   cāraṇāś ca diśo gatāḥ
   
nanu nāma tava_udvegāc   cāraṇāś ca diśo gatāḥ /4/

Verse: 5 
Halfverse: a    
sa tvaṃ mānuṣamātreṇa   rāmeṇa yudʰi nirjitaḥ
   
sa tvaṃ mānuṣa-mātreṇa   rāmeṇa yudʰi nirjitaḥ /
Halfverse: c    
na vyapatrapase rājan   kim idaṃ rākṣasarṣabʰa
   
na vyapatrapase rājan   kim idaṃ rākṣasa-r̥ṣabʰa /5/

Verse: 6 
Halfverse: a    
katʰaṃ trailokyam ākramya   śriyā vīryeṇa cānvitam
   
katʰaṃ trailokyam ākramya   śriyā vīryeṇa ca_anvitam /
Halfverse: c    
aviṣahyaṃ jagʰāna tvaṃ   mānuṣo vanagocaraḥ
   
aviṣahyaṃ jagʰāna tvaṃ   mānuṣo vana-gocaraḥ /6/

Verse: 7 
Halfverse: a    
mānuṣāṇām aviṣaye   carataḥ kāmarūpiṇaḥ
   
mānuṣāṇām aviṣaye   carataḥ kāma-rūpiṇaḥ /
Halfverse: c    
vināśas tava rāmeṇa   saṃyuge nopapadyate
   
vināśas tava rāmeṇa   saṃyuge na_upapadyate /7/

Verse: 8 
Halfverse: a    
na caitat karma rāmasya   śraddadʰāmi camūmukʰe
   
na ca_etat karma rāmasya   śraddadʰāmi camū-mukʰe /
Halfverse: c    
sarvataḥ samupetasya   tava tenābʰimarśanam
   
sarvataḥ samupetasya   tava tena_abʰimarśanam /8/

Verse: 9 
Halfverse: a    
indriyāṇi purā jitvā   jitaṃ tribʰuvanaṃ tvayā {!}
   
indriyāṇi purā jitvā   jitaṃ tribʰuvanaṃ tvayā / {!}
Halfverse: c    
smaradbʰir iva tad vairam   indriyair eva nirjitaḥ
   
smaradbʰir iva tad vairam   indriyair eva nirjitaḥ /9/

Verse: 10 
Halfverse: a    
atʰa rāmarūpeṇa   vāsavaḥ svayam āgataḥ
   
atʰa rāma-rūpeṇa   vāsavaḥ svayam āgataḥ /
Halfverse: c    
māyāṃ tava vināśāya   vidʰāyāpratitarkitām
   
māyāṃ tava vināśāya   vidʰāya_apratitarkitām /10/

Verse: 11 
Halfverse: a    
yadaiva hi janastʰāne   rākṣasair bahubʰir vr̥taḥ
   
yadā_eva hi jana-stʰāne   rākṣasair bahubʰir vr̥taḥ /
Halfverse: c    
kʰaras tava hato bʰrātā   tadaivāsau na mānuṣaḥ
   
kʰaras tava hato bʰrātā   tadā_eva_asau na mānuṣaḥ /11/

Verse: 12 
Halfverse: a    
yadaiva nagarīṃ laṅkāṃ   duṣpraveṣāṃ surair api
   
yadā_eva nagarīṃ laṅkāṃ   duṣpraveṣāṃ surair api /
Halfverse: c    
praviṣṭo hanumān vīryāt   tadaiva vyatʰitā vayam
   
praviṣṭo hanumān vīryāt   tadā_eva vyatʰitā vayam /12/

Verse: 13 
Halfverse: a    
kriyatām avirodʰaś ca   rāgʰaveṇeti yan mayā
   
kriyatām avirodʰaś ca   rāgʰaveṇa_iti yan mayā /
Halfverse: c    
ucyamāno na gr̥hṇāsi   tasyeyaṃ vyuṣṭir āgatā
   
ucyamāno na gr̥hṇāsi   tasya_iyaṃ vyuṣṭir āgatā /13/

Verse: 14 
Halfverse: a    
akasmāc cābʰikāmo 'si   sītāṃ rākṣasapuṃgava
   
akasmāc ca_abʰikāmo_asi   sītāṃ rākṣasa-puṃgava /
Halfverse: c    
aiśvaryasya vināśāya   dehasya svajanasya ca
   
aiśvaryasya vināśāya   dehasya sva-janasya ca /14/

Verse: 15 
Halfverse: a    
arundʰatyā viśiṣṭāṃ tāṃ   rohiṇyāś cāpi durmate
   
arundʰatyā viśiṣṭāṃ tāṃ   rohiṇyāś ca_api durmate /
Halfverse: c    
sītāṃ dʰarṣayatā mānyāṃ   tvayā hy asadr̥śaṃ kr̥tam
   
sītāṃ dʰarṣayatā mānyāṃ   tvayā hy asadr̥śaṃ kr̥tam /15/

Verse: 16 
Halfverse: a    
na kulena na rūpeṇa   na dākṣiṇyena maitʰilī
   
na kulena na rūpeṇa   na dākṣiṇyena maitʰilī /
Halfverse: c    
mayādʰikā tulyā    tvaṃ tu mohān na budʰyase
   
mayā_adʰikā tulyā    tvaṃ tu mohān na budʰyase /16/

Verse: 17 
Halfverse: a    
sarvatʰā sarvabʰūtānāṃ   nāsti mr̥tyur alakṣaṇaḥ
   
sarvatʰā sarva-bʰūtānāṃ   na_asti mr̥tyur alakṣaṇaḥ /
Halfverse: c    
tava tāvad ayaṃ mr̥tyur   maitʰilīkr̥talakṣaṇaḥ
   
tava tāvad ayaṃ mr̥tyur   maitʰilī-kr̥ta-lakṣaṇaḥ /17/

Verse: 18 
Halfverse: a    
maitʰilī saha rāmeṇa   viśokā vihariṣyati
   
maitʰilī saha rāmeṇa   viśokā vihariṣyati /
Halfverse: c    
alpapuṇyā tv ahaṃ gʰore   patitā śokasāgare
   
alpa-puṇyā tv ahaṃ gʰore   patitā śoka-sāgare /18/

Verse: 19 
Halfverse: a    
kailāse mandare merau   tatʰā caitraratʰe vane
   
kailāse mandare merau   tatʰā caitraratʰe vane /
Halfverse: c    
devodyāneṣu sarveṣu   vihr̥tya sahitā tvayā
   
deva_udyāneṣu sarveṣu   vihr̥tya sahitā tvayā /19/

Verse: 20 
Halfverse: a    
vimānenānurūpeṇa    yāmy atulayā śriyā
   
vimānena_anurūpeṇa    yāmy atulayā śriyā /
Halfverse: c    
paśyantī vividʰān deśāṃs   tāṃs tāṃś citrasragambarā
   
paśyantī vividʰān deśāṃs   tāṃs tāṃś citra-srag-ambarā /
Halfverse: e    
bʰraṃśitā kāmabʰogebʰyaḥ   sāsmi vīravadʰāt tava
   
bʰraṃśitā kāma-bʰogebʰyaḥ   _asmi vīra-vadʰāt tava /20/

Verse: 21 
Halfverse: a    
satyavāk sa mahābʰāgo   devaro me yad abravīt
   
satya-vāk sa mahā-bʰāgo   devaro me yad abravīt /
Halfverse: c    
ayaṃ rākṣasamukʰyānāṃ   vināśaḥ paryupastʰitaḥ
   
ayaṃ rākṣasa-mukʰyānāṃ   vināśaḥ paryupastʰitaḥ /21/

Verse: 22 
Halfverse: a    
kāmakrodʰasamuttʰena   vyasanena prasaṅginā
   
kāma-krodʰa-samuttʰena   vyasanena prasaṅginā /
Halfverse: c    
tvayā kr̥tam idaṃ sarvam   anātʰaṃ rakṣasāṃ kulam
   
tvayā kr̥tam idaṃ sarvam   anātʰaṃ rakṣasāṃ kulam /22/

Verse: 23 
Halfverse: a    
na hi tvaṃ śocitavyo me   prakʰyātabalapauruṣaḥ
   
na hi tvaṃ śocitavyo me   prakʰyāta-bala-pauruṣaḥ /
Halfverse: c    
strīsvabʰāvāt tu me buddʰiḥ   kāruṇye parivartate
   
strī-svabʰāvāt tu me buddʰiḥ   kāruṇye parivartate /23/

Verse: 24 
Halfverse: a    
sukr̥taṃ duṣkr̥taṃ ca tvaṃ   gr̥hītvā svāṃ gatiṃ gataḥ
   
sukr̥taṃ duṣkr̥taṃ ca tvaṃ   gr̥hītvā svāṃ gatiṃ gataḥ /
Halfverse: c    
ātmānam anuśocāmi   tvadviyogena duḥkʰitām
   
ātmānam anuśocāmi   tvad-viyogena duḥkʰitām /24/

Verse: 25 
Halfverse: a    
nīlajīmūtasaṃkāśaḥ   pītāmbaraśubʰāṅgadaḥ
   
nīla-jīmūta-saṃkāśaḥ   pīta_ambara-śubʰa_aṅgadaḥ / {!}
Halfverse: c    
sarvagātrāṇi vikṣipya   kiṃ śeṣe rudʰirāplutaḥ
   
sarva-gātrāṇi vikṣipya   kiṃ śeṣe rudʰira_āplutaḥ /
Halfverse: e    
prasupta iva śokārtāṃ   kiṃ māṃ na pratibʰāṣase
   
prasupta iva śoka_ārtāṃ   kiṃ māṃ na pratibʰāṣase /25/

Verse: 26 
Halfverse: a    
mahāvīryasya dakṣasya   saṃyugeṣv apalāyinaḥ
   
mahā-vīryasya dakṣasya   saṃyugeṣv apalāyinaḥ /
Halfverse: c    
yātudʰānasya dauhitrīṃ   kiṃ tvaṃ māṃ nābʰyudīkṣase
   
yātu-dʰānasya dauhitrīṃ   kiṃ tvaṃ māṃ na_abʰyudīkṣase /26/

Verse: 27 
Halfverse: a    
yena sūdayase śatrūn   samare sūryavarcasā
   
yena sūdayase śatrūn   samare sūrya-varcasā /
Halfverse: c    
vajro vajradʰarasyeva   so 'yaṃ te satatārcitaḥ
   
vajro vajra-dʰarasya_iva   so_ayaṃ te satata_arcitaḥ /27/

Verse: 28 
Halfverse: a    
raṇe śatrupraharaṇo   hemajālapariṣkr̥taḥ
   
raṇe śatru-praharaṇo   hema-jāla-pariṣkr̥taḥ /
Halfverse: c    
parigʰo vyavakīrṇas te   bāṇaiś cʰinnaḥ sahasradʰā
   
parigʰo vyavakīrṇas te   bāṇaiś cʰinnaḥ sahasradʰā /28/

Verse: 29 
Halfverse: a    
dʰig astu hr̥dayaṃ yasyā   mamedaṃ na sahasradʰā
   
dʰig astu hr̥dayaṃ yasyā   mama_idaṃ na sahasradʰā /
Halfverse: c    
tvayi pañcatvam āpanne   pʰalate śokapīḍitam
   
tvayi pañcatvam āpanne   pʰalate śoka-pīḍitam /29/

Verse: 30 
Halfverse: a    
etasminn antare rāmo   vibʰīṣaṇam uvāca ha
   
etasminn antare rāmo   vibʰīṣaṇam uvāca ha /
Halfverse: c    
saṃskāraḥ kriyatāṃ bʰrātuḥ   striyaś caitā nivartaya
   
saṃskāraḥ kriyatāṃ bʰrātuḥ   striyaś ca_etā nivartaya /30/

Verse: 31 
Halfverse: a    
taṃ praśritas tato rāmaṃ   śrutavākyo vibʰīṣaṇaḥ
   
taṃ praśritas tato rāmaṃ   śruta-vākyo vibʰīṣaṇaḥ /
Halfverse: c    
vimr̥śya buddʰyā dʰarmajño   dʰarmārtʰasahitaṃ vacaḥ
   
vimr̥śya buddʰyā dʰarmajño   dʰarma_artʰa-sahitaṃ vacaḥ /
Halfverse: e    
rāmasyaivānuvr̥ttyartʰam   uttaraṃ pratyabʰāṣata
   
rāmasya_eva_anuvr̥tty-artʰam   uttaraṃ pratyabʰāṣata /31/

Verse: 32 
Halfverse: a    
tyaktadʰarmavrataṃ krūraṃ   nr̥śaṃsam anr̥taṃ tatʰā
   
tyakta-dʰarma-vrataṃ krūraṃ   nr̥śaṃsam anr̥taṃ tatʰā /
Halfverse: c    
nāham arho 'smi saṃskartuṃ   paradārābʰimarśakam
   
na_aham arho_asmi saṃskartuṃ   para-dāra_abʰimarśakam /32/

Verse: 33 
Halfverse: a    
bʰrātr̥rūpo hi me śatrur   eṣa sarvāhite rataḥ
   
bʰrātr̥-rūpo hi me śatrur   eṣa sarva_ahite rataḥ /
Halfverse: c    
rāvaṇo nārhate pūjāṃ   pūjyo 'pi gurugauravāt
   
rāvaṇo na_arhate pūjāṃ   pūjyo_api guru-gauravāt /33/

Verse: 34 
Halfverse: a    
nr̥śaṃsa iti māṃ rāma   vakṣyanti manujā bʰuvi
   
nr̥śaṃsa iti māṃ rāma   vakṣyanti manujā bʰuvi /
Halfverse: c    
śrutvā tasya guṇān sarve   vakṣyanti sukr̥taṃ punaḥ
   
śrutvā tasya guṇān sarve   vakṣyanti sukr̥taṃ punaḥ /34/

Verse: 35 
Halfverse: a    
tac cʰrutvā paramaprīto   rāmo dʰarmabʰr̥tāṃ varaḥ
   
tat śrutvā parama-prīto   rāmo dʰarmabʰr̥tāṃ varaḥ /
Halfverse: c    
vibʰīṣaṇam uvācedaṃ   vākyajño vākyakovidam
   
vibʰīṣaṇam uvāca_idaṃ   vākyajño vākya-kovidam /35/

Verse: 36 
Halfverse: a    
tavāpi me priyaṃ kāryaṃ   tvatprabʰavāc ca me jitam
   
tava_api me priyaṃ kāryaṃ   tvat-prabʰavāc ca me jitam /
Halfverse: c    
avaśyaṃ tu kṣamaṃ vācyo   mayā tvaṃ rākṣaseśvara
   
avaśyaṃ tu kṣamaṃ vācyo   mayā tvaṃ rākṣasa_īśvara /36/

Verse: 37 
Halfverse: a    
adʰarmānr̥tasaṃyuktaḥ   kāmam eṣa niśācaraḥ
   
adʰarma_anr̥ta-saṃyuktaḥ   kāmam eṣa niśā-caraḥ /
Halfverse: c    
tejasvī balavāñ śūraḥ   saṃgrāmeṣu ca nityaśaḥ
   
tejasvī balavān śūraḥ   saṃgrāmeṣu ca nityaśaḥ /37/

Verse: 38 
Halfverse: a    
śatakratumukʰair devaiḥ   śrūyate na parājitaḥ
   
śata-kratu-mukʰair devaiḥ   śrūyate na parājitaḥ /
Halfverse: c    
mahātmā balasaṃpanno   rāvaṇo lokarāvaṇaḥ
   
mahātmā bala-saṃpanno   rāvaṇo loka-rāvaṇaḥ /38/

Verse: 39 
Halfverse: a    
maraṇāntāni vairāṇi   nirvr̥ttaṃ naḥ prayojanam
   
maraṇa_antāni vairāṇi   nirvr̥ttaṃ naḥ prayojanam /
Halfverse: c    
kriyatām asya saṃskāro   mamāpy eṣa yatʰā tava
   
kriyatām asya saṃskāro   mama_apy eṣa yatʰā tava /39/

Verse: 40 
Halfverse: a    
tvatsakāśān mahābāho   saṃskāraṃ vidʰipūrvakam
   
tvat-sakāśān mahā-bāho   saṃskāraṃ vidʰi-pūrvakam /
Halfverse: c    
kṣipram arhati dʰarmajña   tvaṃ yaśobʰāg bʰaviṣyasi
   
kṣipram arhati dʰarmajña   tvaṃ yaśo-bʰāg bʰaviṣyasi /40/

Verse: 41 
Halfverse: a    
rāgʰavasya vacaḥ śrutvā   tvaramāṇo vibʰīṣaṇaḥ
   
rāgʰavasya vacaḥ śrutvā   tvaramāṇo vibʰīṣaṇaḥ /
Halfverse: c    
saṃskāreṇānurūpeṇa   yojayām āsa rāvaṇam
   
saṃskāreṇa_anurūpeṇa   yojayām āsa rāvaṇam /41/

Verse: 42 
Halfverse: a    
sa dadau pāvakaṃ tasya   vidʰiyuktaṃ vibʰīṣaṇaḥ
   
sa dadau pāvakaṃ tasya   vidʰi-yuktaṃ vibʰīṣaṇaḥ /
Halfverse: c    
tāḥ striyo 'nunayām āsa   sāntvam uktvā punaḥ punaḥ
   
tāḥ striyo_anunayām āsa   sāntvam uktvā punaḥ punaḥ /42/

Verse: 43 
Halfverse: a    
praviṣṭāsu ca sarvāsu   rākṣasīṣu vibʰīṣaṇaḥ
   
praviṣṭāsu ca sarvāsu   rākṣasīṣu vibʰīṣaṇaḥ /
Halfverse: c    
rāmapārśvam upāgamya   tadātiṣṭʰad vinītavat
   
rāma-pārśvam upāgamya   tadā_atiṣṭʰad vinītavat /43/

Verse: 44 
Halfverse: a    
rāmo 'pi saha sainyena   sasugrīvaḥ salakṣmaṇaḥ
   
rāmo_api saha sainyena   sasugrīvaḥ salakṣmaṇaḥ /
Halfverse: c    
harṣaṃ lebʰe ripuṃ hatvā   yatʰā vr̥traṃ śatakratuḥ
   
harṣaṃ lebʰe ripuṃ hatvā   yatʰā vr̥traṃ śata-kratuḥ /44/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.