TITUS
Ramayana
Part No. 490
Chapter: 99
Adhyāya
99
Verse: 1
Halfverse: a
tāsāṃ
vilapamānānāṃ
tatʰā
rākṣasayoṣitām
tāsāṃ
vilapamānānāṃ
tatʰā
rākṣasa-yoṣitām
/
Halfverse: c
jyeṣṭʰā
patnī
priyā
dīnā
bʰartāraṃ
samudaikṣata
jyeṣṭʰā
patnī
priyā
dīnā
bʰartāraṃ
samudaikṣata
/1/
Verse: 2
Halfverse: a
daśagrīvaṃ
hataṃ
dr̥ṣṭvā
rāmeṇācintyakarmaṇā
daśagrīvaṃ
hataṃ
dr̥ṣṭvā
rāmeṇa
_acintya-karmaṇā
/
{!}
Halfverse: c
patiṃ
mandodarī
tatra
kr̥paṇā
paryadevayat
patiṃ
manda
_udarī
tatra
kr̥paṇā
paryadevayat
/2/
Verse: 3
Halfverse: a
nanu
nāma
mahābāho
tava
vaiśravaṇānuja
nanu
nāma
mahā-bāho
tava
vaiśravaṇa
_anuja
/
Halfverse: c
kruddʰasya
pramukʰe
stʰātuṃ
trasyaty
api
puraṃdaraḥ
kruddʰasya
pramukʰe
stʰātuṃ
trasyaty
api
puraṃ-daraḥ
/3/
Verse: 4
Halfverse: a
r̥ṣayaś
ca
mahīdevā
gandʰarvāś
ca
yaśasvinaḥ
r̥ṣayaś
ca
mahī-devā
gandʰarvāś
ca
yaśasvinaḥ
/
Halfverse: c
nanu
nāma
tavodvegāc
cāraṇāś
ca
diśo
gatāḥ
nanu
nāma
tava
_udvegāc
cāraṇāś
ca
diśo
gatāḥ
/4/
Verse: 5
Halfverse: a
sa
tvaṃ
mānuṣamātreṇa
rāmeṇa
yudʰi
nirjitaḥ
sa
tvaṃ
mānuṣa-mātreṇa
rāmeṇa
yudʰi
nirjitaḥ
/
Halfverse: c
na
vyapatrapase
rājan
kim
idaṃ
rākṣasarṣabʰa
na
vyapatrapase
rājan
kim
idaṃ
rākṣasa-r̥ṣabʰa
/5/
Verse: 6
Halfverse: a
katʰaṃ
trailokyam
ākramya
śriyā
vīryeṇa
cānvitam
katʰaṃ
trailokyam
ākramya
śriyā
vīryeṇa
ca
_anvitam
/
Halfverse: c
aviṣahyaṃ
jagʰāna
tvaṃ
mānuṣo
vanagocaraḥ
aviṣahyaṃ
jagʰāna
tvaṃ
mānuṣo
vana-gocaraḥ
/6/
Verse: 7
Halfverse: a
mānuṣāṇām
aviṣaye
carataḥ
kāmarūpiṇaḥ
mānuṣāṇām
aviṣaye
carataḥ
kāma-rūpiṇaḥ
/
Halfverse: c
vināśas
tava
rāmeṇa
saṃyuge
nopapadyate
vināśas
tava
rāmeṇa
saṃyuge
na
_upapadyate
/7/
Verse: 8
Halfverse: a
na
caitat
karma
rāmasya
śraddadʰāmi
camūmukʰe
na
ca
_etat
karma
rāmasya
śraddadʰāmi
camū-mukʰe
/
Halfverse: c
sarvataḥ
samupetasya
tava
tenābʰimarśanam
sarvataḥ
samupetasya
tava
tena
_abʰimarśanam
/8/
Verse: 9
Halfverse: a
indriyāṇi
purā
jitvā
jitaṃ
tribʰuvanaṃ
tvayā
{!}
indriyāṇi
purā
jitvā
jitaṃ
tribʰuvanaṃ
tvayā
/
{!}
Halfverse: c
smaradbʰir
iva
tad
vairam
indriyair
eva
nirjitaḥ
smaradbʰir
iva
tad
vairam
indriyair
eva
nirjitaḥ
/9/
Verse: 10
Halfverse: a
atʰa
vā
rāmarūpeṇa
vāsavaḥ
svayam
āgataḥ
atʰa
vā
rāma-rūpeṇa
vāsavaḥ
svayam
āgataḥ
/
Halfverse: c
māyāṃ
tava
vināśāya
vidʰāyāpratitarkitām
māyāṃ
tava
vināśāya
vidʰāya
_apratitarkitām
/10/
Verse: 11
Halfverse: a
yadaiva
hi
janastʰāne
rākṣasair
bahubʰir
vr̥taḥ
yadā
_eva
hi
jana-stʰāne
rākṣasair
bahubʰir
vr̥taḥ
/
Halfverse: c
kʰaras
tava
hato
bʰrātā
tadaivāsau
na
mānuṣaḥ
kʰaras
tava
hato
bʰrātā
tadā
_eva
_asau
na
mānuṣaḥ
/11/
Verse: 12
Halfverse: a
yadaiva
nagarīṃ
laṅkāṃ
duṣpraveṣāṃ
surair
api
yadā
_eva
nagarīṃ
laṅkāṃ
duṣpraveṣāṃ
surair
api
/
Halfverse: c
praviṣṭo
hanumān
vīryāt
tadaiva
vyatʰitā
vayam
praviṣṭo
hanumān
vīryāt
tadā
_eva
vyatʰitā
vayam
/12/
Verse: 13
Halfverse: a
kriyatām
avirodʰaś
ca
rāgʰaveṇeti
yan
mayā
kriyatām
avirodʰaś
ca
rāgʰaveṇa
_iti
yan
mayā
/
Halfverse: c
ucyamāno
na
gr̥hṇāsi
tasyeyaṃ
vyuṣṭir
āgatā
ucyamāno
na
gr̥hṇāsi
tasya
_iyaṃ
vyuṣṭir
āgatā
/13/
Verse: 14
Halfverse: a
akasmāc
cābʰikāmo
'si
sītāṃ
rākṣasapuṃgava
akasmāc
ca
_abʰikāmo
_asi
sītāṃ
rākṣasa-puṃgava
/
Halfverse: c
aiśvaryasya
vināśāya
dehasya
svajanasya
ca
aiśvaryasya
vināśāya
dehasya
sva-janasya
ca
/14/
Verse: 15
Halfverse: a
arundʰatyā
viśiṣṭāṃ
tāṃ
rohiṇyāś
cāpi
durmate
arundʰatyā
viśiṣṭāṃ
tāṃ
rohiṇyāś
ca
_api
durmate
/
Halfverse: c
sītāṃ
dʰarṣayatā
mānyāṃ
tvayā
hy
asadr̥śaṃ
kr̥tam
sītāṃ
dʰarṣayatā
mānyāṃ
tvayā
hy
asadr̥śaṃ
kr̥tam
/15/
Verse: 16
Halfverse: a
na
kulena
na
rūpeṇa
na
dākṣiṇyena
maitʰilī
na
kulena
na
rūpeṇa
na
dākṣiṇyena
maitʰilī
/
Halfverse: c
mayādʰikā
vā
tulyā
vā
tvaṃ
tu
mohān
na
budʰyase
mayā
_adʰikā
vā
tulyā
vā
tvaṃ
tu
mohān
na
budʰyase
/16/
Verse: 17
Halfverse: a
sarvatʰā
sarvabʰūtānāṃ
nāsti
mr̥tyur
alakṣaṇaḥ
sarvatʰā
sarva-bʰūtānāṃ
na
_asti
mr̥tyur
alakṣaṇaḥ
/
Halfverse: c
tava
tāvad
ayaṃ
mr̥tyur
maitʰilīkr̥talakṣaṇaḥ
tava
tāvad
ayaṃ
mr̥tyur
maitʰilī-kr̥ta-lakṣaṇaḥ
/17/
Verse: 18
Halfverse: a
maitʰilī
saha
rāmeṇa
viśokā
vihariṣyati
maitʰilī
saha
rāmeṇa
viśokā
vihariṣyati
/
Halfverse: c
alpapuṇyā
tv
ahaṃ
gʰore
patitā
śokasāgare
alpa-puṇyā
tv
ahaṃ
gʰore
patitā
śoka-sāgare
/18/
Verse: 19
Halfverse: a
kailāse
mandare
merau
tatʰā
caitraratʰe
vane
kailāse
mandare
merau
tatʰā
caitraratʰe
vane
/
Halfverse: c
devodyāneṣu
sarveṣu
vihr̥tya
sahitā
tvayā
deva
_udyāneṣu
sarveṣu
vihr̥tya
sahitā
tvayā
/19/
Verse: 20
Halfverse: a
vimānenānurūpeṇa
yā
yāmy
atulayā
śriyā
vimānena
_anurūpeṇa
yā
yāmy
atulayā
śriyā
/
Halfverse: c
paśyantī
vividʰān
deśāṃs
tāṃs
tāṃś
citrasragambarā
paśyantī
vividʰān
deśāṃs
tāṃs
tāṃś
citra-srag-ambarā
/
Halfverse: e
bʰraṃśitā
kāmabʰogebʰyaḥ
sāsmi
vīravadʰāt
tava
bʰraṃśitā
kāma-bʰogebʰyaḥ
sā
_asmi
vīra-vadʰāt
tava
/20/
Verse: 21
Halfverse: a
satyavāk
sa
mahābʰāgo
devaro
me
yad
abravīt
satya-vāk
sa
mahā-bʰāgo
devaro
me
yad
abravīt
/
Halfverse: c
ayaṃ
rākṣasamukʰyānāṃ
vināśaḥ
paryupastʰitaḥ
ayaṃ
rākṣasa-mukʰyānāṃ
vināśaḥ
paryupastʰitaḥ
/21/
Verse: 22
Halfverse: a
kāmakrodʰasamuttʰena
vyasanena
prasaṅginā
kāma-krodʰa-samuttʰena
vyasanena
prasaṅginā
/
Halfverse: c
tvayā
kr̥tam
idaṃ
sarvam
anātʰaṃ
rakṣasāṃ
kulam
tvayā
kr̥tam
idaṃ
sarvam
anātʰaṃ
rakṣasāṃ
kulam
/22/
Verse: 23
Halfverse: a
na
hi
tvaṃ
śocitavyo
me
prakʰyātabalapauruṣaḥ
na
hi
tvaṃ
śocitavyo
me
prakʰyāta-bala-pauruṣaḥ
/
Halfverse: c
strīsvabʰāvāt
tu
me
buddʰiḥ
kāruṇye
parivartate
strī-svabʰāvāt
tu
me
buddʰiḥ
kāruṇye
parivartate
/23/
Verse: 24
Halfverse: a
sukr̥taṃ
duṣkr̥taṃ
ca
tvaṃ
gr̥hītvā
svāṃ
gatiṃ
gataḥ
sukr̥taṃ
duṣkr̥taṃ
ca
tvaṃ
gr̥hītvā
svāṃ
gatiṃ
gataḥ
/
Halfverse: c
ātmānam
anuśocāmi
tvadviyogena
duḥkʰitām
ātmānam
anuśocāmi
tvad-viyogena
duḥkʰitām
/24/
Verse: 25
Halfverse: a
nīlajīmūtasaṃkāśaḥ
pītāmbaraśubʰāṅgadaḥ
nīla-jīmūta-saṃkāśaḥ
pīta
_ambara-śubʰa
_aṅgadaḥ
/
{!}
Halfverse: c
sarvagātrāṇi
vikṣipya
kiṃ
śeṣe
rudʰirāplutaḥ
sarva-gātrāṇi
vikṣipya
kiṃ
śeṣe
rudʰira
_āplutaḥ
/
Halfverse: e
prasupta
iva
śokārtāṃ
kiṃ
māṃ
na
pratibʰāṣase
prasupta
iva
śoka
_ārtāṃ
kiṃ
māṃ
na
pratibʰāṣase
/25/
Verse: 26
Halfverse: a
mahāvīryasya
dakṣasya
saṃyugeṣv
apalāyinaḥ
mahā-vīryasya
dakṣasya
saṃyugeṣv
apalāyinaḥ
/
Halfverse: c
yātudʰānasya
dauhitrīṃ
kiṃ
tvaṃ
māṃ
nābʰyudīkṣase
yātu-dʰānasya
dauhitrīṃ
kiṃ
tvaṃ
māṃ
na
_abʰyudīkṣase
/26/
Verse: 27
Halfverse: a
yena
sūdayase
śatrūn
samare
sūryavarcasā
yena
sūdayase
śatrūn
samare
sūrya-varcasā
/
Halfverse: c
vajro
vajradʰarasyeva
so
'yaṃ
te
satatārcitaḥ
vajro
vajra-dʰarasya
_iva
so
_ayaṃ
te
satata
_arcitaḥ
/27/
Verse: 28
Halfverse: a
raṇe
śatrupraharaṇo
hemajālapariṣkr̥taḥ
raṇe
śatru-praharaṇo
hema-jāla-pariṣkr̥taḥ
/
Halfverse: c
parigʰo
vyavakīrṇas
te
bāṇaiś
cʰinnaḥ
sahasradʰā
parigʰo
vyavakīrṇas
te
bāṇaiś
cʰinnaḥ
sahasradʰā
/28/
Verse: 29
Halfverse: a
dʰig
astu
hr̥dayaṃ
yasyā
mamedaṃ
na
sahasradʰā
dʰig
astu
hr̥dayaṃ
yasyā
mama
_idaṃ
na
sahasradʰā
/
Halfverse: c
tvayi
pañcatvam
āpanne
pʰalate
śokapīḍitam
tvayi
pañcatvam
āpanne
pʰalate
śoka-pīḍitam
/29/
Verse: 30
Halfverse: a
etasminn
antare
rāmo
vibʰīṣaṇam
uvāca
ha
etasminn
antare
rāmo
vibʰīṣaṇam
uvāca
ha
/
Halfverse: c
saṃskāraḥ
kriyatāṃ
bʰrātuḥ
striyaś
caitā
nivartaya
saṃskāraḥ
kriyatāṃ
bʰrātuḥ
striyaś
ca
_etā
nivartaya
/30/
Verse: 31
Halfverse: a
taṃ
praśritas
tato
rāmaṃ
śrutavākyo
vibʰīṣaṇaḥ
taṃ
praśritas
tato
rāmaṃ
śruta-vākyo
vibʰīṣaṇaḥ
/
Halfverse: c
vimr̥śya
buddʰyā
dʰarmajño
dʰarmārtʰasahitaṃ
vacaḥ
vimr̥śya
buddʰyā
dʰarmajño
dʰarma
_artʰa-sahitaṃ
vacaḥ
/
Halfverse: e
rāmasyaivānuvr̥ttyartʰam
uttaraṃ
pratyabʰāṣata
rāmasya
_eva
_anuvr̥tty-artʰam
uttaraṃ
pratyabʰāṣata
/31/
Verse: 32
Halfverse: a
tyaktadʰarmavrataṃ
krūraṃ
nr̥śaṃsam
anr̥taṃ
tatʰā
tyakta-dʰarma-vrataṃ
krūraṃ
nr̥śaṃsam
anr̥taṃ
tatʰā
/
Halfverse: c
nāham
arho
'smi
saṃskartuṃ
paradārābʰimarśakam
na
_aham
arho
_asmi
saṃskartuṃ
para-dāra
_abʰimarśakam
/32/
Verse: 33
Halfverse: a
bʰrātr̥rūpo
hi
me
śatrur
eṣa
sarvāhite
rataḥ
bʰrātr̥-rūpo
hi
me
śatrur
eṣa
sarva
_ahite
rataḥ
/
Halfverse: c
rāvaṇo
nārhate
pūjāṃ
pūjyo
'pi
gurugauravāt
rāvaṇo
na
_arhate
pūjāṃ
pūjyo
_api
guru-gauravāt
/33/
Verse: 34
Halfverse: a
nr̥śaṃsa
iti
māṃ
rāma
vakṣyanti
manujā
bʰuvi
nr̥śaṃsa
iti
māṃ
rāma
vakṣyanti
manujā
bʰuvi
/
Halfverse: c
śrutvā
tasya
guṇān
sarve
vakṣyanti
sukr̥taṃ
punaḥ
śrutvā
tasya
guṇān
sarve
vakṣyanti
sukr̥taṃ
punaḥ
/34/
Verse: 35
Halfverse: a
tac
cʰrutvā
paramaprīto
rāmo
dʰarmabʰr̥tāṃ
varaḥ
tat
śrutvā
parama-prīto
rāmo
dʰarmabʰr̥tāṃ
varaḥ
/
Halfverse: c
vibʰīṣaṇam
uvācedaṃ
vākyajño
vākyakovidam
vibʰīṣaṇam
uvāca
_idaṃ
vākyajño
vākya-kovidam
/35/
Verse: 36
Halfverse: a
tavāpi
me
priyaṃ
kāryaṃ
tvatprabʰavāc
ca
me
jitam
tava
_api
me
priyaṃ
kāryaṃ
tvat-prabʰavāc
ca
me
jitam
/
Halfverse: c
avaśyaṃ
tu
kṣamaṃ
vācyo
mayā
tvaṃ
rākṣaseśvara
avaśyaṃ
tu
kṣamaṃ
vācyo
mayā
tvaṃ
rākṣasa
_īśvara
/36/
Verse: 37
Halfverse: a
adʰarmānr̥tasaṃyuktaḥ
kāmam
eṣa
niśācaraḥ
adʰarma
_anr̥ta-saṃyuktaḥ
kāmam
eṣa
niśā-caraḥ
/
Halfverse: c
tejasvī
balavāñ
śūraḥ
saṃgrāmeṣu
ca
nityaśaḥ
tejasvī
balavān
śūraḥ
saṃgrāmeṣu
ca
nityaśaḥ
/37/
Verse: 38
Halfverse: a
śatakratumukʰair
devaiḥ
śrūyate
na
parājitaḥ
śata-kratu-mukʰair
devaiḥ
śrūyate
na
parājitaḥ
/
Halfverse: c
mahātmā
balasaṃpanno
rāvaṇo
lokarāvaṇaḥ
mahātmā
bala-saṃpanno
rāvaṇo
loka-rāvaṇaḥ
/38/
Verse: 39
Halfverse: a
maraṇāntāni
vairāṇi
nirvr̥ttaṃ
naḥ
prayojanam
maraṇa
_antāni
vairāṇi
nirvr̥ttaṃ
naḥ
prayojanam
/
Halfverse: c
kriyatām
asya
saṃskāro
mamāpy
eṣa
yatʰā
tava
kriyatām
asya
saṃskāro
mama
_apy
eṣa
yatʰā
tava
/39/
Verse: 40
Halfverse: a
tvatsakāśān
mahābāho
saṃskāraṃ
vidʰipūrvakam
tvat-sakāśān
mahā-bāho
saṃskāraṃ
vidʰi-pūrvakam
/
Halfverse: c
kṣipram
arhati
dʰarmajña
tvaṃ
yaśobʰāg
bʰaviṣyasi
kṣipram
arhati
dʰarmajña
tvaṃ
yaśo-bʰāg
bʰaviṣyasi
/40/
Verse: 41
Halfverse: a
rāgʰavasya
vacaḥ
śrutvā
tvaramāṇo
vibʰīṣaṇaḥ
rāgʰavasya
vacaḥ
śrutvā
tvaramāṇo
vibʰīṣaṇaḥ
/
Halfverse: c
saṃskāreṇānurūpeṇa
yojayām
āsa
rāvaṇam
saṃskāreṇa
_anurūpeṇa
yojayām
āsa
rāvaṇam
/41/
Verse: 42
Halfverse: a
sa
dadau
pāvakaṃ
tasya
vidʰiyuktaṃ
vibʰīṣaṇaḥ
sa
dadau
pāvakaṃ
tasya
vidʰi-yuktaṃ
vibʰīṣaṇaḥ
/
Halfverse: c
tāḥ
striyo
'nunayām
āsa
sāntvam
uktvā
punaḥ
punaḥ
tāḥ
striyo
_anunayām
āsa
sāntvam
uktvā
punaḥ
punaḥ
/42/
Verse: 43
Halfverse: a
praviṣṭāsu
ca
sarvāsu
rākṣasīṣu
vibʰīṣaṇaḥ
praviṣṭāsu
ca
sarvāsu
rākṣasīṣu
vibʰīṣaṇaḥ
/
Halfverse: c
rāmapārśvam
upāgamya
tadātiṣṭʰad
vinītavat
rāma-pārśvam
upāgamya
tadā
_atiṣṭʰad
vinītavat
/43/
Verse: 44
Halfverse: a
rāmo
'pi
saha
sainyena
sasugrīvaḥ
salakṣmaṇaḥ
rāmo
_api
saha
sainyena
sasugrīvaḥ
salakṣmaṇaḥ
/
Halfverse: c
harṣaṃ
lebʰe
ripuṃ
hatvā
yatʰā
vr̥traṃ
śatakratuḥ
harṣaṃ
lebʰe
ripuṃ
hatvā
yatʰā
vr̥traṃ
śata-kratuḥ
/44/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.