TITUS
Ramayana
Part No. 491
Previous part

Chapter: 100 
Adhyāya 100


Verse: 1 
Halfverse: a    te rāvaṇavadʰaṃ dr̥ṣṭvā   devagandʰarvadānavāḥ
   
te rāvaṇa-vadʰaṃ dr̥ṣṭvā   deva-gandʰarva-dānavāḥ /
Halfverse: c    
jagmus tais tair vimānaiḥ svaiḥ   katʰayantaḥ śubʰāḥ katʰāḥ
   
jagmus tais tair vimānaiḥ svaiḥ   katʰayantaḥ śubʰāḥ katʰāḥ /1/

Verse: 2 
Halfverse: a    
rāvaṇasya vadʰaṃ gʰoraṃ   rāgʰavasya parākramam
   
rāvaṇasya vadʰaṃ gʰoraṃ   rāgʰavasya parākramam /
Halfverse: c    
suyuddʰaṃ vānarāṇāṃ ca   sugrīvasay ca mantritam
   
suyuddʰaṃ vānarāṇāṃ ca   sugrīvasay ca mantritam /2/

Verse: 3 
Halfverse: a    
anurāgaṃ ca vīryaṃ ca   saumitrer lakṣmaṇasya ca
   
anurāgaṃ ca vīryaṃ ca   saumitrer lakṣmaṇasya ca /
Halfverse: c    
katʰayanto mahābʰāgā   jagmur hr̥ṣṭā yatʰāgatam
   
katʰayanto mahā-bʰāgā   jagmur hr̥ṣṭā yatʰā_āgatam /3/

Verse: 4 
Halfverse: a    
rāgʰavas tu ratʰaṃ divyam   indradattaṃ śikʰiprabʰam
   
rāgʰavas tu ratʰaṃ divyam   indra-dattaṃ śikʰi-prabʰam /
Halfverse: c    
anujñāya mahābʰāgo   mātaliṃ pratyapūjayat
   
anujñāya mahā-bʰāgo   mātaliṃ pratyapūjayat /4/

Verse: 5 
Halfverse: a    
rāgʰaveṇābʰyanujñāto   mātaliḥ śakrasāratʰiḥ
   
rāgʰaveṇa_abʰyanujñāto   mātaliḥ śakra-sāratʰiḥ /
Halfverse: c    
divyaṃ taṃ ratʰam āstʰāya   divam evāruroha saḥ
   
divyaṃ taṃ ratʰam āstʰāya   divam eva_āruroha saḥ /5/

Verse: 6 
Halfverse: a    
tasmiṃs tu divam ārūḍʰe   surasāratʰisattame
   
tasmiṃs tu divam ārūḍʰe   sura-sāratʰi-sattame /
Halfverse: c    
rāgʰavaḥ paramaprītaḥ   sugrīvaṃ pariṣasvaje
   
rāgʰavaḥ parama-prītaḥ   sugrīvaṃ pariṣasvaje /6/

Verse: 7 
Halfverse: a    
pariṣvajya ca sugrīvaṃ   lakṣmaṇenābʰivāditaḥ
   
pariṣvajya ca sugrīvaṃ   lakṣmaṇena_abʰivāditaḥ /
Halfverse: c    
pūjyamāno hariśreṣṭʰair   ājagāma balālayam
   
pūjyamāno hari-śreṣṭʰair   ājagāma bala_ālayam /7/

Verse: 8 
Halfverse: a    
abravīc ca tadā rāmaḥ   samīpaparivartinam
   
abravīc ca tadā rāmaḥ   samīpa-parivartinam /
Halfverse: c    
saumitriṃ sattvasaṃpannaṃ   lakṣmaṇaṃ dīptatejasaṃ
   
saumitriṃ sattva-saṃpannaṃ   lakṣmaṇaṃ dīpta-tejasaṃ /8/

Verse: 9 
Halfverse: a    
vibʰīṣaṇam imaṃ saumya   laṅkāyām abʰiṣecaya
   
vibʰīṣaṇam imaṃ saumya   laṅkāyām abʰiṣecaya /
Halfverse: c    
anuraktaṃ ca bʰaktaṃ ca   mama caivopakāriṇam
   
anuraktaṃ ca bʰaktaṃ ca   mama ca_eva_upakāriṇam /9/

Verse: 10 
Halfverse: a    
eṣa me paramaḥ kāmo   yad imaṃ rāvaṇānujam
   
eṣa me paramaḥ kāmo   yad imaṃ rāvaṇa_anujam /
Halfverse: c    
laṅkāyāṃ saumya paśyeyam   abʰiṣiktaṃ vibʰīṣaṇam
   
laṅkāyāṃ saumya paśyeyam   abʰiṣiktaṃ vibʰīṣaṇam /10/

Verse: 11 
Halfverse: a    
evam uktas tu saumitrī   rāgʰaveṇa mahātmanā
   
evam uktas tu saumitrī   rāgʰaveṇa mahātmanā /
Halfverse: c    
tatʰety uktvā tu saṃhr̥ṣṭaḥ   sauvarṇaṃ gʰaṭam ādade
   
tatʰā_ity uktvā tu saṃhr̥ṣṭaḥ   sauvarṇaṃ gʰaṭam ādade /11/

Verse: 12 
Halfverse: a    
gʰaṭena tena saumitrir   abʰyaṣiñcad vibʰīṣaṇam
   
gʰaṭena tena saumitrir   abʰyaṣiñcad vibʰīṣaṇam /
Halfverse: c    
laṅkāyāṃ rakṣasāṃ madʰye   rājānaṃ rāmaśāsanāt
   
laṅkāyāṃ rakṣasāṃ madʰye   rājānaṃ rāma-śāsanāt /12/

Verse: 13 
Halfverse: a    
abʰyaṣiñcat sa dʰarmātmā   śuddʰātmānaṃ vibʰīṣaṇam
   
abʰyaṣiñcat sa dʰarma_ātmā   śuddʰa_ātmānaṃ vibʰīṣaṇam /
Halfverse: c    
tasyāmātyā jahr̥ṣire   bʰaktā ye cāsya rākṣasāḥ
   
tasya_amātyā jahr̥ṣire   bʰaktā ye ca_asya rākṣasāḥ /13/

Verse: 14 
Halfverse: a    
dr̥ṣṭvābʰiṣiktaṃ laṅkāyāṃ   rākṣasendraṃ vibʰīṣaṇam
   
dr̥ṣṭvā_abʰiṣiktaṃ laṅkāyāṃ   rākṣasa_indraṃ vibʰīṣaṇam /
Halfverse: c    
rāgʰavaḥ paramāṃ prītiṃ   jagāma sahalakṣmaṇaḥ
   
rāgʰavaḥ paramāṃ prītiṃ   jagāma saha-lakṣmaṇaḥ /14/

Verse: 15 
Halfverse: a    
sa tad rājyaṃ mahat prāpya   rāmadattaṃ vibʰīṣaṇaḥ
   
sa tad rājyaṃ mahat prāpya   rāma-dattaṃ vibʰīṣaṇaḥ /
Halfverse: c    
prakr̥tīḥ sāntvayitvā ca   tato rāmam upāgamat
   
prakr̥tīḥ sāntvayitvā ca   tato rāmam upāgamat /15/

Verse: 16 
Halfverse: a    
akṣatān modakām̐l lājān   divyāḥ sumanasas tatʰā
   
akṣatān modakām̐l lājān   divyāḥ sumanasas tatʰā /
Halfverse: c    
ājahrur atʰa saṃhr̥ṣṭāḥ   paurās tasmai niśācarāḥ
   
ājahrur atʰa saṃhr̥ṣṭāḥ   paurās tasmai niśā-carāḥ /16/

Verse: 17 
Halfverse: a    
sa tān gr̥hītvā durdʰarṣo   rāgʰavāya nyavedayat
   
sa tān gr̥hītvā durdʰarṣo   rāgʰavāya nyavedayat /
Halfverse: c    
maṅgalyaṃ maṅgalaṃ sarvaṃ   lakṣmaṇāya ca vīryavān
   
maṅgalyaṃ maṅgalaṃ sarvaṃ   lakṣmaṇāya ca vīryavān /17/

Verse: 18 
Halfverse: a    
kr̥takāryaṃ samr̥ddʰārtʰaṃ   dr̥ṣṭvā rāmo vibʰīṣaṇam
   
kr̥ta-kāryaṃ samr̥ddʰa_artʰaṃ   dr̥ṣṭvā rāmo vibʰīṣaṇam /
Halfverse: c    
pratijagrāha tat sarvaṃ   tasyaiva priyakāmyayā
   
pratijagrāha tat sarvaṃ   tasya_eva priya-kāmyayā /18/

Verse: 19 
Halfverse: a    
tataḥ śailopamaṃ vīraṃ   prāñjaliṃ pārśvataḥ stʰitam
   
tataḥ śaila_upamaṃ vīraṃ   prāñjaliṃ pārśvataḥ stʰitam /
Halfverse: c    
abravīd rāgʰavo vākyaṃ   hanūmantaṃ plavaṃgamam
   
abravīd rāgʰavo vākyaṃ   hanūmantaṃ plavaṃ-gamam /19/

Verse: 20 
Halfverse: a    
anumānya mahārājam   imaṃ saumya vibʰīṣaṇam
   
anumānya mahā-rājam   imaṃ saumya vibʰīṣaṇam /
Halfverse: c    
praviśya rāvaṇagr̥haṃ   vinayenopasr̥tya ca
   
praviśya rāvaṇa-gr̥haṃ   vinayena_upasr̥tya ca /20/

Verse: 21 
Halfverse: a    
vaidehyā māṃ kuśalinaṃ   sasugrīvaṃ salakṣmaṇam
   
vaidehyā māṃ kuśalinaṃ   sasugrīvaṃ salakṣmaṇam /
Halfverse: c    
ācakṣva jayatāṃ śreṣṭʰa   rāvaṇaṃ ca mayā hatam
   
ācakṣva jayatāṃ śreṣṭʰa   rāvaṇaṃ ca mayā hatam /21/

Verse: 22 
Halfverse: a    
priyam etad udāhr̥tya   maitʰilyās tvaṃ harīśvara
   
priyam etad udāhr̥tya   maitʰilyās tvaṃ hari_īśvara /
Halfverse: c    
pratigr̥hya ca saṃdeśam   upāvartitum arhasi
   
pratigr̥hya ca saṃdeśam   upāvartitum arhasi /22/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.