TITUS
Ramayana
Part No. 491
Chapter: 100
Adhyāya
100
Verse: 1
Halfverse: a
te
rāvaṇavadʰaṃ
dr̥ṣṭvā
devagandʰarvadānavāḥ
te
rāvaṇa-vadʰaṃ
dr̥ṣṭvā
deva-gandʰarva-dānavāḥ
/
Halfverse: c
jagmus
tais
tair
vimānaiḥ
svaiḥ
katʰayantaḥ
śubʰāḥ
katʰāḥ
jagmus
tais
tair
vimānaiḥ
svaiḥ
katʰayantaḥ
śubʰāḥ
katʰāḥ
/1/
Verse: 2
Halfverse: a
rāvaṇasya
vadʰaṃ
gʰoraṃ
rāgʰavasya
parākramam
rāvaṇasya
vadʰaṃ
gʰoraṃ
rāgʰavasya
parākramam
/
Halfverse: c
suyuddʰaṃ
vānarāṇāṃ
ca
sugrīvasay
ca
mantritam
suyuddʰaṃ
vānarāṇāṃ
ca
sugrīvasay
ca
mantritam
/2/
Verse: 3
Halfverse: a
anurāgaṃ
ca
vīryaṃ
ca
saumitrer
lakṣmaṇasya
ca
anurāgaṃ
ca
vīryaṃ
ca
saumitrer
lakṣmaṇasya
ca
/
Halfverse: c
katʰayanto
mahābʰāgā
jagmur
hr̥ṣṭā
yatʰāgatam
katʰayanto
mahā-bʰāgā
jagmur
hr̥ṣṭā
yatʰā
_āgatam
/3/
Verse: 4
Halfverse: a
rāgʰavas
tu
ratʰaṃ
divyam
indradattaṃ
śikʰiprabʰam
rāgʰavas
tu
ratʰaṃ
divyam
indra-dattaṃ
śikʰi-prabʰam
/
Halfverse: c
anujñāya
mahābʰāgo
mātaliṃ
pratyapūjayat
anujñāya
mahā-bʰāgo
mātaliṃ
pratyapūjayat
/4/
Verse: 5
Halfverse: a
rāgʰaveṇābʰyanujñāto
mātaliḥ
śakrasāratʰiḥ
rāgʰaveṇa
_abʰyanujñāto
mātaliḥ
śakra-sāratʰiḥ
/
Halfverse: c
divyaṃ
taṃ
ratʰam
āstʰāya
divam
evāruroha
saḥ
divyaṃ
taṃ
ratʰam
āstʰāya
divam
eva
_āruroha
saḥ
/5/
Verse: 6
Halfverse: a
tasmiṃs
tu
divam
ārūḍʰe
surasāratʰisattame
tasmiṃs
tu
divam
ārūḍʰe
sura-sāratʰi-sattame
/
Halfverse: c
rāgʰavaḥ
paramaprītaḥ
sugrīvaṃ
pariṣasvaje
rāgʰavaḥ
parama-prītaḥ
sugrīvaṃ
pariṣasvaje
/6/
Verse: 7
Halfverse: a
pariṣvajya
ca
sugrīvaṃ
lakṣmaṇenābʰivāditaḥ
pariṣvajya
ca
sugrīvaṃ
lakṣmaṇena
_abʰivāditaḥ
/
Halfverse: c
pūjyamāno
hariśreṣṭʰair
ājagāma
balālayam
pūjyamāno
hari-śreṣṭʰair
ājagāma
bala
_ālayam
/7/
Verse: 8
Halfverse: a
abravīc
ca
tadā
rāmaḥ
samīpaparivartinam
abravīc
ca
tadā
rāmaḥ
samīpa-parivartinam
/
Halfverse: c
saumitriṃ
sattvasaṃpannaṃ
lakṣmaṇaṃ
dīptatejasaṃ
saumitriṃ
sattva-saṃpannaṃ
lakṣmaṇaṃ
dīpta-tejasaṃ
/8/
Verse: 9
Halfverse: a
vibʰīṣaṇam
imaṃ
saumya
laṅkāyām
abʰiṣecaya
vibʰīṣaṇam
imaṃ
saumya
laṅkāyām
abʰiṣecaya
/
Halfverse: c
anuraktaṃ
ca
bʰaktaṃ
ca
mama
caivopakāriṇam
anuraktaṃ
ca
bʰaktaṃ
ca
mama
ca
_eva
_upakāriṇam
/9/
Verse: 10
Halfverse: a
eṣa
me
paramaḥ
kāmo
yad
imaṃ
rāvaṇānujam
eṣa
me
paramaḥ
kāmo
yad
imaṃ
rāvaṇa
_anujam
/
Halfverse: c
laṅkāyāṃ
saumya
paśyeyam
abʰiṣiktaṃ
vibʰīṣaṇam
laṅkāyāṃ
saumya
paśyeyam
abʰiṣiktaṃ
vibʰīṣaṇam
/10/
Verse: 11
Halfverse: a
evam
uktas
tu
saumitrī
rāgʰaveṇa
mahātmanā
evam
uktas
tu
saumitrī
rāgʰaveṇa
mahātmanā
/
Halfverse: c
tatʰety
uktvā
tu
saṃhr̥ṣṭaḥ
sauvarṇaṃ
gʰaṭam
ādade
tatʰā
_ity
uktvā
tu
saṃhr̥ṣṭaḥ
sauvarṇaṃ
gʰaṭam
ādade
/11/
Verse: 12
Halfverse: a
gʰaṭena
tena
saumitrir
abʰyaṣiñcad
vibʰīṣaṇam
gʰaṭena
tena
saumitrir
abʰyaṣiñcad
vibʰīṣaṇam
/
Halfverse: c
laṅkāyāṃ
rakṣasāṃ
madʰye
rājānaṃ
rāmaśāsanāt
laṅkāyāṃ
rakṣasāṃ
madʰye
rājānaṃ
rāma-śāsanāt
/12/
Verse: 13
Halfverse: a
abʰyaṣiñcat
sa
dʰarmātmā
śuddʰātmānaṃ
vibʰīṣaṇam
abʰyaṣiñcat
sa
dʰarma
_ātmā
śuddʰa
_ātmānaṃ
vibʰīṣaṇam
/
Halfverse: c
tasyāmātyā
jahr̥ṣire
bʰaktā
ye
cāsya
rākṣasāḥ
tasya
_amātyā
jahr̥ṣire
bʰaktā
ye
ca
_asya
rākṣasāḥ
/13/
Verse: 14
Halfverse: a
dr̥ṣṭvābʰiṣiktaṃ
laṅkāyāṃ
rākṣasendraṃ
vibʰīṣaṇam
dr̥ṣṭvā
_abʰiṣiktaṃ
laṅkāyāṃ
rākṣasa
_indraṃ
vibʰīṣaṇam
/
Halfverse: c
rāgʰavaḥ
paramāṃ
prītiṃ
jagāma
sahalakṣmaṇaḥ
rāgʰavaḥ
paramāṃ
prītiṃ
jagāma
saha-lakṣmaṇaḥ
/14/
Verse: 15
Halfverse: a
sa
tad
rājyaṃ
mahat
prāpya
rāmadattaṃ
vibʰīṣaṇaḥ
sa
tad
rājyaṃ
mahat
prāpya
rāma-dattaṃ
vibʰīṣaṇaḥ
/
Halfverse: c
prakr̥tīḥ
sāntvayitvā
ca
tato
rāmam
upāgamat
prakr̥tīḥ
sāntvayitvā
ca
tato
rāmam
upāgamat
/15/
Verse: 16
Halfverse: a
akṣatān
modakām̐l
lājān
divyāḥ
sumanasas
tatʰā
akṣatān
modakām̐l
lājān
divyāḥ
sumanasas
tatʰā
/
Halfverse: c
ājahrur
atʰa
saṃhr̥ṣṭāḥ
paurās
tasmai
niśācarāḥ
ājahrur
atʰa
saṃhr̥ṣṭāḥ
paurās
tasmai
niśā-carāḥ
/16/
Verse: 17
Halfverse: a
sa
tān
gr̥hītvā
durdʰarṣo
rāgʰavāya
nyavedayat
sa
tān
gr̥hītvā
durdʰarṣo
rāgʰavāya
nyavedayat
/
Halfverse: c
maṅgalyaṃ
maṅgalaṃ
sarvaṃ
lakṣmaṇāya
ca
vīryavān
maṅgalyaṃ
maṅgalaṃ
sarvaṃ
lakṣmaṇāya
ca
vīryavān
/17/
Verse: 18
Halfverse: a
kr̥takāryaṃ
samr̥ddʰārtʰaṃ
dr̥ṣṭvā
rāmo
vibʰīṣaṇam
kr̥ta-kāryaṃ
samr̥ddʰa
_artʰaṃ
dr̥ṣṭvā
rāmo
vibʰīṣaṇam
/
Halfverse: c
pratijagrāha
tat
sarvaṃ
tasyaiva
priyakāmyayā
pratijagrāha
tat
sarvaṃ
tasya
_eva
priya-kāmyayā
/18/
Verse: 19
Halfverse: a
tataḥ
śailopamaṃ
vīraṃ
prāñjaliṃ
pārśvataḥ
stʰitam
tataḥ
śaila
_upamaṃ
vīraṃ
prāñjaliṃ
pārśvataḥ
stʰitam
/
Halfverse: c
abravīd
rāgʰavo
vākyaṃ
hanūmantaṃ
plavaṃgamam
abravīd
rāgʰavo
vākyaṃ
hanūmantaṃ
plavaṃ-gamam
/19/
Verse: 20
Halfverse: a
anumānya
mahārājam
imaṃ
saumya
vibʰīṣaṇam
anumānya
mahā-rājam
imaṃ
saumya
vibʰīṣaṇam
/
Halfverse: c
praviśya
rāvaṇagr̥haṃ
vinayenopasr̥tya
ca
praviśya
rāvaṇa-gr̥haṃ
vinayena
_upasr̥tya
ca
/20/
Verse: 21
Halfverse: a
vaidehyā
māṃ
kuśalinaṃ
sasugrīvaṃ
salakṣmaṇam
vaidehyā
māṃ
kuśalinaṃ
sasugrīvaṃ
salakṣmaṇam
/
Halfverse: c
ācakṣva
jayatāṃ
śreṣṭʰa
rāvaṇaṃ
ca
mayā
hatam
ācakṣva
jayatāṃ
śreṣṭʰa
rāvaṇaṃ
ca
mayā
hatam
/21/
Verse: 22
Halfverse: a
priyam
etad
udāhr̥tya
maitʰilyās
tvaṃ
harīśvara
priyam
etad
udāhr̥tya
maitʰilyās
tvaṃ
hari
_īśvara
/
Halfverse: c
pratigr̥hya
ca
saṃdeśam
upāvartitum
arhasi
pratigr̥hya
ca
saṃdeśam
upāvartitum
arhasi
/22/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.