TITUS
Ramayana
Part No. 492
Previous part

Chapter: 101 
Adhyāya 101


Verse: 1 
Halfverse: a    iti pratisamādiṣṭo   hanūmān mārutātmajaḥ
   
iti pratisamādiṣṭo   hanūmān māruta_ātmajaḥ /
Halfverse: c    
praviveśa purīṃ laṅkāṃ   pūjyamāno niśācaraiḥ
   
praviveśa purīṃ laṅkāṃ   pūjyamāno niśā-caraiḥ /1/

Verse: 2 
Halfverse: a    
praviśya tu mahātejā   rāvaṇasya niveśanam
   
praviśya tu mahā-tejā   rāvaṇasya niveśanam /
Halfverse: c    
dadarśa śaśinā hīnāṃ   sātaṅkām iva rohiṇīm
   
dadarśa śaśinā hīnāṃ   sātaṅkām iva rohiṇīm /2/

Verse: 3 
Halfverse: a    
nibʰr̥taḥ praṇataḥ prahvaḥ   so 'bʰigamyābʰivādya ca
   
nibʰr̥taḥ praṇataḥ prahvaḥ   so_abʰigamya_abʰivādya ca /
Halfverse: c    
rāmasya vacanaṃ sarvam   ākʰyātum upacakrame
   
rāmasya vacanaṃ sarvam   ākʰyātum upacakrame /3/

Verse: 4 
Halfverse: a    
vaidehi kuśalī rāmaḥ   sasugrīvaḥ salakṣmaṇaḥ
   
vaidehi kuśalī rāmaḥ   sasugrīvaḥ salakṣmaṇaḥ /
Halfverse: c    
kuśalaṃ cāha siddʰārtʰo   hataśatrur ariṃdamaḥ
   
kuśalaṃ ca_āha siddʰa_artʰo   hata-śatrur ariṃ-damaḥ /4/

Verse: 5 
Halfverse: a    
vibʰīṣaṇasahāyena   rāmeṇa haribʰiḥ saha
   
vibʰīṣaṇa-sahāyena   rāmeṇa haribʰiḥ saha /
Halfverse: c    
nihato rāvaṇo devi   lakṣmaṇasya nayena ca
   
nihato rāvaṇo devi   lakṣmaṇasya nayena ca /5/

Verse: 6 
Halfverse: a    
pr̥ṣṭvā ca kuśalaṃ rāmo   vīras tvāṃ ragʰunandanaḥ
   
pr̥ṣṭvā ca kuśalaṃ rāmo   vīras tvāṃ ragʰu-nandanaḥ /
Halfverse: c    
abravīt paramaprītaḥ   kr̥tārtʰenāntarātmanā
   
abravīt parama-prītaḥ   kr̥ta_artʰena_antar-ātmanā /6/

Verse: 7 
Halfverse: a    
priyam ākʰyāmi te devi   tvāṃ tu bʰayaḥ sabʰājaye
   
priyam ākʰyāmi te devi   tvāṃ tu bʰayaḥ sabʰājaye /
Halfverse: c    
diṣṭyā jīvasi dʰarmajñe   jayena mama saṃyuge
   
diṣṭyā jīvasi dʰarmajñe   jayena mama saṃyuge /7/

Verse: 8 
Halfverse: a    
labdʰo no vijayaḥ sīte   svastʰā bʰava gatavyatʰā
   
labdʰo no vijayaḥ sīte   svastʰā bʰava gata-vyatʰā /
Halfverse: c    
rāvaṇaḥ sa hataḥ śatrur   laṅkā ceyaṃ vaśe stʰitā
   
rāvaṇaḥ sa hataḥ śatrur   laṅkā ca_iyaṃ vaśe stʰitā /8/

Verse: 9 
Halfverse: a    
mayā hy alabdʰanidreṇa   dʰr̥tena tava nirjaye
   
mayā hy alabdʰa-nidreṇa   dʰr̥tena tava nirjaye /
Halfverse: c    
pratijñaiṣā vinistīrṇā   baddʰvā setuṃ mahodadʰau
   
pratijñā_eṣā vinistīrṇā   baddʰvā setuṃ mahā_udadʰau /9/

Verse: 10 
Halfverse: a    
saṃbʰramaś ca na kartavyo   vartantyā rāvaṇālaye
   
saṃbʰramaś ca na kartavyo   vartantyā rāvaṇa_ālaye /
Halfverse: c    
vibʰīṣaṇa vidʰeyaṃ hi   laṅkaiśvaryam idaṃ kr̥tam
   
vibʰīṣaṇa vidʰeyaṃ hi   laṅkā_aiśvaryam idaṃ kr̥tam /10/

Verse: 11 
Halfverse: a    
tad āśvasihi viśvastā   svagr̥he parivartase
   
tad āśvasihi viśvastā   sva-gr̥he parivartase /
Halfverse: c    
ayaṃ cābʰyeti saṃhr̥ṣṭas   tvaddarśanasamutsukaḥ
   
ayaṃ ca_abʰyeti saṃhr̥ṣṭas   tvad-darśana-samutsukaḥ /11/

Verse: 12 
Halfverse: a    
evam uktā samutpatya   sītā śaśinibʰānanā
   
evam uktā samutpatya   sītā śaśi-nibʰa_ānanā /
Halfverse: c    
praharṣeṇāvaruddʰā    vyājahāra na kiṃ cana
   
praharṣeṇa_avaruddʰā    vyājahāra na kiṃcana /12/

Verse: 13 
Halfverse: a    
abravīc ca hariśreṣṭʰaḥ   sītām apratijalpatīm
   
abravīc ca hari-śreṣṭʰaḥ   sītām apratijalpatīm /
Halfverse: c    
kiṃ tvaṃ cintayase devi   kiṃ ca māṃ nābʰibʰāṣase
   
kiṃ tvaṃ cintayase devi   kiṃ ca māṃ na_abʰibʰāṣase /13/

Verse: 14 
Halfverse: a    
evam uktā hanumatā   sītā dʰarme vyavastʰitā
   
evam uktā hanumatā   sītā dʰarme vyavastʰitā /
Halfverse: c    
abravīt paramapritā   harṣagadgadayā girā
   
abravīt parama-pritā   harṣa-gadgadayā girā /14/

Verse: 15 
Halfverse: a    
priyam etad upaśrutya   bʰartur vijayasaṃśritam
   
priyam etad upaśrutya   bʰartur vijaya-saṃśritam /
Halfverse: c    
praharṣavaśam āpannā   nirvākyāsmi kṣaṇāntaram
   
praharṣa-vaśam āpannā   nirvākyā_asmi kṣaṇa_antaram /15/

Verse: 16 
Halfverse: a    
na hi paśyāmi sadr̥śaṃ   cintayantī plavaṃgama
   
na hi paśyāmi sadr̥śaṃ   cintayantī plavaṃ-gama / {!}
Halfverse: c    
matpriyākʰyānakasyeha   tava pratyabʰinandanam
   
mat-priya_ākʰyānakasya_iha   tava pratyabʰinandanam /16/

Verse: 17 
Halfverse: a    
na ca paśyāmi tat saumya   pr̥tʰivyām api vānara
   
na ca paśyāmi tat saumya   pr̥tʰivyām api vānara /
Halfverse: c    
sadr̥śaṃ matpriyākʰyāne   tava dātuṃ bʰavet samam
   
sadr̥śaṃ mat-priya_ākʰyāne   tava dātuṃ bʰavet samam /17/

Verse: 18 
Halfverse: a    
hiraṇyaṃ suvarṇaṃ    ratnāni vividʰāni ca
   
hiraṇyaṃ suvarṇaṃ    ratnāni vividʰāni ca /
Halfverse: c    
rājyaṃ triṣu lokeṣu   naitad arhati bʰāṣitum
   
rājyaṃ triṣu lokeṣu   na_etad arhati bʰāṣitum /18/

Verse: 19 
Halfverse: a    
evam uktas tu vaidehyā   pratyuvāca plavaṃgamaḥ
   
evam uktas tu vaidehyā   pratyuvāca plavaṃ-gamaḥ /
Halfverse: c    
pragr̥hītāñjalir vākyaṃ   sītāyāḥ pramukʰe stʰitaḥ
   
pragr̥hīta_añjalir vākyaṃ   sītāyāḥ pramukʰe stʰitaḥ /19/

Verse: 20 
Halfverse: a    
bʰartuḥ priyahite yukte   bʰartur vijayakāṅkṣiṇi
   
bʰartuḥ priya-hite yukte   bʰartur vijaya-kāṅkṣiṇi /
Halfverse: c    
snigdʰam evaṃvidʰaṃ vākyaṃ   tvam evārhasi bʰāṣitum
   
snigdʰam evaṃ-vidʰaṃ vākyaṃ   tvam eva_arhasi bʰāṣitum /20/

Verse: 21 
Halfverse: a    
tavaitad vacanaṃ saumye   sāravat snigdʰam eva ca
   
tava_etad vacanaṃ saumye   sāravat snigdʰam eva ca /
Halfverse: c    
ratnaugʰād vividʰāc cāpi   devarājyād viśiṣyate
   
ratna_ogʰād vividʰāc ca_api   deva-rājyād viśiṣyate /21/

Verse: 22 
Halfverse: a    
artʰataś ca mayā prāptā   devarājyādayo guṇāḥ
   
artʰataś ca mayā prāptā   deva-rājyā_ādayo guṇāḥ /
Halfverse: c    
hataśatruṃ vijayinaṃ   rāmaṃ paśyāmi yat stʰitam
   
hata-śatruṃ vijayinaṃ   rāmaṃ paśyāmi yat stʰitam /22/

Verse: 23 
Halfverse: a    
imās tu kʰalu rākṣasyo   yadi tvam anumanyase
   
imās tu kʰalu rākṣasyo   yadi tvam anumanyase /
Halfverse: c    
hantum iccʰāmy ahaṃ sarvā   yābʰis tvaṃ tarjitā purā
   
hantum iccʰāmy ahaṃ sarvā   yābʰis tvaṃ tarjitā purā /23/

Verse: 24 
Halfverse: a    
kliśyantīṃ patidevāṃ tvām   aśokavanikāṃ gatām
   
kliśyantīṃ pati-devāṃ tvām   aśoka-vanikāṃ gatām /
Halfverse: c    
gʰorarūpasamācārāḥ   krūrāḥ krūratarekṣaṇāḥ
   
gʰora-rūpa-samācārāḥ   krūrāḥ krūratara_īkṣaṇāḥ /24/

Verse: 25 
Halfverse: a    
rākṣasyo dāruṇakatʰā   varam etaṃ prayaccʰa me
   
rākṣasyo dāruṇa-katʰā   varam etaṃ prayaccʰa me /
Halfverse: c    
iccʰāmi vividʰair gʰātair   hantum etāḥ sudāruṇāḥ
   
iccʰāmi vividʰair gʰātair   hantum etāḥ sudāruṇāḥ /25/

Verse: 26 
Halfverse: a    
muṣṭibʰiḥ pāṇibʰiś caiva   caraṇaiś caiva śobʰane
   
muṣṭibʰiḥ pāṇibʰiś caiva   caraṇaiś ca_eva śobʰane /
Halfverse: c    
gʰorair jānuprahāraiś ca   daśanānāṃ ca pātanaiḥ
   
gʰorair jānu-prahāraiś ca   daśanānāṃ ca pātanaiḥ /26/

Verse: 27 
Halfverse: a    
bʰakṣaṇaiḥ karṇanāsānāṃ   keśānāṃ luñcanais tatʰā
   
bʰakṣaṇaiḥ karṇa-nāsānāṃ   keśānāṃ luñcanais tatʰā /
Halfverse: c    
bʰr̥śaṃ śuṣkamukʰībʰiś ca   dāruṇair laṅgʰanair hataiḥ
   
bʰr̥śaṃ śuṣka-mukʰībʰiś ca   dāruṇair laṅgʰanair hataiḥ /27/

Verse: 28 
Halfverse: a    
evaṃprakārair bahubʰir   viprakārair yaśasvini
   
evaṃ-prakārair bahubʰir   viprakārair yaśasvini /
Halfverse: c    
hantum iccʰāmy ahaṃ devi   tavemāḥ kr̥takilbiṣāḥ
   
hantum iccʰāmy ahaṃ devi   tava_imāḥ kr̥ta-kilbiṣāḥ /28/

Verse: 29 
Halfverse: a    
evam uktā mahumatā   vaidehī janakātmajā
   
evam uktā mahumatā   vaidehī janaka_ātmajā /
Halfverse: c    
uvāca dʰarmasahitaṃ   hanūmantaṃ yaśasvinī
   
uvāca dʰarma-sahitaṃ   hanūmantaṃ yaśasvinī /29/

Verse: 30 
Halfverse: a    
rājasaṃśrayavaśyānāṃ   kurvatīnāṃ parājñayā
   
rāja-saṃśraya-vaśyānāṃ   kurvatīnāṃ para_ājñayā /
Halfverse: c    
vidʰeyānāṃ ca dāsīnāṃ   kaḥ kupyed vānarottama
   
vidʰeyānāṃ ca dāsīnāṃ   kaḥ kupyed vānara_uttama /30/

Verse: 31 
Halfverse: a    
bʰāgyavaiṣamya yogena   purā duścaritena ca
   
bʰāgya-vaiṣamya yogena   purā duścaritena ca /
Halfverse: c    
mayaitet prāpyate sarvaṃ   svakr̥taṃ hy upabʰujyate
   
mayā_etet prāpyate sarvaṃ   sva-kr̥taṃ hy upabʰujyate /31/

Verse: 32 
Halfverse: a    
prāptavyaṃ tu daśā yogān   mayaitad iti niścitam
   
prāptavyaṃ tu daśā yogān   mayā_etad iti niścitam /
Halfverse: c    
dāsīnāṃ rāvaṇasyāhaṃ   marṣayāmīha durbalā
   
dāsīnāṃ rāvaṇasya_ahaṃ   marṣayāmi_iha durbalā /32/

Verse: 33 
Halfverse: a    
ājñaptā rāvaṇenaitā   rākṣasyo mām atarjayan
   
ājñaptā rāvaṇena_etā   rākṣasyo mām atarjayan /
Halfverse: c    
hate tasmin na kuryur hi   tarjanaṃ vānarottama
   
hate tasmin na kuryur hi   tarjanaṃ vānara_uttama /33/

Verse: 34 
Halfverse: a    
ayaṃ vyāgʰrasamīpe tu   purāṇo dʰarmasaṃhitaḥ
   
ayaṃ vyāgʰra-samīpe tu   purāṇo dʰarma-saṃhitaḥ /
Halfverse: c    
r̥kṣeṇa gītaḥ śloko me   taṃ nibodʰa plavaṃgama
   
r̥kṣeṇa gītaḥ śloko me   taṃ nibodʰa plavaṃ-gama /34/

Verse: 35 
Halfverse: a    
na paraḥ pāpam ādatte   pareṣāṃ pāpakarmaṇām
   
na paraḥ pāpam ādatte   pareṣāṃ pāpa-karmaṇām /
Halfverse: c    
samayo rakṣitavyas tu   santaś cāritrabʰūṣaṇāḥ
   
samayo rakṣitavyas tu   santaś cāritra-bʰūṣaṇāḥ /35/

Verse: 36 
Halfverse: a    
pāpānāṃ śubʰānāṃ    vadʰārhāṇāṃ plavaṃgama
   
pāpānāṃ śubʰānāṃ    vadʰa_arhāṇāṃ plavaṃ-gama /
Halfverse: c    
kāryaṃ kāruṇyam āryeṇa   na kaś cin nāparādʰyati
   
kāryaṃ kāruṇyam āryeṇa   na kaścin na_aparādʰyati /36/

Verse: 37 
Halfverse: a    
lokahiṃsāvihārāṇāṃ   rakṣasāṃ kāmarūpiṇam
   
loka-hiṃsā-vihārāṇāṃ   rakṣasāṃ kāma-rūpiṇam /
Halfverse: c    
kurvatām api pāpāni   naiva kāryam aśobʰanam
   
kurvatām api pāpāni   na_eva kāryam aśobʰanam /37/

Verse: 38 
Halfverse: a    
evam uktas tu hanumān   sītayā vākyakovidaḥ
   
evam uktas tu hanumān   sītayā vākya-kovidaḥ /
Halfverse: c    
pratyuvāca tataḥ sītāṃ   rāmapatnīṃ yaśasvinīm
   
pratyuvāca tataḥ sītāṃ   rāma-patnīṃ yaśasvinīm /38/

Verse: 39 
Halfverse: a    
yuktā rāmasya bʰavatī   dʰarmapatnī yaśasvinī
   
yuktā rāmasya bʰavatī   dʰarma-patnī yaśasvinī /
Halfverse: c    
pratisaṃdiśa māṃ devi   gamiṣye yatra rāgʰavaḥ
   
pratisaṃdiśa māṃ devi   gamiṣye yatra rāgʰavaḥ /39/

Verse: 40 
Halfverse: a    
evam uktā hanumatā   vaidehī janakātmajā
   
evam uktā hanumatā   vaidehī janaka_ātmajā /
Halfverse: c    
abravīd draṣṭum iccʰāmi   bʰartāraṃ vānarottama
   
abravīd draṣṭum iccʰāmi   bʰartāraṃ vānara_uttama /40/

Verse: 41 
Halfverse: a    
tasyās tadvacanaṃ śrutvā   hanumān pavanātmajaḥ
   
tasyās tad-vacanaṃ śrutvā   hanumān pavana_ātmajaḥ /
Halfverse: c    
harṣayan maitʰilīṃ vākyam   uvācedaṃ mahādyutiḥ
   
harṣayan maitʰilīṃ vākyam   uvāca_idaṃ mahā-dyutiḥ /41/

Verse: 42 
Halfverse: a    
pūrṇacandrānanaṃ rāmaṃ   drakṣyasy ārye salakṣmaṇam
   
pūrṇa-candra_ānanaṃ rāmaṃ   drakṣyasy ārye salakṣmaṇam /
Halfverse: c    
stʰiramitraṃ hatāmitraṃ   śacīva tridaśeśvaram
   
stʰira-mitraṃ hata_amitraṃ   śacī_iva tridaśa_īśvaram /42/

Verse: 43 
Halfverse: a    
tām evam uktvā rājantīṃ   sītāṃ sākṣād iva śriyam
   
tām evam uktvā rājantīṃ   sītāṃ sākṣād iva śriyam /
Halfverse: c    
ājagāma mahāvego   hanūmān yatra rāgʰavaḥ
   
ājagāma mahā-vego   hanūmān yatra rāgʰavaḥ /43/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.