TITUS
Ramayana
Part No. 492
Chapter: 101
Adhyāya
101
Verse: 1
Halfverse: a
iti
pratisamādiṣṭo
hanūmān
mārutātmajaḥ
iti
pratisamādiṣṭo
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
praviveśa
purīṃ
laṅkāṃ
pūjyamāno
niśācaraiḥ
praviveśa
purīṃ
laṅkāṃ
pūjyamāno
niśā-caraiḥ
/1/
Verse: 2
Halfverse: a
praviśya
tu
mahātejā
rāvaṇasya
niveśanam
praviśya
tu
mahā-tejā
rāvaṇasya
niveśanam
/
Halfverse: c
dadarśa
śaśinā
hīnāṃ
sātaṅkām
iva
rohiṇīm
dadarśa
śaśinā
hīnāṃ
sātaṅkām
iva
rohiṇīm
/2/
Verse: 3
Halfverse: a
nibʰr̥taḥ
praṇataḥ
prahvaḥ
so
'bʰigamyābʰivādya
ca
nibʰr̥taḥ
praṇataḥ
prahvaḥ
so
_abʰigamya
_abʰivādya
ca
/
Halfverse: c
rāmasya
vacanaṃ
sarvam
ākʰyātum
upacakrame
rāmasya
vacanaṃ
sarvam
ākʰyātum
upacakrame
/3/
Verse: 4
Halfverse: a
vaidehi
kuśalī
rāmaḥ
sasugrīvaḥ
salakṣmaṇaḥ
vaidehi
kuśalī
rāmaḥ
sasugrīvaḥ
salakṣmaṇaḥ
/
Halfverse: c
kuśalaṃ
cāha
siddʰārtʰo
hataśatrur
ariṃdamaḥ
kuśalaṃ
ca
_āha
siddʰa
_artʰo
hata-śatrur
ariṃ-damaḥ
/4/
Verse: 5
Halfverse: a
vibʰīṣaṇasahāyena
rāmeṇa
haribʰiḥ
saha
vibʰīṣaṇa-sahāyena
rāmeṇa
haribʰiḥ
saha
/
Halfverse: c
nihato
rāvaṇo
devi
lakṣmaṇasya
nayena
ca
nihato
rāvaṇo
devi
lakṣmaṇasya
nayena
ca
/5/
Verse: 6
Halfverse: a
pr̥ṣṭvā
ca
kuśalaṃ
rāmo
vīras
tvāṃ
ragʰunandanaḥ
pr̥ṣṭvā
ca
kuśalaṃ
rāmo
vīras
tvāṃ
ragʰu-nandanaḥ
/
Halfverse: c
abravīt
paramaprītaḥ
kr̥tārtʰenāntarātmanā
abravīt
parama-prītaḥ
kr̥ta
_artʰena
_antar-ātmanā
/6/
Verse: 7
Halfverse: a
priyam
ākʰyāmi
te
devi
tvāṃ
tu
bʰayaḥ
sabʰājaye
priyam
ākʰyāmi
te
devi
tvāṃ
tu
bʰayaḥ
sabʰājaye
/
Halfverse: c
diṣṭyā
jīvasi
dʰarmajñe
jayena
mama
saṃyuge
diṣṭyā
jīvasi
dʰarmajñe
jayena
mama
saṃyuge
/7/
Verse: 8
Halfverse: a
labdʰo
no
vijayaḥ
sīte
svastʰā
bʰava
gatavyatʰā
labdʰo
no
vijayaḥ
sīte
svastʰā
bʰava
gata-vyatʰā
/
Halfverse: c
rāvaṇaḥ
sa
hataḥ
śatrur
laṅkā
ceyaṃ
vaśe
stʰitā
rāvaṇaḥ
sa
hataḥ
śatrur
laṅkā
ca
_iyaṃ
vaśe
stʰitā
/8/
Verse: 9
Halfverse: a
mayā
hy
alabdʰanidreṇa
dʰr̥tena
tava
nirjaye
mayā
hy
alabdʰa-nidreṇa
dʰr̥tena
tava
nirjaye
/
Halfverse: c
pratijñaiṣā
vinistīrṇā
baddʰvā
setuṃ
mahodadʰau
pratijñā
_eṣā
vinistīrṇā
baddʰvā
setuṃ
mahā
_udadʰau
/9/
Verse: 10
Halfverse: a
saṃbʰramaś
ca
na
kartavyo
vartantyā
rāvaṇālaye
saṃbʰramaś
ca
na
kartavyo
vartantyā
rāvaṇa
_ālaye
/
Halfverse: c
vibʰīṣaṇa
vidʰeyaṃ
hi
laṅkaiśvaryam
idaṃ
kr̥tam
vibʰīṣaṇa
vidʰeyaṃ
hi
laṅkā
_aiśvaryam
idaṃ
kr̥tam
/10/
Verse: 11
Halfverse: a
tad
āśvasihi
viśvastā
svagr̥he
parivartase
tad
āśvasihi
viśvastā
sva-gr̥he
parivartase
/
Halfverse: c
ayaṃ
cābʰyeti
saṃhr̥ṣṭas
tvaddarśanasamutsukaḥ
ayaṃ
ca
_abʰyeti
saṃhr̥ṣṭas
tvad-darśana-samutsukaḥ
/11/
Verse: 12
Halfverse: a
evam
uktā
samutpatya
sītā
śaśinibʰānanā
evam
uktā
samutpatya
sītā
śaśi-nibʰa
_ānanā
/
Halfverse: c
praharṣeṇāvaruddʰā
sā
vyājahāra
na
kiṃ
cana
praharṣeṇa
_avaruddʰā
sā
vyājahāra
na
kiṃcana
/12/
Verse: 13
Halfverse: a
abravīc
ca
hariśreṣṭʰaḥ
sītām
apratijalpatīm
abravīc
ca
hari-śreṣṭʰaḥ
sītām
apratijalpatīm
/
Halfverse: c
kiṃ
tvaṃ
cintayase
devi
kiṃ
ca
māṃ
nābʰibʰāṣase
kiṃ
tvaṃ
cintayase
devi
kiṃ
ca
māṃ
na
_abʰibʰāṣase
/13/
Verse: 14
Halfverse: a
evam
uktā
hanumatā
sītā
dʰarme
vyavastʰitā
evam
uktā
hanumatā
sītā
dʰarme
vyavastʰitā
/
Halfverse: c
abravīt
paramapritā
harṣagadgadayā
girā
abravīt
parama-pritā
harṣa-gadgadayā
girā
/14/
Verse: 15
Halfverse: a
priyam
etad
upaśrutya
bʰartur
vijayasaṃśritam
priyam
etad
upaśrutya
bʰartur
vijaya-saṃśritam
/
Halfverse: c
praharṣavaśam
āpannā
nirvākyāsmi
kṣaṇāntaram
praharṣa-vaśam
āpannā
nirvākyā
_asmi
kṣaṇa
_antaram
/15/
Verse: 16
Halfverse: a
na
hi
paśyāmi
sadr̥śaṃ
cintayantī
plavaṃgama
na
hi
paśyāmi
sadr̥śaṃ
cintayantī
plavaṃ-gama
/
{!}
Halfverse: c
matpriyākʰyānakasyeha
tava
pratyabʰinandanam
mat-priya
_ākʰyānakasya
_iha
tava
pratyabʰinandanam
/16/
Verse: 17
Halfverse: a
na
ca
paśyāmi
tat
saumya
pr̥tʰivyām
api
vānara
na
ca
paśyāmi
tat
saumya
pr̥tʰivyām
api
vānara
/
Halfverse: c
sadr̥śaṃ
matpriyākʰyāne
tava
dātuṃ
bʰavet
samam
sadr̥śaṃ
mat-priya
_ākʰyāne
tava
dātuṃ
bʰavet
samam
/17/
Verse: 18
Halfverse: a
hiraṇyaṃ
vā
suvarṇaṃ
vā
ratnāni
vividʰāni
ca
hiraṇyaṃ
vā
suvarṇaṃ
vā
ratnāni
vividʰāni
ca
/
Halfverse: c
rājyaṃ
vā
triṣu
lokeṣu
naitad
arhati
bʰāṣitum
rājyaṃ
vā
triṣu
lokeṣu
na
_etad
arhati
bʰāṣitum
/18/
Verse: 19
Halfverse: a
evam
uktas
tu
vaidehyā
pratyuvāca
plavaṃgamaḥ
evam
uktas
tu
vaidehyā
pratyuvāca
plavaṃ-gamaḥ
/
Halfverse: c
pragr̥hītāñjalir
vākyaṃ
sītāyāḥ
pramukʰe
stʰitaḥ
pragr̥hīta
_añjalir
vākyaṃ
sītāyāḥ
pramukʰe
stʰitaḥ
/19/
Verse: 20
Halfverse: a
bʰartuḥ
priyahite
yukte
bʰartur
vijayakāṅkṣiṇi
bʰartuḥ
priya-hite
yukte
bʰartur
vijaya-kāṅkṣiṇi
/
Halfverse: c
snigdʰam
evaṃvidʰaṃ
vākyaṃ
tvam
evārhasi
bʰāṣitum
snigdʰam
evaṃ-vidʰaṃ
vākyaṃ
tvam
eva
_arhasi
bʰāṣitum
/20/
Verse: 21
Halfverse: a
tavaitad
vacanaṃ
saumye
sāravat
snigdʰam
eva
ca
tava
_etad
vacanaṃ
saumye
sāravat
snigdʰam
eva
ca
/
Halfverse: c
ratnaugʰād
vividʰāc
cāpi
devarājyād
viśiṣyate
ratna
_ogʰād
vividʰāc
ca
_api
deva-rājyād
viśiṣyate
/21/
Verse: 22
Halfverse: a
artʰataś
ca
mayā
prāptā
devarājyādayo
guṇāḥ
artʰataś
ca
mayā
prāptā
deva-rājyā
_ādayo
guṇāḥ
/
Halfverse: c
hataśatruṃ
vijayinaṃ
rāmaṃ
paśyāmi
yat
stʰitam
hata-śatruṃ
vijayinaṃ
rāmaṃ
paśyāmi
yat
stʰitam
/22/
Verse: 23
Halfverse: a
imās
tu
kʰalu
rākṣasyo
yadi
tvam
anumanyase
imās
tu
kʰalu
rākṣasyo
yadi
tvam
anumanyase
/
Halfverse: c
hantum
iccʰāmy
ahaṃ
sarvā
yābʰis
tvaṃ
tarjitā
purā
hantum
iccʰāmy
ahaṃ
sarvā
yābʰis
tvaṃ
tarjitā
purā
/23/
Verse: 24
Halfverse: a
kliśyantīṃ
patidevāṃ
tvām
aśokavanikāṃ
gatām
kliśyantīṃ
pati-devāṃ
tvām
aśoka-vanikāṃ
gatām
/
Halfverse: c
gʰorarūpasamācārāḥ
krūrāḥ
krūratarekṣaṇāḥ
gʰora-rūpa-samācārāḥ
krūrāḥ
krūratara
_īkṣaṇāḥ
/24/
Verse: 25
Halfverse: a
rākṣasyo
dāruṇakatʰā
varam
etaṃ
prayaccʰa
me
rākṣasyo
dāruṇa-katʰā
varam
etaṃ
prayaccʰa
me
/
Halfverse: c
iccʰāmi
vividʰair
gʰātair
hantum
etāḥ
sudāruṇāḥ
iccʰāmi
vividʰair
gʰātair
hantum
etāḥ
sudāruṇāḥ
/25/
Verse: 26
Halfverse: a
muṣṭibʰiḥ
pāṇibʰiś
caiva
caraṇaiś
caiva
śobʰane
muṣṭibʰiḥ
pāṇibʰiś
caiva
caraṇaiś
ca
_eva
śobʰane
/
Halfverse: c
gʰorair
jānuprahāraiś
ca
daśanānāṃ
ca
pātanaiḥ
gʰorair
jānu-prahāraiś
ca
daśanānāṃ
ca
pātanaiḥ
/26/
Verse: 27
Halfverse: a
bʰakṣaṇaiḥ
karṇanāsānāṃ
keśānāṃ
luñcanais
tatʰā
bʰakṣaṇaiḥ
karṇa-nāsānāṃ
keśānāṃ
luñcanais
tatʰā
/
Halfverse: c
bʰr̥śaṃ
śuṣkamukʰībʰiś
ca
dāruṇair
laṅgʰanair
hataiḥ
bʰr̥śaṃ
śuṣka-mukʰībʰiś
ca
dāruṇair
laṅgʰanair
hataiḥ
/27/
Verse: 28
Halfverse: a
evaṃprakārair
bahubʰir
viprakārair
yaśasvini
evaṃ-prakārair
bahubʰir
viprakārair
yaśasvini
/
Halfverse: c
hantum
iccʰāmy
ahaṃ
devi
tavemāḥ
kr̥takilbiṣāḥ
hantum
iccʰāmy
ahaṃ
devi
tava
_imāḥ
kr̥ta-kilbiṣāḥ
/28/
Verse: 29
Halfverse: a
evam
uktā
mahumatā
vaidehī
janakātmajā
evam
uktā
mahumatā
vaidehī
janaka
_ātmajā
/
Halfverse: c
uvāca
dʰarmasahitaṃ
hanūmantaṃ
yaśasvinī
uvāca
dʰarma-sahitaṃ
hanūmantaṃ
yaśasvinī
/29/
Verse: 30
Halfverse: a
rājasaṃśrayavaśyānāṃ
kurvatīnāṃ
parājñayā
rāja-saṃśraya-vaśyānāṃ
kurvatīnāṃ
para
_ājñayā
/
Halfverse: c
vidʰeyānāṃ
ca
dāsīnāṃ
kaḥ
kupyed
vānarottama
vidʰeyānāṃ
ca
dāsīnāṃ
kaḥ
kupyed
vānara
_uttama
/30/
Verse: 31
Halfverse: a
bʰāgyavaiṣamya
yogena
purā
duścaritena
ca
bʰāgya-vaiṣamya
yogena
purā
duścaritena
ca
/
Halfverse: c
mayaitet
prāpyate
sarvaṃ
svakr̥taṃ
hy
upabʰujyate
mayā
_etet
prāpyate
sarvaṃ
sva-kr̥taṃ
hy
upabʰujyate
/31/
Verse: 32
Halfverse: a
prāptavyaṃ
tu
daśā
yogān
mayaitad
iti
niścitam
prāptavyaṃ
tu
daśā
yogān
mayā
_etad
iti
niścitam
/
Halfverse: c
dāsīnāṃ
rāvaṇasyāhaṃ
marṣayāmīha
durbalā
dāsīnāṃ
rāvaṇasya
_ahaṃ
marṣayāmi
_iha
durbalā
/32/
Verse: 33
Halfverse: a
ājñaptā
rāvaṇenaitā
rākṣasyo
mām
atarjayan
ājñaptā
rāvaṇena
_etā
rākṣasyo
mām
atarjayan
/
Halfverse: c
hate
tasmin
na
kuryur
hi
tarjanaṃ
vānarottama
hate
tasmin
na
kuryur
hi
tarjanaṃ
vānara
_uttama
/33/
Verse: 34
Halfverse: a
ayaṃ
vyāgʰrasamīpe
tu
purāṇo
dʰarmasaṃhitaḥ
ayaṃ
vyāgʰra-samīpe
tu
purāṇo
dʰarma-saṃhitaḥ
/
Halfverse: c
r̥kṣeṇa
gītaḥ
śloko
me
taṃ
nibodʰa
plavaṃgama
r̥kṣeṇa
gītaḥ
śloko
me
taṃ
nibodʰa
plavaṃ-gama
/34/
Verse: 35
Halfverse: a
na
paraḥ
pāpam
ādatte
pareṣāṃ
pāpakarmaṇām
na
paraḥ
pāpam
ādatte
pareṣāṃ
pāpa-karmaṇām
/
Halfverse: c
samayo
rakṣitavyas
tu
santaś
cāritrabʰūṣaṇāḥ
samayo
rakṣitavyas
tu
santaś
cāritra-bʰūṣaṇāḥ
/35/
Verse: 36
Halfverse: a
pāpānāṃ
vā
śubʰānāṃ
vā
vadʰārhāṇāṃ
plavaṃgama
pāpānāṃ
vā
śubʰānāṃ
vā
vadʰa
_arhāṇāṃ
plavaṃ-gama
/
Halfverse: c
kāryaṃ
kāruṇyam
āryeṇa
na
kaś
cin
nāparādʰyati
kāryaṃ
kāruṇyam
āryeṇa
na
kaścin
na
_aparādʰyati
/36/
Verse: 37
Halfverse: a
lokahiṃsāvihārāṇāṃ
rakṣasāṃ
kāmarūpiṇam
loka-hiṃsā-vihārāṇāṃ
rakṣasāṃ
kāma-rūpiṇam
/
Halfverse: c
kurvatām
api
pāpāni
naiva
kāryam
aśobʰanam
kurvatām
api
pāpāni
na
_eva
kāryam
aśobʰanam
/37/
Verse: 38
Halfverse: a
evam
uktas
tu
hanumān
sītayā
vākyakovidaḥ
evam
uktas
tu
hanumān
sītayā
vākya-kovidaḥ
/
Halfverse: c
pratyuvāca
tataḥ
sītāṃ
rāmapatnīṃ
yaśasvinīm
pratyuvāca
tataḥ
sītāṃ
rāma-patnīṃ
yaśasvinīm
/38/
Verse: 39
Halfverse: a
yuktā
rāmasya
bʰavatī
dʰarmapatnī
yaśasvinī
yuktā
rāmasya
bʰavatī
dʰarma-patnī
yaśasvinī
/
Halfverse: c
pratisaṃdiśa
māṃ
devi
gamiṣye
yatra
rāgʰavaḥ
pratisaṃdiśa
māṃ
devi
gamiṣye
yatra
rāgʰavaḥ
/39/
Verse: 40
Halfverse: a
evam
uktā
hanumatā
vaidehī
janakātmajā
evam
uktā
hanumatā
vaidehī
janaka
_ātmajā
/
Halfverse: c
abravīd
draṣṭum
iccʰāmi
bʰartāraṃ
vānarottama
abravīd
draṣṭum
iccʰāmi
bʰartāraṃ
vānara
_uttama
/40/
Verse: 41
Halfverse: a
tasyās
tadvacanaṃ
śrutvā
hanumān
pavanātmajaḥ
tasyās
tad-vacanaṃ
śrutvā
hanumān
pavana
_ātmajaḥ
/
Halfverse: c
harṣayan
maitʰilīṃ
vākyam
uvācedaṃ
mahādyutiḥ
harṣayan
maitʰilīṃ
vākyam
uvāca
_idaṃ
mahā-dyutiḥ
/41/
Verse: 42
Halfverse: a
pūrṇacandrānanaṃ
rāmaṃ
drakṣyasy
ārye
salakṣmaṇam
pūrṇa-candra
_ānanaṃ
rāmaṃ
drakṣyasy
ārye
salakṣmaṇam
/
Halfverse: c
stʰiramitraṃ
hatāmitraṃ
śacīva
tridaśeśvaram
stʰira-mitraṃ
hata
_amitraṃ
śacī
_iva
tridaśa
_īśvaram
/42/
Verse: 43
Halfverse: a
tām
evam
uktvā
rājantīṃ
sītāṃ
sākṣād
iva
śriyam
tām
evam
uktvā
rājantīṃ
sītāṃ
sākṣād
iva
śriyam
/
Halfverse: c
ājagāma
mahāvego
hanūmān
yatra
rāgʰavaḥ
ājagāma
mahā-vego
hanūmān
yatra
rāgʰavaḥ
/43/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.