TITUS
Ramayana
Part No. 493
Previous part

Chapter: 102 
Adhyāya 102


Verse: 1 
Halfverse: a    sa uvāca mahāprajñam   abʰigamya plavaṃgamaḥ
   
sa uvāca mahā-prajñam   abʰigamya plavaṃ-gamaḥ /
Halfverse: c    
rāmaṃ vacanam artʰajño   varaṃ sarvadʰanuṣmatām
   
rāmaṃ vacanam artʰajño   varaṃ sarva-dʰanuṣmatām /1/

Verse: 2 
Halfverse: a    
yannimitto 'yam ārambʰaḥ   karmaṇāṃ ca pʰalodayaḥ
   
yan-nimitto_ayam ārambʰaḥ   karmaṇāṃ ca pʰala_udayaḥ /
Halfverse: c    
tāṃ devīṃ śokasaṃtaptāṃ   maitʰilīṃ draṣṭum arhasi
   
tāṃ devīṃ śoka-saṃtaptāṃ   maitʰilīṃ draṣṭum arhasi /2/

Verse: 3 
Halfverse: a    
hi śokasamāviṣṭā   bāṣpaparyākulekṣaṇā
   
hi śoka-samāviṣṭā   bāṣpa-paryākula_īkṣaṇā /
Halfverse: c    
maitʰilī vijayaṃ śrutvā   tava harṣam upāgamat
   
maitʰilī vijayaṃ śrutvā   tava harṣam upāgamat /3/

Verse: 4 
Halfverse: a    
pūrvakāt pratyayāc cāham   ukto viśvastayā tayā
   
pūrvakāt pratyayāc ca_aham   ukto viśvastayā tayā /
Halfverse: c    
bʰartāraṃ draṣṭum iccʰāmi   kr̥tārtʰaṃ sahalakṣmaṇam
   
bʰartāraṃ draṣṭum iccʰāmi   kr̥ta_artʰaṃ saha-lakṣmaṇam /4/

Verse: 5 
Halfverse: a    
evam ukto hanumatā   rāmo dʰarmabʰr̥tāṃ varaḥ
   
evam ukto hanumatā   rāmo dʰarmabʰr̥tāṃ varaḥ /
Halfverse: c    
agaccʰat sahasā dʰyānam   āsīd bāṣpapariplutaḥ
   
agaccʰat sahasā dʰyānam   āsīd bāṣpa-pariplutaḥ /5/

Verse: 6 
Halfverse: a    
dīrgʰam uṣṇaṃ ca niśvasya   medinīm avalokayan
   
dīrgʰam uṣṇaṃ ca niśvasya   medinīm avalokayan /
Halfverse: c    
uvāca megʰasaṃkāśaṃ   vibʰīṣaṇam upastʰitam
   
uvāca megʰa-saṃkāśaṃ   vibʰīṣaṇam upastʰitam /6/

Verse: 7 
Halfverse: a    
divyāṅgarāgāṃ vaidehīṃ   divyābʰaraṇabʰūṣitām
   
divya_aṅga-rāgāṃ vaidehīṃ   divya_ābʰaraṇa-bʰūṣitām /
Halfverse: c    
iha sītāṃ śiraḥsnātām   upastʰāpaya māciram
   
iha sītāṃ śiraḥ-snātām   upastʰāpaya māciram /7/

Verse: 8 
Halfverse: a    
evam uktas tu rāmeṇa   tvaramāṇo vibʰīṣaṇaḥ
   
evam uktas tu rāmeṇa   tvaramāṇo vibʰīṣaṇaḥ /
Halfverse: c    
praviśyāntaḥpuraṃ sītāṃ   strībʰiḥ svābʰir acodayat
   
praviśya_antaḥ-puraṃ sītāṃ   strībʰiḥ svābʰir acodayat /8/

Verse: 9 
Halfverse: a    
divyāṅgarāgā vaidehī   divyābʰaraṇabʰūṣitā
   
divya_aṅga-rāgā vaidehī   divya_ābʰaraṇa-bʰūṣitā /
Halfverse: c    
yānam āroha bʰadraṃ te   bʰartā tvāṃ draṣṭum iccʰati
   
yānam āroha bʰadraṃ te   bʰartā tvāṃ draṣṭum iccʰati /9/

Verse: 10 
Halfverse: a    
evam uktā tu vaidehī   pratyuvāca vibʰīṣaṇam
   
evam uktā tu vaidehī   pratyuvāca vibʰīṣaṇam /
Halfverse: c    
asnātā draṣṭum iccʰāmi   bʰartāraṃ rākṣasādʰipa
   
asnātā draṣṭum iccʰāmi   bʰartāraṃ rākṣasa_adʰipa /10/

Verse: 11 
Halfverse: a    
tasyās tadvacanaṃ śrutvā   pratyuvāca vibʰīṣaṇaḥ
   
tasyās tad-vacanaṃ śrutvā   pratyuvāca vibʰīṣaṇaḥ /
Halfverse: c    
yatʰāhaṃ rāmo bʰartā te   tat tatʰā kartum arhasi
   
yatʰā_ahaṃ rāmo bʰartā te   tat tatʰā kartum arhasi /11/

Verse: 12 
Halfverse: a    
tasya tadvacanaṃ śrutvā   maitʰilī bʰrātr̥devatā
   
tasya tad-vacanaṃ śrutvā   maitʰilī bʰrātr̥-devatā /
Halfverse: c    
bʰartr̥bʰaktivratā sādʰvī   tatʰeti pratyabʰāṣata
   
bʰartr̥-bʰakti-vratā sādʰvī   tatʰā_iti pratyabʰāṣata /12/

Verse: 13 
Halfverse: a    
tataḥ sītāṃ śiraḥsnātāṃ   yuvatībʰir alaṃkr̥tām
   
tataḥ sītāṃ śiraḥ-snātāṃ   yuvatībʰir alaṃkr̥tām /
Halfverse: c    
mahārhābʰaraṇopetāṃ   mahārhāmbaradʰāriṇīm
   
mahā_arha_ābʰaraṇa_upetāṃ   mahā_arha_ambara-dʰāriṇīm /13/

Verse: 14 
Halfverse: a    
āropya śibikāṃ dīptāṃ   parārdʰyāmbarasaṃvr̥tām
   
āropya śibikāṃ dīptāṃ   para_ardʰya_ambara-saṃvr̥tām /
Halfverse: c    
rakṣobʰir bahubʰir guptām   ājahāra vibʰīṣaṇaḥ
   
rakṣobʰir bahubʰir guptām   ājahāra vibʰīṣaṇaḥ /14/

Verse: 15 
Halfverse: a    
so 'bʰigamya mahātmānaṃ   jñātvābʰidʰyānam āstʰitam
   
so_abʰigamya mahātmānaṃ   jñātvā_abʰidʰyānam āstʰitam /
Halfverse: c    
praṇataś ca prahr̥ṣṭaś ca   prāptāṃ sītāṃ nyavedayat
   
praṇataś ca prahr̥ṣṭaś ca   prāptāṃ sītāṃ nyavedayat /15/

Verse: 16 
Halfverse: a    
tām āgatām upaśrutya   rakṣogr̥haciroṣitām
   
tām āgatām upaśrutya   rakṣo-gr̥ha-cira_uṣitām /
Halfverse: c    
harṣo dainyaṃ ca roṣaś ca   trayaṃ rāgʰavam āviśat
   
harṣo dainyaṃ ca roṣaś ca   trayaṃ rāgʰavam āviśat /16/

Verse: 17 
Halfverse: a    
tataḥ pārśvagataṃ dr̥ṣṭvā   savimarśaṃ vicārayan
   
tataḥ pārśva-gataṃ dr̥ṣṭvā   savimarśaṃ vicārayan /
Halfverse: c    
vibʰīṣaṇam idaṃ vākyam   ahr̥ṣṭo rāgʰavo 'bravīt
   
vibʰīṣaṇam idaṃ vākyam   ahr̥ṣṭo rāgʰavo_abravīt /17/

Verse: 18 
Halfverse: a    
rākṣasādʰipate saumya   nityaṃ madvijaye rata
   
rākṣasa_adʰipate saumya   nityaṃ mad-vijaye rata /
Halfverse: c    
vaidehī saṃnikarṣaṃ me   śīgʰraṃ samupagaccʰatu
   
vaidehī saṃnikarṣaṃ me   śīgʰraṃ samupagaccʰatu /18/

Verse: 19 
Halfverse: a    
sa tadvacanam ājñāya   rāgʰavasya vibʰīṣaṇaḥ
   
sa tad-vacanam ājñāya   rāgʰavasya vibʰīṣaṇaḥ /
Halfverse: c    
tūrṇam utsāraṇe yatnaṃ   kārayām āsa sarvataḥ
   
tūrṇam utsāraṇe yatnaṃ   kārayām āsa sarvataḥ /19/

Verse: 20 
Halfverse: a    
kañcukoṣṇīṣiṇas tatra   vetrajʰarjʰarapāṇayaḥ
   
kañcuka_uṣṇīṣiṇas tatra   vetra-jʰarjʰara-pāṇayaḥ /
Halfverse: c    
utsārayantaḥ puruṣāḥ   samantāt paricakramuḥ
   
utsārayantaḥ puruṣāḥ   samantāt paricakramuḥ /20/

Verse: 21 
Halfverse: a    
r̥kṣāṇāṃ vānarāṇāṃ ca   rākṣasānāṃ ca sarvataḥ
   
r̥kṣāṇāṃ vānarāṇāṃ ca   rākṣasānāṃ ca sarvataḥ /
Halfverse: c    
vr̥ndāny utsāryamāṇāni   dūram utsasr̥jus tataḥ
   
vr̥ndāny utsāryamāṇāni   dūram utsasr̥jus tataḥ /21/

Verse: 22 
Halfverse: a    
teṣām utsāryamāṇānāṃ   sarveṣāṃ dʰvanir uttʰitaḥ
   
teṣām utsāryamāṇānāṃ   sarveṣāṃ dʰvanir uttʰitaḥ /
Halfverse: c    
vāyunodvartamānasya   sāgarasyeva nisvanaḥ
   
vāyunā_udvartamānasya   sāgarasya_iva nisvanaḥ /22/

Verse: 23 
Halfverse: a    
utsāryamāṇāṃs tān dr̥ṣṭvā   samantāj jātasaṃbʰramān
   
utsāryamāṇāṃs tān dr̥ṣṭvā   samantāj jāta-saṃbʰramān /
Halfverse: c    
dākṣiṇyāt tadamarṣāc ca   vārayām āsa rāgʰavaḥ
   
dākṣiṇyāt tad-amarṣāc ca   vārayām āsa rāgʰavaḥ /23/

Verse: 24 
Halfverse: a    
saṃrabdʰaś cābravīd rāmaś   cakṣuṣā pradahann iva
   
saṃrabdʰaś ca_abravīd rāmaś   cakṣuṣā pradahann iva /
Halfverse: c    
vibʰīṣaṇaṃ mahāprājñaṃ   sopālambʰam idaṃ vacaḥ
   
vibʰīṣaṇaṃ mahā-prājñaṃ   sa_upālambʰam idaṃ vacaḥ /24/

Verse: 25 
Halfverse: a    
kimartʰaṃ mām anādr̥tya   kr̥śyate 'yaṃ tvayā janaḥ
   
kim-artʰaṃ mām anādr̥tya   kr̥śyate_ayaṃ tvayā janaḥ /
Halfverse: c    
nivartayainam udyogaṃ   jano 'yaṃ svajano mama
   
nivartaya_enam udyogaṃ   jano_ayaṃ sva-jano mama /25/

Verse: 26 
Halfverse: a    
na gr̥hāṇi na vastrāṇi   na prākārās tiraskriyāḥ
   
na gr̥hāṇi na vastrāṇi   na prākārās tiras-kriyāḥ /
Halfverse: c    
nedr̥śā rājasatkārā   vr̥ttam āvaraṇaṃ striyaḥ
   
na_īdr̥śā rāja-satkārā   vr̥ttam āvaraṇaṃ striyaḥ /26/

Verse: 27 
Halfverse: a    
vyasaneṣu na kr̥ccʰreṣu   na yuddʰe na svayaṃ vare
   
vyasaneṣu na kr̥ccʰreṣu   na yuddʰe na svayaṃ vare /
Halfverse: c    
na kratau no vivāhe ca   darśanaṃ duṣyate striyaḥ
   
na kratau no vivāhe ca   darśanaṃ duṣyate striyaḥ /27/

Verse: 28 
Halfverse: a    
saiṣā yuddʰagatā caiva   kr̥ccʰre mahati ca stʰitā
   
_eṣā yuddʰa-gatā caiva   kr̥ccʰre mahati ca stʰitā /
Halfverse: c    
darśane 'syā na doṣaḥ syān   matsamīpe viśeṣataḥ
   
darśane_asyā na doṣaḥ syān   mat-samīpe viśeṣataḥ /28/

Verse: 29 
Halfverse: a    
tad ānaya samīpaṃ me   śīgʰram enāṃ vibʰīṣaṇa
   
tad ānaya samīpaṃ me   śīgʰram enāṃ vibʰīṣaṇa /
Halfverse: c    
sītā paśyatu mām eṣā   suhr̥dgaṇavr̥taṃ stʰitam
   
sītā paśyatu mām eṣā   suhr̥d-gaṇa-vr̥taṃ stʰitam /29/

Verse: 30 
Halfverse: a    
evam uktas tu rāmeṇa   savimarśo vibʰīṣaṇaḥ
   
evam uktas tu rāmeṇa   savimarśo vibʰīṣaṇaḥ /
Halfverse: c    
rāmasyopānayat sītāṃ   saṃnikarṣaṃ vinītavat
   
rāmasya_upānayat sītāṃ   saṃnikarṣaṃ vinītavat /30/

Verse: 31 
Halfverse: a    
tato lakṣmaṇasugrīvau   hanūmāṃś ca plavaṃgamaḥ
   
tato lakṣmaṇa-sugrīvau   hanūmāṃś ca plavaṃ-gamaḥ /
Halfverse: c    
niśamya vākyaṃ rāmasya   babʰūvur vyatʰitā bʰr̥śam
   
niśamya vākyaṃ rāmasya   babʰūvur vyatʰitā bʰr̥śam /31/

Verse: 32 
Halfverse: a    
kalatranirapekṣaiś ca   iṅgitair asya dāruṇaiḥ
   
kalatra-nirapekṣaiś ca   iṅgitair asya dāruṇaiḥ /
Halfverse: c    
aprītam iva sītāyāṃ   tarkayanti sma rāgʰavam
   
aprītam iva sītāyāṃ   tarkayanti sma rāgʰavam /32/

Verse: 33 
Halfverse: a    
lajjayā tv avalīyantī   sveṣu gātreṣu maitʰilī
   
lajjayā tv avalīyantī   sveṣu gātreṣu maitʰilī /
Halfverse: c    
vibʰīṣaṇenānugatā   bʰartāraṃ sābʰyavartata
   
vibʰīṣaṇena_anugatā   bʰartāraṃ _abʰyavartata /33/

Verse: 34 
Halfverse: a    
vastrasaṃruddʰamukʰī   lajjayā janasaṃsadi
   
vastra-saṃruddʰa-mukʰī   lajjayā jana-saṃsadi /
Halfverse: c    
rurodāsādya bʰartāram   āryaputreti bʰāṣiṇī
   
ruroda_āsādya bʰartāram   ārya-putra_iti bʰāṣiṇī /34/

Verse: 35 
Halfverse: a    
vismayāc ca praharṣāc ca   snehāc ca paridevatā
   
vismayāc ca praharṣāc ca   snehāc ca paridevatā /
Halfverse: c    
udaikṣata mukʰaṃ bʰartuḥ   saumyaṃ saumyatarānanā
   
udaikṣata mukʰaṃ bʰartuḥ   saumyaṃ saumyatara_ānanā /35/

Verse: 36 
Halfverse: a    
atʰa samapanudan manaḥ   klamaṃ suciram adr̥ṣṭam udīkṣya vai priyasya
   
atʰa samapanudan manaḥ   klamaṃ suciram adr̥ṣṭam udīkṣya vai priyasya /
Halfverse: c    
vadanam uditapūrṇacandrakāntaṃ   vimalaśaśāṅkanibʰānanā tadāsīt
   
vadanam udita-pūrṇa-candra-kāntaṃ   vimala-śaśa_aṅka-nibʰa_ānanā tadā_āsīt /36/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.