TITUS
Ramayana
Part No. 493
Chapter: 102
Adhyāya
102
Verse: 1
Halfverse: a
sa
uvāca
mahāprajñam
abʰigamya
plavaṃgamaḥ
sa
uvāca
mahā-prajñam
abʰigamya
plavaṃ-gamaḥ
/
Halfverse: c
rāmaṃ
vacanam
artʰajño
varaṃ
sarvadʰanuṣmatām
rāmaṃ
vacanam
artʰajño
varaṃ
sarva-dʰanuṣmatām
/1/
Verse: 2
Halfverse: a
yannimitto
'yam
ārambʰaḥ
karmaṇāṃ
ca
pʰalodayaḥ
yan-nimitto
_ayam
ārambʰaḥ
karmaṇāṃ
ca
pʰala
_udayaḥ
/
Halfverse: c
tāṃ
devīṃ
śokasaṃtaptāṃ
maitʰilīṃ
draṣṭum
arhasi
tāṃ
devīṃ
śoka-saṃtaptāṃ
maitʰilīṃ
draṣṭum
arhasi
/2/
Verse: 3
Halfverse: a
sā
hi
śokasamāviṣṭā
bāṣpaparyākulekṣaṇā
sā
hi
śoka-samāviṣṭā
bāṣpa-paryākula
_īkṣaṇā
/
Halfverse: c
maitʰilī
vijayaṃ
śrutvā
tava
harṣam
upāgamat
maitʰilī
vijayaṃ
śrutvā
tava
harṣam
upāgamat
/3/
Verse: 4
Halfverse: a
pūrvakāt
pratyayāc
cāham
ukto
viśvastayā
tayā
pūrvakāt
pratyayāc
ca
_aham
ukto
viśvastayā
tayā
/
Halfverse: c
bʰartāraṃ
draṣṭum
iccʰāmi
kr̥tārtʰaṃ
sahalakṣmaṇam
bʰartāraṃ
draṣṭum
iccʰāmi
kr̥ta
_artʰaṃ
saha-lakṣmaṇam
/4/
Verse: 5
Halfverse: a
evam
ukto
hanumatā
rāmo
dʰarmabʰr̥tāṃ
varaḥ
evam
ukto
hanumatā
rāmo
dʰarmabʰr̥tāṃ
varaḥ
/
Halfverse: c
agaccʰat
sahasā
dʰyānam
āsīd
bāṣpapariplutaḥ
agaccʰat
sahasā
dʰyānam
āsīd
bāṣpa-pariplutaḥ
/5/
Verse: 6
Halfverse: a
dīrgʰam
uṣṇaṃ
ca
niśvasya
medinīm
avalokayan
dīrgʰam
uṣṇaṃ
ca
niśvasya
medinīm
avalokayan
/
Halfverse: c
uvāca
megʰasaṃkāśaṃ
vibʰīṣaṇam
upastʰitam
uvāca
megʰa-saṃkāśaṃ
vibʰīṣaṇam
upastʰitam
/6/
Verse: 7
Halfverse: a
divyāṅgarāgāṃ
vaidehīṃ
divyābʰaraṇabʰūṣitām
divya
_aṅga-rāgāṃ
vaidehīṃ
divya
_ābʰaraṇa-bʰūṣitām
/
Halfverse: c
iha
sītāṃ
śiraḥsnātām
upastʰāpaya
māciram
iha
sītāṃ
śiraḥ-snātām
upastʰāpaya
māciram
/7/
Verse: 8
Halfverse: a
evam
uktas
tu
rāmeṇa
tvaramāṇo
vibʰīṣaṇaḥ
evam
uktas
tu
rāmeṇa
tvaramāṇo
vibʰīṣaṇaḥ
/
Halfverse: c
praviśyāntaḥpuraṃ
sītāṃ
strībʰiḥ
svābʰir
acodayat
praviśya
_antaḥ-puraṃ
sītāṃ
strībʰiḥ
svābʰir
acodayat
/8/
Verse: 9
Halfverse: a
divyāṅgarāgā
vaidehī
divyābʰaraṇabʰūṣitā
divya
_aṅga-rāgā
vaidehī
divya
_ābʰaraṇa-bʰūṣitā
/
Halfverse: c
yānam
āroha
bʰadraṃ
te
bʰartā
tvāṃ
draṣṭum
iccʰati
yānam
āroha
bʰadraṃ
te
bʰartā
tvāṃ
draṣṭum
iccʰati
/9/
Verse: 10
Halfverse: a
evam
uktā
tu
vaidehī
pratyuvāca
vibʰīṣaṇam
evam
uktā
tu
vaidehī
pratyuvāca
vibʰīṣaṇam
/
Halfverse: c
asnātā
draṣṭum
iccʰāmi
bʰartāraṃ
rākṣasādʰipa
asnātā
draṣṭum
iccʰāmi
bʰartāraṃ
rākṣasa
_adʰipa
/10/
Verse: 11
Halfverse: a
tasyās
tadvacanaṃ
śrutvā
pratyuvāca
vibʰīṣaṇaḥ
tasyās
tad-vacanaṃ
śrutvā
pratyuvāca
vibʰīṣaṇaḥ
/
Halfverse: c
yatʰāhaṃ
rāmo
bʰartā
te
tat
tatʰā
kartum
arhasi
yatʰā
_ahaṃ
rāmo
bʰartā
te
tat
tatʰā
kartum
arhasi
/11/
Verse: 12
Halfverse: a
tasya
tadvacanaṃ
śrutvā
maitʰilī
bʰrātr̥devatā
tasya
tad-vacanaṃ
śrutvā
maitʰilī
bʰrātr̥-devatā
/
Halfverse: c
bʰartr̥bʰaktivratā
sādʰvī
tatʰeti
pratyabʰāṣata
bʰartr̥-bʰakti-vratā
sādʰvī
tatʰā
_iti
pratyabʰāṣata
/12/
Verse: 13
Halfverse: a
tataḥ
sītāṃ
śiraḥsnātāṃ
yuvatībʰir
alaṃkr̥tām
tataḥ
sītāṃ
śiraḥ-snātāṃ
yuvatībʰir
alaṃkr̥tām
/
Halfverse: c
mahārhābʰaraṇopetāṃ
mahārhāmbaradʰāriṇīm
mahā
_arha
_ābʰaraṇa
_upetāṃ
mahā
_arha
_ambara-dʰāriṇīm
/13/
Verse: 14
Halfverse: a
āropya
śibikāṃ
dīptāṃ
parārdʰyāmbarasaṃvr̥tām
āropya
śibikāṃ
dīptāṃ
para
_ardʰya
_ambara-saṃvr̥tām
/
Halfverse: c
rakṣobʰir
bahubʰir
guptām
ājahāra
vibʰīṣaṇaḥ
rakṣobʰir
bahubʰir
guptām
ājahāra
vibʰīṣaṇaḥ
/14/
Verse: 15
Halfverse: a
so
'bʰigamya
mahātmānaṃ
jñātvābʰidʰyānam
āstʰitam
so
_abʰigamya
mahātmānaṃ
jñātvā
_abʰidʰyānam
āstʰitam
/
Halfverse: c
praṇataś
ca
prahr̥ṣṭaś
ca
prāptāṃ
sītāṃ
nyavedayat
praṇataś
ca
prahr̥ṣṭaś
ca
prāptāṃ
sītāṃ
nyavedayat
/15/
Verse: 16
Halfverse: a
tām
āgatām
upaśrutya
rakṣogr̥haciroṣitām
tām
āgatām
upaśrutya
rakṣo-gr̥ha-cira
_uṣitām
/
Halfverse: c
harṣo
dainyaṃ
ca
roṣaś
ca
trayaṃ
rāgʰavam
āviśat
harṣo
dainyaṃ
ca
roṣaś
ca
trayaṃ
rāgʰavam
āviśat
/16/
Verse: 17
Halfverse: a
tataḥ
pārśvagataṃ
dr̥ṣṭvā
savimarśaṃ
vicārayan
tataḥ
pārśva-gataṃ
dr̥ṣṭvā
savimarśaṃ
vicārayan
/
Halfverse: c
vibʰīṣaṇam
idaṃ
vākyam
ahr̥ṣṭo
rāgʰavo
'bravīt
vibʰīṣaṇam
idaṃ
vākyam
ahr̥ṣṭo
rāgʰavo
_abravīt
/17/
Verse: 18
Halfverse: a
rākṣasādʰipate
saumya
nityaṃ
madvijaye
rata
rākṣasa
_adʰipate
saumya
nityaṃ
mad-vijaye
rata
/
Halfverse: c
vaidehī
saṃnikarṣaṃ
me
śīgʰraṃ
samupagaccʰatu
vaidehī
saṃnikarṣaṃ
me
śīgʰraṃ
samupagaccʰatu
/18/
Verse: 19
Halfverse: a
sa
tadvacanam
ājñāya
rāgʰavasya
vibʰīṣaṇaḥ
sa
tad-vacanam
ājñāya
rāgʰavasya
vibʰīṣaṇaḥ
/
Halfverse: c
tūrṇam
utsāraṇe
yatnaṃ
kārayām
āsa
sarvataḥ
tūrṇam
utsāraṇe
yatnaṃ
kārayām
āsa
sarvataḥ
/19/
Verse: 20
Halfverse: a
kañcukoṣṇīṣiṇas
tatra
vetrajʰarjʰarapāṇayaḥ
kañcuka
_uṣṇīṣiṇas
tatra
vetra-jʰarjʰara-pāṇayaḥ
/
Halfverse: c
utsārayantaḥ
puruṣāḥ
samantāt
paricakramuḥ
utsārayantaḥ
puruṣāḥ
samantāt
paricakramuḥ
/20/
Verse: 21
Halfverse: a
r̥kṣāṇāṃ
vānarāṇāṃ
ca
rākṣasānāṃ
ca
sarvataḥ
r̥kṣāṇāṃ
vānarāṇāṃ
ca
rākṣasānāṃ
ca
sarvataḥ
/
Halfverse: c
vr̥ndāny
utsāryamāṇāni
dūram
utsasr̥jus
tataḥ
vr̥ndāny
utsāryamāṇāni
dūram
utsasr̥jus
tataḥ
/21/
Verse: 22
Halfverse: a
teṣām
utsāryamāṇānāṃ
sarveṣāṃ
dʰvanir
uttʰitaḥ
teṣām
utsāryamāṇānāṃ
sarveṣāṃ
dʰvanir
uttʰitaḥ
/
Halfverse: c
vāyunodvartamānasya
sāgarasyeva
nisvanaḥ
vāyunā
_udvartamānasya
sāgarasya
_iva
nisvanaḥ
/22/
Verse: 23
Halfverse: a
utsāryamāṇāṃs
tān
dr̥ṣṭvā
samantāj
jātasaṃbʰramān
utsāryamāṇāṃs
tān
dr̥ṣṭvā
samantāj
jāta-saṃbʰramān
/
Halfverse: c
dākṣiṇyāt
tadamarṣāc
ca
vārayām
āsa
rāgʰavaḥ
dākṣiṇyāt
tad-amarṣāc
ca
vārayām
āsa
rāgʰavaḥ
/23/
Verse: 24
Halfverse: a
saṃrabdʰaś
cābravīd
rāmaś
cakṣuṣā
pradahann
iva
saṃrabdʰaś
ca
_abravīd
rāmaś
cakṣuṣā
pradahann
iva
/
Halfverse: c
vibʰīṣaṇaṃ
mahāprājñaṃ
sopālambʰam
idaṃ
vacaḥ
vibʰīṣaṇaṃ
mahā-prājñaṃ
sa
_upālambʰam
idaṃ
vacaḥ
/24/
Verse: 25
Halfverse: a
kimartʰaṃ
mām
anādr̥tya
kr̥śyate
'yaṃ
tvayā
janaḥ
kim-artʰaṃ
mām
anādr̥tya
kr̥śyate
_ayaṃ
tvayā
janaḥ
/
Halfverse: c
nivartayainam
udyogaṃ
jano
'yaṃ
svajano
mama
nivartaya
_enam
udyogaṃ
jano
_ayaṃ
sva-jano
mama
/25/
Verse: 26
Halfverse: a
na
gr̥hāṇi
na
vastrāṇi
na
prākārās
tiraskriyāḥ
na
gr̥hāṇi
na
vastrāṇi
na
prākārās
tiras-kriyāḥ
/
Halfverse: c
nedr̥śā
rājasatkārā
vr̥ttam
āvaraṇaṃ
striyaḥ
na
_īdr̥śā
rāja-satkārā
vr̥ttam
āvaraṇaṃ
striyaḥ
/26/
Verse: 27
Halfverse: a
vyasaneṣu
na
kr̥ccʰreṣu
na
yuddʰe
na
svayaṃ
vare
vyasaneṣu
na
kr̥ccʰreṣu
na
yuddʰe
na
svayaṃ
vare
/
Halfverse: c
na
kratau
no
vivāhe
ca
darśanaṃ
duṣyate
striyaḥ
na
kratau
no
vivāhe
ca
darśanaṃ
duṣyate
striyaḥ
/27/
Verse: 28
Halfverse: a
saiṣā
yuddʰagatā
caiva
kr̥ccʰre
mahati
ca
stʰitā
sā
_eṣā
yuddʰa-gatā
caiva
kr̥ccʰre
mahati
ca
stʰitā
/
Halfverse: c
darśane
'syā
na
doṣaḥ
syān
matsamīpe
viśeṣataḥ
darśane
_asyā
na
doṣaḥ
syān
mat-samīpe
viśeṣataḥ
/28/
Verse: 29
Halfverse: a
tad
ānaya
samīpaṃ
me
śīgʰram
enāṃ
vibʰīṣaṇa
tad
ānaya
samīpaṃ
me
śīgʰram
enāṃ
vibʰīṣaṇa
/
Halfverse: c
sītā
paśyatu
mām
eṣā
suhr̥dgaṇavr̥taṃ
stʰitam
sītā
paśyatu
mām
eṣā
suhr̥d-gaṇa-vr̥taṃ
stʰitam
/29/
Verse: 30
Halfverse: a
evam
uktas
tu
rāmeṇa
savimarśo
vibʰīṣaṇaḥ
evam
uktas
tu
rāmeṇa
savimarśo
vibʰīṣaṇaḥ
/
Halfverse: c
rāmasyopānayat
sītāṃ
saṃnikarṣaṃ
vinītavat
rāmasya
_upānayat
sītāṃ
saṃnikarṣaṃ
vinītavat
/30/
Verse: 31
Halfverse: a
tato
lakṣmaṇasugrīvau
hanūmāṃś
ca
plavaṃgamaḥ
tato
lakṣmaṇa-sugrīvau
hanūmāṃś
ca
plavaṃ-gamaḥ
/
Halfverse: c
niśamya
vākyaṃ
rāmasya
babʰūvur
vyatʰitā
bʰr̥śam
niśamya
vākyaṃ
rāmasya
babʰūvur
vyatʰitā
bʰr̥śam
/31/
Verse: 32
Halfverse: a
kalatranirapekṣaiś
ca
iṅgitair
asya
dāruṇaiḥ
kalatra-nirapekṣaiś
ca
iṅgitair
asya
dāruṇaiḥ
/
Halfverse: c
aprītam
iva
sītāyāṃ
tarkayanti
sma
rāgʰavam
aprītam
iva
sītāyāṃ
tarkayanti
sma
rāgʰavam
/32/
Verse: 33
Halfverse: a
lajjayā
tv
avalīyantī
sveṣu
gātreṣu
maitʰilī
lajjayā
tv
avalīyantī
sveṣu
gātreṣu
maitʰilī
/
Halfverse: c
vibʰīṣaṇenānugatā
bʰartāraṃ
sābʰyavartata
vibʰīṣaṇena
_anugatā
bʰartāraṃ
sā
_abʰyavartata
/33/
Verse: 34
Halfverse: a
sā
vastrasaṃruddʰamukʰī
lajjayā
janasaṃsadi
sā
vastra-saṃruddʰa-mukʰī
lajjayā
jana-saṃsadi
/
Halfverse: c
rurodāsādya
bʰartāram
āryaputreti
bʰāṣiṇī
ruroda
_āsādya
bʰartāram
ārya-putra
_iti
bʰāṣiṇī
/34/
Verse: 35
Halfverse: a
vismayāc
ca
praharṣāc
ca
snehāc
ca
paridevatā
vismayāc
ca
praharṣāc
ca
snehāc
ca
paridevatā
/
Halfverse: c
udaikṣata
mukʰaṃ
bʰartuḥ
saumyaṃ
saumyatarānanā
udaikṣata
mukʰaṃ
bʰartuḥ
saumyaṃ
saumyatara
_ānanā
/35/
Verse: 36
Halfverse: a
atʰa
samapanudan
manaḥ
klamaṃ
sā
suciram
adr̥ṣṭam
udīkṣya
vai
priyasya
atʰa
samapanudan
manaḥ
klamaṃ
sā
suciram
adr̥ṣṭam
udīkṣya
vai
priyasya
/
Halfverse: c
vadanam
uditapūrṇacandrakāntaṃ
vimalaśaśāṅkanibʰānanā
tadāsīt
vadanam
udita-pūrṇa-candra-kāntaṃ
vimala-śaśa
_aṅka-nibʰa
_ānanā
tadā
_āsīt
/36/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.