TITUS
Ramayana
Part No. 494
Chapter: 103
Adhyāya
103
Verse: 1
Halfverse: a
tāṃ
tu
pārśve
stʰitāṃ
prahvāṃ
rāmaḥ
saṃprekṣya
maitʰilīm
tāṃ
tu
pārśve
stʰitāṃ
prahvāṃ
rāmaḥ
saṃprekṣya
maitʰilīm
/
Halfverse: c
hr̥dayāntargatakrodʰo
vyāhartum
upacakrame
hr̥daya
_antar-gata-krodʰo
vyāhartum
upacakrame
/1/
Verse: 2
Halfverse: a
eṣāsi
nirjitā
bʰadre
śatruṃ
jitvā
mayā
raṇe
eṣā
_asi
nirjitā
bʰadre
śatruṃ
jitvā
mayā
raṇe
/
Halfverse: c
pauruṣād
yad
anuṣṭʰeyaṃ
tad
etad
upapāditam
pauruṣād
yad
anuṣṭʰeyaṃ
tad
etad
upapāditam
/2/
Verse: 3
Halfverse: a
gato
'smy
antam
amarṣasya
dʰarṣaṇā
saṃpramārjitā
gato
_asmy
antam
amarṣasya
dʰarṣaṇā
saṃpramārjitā
/
Halfverse: c
avamānaś
ca
śatruś
ca
mayā
yugapad
uddʰr̥tau
avamānaś
ca
śatruś
ca
mayā
yugapad
uddʰr̥tau
/3/
Verse: 4
Halfverse: a
adya
me
pauruṣaṃ
dr̥ṣṭam
adya
me
sapʰalaḥ
śramaḥ
adya
me
pauruṣaṃ
dr̥ṣṭam
adya
me
sapʰalaḥ
śramaḥ
/
Halfverse: c
adya
tīrṇapratijñatvāt
prabʰavāmīha
cātmanaḥ
adya
tīrṇa-pratijñatvāt
prabʰavāmi
_iha
ca
_ātmanaḥ
/4/
Verse: 5
Halfverse: a
yā
tvaṃ
virahitā
nītā
calacittena
rakṣasā
yā
tvaṃ
virahitā
nītā
cala-cittena
rakṣasā
/
Halfverse: c
daivasaṃpādito
doṣo
mānuṣeṇa
mayā
jitaḥ
daiva-saṃpādito
doṣo
mānuṣeṇa
mayā
jitaḥ
/5/
Verse: 6
Halfverse: a
saṃprāptam
avamānaṃ
yas
tejasā
na
pramārjati
saṃprāptam
avamānaṃ
yas
tejasā
na
pramārjati
/
Halfverse: c
kas
tasya
puruṣārtʰo
'sti
puruṣasyālpatejasaḥ
kas
tasya
puruṣa
_artʰo
_asti
puruṣasya
_alpa-tejasaḥ
/6/
Verse: 7
Halfverse: a
laṅgʰanaṃ
ca
samudrasya
laṅkāyāś
cāvamardanam
laṅgʰanaṃ
ca
samudrasya
laṅkāyāś
ca
_avamardanam
/
Halfverse: c
sapʰalaṃ
tasya
tac
cʰlāgʰyam
adya
karma
hanūmataḥ
sapʰalaṃ
tasya
tat
ślāgʰyam
adya
karma
hanūmataḥ
/7/
Verse: 8
Halfverse: a
yuddʰe
vikramataś
caiva
hitaṃ
mantrayataś
ca
me
yuddʰe
vikramataś
caiva
hitaṃ
mantrayataś
ca
me
/
Halfverse: c
sugrīvasya
sasainyasya
sapʰalo
'dya
pariśramaḥ
sugrīvasya
sasainyasya
sapʰalo
_adya
pariśramaḥ
/8/
Verse: 9
Halfverse: a
nirguṇaṃ
bʰrātaraṃ
tyaktvā
yo
māṃ
svayam
upastʰitaḥ
nirguṇaṃ
bʰrātaraṃ
tyaktvā
yo
māṃ
svayam
upastʰitaḥ
/
Halfverse: c
vibʰīṣaṇasya
bʰaktasya
sapʰalo
'dya
pariśramaḥ
vibʰīṣaṇasya
bʰaktasya
sapʰalo
_adya
pariśramaḥ
/9/
Verse: 10
Halfverse: a
ity
evaṃ
bruvatas
tasya
sītā
rāmasya
tadvacaḥ
ity
evaṃ
bruvatas
tasya
sītā
rāmasya
tad-vacaḥ
/
Halfverse: c
mr̥gīvotpʰullanayanā
babʰūvāśrupariplutā
mr̥gī
_iva
_utpʰulla-nayanā
babʰūva
_aśru-pariplutā
/10/
Verse: 11
Halfverse: a
paśyatas
tāṃ
tu
rāmasya
bʰūyaḥ
krodʰo
'bʰyavartata
paśyatas
tāṃ
tu
rāmasya
bʰūyaḥ
krodʰo
_abʰyavartata
/
Halfverse: c
prabʰūtājyāvasiktasya
pāvakasyeva
dīpyataḥ
prabʰūta
_ājya
_avasiktasya
pāvakasya
_iva
dīpyataḥ
/11/
Verse: 12
Halfverse: a
sa
baddʰvā
bʰrukuṭiṃ
vaktre
tiryakprekṣitalocanaḥ
sa
baddʰvā
bʰru-kuṭiṃ
vaktre
tiryak-prekṣita-locanaḥ
/
Halfverse: c
abravīt
paruṣaṃ
sītāṃ
madʰye
vānararakṣasām
abravīt
paruṣaṃ
sītāṃ
madʰye
vānara-rakṣasām
/12/
Verse: 13
Halfverse: a
yat
kartavyaṃ
manuṣyeṇa
dʰarṣaṇāṃ
parimārjatā
yat
kartavyaṃ
manuṣyeṇa
dʰarṣaṇāṃ
parimārjatā
/
Halfverse: c
tat
kr̥taṃ
sakalaṃ
sīte
śatruhastād
amarṣaṇāt
tat
kr̥taṃ
sakalaṃ
sīte
śatru-hastād
amarṣaṇāt
/13/
Verse: 14
Halfverse: a
nirjitā
jīvalokasya
tapasā
bʰāvitātmanā
nirjitā
jīva-lokasya
tapasā
bʰāvita
_ātmanā
/
Halfverse: c
agastyena
durādʰarṣā
muninā
dakṣiṇeva
dik
agastyena
durādʰarṣā
muninā
dakṣiṇā
_iva
dik
/14/
Verse: 15
Halfverse: a
viditaś
cāstu
bʰadraṃ
te
yo
'yaṃ
raṇapariśramaḥ
viditaś
ca
_astu
bʰadraṃ
te
yo
_ayaṃ
raṇa-pariśramaḥ
/
Halfverse: c
sa
tīrṇaḥ
suhr̥dāṃ
vīryān
na
tvadartʰaṃ
mayā
kr̥taḥ
sa
tīrṇaḥ
suhr̥dāṃ
vīryān
na
tvad-artʰaṃ
mayā
kr̥taḥ
/15/
Verse: 16
Halfverse: a
rakṣatā
tu
mayā
vr̥ttam
apavādaṃ
ca
sarvaśaḥ
rakṣatā
tu
mayā
vr̥ttam
apavādaṃ
ca
sarvaśaḥ
/
Halfverse: c
prakʰyātasyātmavaṃśasya
nyaṅgaṃ
ca
parimārjatā
prakʰyātasya
_ātma-vaṃśasya
nyaṅgaṃ
ca
parimārjatā
/16/
Verse: 17
Halfverse: a
prāptacāritrasaṃdehā
mama
pratimukʰe
stʰitā
prāpta-cāritra-saṃdehā
mama
pratimukʰe
stʰitā
/
Halfverse: c
dīpo
netrāturasyeva
pratikūlāsi
me
dr̥ḍʰam
dīpo
netra
_āturasya
_iva
pratikūlā
_asi
me
dr̥ḍʰam
/17/
Verse: 18
Halfverse: a
tad
gaccʰa
hy
abʰyanujñātā
yateṣṭaṃ
janakātmaje
tad
gaccʰa
hy
abʰyanujñātā
yatā
_iṣṭaṃ
janaka
_ātmaje
/
Halfverse: c
etā
daśa
diśo
bʰadre
kāryam
asti
na
me
tvayā
etā
daśa
diśo
bʰadre
kāryam
asti
na
me
tvayā
/18/
Verse: 19
Halfverse: a
kaḥ
pumān
hi
kule
jātaḥ
striyaṃ
paragr̥hoṣitām
kaḥ
pumān
hi
kule
jātaḥ
striyaṃ
para-gr̥ha
_uṣitām
/
Halfverse: c
tejasvi
punar
ādadyāt
suhr̥llekʰena
cetasā
tejasvi
punar
ādadyāt
suhr̥l-lekʰena
cetasā
/19/
Verse: 20
Halfverse: a
rāvaṇāṅkaparibʰraṣṭāṃ
dr̥ṣṭāṃ
duṣṭena
cakṣuṣā
rāvaṇa
_aṅka-paribʰraṣṭāṃ
dr̥ṣṭāṃ
duṣṭena
cakṣuṣā
/
Halfverse: c
katʰaṃ
tvāṃ
punarādadyāṃ
kulaṃ
vyapadiśan
mahat
katʰaṃ
tvāṃ
punar-ādadyāṃ
kulaṃ
vyapadiśan
mahat
/20/
Verse: 21
Halfverse: a
tadartʰaṃ
nirjitā
me
tvaṃ
yaśaḥ
pratyāhr̥taṃ
mayā
tad-artʰaṃ
nirjitā
me
tvaṃ
yaśaḥ
pratyāhr̥taṃ
mayā
/
Halfverse: c
nāsti
me
tvayy
abʰiṣvaṅgo
yatʰeṣṭaṃ
gamyatām
itaḥ
na
_asti
me
tvayy
abʰiṣvaṅgo
yatʰā
_iṣṭaṃ
gamyatām
itaḥ
/21/
Verse: 22
Halfverse: a
iti
pravyāhr̥taṃ
bʰadre
mayaitat
kr̥tabuddʰinā
iti
pravyāhr̥taṃ
bʰadre
mayā
_etat
kr̥ta-buddʰinā
/
Halfverse: c
lakṣmaṇe
bʰarate
vā
tvaṃ
kuru
buddʰiṃ
yatʰāsukʰam
lakṣmaṇe
bʰarate
vā
tvaṃ
kuru
buddʰiṃ
yatʰā-sukʰam
/22/
Verse: 23
Halfverse: a
sugrīve
vānarendre
vā
rākṣasendre
vibʰīṣaṇe
sugrīve
vānara
_indre
vā
rākṣasa
_indre
vibʰīṣaṇe
/
Halfverse: c
niveśaya
manaḥ
śīte
yatʰā
vā
sukʰam
ātmanaḥ
niveśaya
manaḥ
śīte
yatʰā
vā
sukʰam
ātmanaḥ
/23/
Verse: 24
Halfverse: a
na
hi
tvāṃ
rāvaṇo
dr̥ṣṭvā
divyarūpāṃ
manoramām
na
hi
tvāṃ
rāvaṇo
dr̥ṣṭvā
divya-rūpāṃ
mano-ramām
/
Halfverse: c
marṣayate
ciraṃ
sīte
svagr̥he
parivartinīm
marṣayate
ciraṃ
sīte
sva-gr̥he
parivartinīm
/24/
Verse: 25
Halfverse: a
tataḥ
priyārhaśvaraṇā
tad
apriyaṃ
tataḥ
priyārhaśvaraṇā
tad
apriyaṃ
tataḥ
priya
_arha-śvaraṇā
tad
apriyaṃ
tataḥ
priya
_arha-śvaraṇā
tad
apriyaṃ
/
{Gem}
Halfverse: b
priyād
upaśrutya
cirasya
maitʰilī
priyād
upaśrutya
cirasya
maitʰilī
priyād
upaśrutya
cirasya
maitʰilī
priyād
upaśrutya
cirasya
maitʰilī
/
{Gem}
Halfverse: c
mumoca
bāṣpaṃ
subʰr̥śaṃ
pravepitā
mumoca
bāṣpaṃ
subʰr̥śaṃ
pravepitā
mumoca
bāṣpaṃ
subʰr̥śaṃ
pravepitā
mumoca
bāṣpaṃ
subʰr̥śaṃ
pravepitā
/
{Gem}
Halfverse: d
gajendrahastābʰihateva
vallarī
gajendrahastābʰihateva
vallarī
gaja
_indra-hasta
_abʰihatā
_iva
vallarī
gaja
_indra-hasta
_abʰihatā
_iva
vallarī
/25/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.