TITUS
Ramayana
Part No. 494
Previous part

Chapter: 103 
Adhyāya 103


Verse: 1 
Halfverse: a    tāṃ tu pārśve stʰitāṃ prahvāṃ   rāmaḥ saṃprekṣya maitʰilīm
   
tāṃ tu pārśve stʰitāṃ prahvāṃ   rāmaḥ saṃprekṣya maitʰilīm /
Halfverse: c    
hr̥dayāntargatakrodʰo   vyāhartum upacakrame
   
hr̥daya_antar-gata-krodʰo   vyāhartum upacakrame /1/

Verse: 2 
Halfverse: a    
eṣāsi nirjitā bʰadre   śatruṃ jitvā mayā raṇe
   
eṣā_asi nirjitā bʰadre   śatruṃ jitvā mayā raṇe /
Halfverse: c    
pauruṣād yad anuṣṭʰeyaṃ   tad etad upapāditam
   
pauruṣād yad anuṣṭʰeyaṃ   tad etad upapāditam /2/

Verse: 3 
Halfverse: a    
gato 'smy antam amarṣasya   dʰarṣaṇā saṃpramārjitā
   
gato_asmy antam amarṣasya   dʰarṣaṇā saṃpramārjitā /
Halfverse: c    
avamānaś ca śatruś ca   mayā yugapad uddʰr̥tau
   
avamānaś ca śatruś ca   mayā yugapad uddʰr̥tau /3/

Verse: 4 
Halfverse: a    
adya me pauruṣaṃ dr̥ṣṭam   adya me sapʰalaḥ śramaḥ
   
adya me pauruṣaṃ dr̥ṣṭam   adya me sapʰalaḥ śramaḥ /
Halfverse: c    
adya tīrṇapratijñatvāt   prabʰavāmīha cātmanaḥ
   
adya tīrṇa-pratijñatvāt   prabʰavāmi_iha ca_ātmanaḥ /4/

Verse: 5 
Halfverse: a    
tvaṃ virahitā nītā   calacittena rakṣasā
   
tvaṃ virahitā nītā   cala-cittena rakṣasā /
Halfverse: c    
daivasaṃpādito doṣo   mānuṣeṇa mayā jitaḥ
   
daiva-saṃpādito doṣo   mānuṣeṇa mayā jitaḥ /5/

Verse: 6 
Halfverse: a    
saṃprāptam avamānaṃ yas   tejasā na pramārjati
   
saṃprāptam avamānaṃ yas   tejasā na pramārjati /
Halfverse: c    
kas tasya puruṣārtʰo 'sti   puruṣasyālpatejasaḥ
   
kas tasya puruṣa_artʰo_asti   puruṣasya_alpa-tejasaḥ /6/

Verse: 7 
Halfverse: a    
laṅgʰanaṃ ca samudrasya   laṅkāyāś cāvamardanam
   
laṅgʰanaṃ ca samudrasya   laṅkāyāś ca_avamardanam /
Halfverse: c    
sapʰalaṃ tasya tac cʰlāgʰyam   adya karma hanūmataḥ
   
sapʰalaṃ tasya tat ślāgʰyam   adya karma hanūmataḥ /7/

Verse: 8 
Halfverse: a    
yuddʰe vikramataś caiva   hitaṃ mantrayataś ca me
   
yuddʰe vikramataś caiva   hitaṃ mantrayataś ca me /
Halfverse: c    
sugrīvasya sasainyasya   sapʰalo 'dya pariśramaḥ
   
sugrīvasya sasainyasya   sapʰalo_adya pariśramaḥ /8/

Verse: 9 
Halfverse: a    
nirguṇaṃ bʰrātaraṃ tyaktvā   yo māṃ svayam upastʰitaḥ
   
nirguṇaṃ bʰrātaraṃ tyaktvā   yo māṃ svayam upastʰitaḥ /
Halfverse: c    
vibʰīṣaṇasya bʰaktasya   sapʰalo 'dya pariśramaḥ
   
vibʰīṣaṇasya bʰaktasya   sapʰalo_adya pariśramaḥ /9/

Verse: 10 
Halfverse: a    
ity evaṃ bruvatas tasya   sītā rāmasya tadvacaḥ
   
ity evaṃ bruvatas tasya   sītā rāmasya tad-vacaḥ /
Halfverse: c    
mr̥gīvotpʰullanayanā   babʰūvāśrupariplutā
   
mr̥gī_iva_utpʰulla-nayanā   babʰūva_aśru-pariplutā /10/

Verse: 11 
Halfverse: a    
paśyatas tāṃ tu rāmasya   bʰūyaḥ krodʰo 'bʰyavartata
   
paśyatas tāṃ tu rāmasya   bʰūyaḥ krodʰo_abʰyavartata /
Halfverse: c    
prabʰūtājyāvasiktasya   pāvakasyeva dīpyataḥ
   
prabʰūta_ājya_avasiktasya   pāvakasya_iva dīpyataḥ /11/

Verse: 12 
Halfverse: a    
sa baddʰvā bʰrukuṭiṃ vaktre   tiryakprekṣitalocanaḥ
   
sa baddʰvā bʰru-kuṭiṃ vaktre   tiryak-prekṣita-locanaḥ /
Halfverse: c    
abravīt paruṣaṃ sītāṃ   madʰye vānararakṣasām
   
abravīt paruṣaṃ sītāṃ   madʰye vānara-rakṣasām /12/

Verse: 13 
Halfverse: a    
yat kartavyaṃ manuṣyeṇa   dʰarṣaṇāṃ parimārjatā
   
yat kartavyaṃ manuṣyeṇa   dʰarṣaṇāṃ parimārjatā /
Halfverse: c    
tat kr̥taṃ sakalaṃ sīte   śatruhastād amarṣaṇāt
   
tat kr̥taṃ sakalaṃ sīte   śatru-hastād amarṣaṇāt /13/

Verse: 14 
Halfverse: a    
nirjitā jīvalokasya   tapasā bʰāvitātmanā
   
nirjitā jīva-lokasya   tapasā bʰāvita_ātmanā /
Halfverse: c    
agastyena durādʰarṣā   muninā dakṣiṇeva dik
   
agastyena durādʰarṣā   muninā dakṣiṇā_iva dik /14/

Verse: 15 
Halfverse: a    
viditaś cāstu bʰadraṃ te   yo 'yaṃ raṇapariśramaḥ
   
viditaś ca_astu bʰadraṃ te   yo_ayaṃ raṇa-pariśramaḥ /
Halfverse: c    
sa tīrṇaḥ suhr̥dāṃ vīryān   na tvadartʰaṃ mayā kr̥taḥ
   
sa tīrṇaḥ suhr̥dāṃ vīryān   na tvad-artʰaṃ mayā kr̥taḥ /15/

Verse: 16 
Halfverse: a    
rakṣatā tu mayā vr̥ttam   apavādaṃ ca sarvaśaḥ
   
rakṣatā tu mayā vr̥ttam   apavādaṃ ca sarvaśaḥ /
Halfverse: c    
prakʰyātasyātmavaṃśasya   nyaṅgaṃ ca parimārjatā
   
prakʰyātasya_ātma-vaṃśasya   nyaṅgaṃ ca parimārjatā /16/

Verse: 17 
Halfverse: a    
prāptacāritrasaṃdehā   mama pratimukʰe stʰitā
   
prāpta-cāritra-saṃdehā   mama pratimukʰe stʰitā /
Halfverse: c    
dīpo netrāturasyeva   pratikūlāsi me dr̥ḍʰam
   
dīpo netra_āturasya_iva   pratikūlā_asi me dr̥ḍʰam /17/

Verse: 18 
Halfverse: a    
tad gaccʰa hy abʰyanujñātā   yateṣṭaṃ janakātmaje
   
tad gaccʰa hy abʰyanujñātā   yatā_iṣṭaṃ janaka_ātmaje /
Halfverse: c    
etā daśa diśo bʰadre   kāryam asti na me tvayā
   
etā daśa diśo bʰadre   kāryam asti na me tvayā /18/

Verse: 19 
Halfverse: a    
kaḥ pumān hi kule jātaḥ   striyaṃ paragr̥hoṣitām
   
kaḥ pumān hi kule jātaḥ   striyaṃ para-gr̥ha_uṣitām /
Halfverse: c    
tejasvi punar ādadyāt   suhr̥llekʰena cetasā
   
tejasvi punar ādadyāt   suhr̥l-lekʰena cetasā /19/

Verse: 20 
Halfverse: a    
rāvaṇāṅkaparibʰraṣṭāṃ   dr̥ṣṭāṃ duṣṭena cakṣuṣā
   
rāvaṇa_aṅka-paribʰraṣṭāṃ   dr̥ṣṭāṃ duṣṭena cakṣuṣā /
Halfverse: c    
katʰaṃ tvāṃ punarādadyāṃ   kulaṃ vyapadiśan mahat
   
katʰaṃ tvāṃ punar-ādadyāṃ   kulaṃ vyapadiśan mahat /20/

Verse: 21 
Halfverse: a    
tadartʰaṃ nirjitā me tvaṃ   yaśaḥ pratyāhr̥taṃ mayā
   
tad-artʰaṃ nirjitā me tvaṃ   yaśaḥ pratyāhr̥taṃ mayā /
Halfverse: c    
nāsti me tvayy abʰiṣvaṅgo   yatʰeṣṭaṃ gamyatām itaḥ
   
na_asti me tvayy abʰiṣvaṅgo   yatʰā_iṣṭaṃ gamyatām itaḥ /21/

Verse: 22 
Halfverse: a    
iti pravyāhr̥taṃ bʰadre   mayaitat kr̥tabuddʰinā
   
iti pravyāhr̥taṃ bʰadre   mayā_etat kr̥ta-buddʰinā /
Halfverse: c    
lakṣmaṇe bʰarate tvaṃ   kuru buddʰiṃ yatʰāsukʰam
   
lakṣmaṇe bʰarate tvaṃ   kuru buddʰiṃ yatʰā-sukʰam /22/

Verse: 23 
Halfverse: a    
sugrīve vānarendre    rākṣasendre vibʰīṣaṇe
   
sugrīve vānara_indre    rākṣasa_indre vibʰīṣaṇe /
Halfverse: c    
niveśaya manaḥ śīte   yatʰā sukʰam ātmanaḥ
   
niveśaya manaḥ śīte   yatʰā sukʰam ātmanaḥ /23/

Verse: 24 
Halfverse: a    
na hi tvāṃ rāvaṇo dr̥ṣṭvā   divyarūpāṃ manoramām
   
na hi tvāṃ rāvaṇo dr̥ṣṭvā   divya-rūpāṃ mano-ramām /
Halfverse: c    
marṣayate ciraṃ sīte   svagr̥he parivartinīm
   
marṣayate ciraṃ sīte   sva-gr̥he parivartinīm /24/

Verse: 25 


Halfverse: a    
tataḥ priyārhaśvaraṇā tad apriyaṃ    tataḥ priyārhaśvaraṇā tad apriyaṃ
   
tataḥ priya_arha-śvaraṇā tad apriyaṃ    tataḥ priya_arha-śvaraṇā tad apriyaṃ / {Gem}
Halfverse: b    
priyād upaśrutya cirasya maitʰilī    priyād upaśrutya cirasya maitʰilī
   
priyād upaśrutya cirasya maitʰilī    priyād upaśrutya cirasya maitʰilī / {Gem}
Halfverse: c    
mumoca bāṣpaṃ subʰr̥śaṃ pravepitā    mumoca bāṣpaṃ subʰr̥śaṃ pravepitā
   
mumoca bāṣpaṃ subʰr̥śaṃ pravepitā    mumoca bāṣpaṃ subʰr̥śaṃ pravepitā / {Gem}
Halfverse: d    
gajendrahastābʰihateva vallarī    gajendrahastābʰihateva vallarī
   
gaja_indra-hasta_abʰihatā_iva vallarī    gaja_indra-hasta_abʰihatā_iva vallarī /25/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.