TITUS
Ramayana
Part No. 495
Chapter: 104
Adhyāya
104
Verse: 1
Halfverse: a
evam
uktā
tu
vaidehī
paruṣaṃ
lomaharṣaṇam
evam
uktā
tu
vaidehī
paruṣaṃ
loma-harṣaṇam
/
Halfverse: c
rāgʰaveṇa
saroṣeṇa
bʰr̥śaṃ
pravyatʰitābʰavat
rāgʰaveṇa
saroṣeṇa
bʰr̥śaṃ
pravyatʰitā
_abʰavat
/1/
Verse: 2
Halfverse: a
sā
tad
aśrutapūrvaṃ
hi
jane
mahati
maitʰilī
sā
tad
aśruta-pūrvaṃ
hi
jane
mahati
maitʰilī
/
Halfverse: c
śrutvā
bʰartr̥vaco
rūkṣaṃ
lajjayā
vrīḍitābʰavat
śrutvā
bʰartr̥-vaco
rūkṣaṃ
lajjayā
vrīḍitā
_abʰavat
/2/
Verse: 3
Halfverse: a
praviśantīva
gātrāṇi
svāny
eva
janakātmajā
praviśantī
_iva
gātrāṇi
svāny
eva
janaka
_ātmajā
/
Halfverse: c
vākśalyais
taiḥ
saśalyeva
bʰr̥śam
aśrūṇy
avartayat
vāk-śalyais
taiḥ
saśalyā
_iva
bʰr̥śam
aśrūṇy
avartayat
/3/
Verse: 4
Halfverse: a
tato
bāṣpaparikliṣṭaṃ
pramārjantī
svam
ānanam
tato
bāṣpa-parikliṣṭaṃ
pramārjantī
svam
ānanam
/
Halfverse: c
śanair
gadgadayā
vācā
bʰartāram
idam
abravīt
śanair
gadgadayā
vācā
bʰartāram
idam
abravīt
/4/
Verse: 5
Halfverse: a
kiṃ
mām
asadr̥śaṃ
vākyam
īdr̥śaṃ
śrotradāruṇam
kiṃ
mām
asadr̥śaṃ
vākyam
īdr̥śaṃ
śrotra-dāruṇam
/
Halfverse: c
rūkṣaṃ
śrāvayase
vīra
prākr̥taḥ
prākr̥tām
iva
rūkṣaṃ
śrāvayase
vīra
prākr̥taḥ
prākr̥tām
iva
/5/
Verse: 6
Halfverse: a
na
tatʰāsmi
mahābāho
yatʰā
tvam
avagaccʰasi
na
tatʰā
_asmi
mahā-bāho
yatʰā
tvam
avagaccʰasi
/
Halfverse: c
pratyayaṃ
gaccʰa
me
svena
cāritreṇaiva
te
śape
pratyayaṃ
gaccʰa
me
svena
cāritreṇa
_eva
te
śape
/6/
Verse: 7
Halfverse: a
pr̥tʰak
strīṇāṃ
pracāreṇa
jātiṃ
tvaṃ
pariśaṅkase
pr̥tʰak
strīṇāṃ
pracāreṇa
jātiṃ
tvaṃ
pariśaṅkase
/
Halfverse: c
parityajemāṃ
śaṅkāṃ
tu
yadi
te
'haṃ
parīkṣitā
parityaja
_imāṃ
śaṅkāṃ
tu
yadi
te
_ahaṃ
parīkṣitā
/7/
Verse: 8
Halfverse: a
yady
ahaṃ
gātrasaṃsparśaṃ
gatāsmi
vivaśā
prabʰo
yady
ahaṃ
gātra-saṃsparśaṃ
gatā
_asmi
vivaśā
prabʰo
/
Halfverse: c
kāmakāro
na
me
tatra
daivaṃ
tatrāparādʰyati
kāma-kāro
na
me
tatra
daivaṃ
tatra
_aparādʰyati
/8/
Verse: 9
Halfverse: a
madadʰīnaṃ
tu
yat
tan
me
hr̥dayaṃ
tvayi
vartate
mad-adʰīnaṃ
tu
yat
tan
me
hr̥dayaṃ
tvayi
vartate
/
Halfverse: c
parādʰīneṣu
gātreṣu
kiṃ
kariṣyāmy
anīśvarā
para
_adʰīneṣu
gātreṣu
kiṃ
kariṣyāmy
anīśvarā
/9/
Verse: 10
Halfverse: a
sahasaṃvr̥ddʰabʰāvāc
ca
saṃsargeṇa
ca
mānada
saha-saṃvr̥ddʰa-bʰāvāc
ca
saṃsargeṇa
ca
mānada
/
Halfverse: c
yady
ahaṃ
te
na
vijñātā
hatā
tenāsmi
śāśvatam
yady
ahaṃ
te
na
vijñātā
hatā
tena
_asmi
śāśvatam
/10/
Verse: 11
Halfverse: a
preṣitas
te
yadā
vīro
hanūmān
avalokakaḥ
preṣitas
te
yadā
vīro
hanūmān
avalokakaḥ
/
Halfverse: c
laṅkāstʰāhaṃ
tvayā
vīra
kiṃ
tadā
na
visarjitā
laṅkāstʰā
_ahaṃ
tvayā
vīra
kiṃ
tadā
na
visarjitā
/11/
Verse: 12
Halfverse: a
pratyakṣaṃ
vānarendrasya
tvadvākyasamanantaram
pratyakṣaṃ
vānara
_indrasya
tvad-vākya-samanantaram
/
Halfverse: c
tvayā
saṃtyaktayā
vīra
tyaktaṃ
syāj
jīvitaṃ
mayā
tvayā
saṃtyaktayā
vīra
tyaktaṃ
syāj
jīvitaṃ
mayā
/12/
Verse: 13
Halfverse: a
na
vr̥tʰā
te
śramo
'yaṃ
syāt
saṃśaye
nyasya
jīvitam
na
vr̥tʰā
te
śramo
_ayaṃ
syāt
saṃśaye
nyasya
jīvitam
/
Halfverse: c
suhr̥jjanaparikleśo
na
cāyaṃ
niṣpʰalas
tava
suhr̥j-jana-parikleśo
na
ca
_ayaṃ
niṣpʰalas
tava
/13/
Verse: 14
Halfverse: a
tvayā
tu
naraśārdūla
krodʰam
evānuvartatā
tvayā
tu
nara-śārdūla
krodʰam
eva
_anuvartatā
/
Halfverse: c
lagʰuneva
manuṣyeṇa
strītvam
eva
puraskr̥tam
lagʰunā
_iva
manuṣyeṇa
strītvam
eva
puras-kr̥tam
/14/
Verse: 15
Halfverse: a
apadeśena
janakān
notpattir
vasudʰātalāt
apadeśena
janakān
na
_utpattir
vasudʰā-talāt
/
Halfverse: c
mama
vr̥ttaṃ
ca
vr̥ttajña
bahu
te
na
puraskr̥tam
mama
vr̥ttaṃ
ca
vr̥ttajña
bahu
te
na
puras-kr̥tam
/15/
Verse: 16
Halfverse: a
na
pramāṇīkr̥taḥ
pāṇir
bālye
bālena
pīḍitaḥ
na
pramāṇī-kr̥taḥ
pāṇir
bālye
bālena
pīḍitaḥ
/
Halfverse: c
mama
bʰaktiś
ca
śīlaṃ
ca
sarvaṃ
te
pr̥ṣṭʰataḥ
kr̥tam
mama
bʰaktiś
ca
śīlaṃ
ca
sarvaṃ
te
pr̥ṣṭʰataḥ
kr̥tam
/16/
Verse: 17
Halfverse: a
evaṃ
bruvāṇā
rudatī
bāṣpagadgadabʰāṣiṇī
evaṃ
bruvāṇā
rudatī
bāṣpa-gadgada-bʰāṣiṇī
/
Halfverse: c
abravīl
lakṣmaṇaṃ
sītā
dīnaṃ
dʰyānaparaṃ
stʰitam
abravīl
lakṣmaṇaṃ
sītā
dīnaṃ
dʰyāna-paraṃ
stʰitam
/17/
Verse: 18
Halfverse: a
citāṃ
me
kuru
saumitre
vyasanasyāsya
bʰeṣajam
citāṃ
me
kuru
saumitre
vyasanasya
_asya
bʰeṣajam
/
Halfverse: c
mitʰyāpavādopahatā
nāhaṃ
jīvitum
utsahe
mitʰyā
_apavāda
_upahatā
na
_ahaṃ
jīvitum
utsahe
/18/
Verse: 19
Halfverse: a
aprītasya
guṇair
bʰartus
tyaktayā
janasaṃsadi
aprītasya
guṇair
bʰartus
tyaktayā
jana-saṃsadi
/
Halfverse: c
yā
kṣamā
me
gatir
gantuṃ
pravekṣye
havyavāhanam
yā
kṣamā
me
gatir
gantuṃ
pravekṣye
havya-vāhanam
/19/
Verse: 20
Halfverse: a
evam
uktas
tu
vaidehyā
lakṣmaṇaḥ
paravīrahā
evam
uktas
tu
vaidehyā
lakṣmaṇaḥ
para-vīrahā
/
Halfverse: c
amarṣavaśam
āpanno
rāgʰavānanam
aikṣata
amarṣa-vaśam
āpanno
rāgʰava
_ānanam
aikṣata
/20/
Verse: 21
Halfverse: a
sa
vijñāya
manaścʰandaṃ
rāmasyākārasūcitam
sa
vijñāya
manaś-cʰandaṃ
rāmasya
_ākāra-sūcitam
/
Halfverse: c
citāṃ
cakāra
saumitrir
mate
rāmasya
vīryavān
citāṃ
cakāra
saumitrir
mate
rāmasya
vīryavān
/21/
Verse: 22
Halfverse: a
adʰomukʰaṃ
tato
rāmaṃ
śanaiḥ
kr̥tvā
pradakṣiṇam
adʰo-mukʰaṃ
tato
rāmaṃ
śanaiḥ
kr̥tvā
pradakṣiṇam
/
Halfverse: c
upāsarpata
vaidehī
dīpyamānaṃ
hutāśanam
upāsarpata
vaidehī
dīpyamānaṃ
huta
_aśanam
/22/
Verse: 23
Halfverse: a
praṇamya
devatābʰyaś
ca
brāhmaṇebʰyaś
ca
maitʰilī
praṇamya
devatābʰyaś
ca
brāhmaṇebʰyaś
ca
maitʰilī
/
Halfverse: c
baddʰāñjalipuṭā
cedam
uvācāgnisamīpataḥ
baddʰa
_añjali-puṭā
ca
_idam
uvāca
_agni-samīpataḥ
/23/
Verse: 24
Halfverse: a
yatʰā
me
hr̥dayaṃ
nityaṃ
nāpasarpati
rāgʰavāt
yatʰā
me
hr̥dayaṃ
nityaṃ
na
_apasarpati
rāgʰavāt
/
Halfverse: c
tatʰā
lokasya
sākṣī
māṃ
sarvataḥ
pātu
pāvakaḥ
tatʰā
lokasya
sākṣī
māṃ
sarvataḥ
pātu
pāvakaḥ
/24/
Verse: 25
Halfverse: a
evam
uktvā
tu
vaidehī
parikramya
hutāśanam
evam
uktvā
tu
vaidehī
parikramya
huta
_aśanam
/
Halfverse: c
viveśa
jvalanaṃ
dīptaṃ
niḥsaṅgenāntarātmanā
viveśa
jvalanaṃ
dīptaṃ
niḥsaṅgena
_antar-ātmanā
/25/
Verse: 26
Halfverse: a
janaḥ
sa
sumahāṃs
tatra
bālavr̥ddʰasamākulaḥ
janaḥ
sa
sumahāṃs
tatra
bāla-vr̥ddʰa-samākulaḥ
/
Halfverse: c
dadarśa
maitʰilīṃ
tatra
praviśantīṃ
hutāśanam
dadarśa
maitʰilīṃ
tatra
praviśantīṃ
huta
_aśanam
/26/
Verse: 27
Halfverse: a
tasyām
agniṃ
viśantyāṃ
tu
hāheti
vipulaḥ
svanaḥ
tasyām
agniṃ
viśantyāṃ
tu
hāhā
_iti
vipulaḥ
svanaḥ
/
Halfverse: c
rakṣasāṃ
vānarāṇāṃ
ca
saṃbabʰūvādbʰutopamaḥ
rakṣasāṃ
vānarāṇāṃ
ca
saṃbabʰūva
_adbʰuta
_upamaḥ
/27/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.