TITUS
Ramayana
Part No. 495
Previous part

Chapter: 104 
Adhyāya 104


Verse: 1 
Halfverse: a    evam uktā tu vaidehī   paruṣaṃ lomaharṣaṇam
   
evam uktā tu vaidehī   paruṣaṃ loma-harṣaṇam /
Halfverse: c    
rāgʰaveṇa saroṣeṇa   bʰr̥śaṃ pravyatʰitābʰavat
   
rāgʰaveṇa saroṣeṇa   bʰr̥śaṃ pravyatʰitā_abʰavat /1/

Verse: 2 
Halfverse: a    
tad aśrutapūrvaṃ hi   jane mahati maitʰilī
   
tad aśruta-pūrvaṃ hi   jane mahati maitʰilī /
Halfverse: c    
śrutvā bʰartr̥vaco rūkṣaṃ   lajjayā vrīḍitābʰavat
   
śrutvā bʰartr̥-vaco rūkṣaṃ   lajjayā vrīḍitā_abʰavat /2/

Verse: 3 
Halfverse: a    
praviśantīva gātrāṇi   svāny eva janakātmajā
   
praviśantī_iva gātrāṇi   svāny eva janaka_ātmajā /
Halfverse: c    
vākśalyais taiḥ saśalyeva   bʰr̥śam aśrūṇy avartayat
   
vāk-śalyais taiḥ saśalyā_iva   bʰr̥śam aśrūṇy avartayat /3/

Verse: 4 
Halfverse: a    
tato bāṣpaparikliṣṭaṃ   pramārjantī svam ānanam
   
tato bāṣpa-parikliṣṭaṃ   pramārjantī svam ānanam /
Halfverse: c    
śanair gadgadayā vācā   bʰartāram idam abravīt
   
śanair gadgadayā vācā   bʰartāram idam abravīt /4/

Verse: 5 
Halfverse: a    
kiṃ mām asadr̥śaṃ vākyam   īdr̥śaṃ śrotradāruṇam
   
kiṃ mām asadr̥śaṃ vākyam   īdr̥śaṃ śrotra-dāruṇam /
Halfverse: c    
rūkṣaṃ śrāvayase vīra   prākr̥taḥ prākr̥tām iva
   
rūkṣaṃ śrāvayase vīra   prākr̥taḥ prākr̥tām iva /5/

Verse: 6 
Halfverse: a    
na tatʰāsmi mahābāho   yatʰā tvam avagaccʰasi
   
na tatʰā_asmi mahā-bāho   yatʰā tvam avagaccʰasi /
Halfverse: c    
pratyayaṃ gaccʰa me svena   cāritreṇaiva te śape
   
pratyayaṃ gaccʰa me svena   cāritreṇa_eva te śape /6/

Verse: 7 
Halfverse: a    
pr̥tʰak strīṇāṃ pracāreṇa   jātiṃ tvaṃ pariśaṅkase
   
pr̥tʰak strīṇāṃ pracāreṇa   jātiṃ tvaṃ pariśaṅkase /
Halfverse: c    
parityajemāṃ śaṅkāṃ tu   yadi te 'haṃ parīkṣitā
   
parityaja_imāṃ śaṅkāṃ tu   yadi te_ahaṃ parīkṣitā /7/

Verse: 8 
Halfverse: a    
yady ahaṃ gātrasaṃsparśaṃ   gatāsmi vivaśā prabʰo
   
yady ahaṃ gātra-saṃsparśaṃ   gatā_asmi vivaśā prabʰo /
Halfverse: c    
kāmakāro na me tatra   daivaṃ tatrāparādʰyati
   
kāma-kāro na me tatra   daivaṃ tatra_aparādʰyati /8/

Verse: 9 
Halfverse: a    
madadʰīnaṃ tu yat tan me   hr̥dayaṃ tvayi vartate
   
mad-adʰīnaṃ tu yat tan me   hr̥dayaṃ tvayi vartate /
Halfverse: c    
parādʰīneṣu gātreṣu   kiṃ kariṣyāmy anīśvarā
   
para_adʰīneṣu gātreṣu   kiṃ kariṣyāmy anīśvarā /9/

Verse: 10 
Halfverse: a    
sahasaṃvr̥ddʰabʰāvāc ca   saṃsargeṇa ca mānada
   
saha-saṃvr̥ddʰa-bʰāvāc ca   saṃsargeṇa ca mānada /
Halfverse: c    
yady ahaṃ te na vijñātā   hatā tenāsmi śāśvatam
   
yady ahaṃ te na vijñātā   hatā tena_asmi śāśvatam /10/

Verse: 11 
Halfverse: a    
preṣitas te yadā vīro   hanūmān avalokakaḥ
   
preṣitas te yadā vīro   hanūmān avalokakaḥ /
Halfverse: c    
laṅkāstʰāhaṃ tvayā vīra   kiṃ tadā na visarjitā
   
laṅkāstʰā_ahaṃ tvayā vīra   kiṃ tadā na visarjitā /11/

Verse: 12 
Halfverse: a    
pratyakṣaṃ vānarendrasya   tvadvākyasamanantaram
   
pratyakṣaṃ vānara_indrasya   tvad-vākya-samanantaram /
Halfverse: c    
tvayā saṃtyaktayā vīra   tyaktaṃ syāj jīvitaṃ mayā
   
tvayā saṃtyaktayā vīra   tyaktaṃ syāj jīvitaṃ mayā /12/

Verse: 13 
Halfverse: a    
na vr̥tʰā te śramo 'yaṃ syāt   saṃśaye nyasya jīvitam
   
na vr̥tʰā te śramo_ayaṃ syāt   saṃśaye nyasya jīvitam /
Halfverse: c    
suhr̥jjanaparikleśo   na cāyaṃ niṣpʰalas tava
   
suhr̥j-jana-parikleśo   na ca_ayaṃ niṣpʰalas tava /13/

Verse: 14 
Halfverse: a    
tvayā tu naraśārdūla   krodʰam evānuvartatā
   
tvayā tu nara-śārdūla   krodʰam eva_anuvartatā /
Halfverse: c    
lagʰuneva manuṣyeṇa   strītvam eva puraskr̥tam
   
lagʰunā_iva manuṣyeṇa   strītvam eva puras-kr̥tam /14/

Verse: 15 
Halfverse: a    
apadeśena janakān   notpattir vasudʰātalāt
   
apadeśena janakān   na_utpattir vasudʰā-talāt /
Halfverse: c    
mama vr̥ttaṃ ca vr̥ttajña   bahu te na puraskr̥tam
   
mama vr̥ttaṃ ca vr̥ttajña   bahu te na puras-kr̥tam /15/

Verse: 16 
Halfverse: a    
na pramāṇīkr̥taḥ pāṇir   bālye bālena pīḍitaḥ
   
na pramāṇī-kr̥taḥ pāṇir   bālye bālena pīḍitaḥ /
Halfverse: c    
mama bʰaktiś ca śīlaṃ ca   sarvaṃ te pr̥ṣṭʰataḥ kr̥tam
   
mama bʰaktiś ca śīlaṃ ca   sarvaṃ te pr̥ṣṭʰataḥ kr̥tam /16/

Verse: 17 
Halfverse: a    
evaṃ bruvāṇā rudatī   bāṣpagadgadabʰāṣiṇī
   
evaṃ bruvāṇā rudatī   bāṣpa-gadgada-bʰāṣiṇī /
Halfverse: c    
abravīl lakṣmaṇaṃ sītā   dīnaṃ dʰyānaparaṃ stʰitam
   
abravīl lakṣmaṇaṃ sītā   dīnaṃ dʰyāna-paraṃ stʰitam /17/

Verse: 18 
Halfverse: a    
citāṃ me kuru saumitre   vyasanasyāsya bʰeṣajam
   
citāṃ me kuru saumitre   vyasanasya_asya bʰeṣajam /
Halfverse: c    
mitʰyāpavādopahatā   nāhaṃ jīvitum utsahe
   
mitʰyā_apavāda_upahatā   na_ahaṃ jīvitum utsahe /18/

Verse: 19 
Halfverse: a    
aprītasya guṇair bʰartus   tyaktayā janasaṃsadi
   
aprītasya guṇair bʰartus   tyaktayā jana-saṃsadi /
Halfverse: c    
kṣamā me gatir gantuṃ   pravekṣye havyavāhanam
   
kṣamā me gatir gantuṃ   pravekṣye havya-vāhanam /19/

Verse: 20 
Halfverse: a    
evam uktas tu vaidehyā   lakṣmaṇaḥ paravīrahā
   
evam uktas tu vaidehyā   lakṣmaṇaḥ para-vīrahā /
Halfverse: c    
amarṣavaśam āpanno   rāgʰavānanam aikṣata
   
amarṣa-vaśam āpanno   rāgʰava_ānanam aikṣata /20/

Verse: 21 
Halfverse: a    
sa vijñāya manaścʰandaṃ   rāmasyākārasūcitam
   
sa vijñāya manaś-cʰandaṃ   rāmasya_ākāra-sūcitam /
Halfverse: c    
citāṃ cakāra saumitrir   mate rāmasya vīryavān
   
citāṃ cakāra saumitrir   mate rāmasya vīryavān /21/

Verse: 22 
Halfverse: a    
adʰomukʰaṃ tato rāmaṃ   śanaiḥ kr̥tvā pradakṣiṇam
   
adʰo-mukʰaṃ tato rāmaṃ   śanaiḥ kr̥tvā pradakṣiṇam /
Halfverse: c    
upāsarpata vaidehī   dīpyamānaṃ hutāśanam
   
upāsarpata vaidehī   dīpyamānaṃ huta_aśanam /22/

Verse: 23 
Halfverse: a    
praṇamya devatābʰyaś ca   brāhmaṇebʰyaś ca maitʰilī
   
praṇamya devatābʰyaś ca   brāhmaṇebʰyaś ca maitʰilī /
Halfverse: c    
baddʰāñjalipuṭā cedam   uvācāgnisamīpataḥ
   
baddʰa_añjali-puṭā ca_idam   uvāca_agni-samīpataḥ /23/

Verse: 24 
Halfverse: a    
yatʰā me hr̥dayaṃ nityaṃ   nāpasarpati rāgʰavāt
   
yatʰā me hr̥dayaṃ nityaṃ   na_apasarpati rāgʰavāt /
Halfverse: c    
tatʰā lokasya sākṣī māṃ   sarvataḥ pātu pāvakaḥ
   
tatʰā lokasya sākṣī māṃ   sarvataḥ pātu pāvakaḥ /24/

Verse: 25 
Halfverse: a    
evam uktvā tu vaidehī   parikramya hutāśanam
   
evam uktvā tu vaidehī   parikramya huta_aśanam /
Halfverse: c    
viveśa jvalanaṃ dīptaṃ   niḥsaṅgenāntarātmanā
   
viveśa jvalanaṃ dīptaṃ   niḥsaṅgena_antar-ātmanā /25/

Verse: 26 
Halfverse: a    
janaḥ sa sumahāṃs tatra   bālavr̥ddʰasamākulaḥ
   
janaḥ sa sumahāṃs tatra   bāla-vr̥ddʰa-samākulaḥ /
Halfverse: c    
dadarśa maitʰilīṃ tatra   praviśantīṃ hutāśanam
   
dadarśa maitʰilīṃ tatra   praviśantīṃ huta_aśanam /26/

Verse: 27 
Halfverse: a    
tasyām agniṃ viśantyāṃ tu   hāheti vipulaḥ svanaḥ
   
tasyām agniṃ viśantyāṃ tu   hāhā_iti vipulaḥ svanaḥ /
Halfverse: c    
rakṣasāṃ vānarāṇāṃ ca   saṃbabʰūvādbʰutopamaḥ
   
rakṣasāṃ vānarāṇāṃ ca   saṃbabʰūva_adbʰuta_upamaḥ /27/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.