TITUS
Ramayana
Part No. 496
Previous part

Chapter: 105 
Adhyāya 105


Verse: 1 
Halfverse: a    tato vaiśravaṇo rājā   yamaś cāmitrakarśanaḥ
   
tato vaiśravaṇo rājā   yamaś ca_amitra-karśanaḥ /
Halfverse: c    
sahasrākṣo mahendraś ca   varuṇaś ca paraṃtapaḥ
   
sahasra_akṣo mahā_indraś ca   varuṇaś ca paraṃ-tapaḥ /1/

Verse: 2 
Halfverse: a    
ṣaḍardʰanayanaḥ śrīmān   mahādevo vr̥ṣadʰvajaḥ
   
ṣaḍ-ardʰa-nayanaḥ śrīmān   mahā-devo vr̥ṣa-dʰvajaḥ /
Halfverse: c    
kartā sarvasya lokasya   brahmā brahmavidāṃ varaḥ
   
kartā sarvasya lokasya   brahmā brahmavidāṃ varaḥ /2/

Verse: 3 
Halfverse: a    
ete sarve samāgamya   vimānaiḥ sūryasaṃnibʰaiḥ
   
ete sarve samāgamya   vimānaiḥ sūrya-saṃnibʰaiḥ /
Halfverse: c    
āgamya nagarīṃ laṅkām   abʰijagmuś ca rāgʰavam
   
āgamya nagarīṃ laṅkām   abʰijagmuś ca rāgʰavam /3/

Verse: 4 
Halfverse: a    
tataḥ sahastābʰaraṇān   pragr̥hya vipulān bʰujān
   
tataḥ sahasta_ābʰaraṇān   pragr̥hya vipulān bʰujān /
Halfverse: c    
abruvaṃs tridaśaśreṣṭʰāḥ   prāñjaliṃ rāgʰavaṃ stʰitam
   
abruvaṃs tridaśa-śreṣṭʰāḥ   prāñjaliṃ rāgʰavaṃ stʰitam /4/

Verse: 5 
Halfverse: a    
kartā sarvasya lokasya   śreṣṭʰo jñānavatāṃ varaḥ
   
kartā sarvasya lokasya   śreṣṭʰo jñānavatāṃ varaḥ /
Halfverse: c    
upekṣase katʰaṃ sītāṃ   patantīṃ havyavāhane
   
upekṣase katʰaṃ sītāṃ   patantīṃ havya-vāhane /
Halfverse: e    
katʰaṃ devagaṇaśreṣṭʰam   ātmānaṃ nāvabudʰyase
   
katʰaṃ deva-gaṇa-śreṣṭʰam   ātmānaṃ na_avabudʰyase /5/

Verse: 6 
Halfverse: a    
r̥tadʰāmā vasuḥ pūrvaṃ   vasūnāṃ ca prajāpatiḥ
   
r̥ta-dʰāmā vasuḥ pūrvaṃ   vasūnāṃ ca prajāpatiḥ /
Halfverse: c    
tvaṃ trayāṇāṃ hi lokānām   ādikartā svayaṃprabʰuḥ
   
tvaṃ trayāṇāṃ hi lokānām   ādi-kartā svayaṃ-prabʰuḥ /6/

Verse: 7 
Halfverse: a    
rudrāṇām aṣṭamo rudraḥ   sādʰyānām api pañcamaḥ
   
rudrāṇām aṣṭamo rudraḥ   sādʰyānām api pañcamaḥ /
Halfverse: c    
aśvinau cāpi te karṇau   candrasūryau ca cakṣuṣī
   
aśvinau ca_api te karṇau   candra-sūryau ca cakṣuṣī /7/

Verse: 8 
Halfverse: a    
ante cādau ca lokānāṃ   dr̥śyase tvaṃ paraṃtapa
   
ante ca_ādau ca lokānāṃ   dr̥śyase tvaṃ paraṃ-tapa /
Halfverse: c    
upekṣase ca vaidehīṃ   mānuṣaḥ prākr̥to yatʰā
   
upekṣase ca vaidehīṃ   mānuṣaḥ prākr̥to yatʰā /8/

Verse: 9 
Halfverse: a    
ity ukto lokapālais taiḥ   svāmī lokasya rāgʰavaḥ
   
ity ukto loka-pālais taiḥ   svāmī lokasya rāgʰavaḥ /
Halfverse: c    
abravīt tridaśaśreṣṭʰān   rāmo dʰarmabʰr̥tāṃ varaḥ
   
abravīt tridaśa-śreṣṭʰān   rāmo dʰarmabʰr̥tāṃ varaḥ /9/

Verse: 10 
Halfverse: a    
ātmānaṃ mānuṣaṃ manye   rāmaṃ daśaratʰātmajam
   
ātmānaṃ mānuṣaṃ manye   rāmaṃ daśaratʰa_ātmajam /
Halfverse: c    
yo 'haṃ yasya yataś cāhaṃ   bʰagavāṃs tad bravītu me
   
yo_ahaṃ yasya yataś ca_ahaṃ   bʰagavāṃs tad bravītu me /10/

Verse: 11 
Halfverse: a    
iti bruvāṇaṃ kākutstʰaṃ   brahmā brahmavidāṃ varaḥ
   
iti bruvāṇaṃ kākutstʰaṃ   brahmā brahmavidāṃ varaḥ /
Halfverse: c    
abravīc cʰr̥ṇu me rāma   satyaṃ satyaparākrama
   
abravīt śr̥ṇu me rāma   satyaṃ satya-parākrama /11/

Verse: 12 
Halfverse: a    
bʰavān nārāyaṇo devaḥ   śrīmāṃś cakrāyudʰo vibʰuḥ
   
bʰavān nārāyaṇo devaḥ   śrīmāṃś cakra_āyudʰo vibʰuḥ /
Halfverse: c    
ekaśr̥ṅgo varāhas tvaṃ   bʰūtabʰavyasapatnajit
   
eka-śr̥ṅgo varāhas tvaṃ   bʰūta-bʰavya-sapatnajit /12/

Verse: 13 
Halfverse: a    
akṣaraṃ brahmasatyaṃ ca   madʰye cānte ca rāgʰava
   
akṣaraṃ brahma-satyaṃ ca   madʰye ca_ante ca rāgʰava /
Halfverse: c    
lokānāṃ tvaṃ paro dʰarmo   viṣvaksenaś caturbʰujaḥ
   
lokānāṃ tvaṃ paro dʰarmo   viṣvak-senaś catur-bʰujaḥ /13/

Verse: 14 
Halfverse: a    
śārṅgadʰanvā hr̥ṣīkeśaḥ   puruṣaḥ puruṣottamaḥ
   
śārṅga-dʰanvā hr̥ṣī-keśaḥ   puruṣaḥ puruṣa_uttamaḥ /
Halfverse: c    
ajitaḥ kʰaḍgadʰr̥g viṣṇuḥ   kr̥ṣṇaś caiva br̥hadbalaḥ
   
ajitaḥ kʰaḍgadʰr̥g viṣṇuḥ   kr̥ṣṇaś caiva br̥had-balaḥ /14/

Verse: 15 
Halfverse: a    
senānīr grāmaṇīś ca tvaṃ   buddʰiḥ sattaṃ kṣamā damaḥ
   
senānīr grāmaṇīś ca tvaṃ   buddʰiḥ sattaṃ kṣamā damaḥ /
Halfverse: c    
prabʰavaś cāpyayaś ca tvam   upendro madʰusūdanaḥ
   
prabʰavaś ca_apyayaś ca tvam   upendro madʰu-sūdanaḥ /15/

Verse: 16 
Halfverse: a    
indrakarmā mahendras tvaṃ   padmanābʰo raṇāntakr̥t
   
indra-karmā mahā_indras tvaṃ   padma-nābʰo raṇa_antakr̥t /
Halfverse: c    
śaraṇyaṃ śaraṇaṃ ca tvām   āhur divyā maharṣayaḥ
   
śaraṇyaṃ śaraṇaṃ ca tvām   āhur divyā maharṣayaḥ /16/

Verse: 17 
Halfverse: a    
sahasraśr̥ṅgo vedātmā   śatajihvo maharṣabʰaḥ
   
sahasra-śr̥ṅgo veda_ātmā   śata-jihvo mahā-r̥ṣabʰaḥ /
Halfverse: c    
tvaṃ yajñas tvaṃ vaṣaṭkāras   tvam oṃkāraḥ paraṃtapa
   
tvaṃ yajñas tvaṃ vaṣaṭ-kāras   tvam oṃ-kāraḥ paraṃ-tapa /17/

Verse: 18 
Halfverse: a    
prabʰavaṃ nidʰanaṃ te   na viduḥ ko bʰavān iti
   
prabʰavaṃ nidʰanaṃ te   na viduḥ ko bʰavān iti /
Halfverse: c    
dr̥śyase sarvabʰūteṣu   brāhmaṇeṣu ca goṣu ca
   
dr̥śyase sarva-bʰūteṣu   brāhmaṇeṣu ca goṣu ca /

Verse: 19 
Halfverse: a    
dikṣu sarvāsu gagane   parvateṣu vaneṣu ca
   
dikṣu sarvāsu gagane   parvateṣu vaneṣu ca /19/
Halfverse: c    
sahasracaraṇaḥ śrīmāñ   śataśīrṣaḥ sahasradʰr̥k
   
sahasra-caraṇaḥ śrīmān   śata-śīrṣaḥ sahasradʰr̥k /

Verse: 20 
Halfverse: a    
tvaṃ dʰārayasi bʰūtāni   vasudʰāṃ ca saparvatām
   
tvaṃ dʰārayasi bʰūtāni   vasudʰāṃ ca saparvatām /20/
Halfverse: c    
ante pr̥tʰivyāḥ salile   dr̥śyase tvaṃ mahoragaḥ
   
ante pr̥tʰivyāḥ salile   dr̥śyase tvaṃ mahā_uragaḥ /

Verse: 21 
Halfverse: a    
trīm̐l lokān dʰārayan rāma   devagandʰarvadānavān
   
trīm̐l lokān dʰārayan rāma   deva-gandʰarva-dānavān /21/
Halfverse: c    
ahaṃ te hr̥dayaṃ rāma   jihvā devī sarasvatī
   
ahaṃ te hr̥dayaṃ rāma   jihvā devī sarasvatī /

Verse: 22 
Halfverse: a    
devā gātreṣu lomāni   nirmitā brahmaṇā prabʰo
   
devā gātreṣu lomāni   nirmitā brahmaṇā prabʰo /22/
Halfverse: c    
nimeṣas te 'bʰavad rātrir   unmeṣas te 'bʰavad divā
   
nimeṣas te_abʰavad rātrir   unmeṣas te_abʰavad divā /

Verse: 23 
Halfverse: a    
saṃskārās te 'bʰavan vedā   na tad asti tvayā vinā
   
saṃskārās te_abʰavan vedā   na tad asti tvayā vinā /23/
Halfverse: c    
jagat sarvaṃ śarīraṃ te   stʰairyamṃ te vasudʰātalam
   
jagat sarvaṃ śarīraṃ te   stʰairyamṃ te vasudʰā-talam /

Verse: 24 
Halfverse: a    
agniḥ kopaḥ prasādas te   somaḥ śrīvatsalakṣaṇa
   
agniḥ kopaḥ prasādas te   somaḥ śrī-vatsa-lakṣaṇa /24/
Halfverse: c    
tvayā lokās trayaḥ krāntāḥ   purāṇe vikramais tribʰiḥ
   
tvayā lokās trayaḥ krāntāḥ   purāṇe vikramais tribʰiḥ /

Verse: 25 
Halfverse: a    
mahendraś ca kr̥to rājā   baliṃ baddʰvā mahāsuram
   
mahā_indraś ca kr̥to rājā   baliṃ baddʰvā mahā_asuram /25/
Halfverse: c    
sītā lakṣmīr bʰavān viṣṇur   devaḥ kr̥ṣṇaḥ prajāpatiḥ
   
sītā lakṣmīr bʰavān viṣṇur   devaḥ kr̥ṣṇaḥ prajā-patiḥ /

Verse: 26 
Halfverse: a    
vadʰārtʰaṃ rāvaṇasyeha   praviṣṭo mānuṣīṃ tanum
   
vadʰa_artʰaṃ rāvaṇasya_iha   praviṣṭo mānuṣīṃ tanum /26/
Halfverse: c    
tad idaṃ naḥ kr̥taṃ kāryaṃ   tvayā dʰarmabʰr̥tāṃ vara
   
tad idaṃ naḥ kr̥taṃ kāryaṃ   tvayā dʰarmabʰr̥tāṃ vara /

Verse: 27 
Halfverse: a    
nihato rāvaṇo rāma   prahr̥ṣṭo divam ākrama
   
nihato rāvaṇo rāma   prahr̥ṣṭo divam ākrama /27/
Halfverse: c    
amogʰaṃ balavīryaṃ te   amogʰas te parākramaḥ
   
amogʰaṃ bala-vīryaṃ te   amogʰas te parākramaḥ /

Verse: 28 
Halfverse: a    
amogʰās te bʰaviṣyanti   bʰaktimantaś ca ye narāḥ
   
amogʰās te bʰaviṣyanti   bʰaktimantaś ca ye narāḥ /28/
Halfverse: c    
ye tvāṃ devaṃ dʰruvaṃ bʰaktāḥ   purāṇaṃ puruṣottamam
   
ye tvāṃ devaṃ dʰruvaṃ bʰaktāḥ   purāṇaṃ puruṣa_uttamam /

Verse: 29 
Halfverse: a    
ye narāḥ kīrtayiṣyanti   nāsti teṣāṃ parābʰavaḥ
   
ye narāḥ kīrtayiṣyanti   na_asti teṣāṃ parābʰavaḥ /29/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.