TITUS
Ramayana
Part No. 496
Chapter: 105
Adhyāya
105
Verse: 1
Halfverse: a
tato
vaiśravaṇo
rājā
yamaś
cāmitrakarśanaḥ
tato
vaiśravaṇo
rājā
yamaś
ca
_amitra-karśanaḥ
/
Halfverse: c
sahasrākṣo
mahendraś
ca
varuṇaś
ca
paraṃtapaḥ
sahasra
_akṣo
mahā
_indraś
ca
varuṇaś
ca
paraṃ-tapaḥ
/1/
Verse: 2
Halfverse: a
ṣaḍardʰanayanaḥ
śrīmān
mahādevo
vr̥ṣadʰvajaḥ
ṣaḍ-ardʰa-nayanaḥ
śrīmān
mahā-devo
vr̥ṣa-dʰvajaḥ
/
Halfverse: c
kartā
sarvasya
lokasya
brahmā
brahmavidāṃ
varaḥ
kartā
sarvasya
lokasya
brahmā
brahmavidāṃ
varaḥ
/2/
Verse: 3
Halfverse: a
ete
sarve
samāgamya
vimānaiḥ
sūryasaṃnibʰaiḥ
ete
sarve
samāgamya
vimānaiḥ
sūrya-saṃnibʰaiḥ
/
Halfverse: c
āgamya
nagarīṃ
laṅkām
abʰijagmuś
ca
rāgʰavam
āgamya
nagarīṃ
laṅkām
abʰijagmuś
ca
rāgʰavam
/3/
Verse: 4
Halfverse: a
tataḥ
sahastābʰaraṇān
pragr̥hya
vipulān
bʰujān
tataḥ
sahasta
_ābʰaraṇān
pragr̥hya
vipulān
bʰujān
/
Halfverse: c
abruvaṃs
tridaśaśreṣṭʰāḥ
prāñjaliṃ
rāgʰavaṃ
stʰitam
abruvaṃs
tridaśa-śreṣṭʰāḥ
prāñjaliṃ
rāgʰavaṃ
stʰitam
/4/
Verse: 5
Halfverse: a
kartā
sarvasya
lokasya
śreṣṭʰo
jñānavatāṃ
varaḥ
kartā
sarvasya
lokasya
śreṣṭʰo
jñānavatāṃ
varaḥ
/
Halfverse: c
upekṣase
katʰaṃ
sītāṃ
patantīṃ
havyavāhane
upekṣase
katʰaṃ
sītāṃ
patantīṃ
havya-vāhane
/
Halfverse: e
katʰaṃ
devagaṇaśreṣṭʰam
ātmānaṃ
nāvabudʰyase
katʰaṃ
deva-gaṇa-śreṣṭʰam
ātmānaṃ
na
_avabudʰyase
/5/
Verse: 6
Halfverse: a
r̥tadʰāmā
vasuḥ
pūrvaṃ
vasūnāṃ
ca
prajāpatiḥ
r̥ta-dʰāmā
vasuḥ
pūrvaṃ
vasūnāṃ
ca
prajāpatiḥ
/
Halfverse: c
tvaṃ
trayāṇāṃ
hi
lokānām
ādikartā
svayaṃprabʰuḥ
tvaṃ
trayāṇāṃ
hi
lokānām
ādi-kartā
svayaṃ-prabʰuḥ
/6/
Verse: 7
Halfverse: a
rudrāṇām
aṣṭamo
rudraḥ
sādʰyānām
api
pañcamaḥ
rudrāṇām
aṣṭamo
rudraḥ
sādʰyānām
api
pañcamaḥ
/
Halfverse: c
aśvinau
cāpi
te
karṇau
candrasūryau
ca
cakṣuṣī
aśvinau
ca
_api
te
karṇau
candra-sūryau
ca
cakṣuṣī
/7/
Verse: 8
Halfverse: a
ante
cādau
ca
lokānāṃ
dr̥śyase
tvaṃ
paraṃtapa
ante
ca
_ādau
ca
lokānāṃ
dr̥śyase
tvaṃ
paraṃ-tapa
/
Halfverse: c
upekṣase
ca
vaidehīṃ
mānuṣaḥ
prākr̥to
yatʰā
upekṣase
ca
vaidehīṃ
mānuṣaḥ
prākr̥to
yatʰā
/8/
Verse: 9
Halfverse: a
ity
ukto
lokapālais
taiḥ
svāmī
lokasya
rāgʰavaḥ
ity
ukto
loka-pālais
taiḥ
svāmī
lokasya
rāgʰavaḥ
/
Halfverse: c
abravīt
tridaśaśreṣṭʰān
rāmo
dʰarmabʰr̥tāṃ
varaḥ
abravīt
tridaśa-śreṣṭʰān
rāmo
dʰarmabʰr̥tāṃ
varaḥ
/9/
Verse: 10
Halfverse: a
ātmānaṃ
mānuṣaṃ
manye
rāmaṃ
daśaratʰātmajam
ātmānaṃ
mānuṣaṃ
manye
rāmaṃ
daśaratʰa
_ātmajam
/
Halfverse: c
yo
'haṃ
yasya
yataś
cāhaṃ
bʰagavāṃs
tad
bravītu
me
yo
_ahaṃ
yasya
yataś
ca
_ahaṃ
bʰagavāṃs
tad
bravītu
me
/10/
Verse: 11
Halfverse: a
iti
bruvāṇaṃ
kākutstʰaṃ
brahmā
brahmavidāṃ
varaḥ
iti
bruvāṇaṃ
kākutstʰaṃ
brahmā
brahmavidāṃ
varaḥ
/
Halfverse: c
abravīc
cʰr̥ṇu
me
rāma
satyaṃ
satyaparākrama
abravīt
śr̥ṇu
me
rāma
satyaṃ
satya-parākrama
/11/
Verse: 12
Halfverse: a
bʰavān
nārāyaṇo
devaḥ
śrīmāṃś
cakrāyudʰo
vibʰuḥ
bʰavān
nārāyaṇo
devaḥ
śrīmāṃś
cakra
_āyudʰo
vibʰuḥ
/
Halfverse: c
ekaśr̥ṅgo
varāhas
tvaṃ
bʰūtabʰavyasapatnajit
eka-śr̥ṅgo
varāhas
tvaṃ
bʰūta-bʰavya-sapatnajit
/12/
Verse: 13
Halfverse: a
akṣaraṃ
brahmasatyaṃ
ca
madʰye
cānte
ca
rāgʰava
akṣaraṃ
brahma-satyaṃ
ca
madʰye
ca
_ante
ca
rāgʰava
/
Halfverse: c
lokānāṃ
tvaṃ
paro
dʰarmo
viṣvaksenaś
caturbʰujaḥ
lokānāṃ
tvaṃ
paro
dʰarmo
viṣvak-senaś
catur-bʰujaḥ
/13/
Verse: 14
Halfverse: a
śārṅgadʰanvā
hr̥ṣīkeśaḥ
puruṣaḥ
puruṣottamaḥ
śārṅga-dʰanvā
hr̥ṣī-keśaḥ
puruṣaḥ
puruṣa
_uttamaḥ
/
Halfverse: c
ajitaḥ
kʰaḍgadʰr̥g
viṣṇuḥ
kr̥ṣṇaś
caiva
br̥hadbalaḥ
ajitaḥ
kʰaḍgadʰr̥g
viṣṇuḥ
kr̥ṣṇaś
caiva
br̥had-balaḥ
/14/
Verse: 15
Halfverse: a
senānīr
grāmaṇīś
ca
tvaṃ
buddʰiḥ
sattaṃ
kṣamā
damaḥ
senānīr
grāmaṇīś
ca
tvaṃ
buddʰiḥ
sattaṃ
kṣamā
damaḥ
/
Halfverse: c
prabʰavaś
cāpyayaś
ca
tvam
upendro
madʰusūdanaḥ
prabʰavaś
ca
_apyayaś
ca
tvam
upendro
madʰu-sūdanaḥ
/15/
Verse: 16
Halfverse: a
indrakarmā
mahendras
tvaṃ
padmanābʰo
raṇāntakr̥t
indra-karmā
mahā
_indras
tvaṃ
padma-nābʰo
raṇa
_antakr̥t
/
Halfverse: c
śaraṇyaṃ
śaraṇaṃ
ca
tvām
āhur
divyā
maharṣayaḥ
śaraṇyaṃ
śaraṇaṃ
ca
tvām
āhur
divyā
maharṣayaḥ
/16/
Verse: 17
Halfverse: a
sahasraśr̥ṅgo
vedātmā
śatajihvo
maharṣabʰaḥ
sahasra-śr̥ṅgo
veda
_ātmā
śata-jihvo
mahā-r̥ṣabʰaḥ
/
Halfverse: c
tvaṃ
yajñas
tvaṃ
vaṣaṭkāras
tvam
oṃkāraḥ
paraṃtapa
tvaṃ
yajñas
tvaṃ
vaṣaṭ-kāras
tvam
oṃ-kāraḥ
paraṃ-tapa
/17/
Verse: 18
Halfverse: a
prabʰavaṃ
nidʰanaṃ
vā
te
na
viduḥ
ko
bʰavān
iti
prabʰavaṃ
nidʰanaṃ
vā
te
na
viduḥ
ko
bʰavān
iti
/
Halfverse: c
dr̥śyase
sarvabʰūteṣu
brāhmaṇeṣu
ca
goṣu
ca
dr̥śyase
sarva-bʰūteṣu
brāhmaṇeṣu
ca
goṣu
ca
/
Verse: 19
Halfverse: a
dikṣu
sarvāsu
gagane
parvateṣu
vaneṣu
ca
dikṣu
sarvāsu
gagane
parvateṣu
vaneṣu
ca
/19/
Halfverse: c
sahasracaraṇaḥ
śrīmāñ
śataśīrṣaḥ
sahasradʰr̥k
sahasra-caraṇaḥ
śrīmān
śata-śīrṣaḥ
sahasradʰr̥k
/
Verse: 20
Halfverse: a
tvaṃ
dʰārayasi
bʰūtāni
vasudʰāṃ
ca
saparvatām
tvaṃ
dʰārayasi
bʰūtāni
vasudʰāṃ
ca
saparvatām
/20/
Halfverse: c
ante
pr̥tʰivyāḥ
salile
dr̥śyase
tvaṃ
mahoragaḥ
ante
pr̥tʰivyāḥ
salile
dr̥śyase
tvaṃ
mahā
_uragaḥ
/
Verse: 21
Halfverse: a
trīm̐l
lokān
dʰārayan
rāma
devagandʰarvadānavān
trīm̐l
lokān
dʰārayan
rāma
deva-gandʰarva-dānavān
/21/
Halfverse: c
ahaṃ
te
hr̥dayaṃ
rāma
jihvā
devī
sarasvatī
ahaṃ
te
hr̥dayaṃ
rāma
jihvā
devī
sarasvatī
/
Verse: 22
Halfverse: a
devā
gātreṣu
lomāni
nirmitā
brahmaṇā
prabʰo
devā
gātreṣu
lomāni
nirmitā
brahmaṇā
prabʰo
/22/
Halfverse: c
nimeṣas
te
'bʰavad
rātrir
unmeṣas
te
'bʰavad
divā
nimeṣas
te
_abʰavad
rātrir
unmeṣas
te
_abʰavad
divā
/
Verse: 23
Halfverse: a
saṃskārās
te
'bʰavan
vedā
na
tad
asti
tvayā
vinā
saṃskārās
te
_abʰavan
vedā
na
tad
asti
tvayā
vinā
/23/
Halfverse: c
jagat
sarvaṃ
śarīraṃ
te
stʰairyamṃ
te
vasudʰātalam
jagat
sarvaṃ
śarīraṃ
te
stʰairyamṃ
te
vasudʰā-talam
/
Verse: 24
Halfverse: a
agniḥ
kopaḥ
prasādas
te
somaḥ
śrīvatsalakṣaṇa
agniḥ
kopaḥ
prasādas
te
somaḥ
śrī-vatsa-lakṣaṇa
/24/
Halfverse: c
tvayā
lokās
trayaḥ
krāntāḥ
purāṇe
vikramais
tribʰiḥ
tvayā
lokās
trayaḥ
krāntāḥ
purāṇe
vikramais
tribʰiḥ
/
Verse: 25
Halfverse: a
mahendraś
ca
kr̥to
rājā
baliṃ
baddʰvā
mahāsuram
mahā
_indraś
ca
kr̥to
rājā
baliṃ
baddʰvā
mahā
_asuram
/25/
Halfverse: c
sītā
lakṣmīr
bʰavān
viṣṇur
devaḥ
kr̥ṣṇaḥ
prajāpatiḥ
sītā
lakṣmīr
bʰavān
viṣṇur
devaḥ
kr̥ṣṇaḥ
prajā-patiḥ
/
Verse: 26
Halfverse: a
vadʰārtʰaṃ
rāvaṇasyeha
praviṣṭo
mānuṣīṃ
tanum
vadʰa
_artʰaṃ
rāvaṇasya
_iha
praviṣṭo
mānuṣīṃ
tanum
/26/
Halfverse: c
tad
idaṃ
naḥ
kr̥taṃ
kāryaṃ
tvayā
dʰarmabʰr̥tāṃ
vara
tad
idaṃ
naḥ
kr̥taṃ
kāryaṃ
tvayā
dʰarmabʰr̥tāṃ
vara
/
Verse: 27
Halfverse: a
nihato
rāvaṇo
rāma
prahr̥ṣṭo
divam
ākrama
nihato
rāvaṇo
rāma
prahr̥ṣṭo
divam
ākrama
/27/
Halfverse: c
amogʰaṃ
balavīryaṃ
te
amogʰas
te
parākramaḥ
amogʰaṃ
bala-vīryaṃ
te
amogʰas
te
parākramaḥ
/
Verse: 28
Halfverse: a
amogʰās
te
bʰaviṣyanti
bʰaktimantaś
ca
ye
narāḥ
amogʰās
te
bʰaviṣyanti
bʰaktimantaś
ca
ye
narāḥ
/28/
Halfverse: c
ye
tvāṃ
devaṃ
dʰruvaṃ
bʰaktāḥ
purāṇaṃ
puruṣottamam
ye
tvāṃ
devaṃ
dʰruvaṃ
bʰaktāḥ
purāṇaṃ
puruṣa
_uttamam
/
Verse: 29
Halfverse: a
ye
narāḥ
kīrtayiṣyanti
nāsti
teṣāṃ
parābʰavaḥ
ye
narāḥ
kīrtayiṣyanti
na
_asti
teṣāṃ
parābʰavaḥ
/29/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.