TITUS
Ramayana
Part No. 497
Chapter: 106
Adhyāya
106
Verse: 1
Halfverse: a
etac
cʰrutvā
śubʰaṃ
vākyaṃ
pitāmahasamīritam
etat
śrutvā
śubʰaṃ
vākyaṃ
pitāmaha-samīritam
/
Halfverse: c
aṅkenādāya
vaidehīm
utpapāta
vibʰāvasuḥ
aṅkena
_ādāya
vaidehīm
utpapāta
vibʰāvasuḥ
/1/
Verse: 2
Halfverse: a
taruṇādityasaṃkāśāṃ
taptakāñcanabʰūṣaṇām
taruṇa
_āditya-saṃkāśāṃ
tapta-kāñcana-bʰūṣaṇām
/
Halfverse: c
raktāmbaradʰarāṃ
bālāṃ
nīlakuñcitamūrdʰajām
rakta
_ambara-dʰarāṃ
bālāṃ
nīla-kuñcita-mūrdʰajām
/2/
Verse: 3
Halfverse: a
akliṣṭamālyābʰaraṇāṃ
tatʰā
rūpāṃ
manasvinīm
akliṣṭa-mālya
_ābʰaraṇāṃ
tatʰā
rūpāṃ
manasvinīm
/
Halfverse: c
dadau
rāmāya
vaidehīm
aṅke
kr̥tvā
vibʰāvasuḥ
dadau
rāmāya
vaidehīm
aṅke
kr̥tvā
vibʰāvasuḥ
/3/
Verse: 4
Halfverse: a
abravīc
ca
tadā
rāmaṃ
sākṣī
lokasya
pāvakaḥ
abravīc
ca
tadā
rāmaṃ
sākṣī
lokasya
pāvakaḥ
/
Halfverse: c
eṣā
te
rāma
vaidehī
pāpam
asyā
na
vidyate
eṣā
te
rāma
vaidehī
pāpam
asyā
na
vidyate
/4/
Verse: 5
Halfverse: a
naiva
vācā
na
manasā
nānudʰyānān
na
cakṣuṣā
na
_eva
vācā
na
manasā
na
_anudʰyānān
na
cakṣuṣā
/
Halfverse: c
suvr̥ttā
vr̥ttaśauṇḍīrā
na
tvām
aticacāra
ha
suvr̥ttā
vr̥tta-śauṇḍīrā
na
tvām
aticacāra
ha
/5/
Verse: 6
Halfverse: a
rāvaṇenāpanītaiṣā
vīryotsiktena
rakṣasā
rāvaṇena
_apanītā
_eṣā
vīrya
_utsiktena
rakṣasā
/
Halfverse: c
tvayā
virahitā
dīnā
vivaśā
nirjanād
vanāt
tvayā
virahitā
dīnā
vivaśā
nirjanād
vanāt
/6/
Verse: 7
Halfverse: a
ruddʰā
cāntaḥpure
guptā
tvaccittā
tvatparāyaṇā
{!}
ruddʰā
ca
_antaḥ-pure
guptā
tvac-cittā
tvat-parāyaṇā
/
{!}
Halfverse: c
rakṣitā
rākṣasī
saṃgʰair
vikr̥tair
gʰoradarśanaiḥ
rakṣitā
rākṣasī
saṃgʰair
vikr̥tair
gʰora-darśanaiḥ
/7/
Verse: 8
Halfverse: a
pralobʰyamānā
vividʰaṃ
bʰartsyamānā
ca
maitʰilī
pralobʰyamānā
vividʰaṃ
bʰartsyamānā
ca
maitʰilī
/
Halfverse: c
nācintayata
tad
rakṣas
tvadgatenāntarātmanā
na
_acintayata
tad
rakṣas
tvad-gatena
_antar-ātmanā
/8/
Verse: 9
Halfverse: a
viśuddʰabʰāvāṃ
niṣpāpāṃ
pratigr̥hṇīṣva
rāgʰava
viśuddʰa-bʰāvāṃ
niṣpāpāṃ
pratigr̥hṇīṣva
rāgʰava
/
Halfverse: c
na
kiṃ
cid
abʰidʰātavyam
aham
ājñāpayāmi
te
na
kiṃcid
abʰidʰātavyam
aham
ājñāpayāmi
te
/9/
Verse: 10
Halfverse: a
evam
ukto
mahātejā
dʰr̥timān
dr̥ḍʰavikramaḥ
evam
ukto
mahā-tejā
dʰr̥timān
dr̥ḍʰa-vikramaḥ
/
Halfverse: c
abravīt
tridaśaśreṣṭʰaṃ
rāmo
dʰarmabʰr̥tāṃ
varaḥ
abravīt
tridaśa-śreṣṭʰaṃ
rāmo
dʰarmabʰr̥tāṃ
varaḥ
/10/
{!}
Verse: 11
Halfverse: a
avaśyaṃ
triṣu
lokeṣu
sītā
pāvanam
arhati
avaśyaṃ
triṣu
lokeṣu
sītā
pāvanam
arhati
/
Halfverse: c
dīrgʰakāloṣitā
ceyaṃ
rāvaṇāntaḥpure
śubʰā
dīrgʰa-kāla
_uṣitā
ca
_iyaṃ
rāvaṇa
_antaḥ-pure
śubʰā
/11/
Verse: 12
Halfverse: a
bāliśaḥ
kʰalu
kāmātmā
rāmo
daśaratʰātmajaḥ
bāliśaḥ
kʰalu
kāma
_ātmā
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
iti
vakṣyanti
māṃ
santo
jānakīm
aviśodʰya
hi
iti
vakṣyanti
māṃ
santo
jānakīm
aviśodʰya
hi
/12/
Verse: 13
Halfverse: a
ananyahr̥dayāṃ
bʰaktāṃ
maccittaparirakṣaṇīm
ananya-hr̥dayāṃ
bʰaktāṃ
mac-citta-parirakṣaṇīm
/
Halfverse: c
aham
apy
avagaccʰāmi
maitʰilīṃ
janakātmajām
aham
apy
avagaccʰāmi
maitʰilīṃ
janaka
_ātmajām
/13/
Verse: 14
Halfverse: a
pratyayārtʰaṃ
tu
lokānāṃ
trayāṇāṃ
satyasaṃśrayaḥ
pratyaya
_artʰaṃ
tu
lokānāṃ
trayāṇāṃ
satya-saṃśrayaḥ
/
Halfverse: c
upekṣe
cāpi
vaidehīṃ
praviśantīṃ
hutāśanam
upekṣe
ca
_api
vaidehīṃ
praviśantīṃ
huta
_aśanam
/14/
Verse: 15
Halfverse: a
imām
api
viśālākṣīṃ
rakṣitāṃ
svena
tejasā
imām
api
viśāla
_akṣīṃ
rakṣitāṃ
svena
tejasā
/
Halfverse: c
rāvaṇo
nātivarteta
velām
iva
mahodadʰiḥ
rāvaṇo
na
_ativarteta
velām
iva
mahā
_udadʰiḥ
/15/
Verse: 16
Halfverse: a
na
hi
śaktaḥ
sa
duṣṭātmā
manasāpi
hi
maitʰilīm
na
hi
śaktaḥ
sa
duṣṭa
_ātmā
manasā
_api
hi
maitʰilīm
/
Halfverse: c
pradʰarṣayitum
aprāptāṃ
dīptām
agniśikʰām
iva
pradʰarṣayitum
aprāptāṃ
dīptām
agni-śikʰām
iva
/16/
Verse: 17
Halfverse: a
neyam
arhati
caiśvaryaṃ
rāvaṇāntaḥpure
śubʰā
na
_iyam
arhati
ca
_aiśvaryaṃ
rāvaṇa
_antaḥ-pure
śubʰā
/
Halfverse: c
ananyā
hi
mayā
sītāṃ
bʰāskareṇa
prabʰā
yatʰā
ananyā
hi
mayā
sītāṃ
bʰāskareṇa
prabʰā
yatʰā
/17/
Verse: 18
Halfverse: a
viśuddʰā
triṣu
lokeṣu
maitʰilī
janakātmajā
viśuddʰā
triṣu
lokeṣu
maitʰilī
janaka
_ātmajā
/
Halfverse: c
na
hi
hātum
iyaṃ
śakyā
kīrtir
ātmavatā
yatʰā
na
hi
hātum
iyaṃ
śakyā
kīrtir
ātmavatā
yatʰā
/18/
Verse: 19
Halfverse: a
avaśyaṃ
ca
mayā
kāryaṃ
sarveṣāṃ
vo
vaco
hitam
avaśyaṃ
ca
mayā
kāryaṃ
sarveṣāṃ
vo
vaco
hitam
/
Halfverse: c
snigdʰānāṃ
lokamānyānām
evaṃ
ca
bruvatāṃ
hitam
snigdʰānāṃ
loka-mānyānām
evaṃ
ca
bruvatāṃ
hitam
/19/
Verse: 20
Halfverse: a
itīdam
uktvā
vacanaṃ
mahābalaiḥ
itīdam
uktvā
vacanaṃ
mahābalaiḥ
iti
_idam
uktvā
vacanaṃ
mahā-balaiḥ
iti
_idam
uktvā
vacanaṃ
mahā-balaiḥ
/
{Gem}
Halfverse: b
praśasyamānaḥ
svakr̥tena
karmaṇā
praśasyamānaḥ
svakr̥tena
karmaṇā
praśasyamānaḥ
sva-kr̥tena
karmaṇā
praśasyamānaḥ
sva-kr̥tena
karmaṇā
/
{Gem}
Halfverse: c
sametya
rāmaḥ
priyayā
mahābalaḥ
sametya
rāmaḥ
priyayā
mahābalaḥ
sametya
rāmaḥ
priyayā
mahā-balaḥ
sametya
rāmaḥ
priyayā
mahā-balaḥ
/
{Gem}
Halfverse: d
sukʰaṃ
sukʰārho
'nubabʰūva
rāgʰavaḥ
sukʰaṃ
sukʰārho
'nubabʰūva
rāgʰavaḥ
sukʰaṃ
sukʰa
_arho
_anubabʰūva
rāgʰavaḥ
sukʰaṃ
sukʰa
_arho
_anubabʰūva
rāgʰavaḥ
/20/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.