TITUS
Ramayana
Part No. 497
Previous part

Chapter: 106 
Adhyāya 106


Verse: 1 
Halfverse: a    etac cʰrutvā śubʰaṃ vākyaṃ   pitāmahasamīritam
   
etat śrutvā śubʰaṃ vākyaṃ   pitāmaha-samīritam /
Halfverse: c    
aṅkenādāya vaidehīm   utpapāta vibʰāvasuḥ
   
aṅkena_ādāya vaidehīm   utpapāta vibʰāvasuḥ /1/

Verse: 2 
Halfverse: a    
taruṇādityasaṃkāśāṃ   taptakāñcanabʰūṣaṇām
   
taruṇa_āditya-saṃkāśāṃ   tapta-kāñcana-bʰūṣaṇām /
Halfverse: c    
raktāmbaradʰarāṃ bālāṃ   nīlakuñcitamūrdʰajām
   
rakta_ambara-dʰarāṃ bālāṃ   nīla-kuñcita-mūrdʰajām /2/

Verse: 3 
Halfverse: a    
akliṣṭamālyābʰaraṇāṃ   tatʰā rūpāṃ manasvinīm
   
akliṣṭa-mālya_ābʰaraṇāṃ   tatʰā rūpāṃ manasvinīm /
Halfverse: c    
dadau rāmāya vaidehīm   aṅke kr̥tvā vibʰāvasuḥ
   
dadau rāmāya vaidehīm   aṅke kr̥tvā vibʰāvasuḥ /3/

Verse: 4 
Halfverse: a    
abravīc ca tadā rāmaṃ   sākṣī lokasya pāvakaḥ
   
abravīc ca tadā rāmaṃ   sākṣī lokasya pāvakaḥ /
Halfverse: c    
eṣā te rāma vaidehī   pāpam asyā na vidyate
   
eṣā te rāma vaidehī   pāpam asyā na vidyate /4/

Verse: 5 
Halfverse: a    
naiva vācā na manasā   nānudʰyānān na cakṣuṣā
   
na_eva vācā na manasā   na_anudʰyānān na cakṣuṣā /
Halfverse: c    
suvr̥ttā vr̥ttaśauṇḍīrā   na tvām aticacāra ha
   
suvr̥ttā vr̥tta-śauṇḍīrā   na tvām aticacāra ha /5/

Verse: 6 
Halfverse: a    
rāvaṇenāpanītaiṣā   vīryotsiktena rakṣasā
   
rāvaṇena_apanītā_eṣā   vīrya_utsiktena rakṣasā /
Halfverse: c    
tvayā virahitā dīnā   vivaśā nirjanād vanāt
   
tvayā virahitā dīnā   vivaśā nirjanād vanāt /6/

Verse: 7 
Halfverse: a    
ruddʰā cāntaḥpure guptā   tvaccittā tvatparāyaṇā {!}
   
ruddʰā ca_antaḥ-pure guptā   tvac-cittā tvat-parāyaṇā / {!}
Halfverse: c    
rakṣitā rākṣasī saṃgʰair   vikr̥tair gʰoradarśanaiḥ
   
rakṣitā rākṣasī saṃgʰair   vikr̥tair gʰora-darśanaiḥ /7/

Verse: 8 
Halfverse: a    
pralobʰyamānā vividʰaṃ   bʰartsyamānā ca maitʰilī
   
pralobʰyamānā vividʰaṃ   bʰartsyamānā ca maitʰilī /
Halfverse: c    
nācintayata tad rakṣas   tvadgatenāntarātmanā
   
na_acintayata tad rakṣas   tvad-gatena_antar-ātmanā /8/

Verse: 9 
Halfverse: a    
viśuddʰabʰāvāṃ niṣpāpāṃ   pratigr̥hṇīṣva rāgʰava
   
viśuddʰa-bʰāvāṃ niṣpāpāṃ   pratigr̥hṇīṣva rāgʰava /
Halfverse: c    
na kiṃ cid abʰidʰātavyam   aham ājñāpayāmi te
   
na kiṃcid abʰidʰātavyam   aham ājñāpayāmi te /9/

Verse: 10 
Halfverse: a    
evam ukto mahātejā   dʰr̥timān dr̥ḍʰavikramaḥ
   
evam ukto mahā-tejā   dʰr̥timān dr̥ḍʰa-vikramaḥ /
Halfverse: c    
abravīt tridaśaśreṣṭʰaṃ   rāmo dʰarmabʰr̥tāṃ varaḥ
   
abravīt tridaśa-śreṣṭʰaṃ   rāmo dʰarmabʰr̥tāṃ varaḥ /10/ {!}

Verse: 11 
Halfverse: a    
avaśyaṃ triṣu lokeṣu   sītā pāvanam arhati
   
avaśyaṃ triṣu lokeṣu   sītā pāvanam arhati /
Halfverse: c    
dīrgʰakāloṣitā ceyaṃ   rāvaṇāntaḥpure śubʰā
   
dīrgʰa-kāla_uṣitā ca_iyaṃ   rāvaṇa_antaḥ-pure śubʰā /11/

Verse: 12 
Halfverse: a    
bāliśaḥ kʰalu kāmātmā   rāmo daśaratʰātmajaḥ
   
bāliśaḥ kʰalu kāma_ātmā   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
iti vakṣyanti māṃ santo   jānakīm aviśodʰya hi
   
iti vakṣyanti māṃ santo   jānakīm aviśodʰya hi /12/

Verse: 13 
Halfverse: a    
ananyahr̥dayāṃ bʰaktāṃ   maccittaparirakṣaṇīm
   
ananya-hr̥dayāṃ bʰaktāṃ   mac-citta-parirakṣaṇīm /
Halfverse: c    
aham apy avagaccʰāmi   maitʰilīṃ janakātmajām
   
aham apy avagaccʰāmi   maitʰilīṃ janaka_ātmajām /13/

Verse: 14 
Halfverse: a    
pratyayārtʰaṃ tu lokānāṃ   trayāṇāṃ satyasaṃśrayaḥ
   
pratyaya_artʰaṃ tu lokānāṃ   trayāṇāṃ satya-saṃśrayaḥ /
Halfverse: c    
upekṣe cāpi vaidehīṃ   praviśantīṃ hutāśanam
   
upekṣe ca_api vaidehīṃ   praviśantīṃ huta_aśanam /14/

Verse: 15 
Halfverse: a    
imām api viśālākṣīṃ   rakṣitāṃ svena tejasā
   
imām api viśāla_akṣīṃ   rakṣitāṃ svena tejasā /
Halfverse: c    
rāvaṇo nātivarteta   velām iva mahodadʰiḥ
   
rāvaṇo na_ativarteta   velām iva mahā_udadʰiḥ /15/

Verse: 16 
Halfverse: a    
na hi śaktaḥ sa duṣṭātmā   manasāpi hi maitʰilīm
   
na hi śaktaḥ sa duṣṭa_ātmā   manasā_api hi maitʰilīm /
Halfverse: c    
pradʰarṣayitum aprāptāṃ   dīptām agniśikʰām iva
   
pradʰarṣayitum aprāptāṃ   dīptām agni-śikʰām iva /16/

Verse: 17 
Halfverse: a    
neyam arhati caiśvaryaṃ   rāvaṇāntaḥpure śubʰā
   
na_iyam arhati ca_aiśvaryaṃ   rāvaṇa_antaḥ-pure śubʰā /
Halfverse: c    
ananyā hi mayā sītāṃ   bʰāskareṇa prabʰā yatʰā
   
ananyā hi mayā sītāṃ   bʰāskareṇa prabʰā yatʰā /17/

Verse: 18 
Halfverse: a    
viśuddʰā triṣu lokeṣu   maitʰilī janakātmajā
   
viśuddʰā triṣu lokeṣu   maitʰilī janaka_ātmajā /
Halfverse: c    
na hi hātum iyaṃ śakyā   kīrtir ātmavatā yatʰā
   
na hi hātum iyaṃ śakyā   kīrtir ātmavatā yatʰā /18/

Verse: 19 
Halfverse: a    
avaśyaṃ ca mayā kāryaṃ   sarveṣāṃ vo vaco hitam
   
avaśyaṃ ca mayā kāryaṃ   sarveṣāṃ vo vaco hitam /
Halfverse: c    
snigdʰānāṃ lokamānyānām   evaṃ ca bruvatāṃ hitam
   
snigdʰānāṃ loka-mānyānām   evaṃ ca bruvatāṃ hitam /19/

Verse: 20 


Halfverse: a    
itīdam uktvā vacanaṃ mahābalaiḥ    itīdam uktvā vacanaṃ mahābalaiḥ
   
iti_idam uktvā vacanaṃ mahā-balaiḥ    iti_idam uktvā vacanaṃ mahā-balaiḥ / {Gem}
Halfverse: b    
praśasyamānaḥ svakr̥tena karmaṇā    praśasyamānaḥ svakr̥tena karmaṇā
   
praśasyamānaḥ sva-kr̥tena karmaṇā    praśasyamānaḥ sva-kr̥tena karmaṇā / {Gem}
Halfverse: c    
sametya rāmaḥ priyayā mahābalaḥ    sametya rāmaḥ priyayā mahābalaḥ
   
sametya rāmaḥ priyayā mahā-balaḥ    sametya rāmaḥ priyayā mahā-balaḥ / {Gem}
Halfverse: d    
sukʰaṃ sukʰārho 'nubabʰūva rāgʰavaḥ    sukʰaṃ sukʰārho 'nubabʰūva rāgʰavaḥ
   
sukʰaṃ sukʰa_arho_anubabʰūva rāgʰavaḥ    sukʰaṃ sukʰa_arho_anubabʰūva rāgʰavaḥ /20/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.