TITUS
Ramayana
Part No. 498
Chapter: 107
Adhyāya
107
Verse: 1
Halfverse: a
etac
cʰrutvā
śubʰaṃ
vākyaṃ
rāgʰaveṇa
subʰāṣitam
etat
śrutvā
śubʰaṃ
vākyaṃ
rāgʰaveṇa
subʰāṣitam
/
Halfverse: c
idaṃ
śubʰataraṃ
vākyaṃ
vyājahāra
maheśvaraḥ
idaṃ
śubʰataraṃ
vākyaṃ
vyājahāra
mahā
_īśvaraḥ
/1/
Verse: 2
Halfverse: a
puṣkarākṣa
mahābāho
mahāvakṣaḥ
paraṃtapa
puṣkara
_akṣa
mahā-bāho
mahā-vakṣaḥ
paraṃ-tapa
/
Halfverse: c
diṣṭyā
kr̥tam
idaṃ
karma
tvayā
śastrabʰr̥tāṃ
vara
diṣṭyā
kr̥tam
idaṃ
karma
tvayā
śastrabʰr̥tāṃ
vara
/2/
Verse: 3
Halfverse: a
diṣṭyā
sarvasya
lokasya
pravr̥ddʰaṃ
dāruṇaṃ
tamaḥ
diṣṭyā
sarvasya
lokasya
pravr̥ddʰaṃ
dāruṇaṃ
tamaḥ
/
Halfverse: c
apāvr̥ttaṃ
tvayā
saṃkʰye
rāma
rāvaṇajaṃ
bʰayam
apāvr̥ttaṃ
tvayā
saṃkʰye
rāma
rāvaṇajaṃ
bʰayam
/3/
Verse: 4
Halfverse: a
āśvāsya
bʰarataṃ
dīnaṃ
kausalyāṃ
ca
yaśasvinīm
āśvāsya
bʰarataṃ
dīnaṃ
kausalyāṃ
ca
yaśasvinīm
/
Halfverse: c
kaikeyīṃ
ca
sumitrāṃ
ca
dr̥ṣṭvā
lakṣmaṇamātaram
kaikeyīṃ
ca
sumitrāṃ
ca
dr̥ṣṭvā
lakṣmaṇa-mātaram
/4/
Verse: 5
Halfverse: a
prāpya
rājyam
ayodʰyāyāṃ
nandayitvā
suhr̥jjanam
prāpya
rājyam
ayodʰyāyāṃ
nandayitvā
suhr̥j-janam
/
Halfverse: c
ikṣvākūṇāṃ
kule
vaṃśaṃ
stʰāpayitvā
mahābala
ikṣvākūṇāṃ
kule
vaṃśaṃ
stʰāpayitvā
mahā-bala
/5/
Verse: 6
Halfverse: a
iṣṭvā
turagamedʰena
prāpya
cānuttamaṃ
yaśaḥ
iṣṭvā
turaga-medʰena
prāpya
ca
_anuttamaṃ
yaśaḥ
/
Halfverse: c
brāhmaṇebʰyo
dʰanaṃ
dattvā
tridivaṃ
gantum
arhasi
brāhmaṇebʰyo
dʰanaṃ
dattvā
tridivaṃ
gantum
arhasi
/6/
Verse: 7
Halfverse: a
eṣa
rājā
vimānastʰaḥ
pitā
daśaratʰas
tava
eṣa
rājā
vimānastʰaḥ
pitā
daśaratʰas
tava
/
Halfverse: c
kākutstʰa
mānuṣe
loke
gurus
tava
mahāyaśāḥ
kākutstʰa
mānuṣe
loke
gurus
tava
mahā-yaśāḥ
/7/
Verse: 8
Halfverse: a
indralokaṃ
gataḥ
śrīmāṃs
tvayā
putreṇa
tāritaḥ
indra-lokaṃ
gataḥ
śrīmāṃs
tvayā
putreṇa
tāritaḥ
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
tvam
enam
abʰivādaya
lakṣmaṇena
saha
bʰrātrā
tvam
enam
abʰivādaya
/8/
Verse: 9
Halfverse: a
mahādevavacaḥ
śrutvā
kākutstʰaḥ
sahalakṣmaṇaḥ
mahā-deva-vacaḥ
śrutvā
kākutstʰaḥ
saha-lakṣmaṇaḥ
/
Halfverse: c
vimānaśikʰarastʰasya
praṇāmam
akarot
pituḥ
vimāna-śikʰarastʰasya
praṇāmam
akarot
pituḥ
/9/
Verse: 10
Halfverse: a
dīpyamānaṃ
svayāṃ
lakṣmyā
virajo'mbaradʰāriṇam
dīpyamānaṃ
svayāṃ
lakṣmyā
virajo
_ambara-dʰāriṇam
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
dadarśa
pitaraṃ
prabʰuḥ
lakṣmaṇena
saha
bʰrātrā
dadarśa
pitaraṃ
prabʰuḥ
/10/
Verse: 11
Halfverse: a
harṣeṇa
mahatāviṣṭo
vimānastʰo
mahīpatiḥ
harṣeṇa
mahatā
_āviṣṭo
vimānastʰo
mahī-patiḥ
/
Halfverse: c
prāṇaiḥ
priyataraṃ
dr̥ṣṭvā
putraṃ
daśaratʰas
tadā
prāṇaiḥ
priyataraṃ
dr̥ṣṭvā
putraṃ
daśaratʰas
tadā
/11/
Verse: 12
Halfverse: a
āropyāṅkaṃ
mahābāhur
varāsanagataḥ
prabʰuḥ
āropya
_aṅkaṃ
mahā-bāhur
vara
_āsana-gataḥ
prabʰuḥ
/
Halfverse: c
bāhubʰyāṃ
saṃpariṣvajya
tato
vākyaṃ
samādade
bāhubʰyāṃ
saṃpariṣvajya
tato
vākyaṃ
samādade
/12/
Verse: 13
Halfverse: a
na
me
svargo
bahumataḥ
saṃmānaś
ca
surarṣibʰiḥ
na
me
svargo
bahu-mataḥ
saṃmānaś
ca
sura-r̥ṣibʰiḥ
/
Halfverse: c
tvayā
rāma
vihīnasya
satyaṃ
pratiśr̥ṇomi
te
tvayā
rāma
vihīnasya
satyaṃ
pratiśr̥ṇomi
te
/13/
Verse: 14
Halfverse: a
kaikeyyā
yāni
coktāni
vākyāni
vadatāṃ
vara
kaikeyyā
yāni
ca
_uktāni
vākyāni
vadatāṃ
vara
/
Halfverse: c
tava
pravrājanārtʰāni
stʰitāni
hr̥daye
mama
tava
pravrājana
_artʰāni
stʰitāni
hr̥daye
mama
/14/
Verse: 15
Halfverse: a
tvāṃ
tu
dr̥ṣṭvā
kuśalinaṃ
pariṣvajya
salakṣmaṇam
tvāṃ
tu
dr̥ṣṭvā
kuśalinaṃ
pariṣvajya
salakṣmaṇam
/
Halfverse: c
adya
duḥkʰād
vimukto
'smi
nīhārād
iva
bʰāskaraḥ
adya
duḥkʰād
vimukto
_asmi
nīhārād
iva
bʰāskaraḥ
/15/
Verse: 16
Halfverse: a
tārito
'haṃ
tvayā
putra
suputreṇa
mahātmanā
tārito
_ahaṃ
tvayā
putra
suputreṇa
mahātmanā
/
Halfverse: c
aṣṭāvakreṇa
dʰarmātmā
tārito
brāhmaṇo
yatʰā
aṣṭāvakreṇa
dʰarma
_ātmā
tārito
brāhmaṇo
yatʰā
/16/
Verse: 17
Halfverse: a
idānīṃ
ca
vijānāmi
yatʰā
saumya
sureśvaraiḥ
idānīṃ
ca
vijānāmi
yatʰā
saumya
sura
_īśvaraiḥ
/
Halfverse: c
vadʰārtʰaṃ
rāvaṇasyeha
vihitaṃ
puruṣottamam
vadʰa
_artʰaṃ
rāvaṇasya
_iha
vihitaṃ
puruṣa
_uttamam
/17/
Verse: 18
Halfverse: a
siddʰārtʰā
kʰalu
kausalyā
yā
tvāṃ
rāma
gr̥haṃ
gatam
siddʰa
_artʰā
kʰalu
kausalyā
yā
tvāṃ
rāma
gr̥haṃ
gatam
/
Halfverse: c
vanān
nivr̥ttaṃ
saṃhr̥ṣṭā
drakṣyate
śatrusūdana
vanān
nivr̥ttaṃ
saṃhr̥ṣṭā
drakṣyate
śatru-sūdana
/18/
Verse: 19
Halfverse: a
siddʰārtʰāḥ
kʰalu
te
rāma
narā
ye
tvāṃ
purīṃ
gatam
siddʰa
_artʰāḥ
kʰalu
te
rāma
narā
ye
tvāṃ
purīṃ
gatam
/
Halfverse: c
jalārdram
abʰiṣiktaṃ
ca
drakṣyanti
vasudʰādʰipam
jala
_ārdram
abʰiṣiktaṃ
ca
drakṣyanti
vasudʰā
_adʰipam
/19/
Verse: 20
Halfverse: a
anuraktena
balinā
śucinā
dʰarmacāriṇā
anuraktena
balinā
śucinā
dʰarma-cāriṇā
/
Halfverse: c
iccʰeyaṃ
tvām
ahaṃ
draṣṭuṃ
bʰaratena
samāgatam
iccʰeyaṃ
tvām
ahaṃ
draṣṭuṃ
bʰaratena
samāgatam
/20/
Verse: 21
Halfverse: a
caturdaśasamāḥ
saumya
vane
niryāpitās
tvayā
caturdaśa-samāḥ
saumya
vane
niryāpitās
tvayā
/
Halfverse: c
vasatā
sītayā
sārdʰaṃ
lakṣmaṇena
ca
dʰīmatā
vasatā
sītayā
sārdʰaṃ
lakṣmaṇena
ca
dʰīmatā
/21/
Verse: 22
Halfverse: a
nivr̥ttavanavāso
'si
pratijñā
sapʰalā
kr̥tā
nivr̥tta-vana-vāso
_asi
pratijñā
sapʰalā
kr̥tā
/
Halfverse: c
rāvaṇaṃ
ca
raṇe
hatvā
devās
te
paritoṣitāḥ
rāvaṇaṃ
ca
raṇe
hatvā
devās
te
paritoṣitāḥ
/22/
Verse: 23
Halfverse: a
kr̥taṃ
karma
yaśaḥ
ślāgʰyaṃ
prāptaṃ
te
śatrusūdana
kr̥taṃ
karma
yaśaḥ
ślāgʰyaṃ
prāptaṃ
te
śatru-sūdana
/
Halfverse: c
bʰrātr̥bʰiḥ
saha
rājyastʰo
dīrgʰam
āyur
avāpnuhi
bʰrātr̥bʰiḥ
saha
rājyastʰo
dīrgʰam
āyur
avāpnuhi
/23/
Verse: 24
Halfverse: a
iti
bruvāṇaṃ
rājānaṃ
rāmaḥ
prāñjalir
abravīt
iti
bruvāṇaṃ
rājānaṃ
rāmaḥ
prāñjalir
abravīt
/
Halfverse: c
kuru
prasādaṃ
dʰarmajña
kaikeyyā
bʰaratasya
ca
kuru
prasādaṃ
dʰarmajña
kaikeyyā
bʰaratasya
ca
/24/
Verse: 25
Halfverse: a
saputrāṃ
tvāṃ
tyajāmīti
yad
uktā
kaikayī
tvayā
saputrāṃ
tvāṃ
tyajāmi
_iti
yad
uktā
kaikayī
tvayā
/
Halfverse: c
sa
śāpaḥ
kaikayīṃ
gʰoraḥ
saputrāṃ
na
spr̥śet
prabʰo
sa
śāpaḥ
kaikayīṃ
gʰoraḥ
saputrāṃ
na
spr̥śet
prabʰo
/25/
Verse: 26
Halfverse: a
sa
tatʰeti
mahārājo
rāmam
uktvā
kr̥tāñjalim
sa
tatʰā
_iti
mahā-rājo
rāmam
uktvā
kr̥ta
_añjalim
/
Halfverse: c
lakṣmaṇaṃ
ca
pariṣvajya
punar
vākyam
uvāca
ha
lakṣmaṇaṃ
ca
pariṣvajya
punar
vākyam
uvāca
ha
/26/
Verse: 27
Halfverse: a
rāmaṃ
śuśrūṣatā
bʰaktyā
vaidehyā
saha
sītayā
rāmaṃ
śuśrūṣatā
bʰaktyā
vaidehyā
saha
sītayā
/
Halfverse: c
kr̥tā
mama
mahāprītiḥ
prāptaṃ
dʰarmapʰalaṃ
ca
te
kr̥tā
mama
mahā-prītiḥ
prāptaṃ
dʰarma-pʰalaṃ
ca
te
/27/
Verse: 28
Halfverse: a
dʰarmaṃ
prāpsyasi
dʰarmajña
yaśaś
ca
vipulaṃ
bʰuvi
dʰarmaṃ
prāpsyasi
dʰarmajña
yaśaś
ca
vipulaṃ
bʰuvi
/
Halfverse: c
rāme
prasanne
svargaṃ
ca
mahimānaṃ
tatʰaiva
ca
rāme
prasanne
svargaṃ
ca
mahimānaṃ
tatʰaiva
ca
/28/
Verse: 29
Halfverse: a
rāmaṃ
śuśrūṣa
bʰadraṃ
te
sumitrānandavardʰana
rāmaṃ
śuśrūṣa
bʰadraṃ
te
sumitra
_ānanda-vardʰana
/
Halfverse: c
rāmaḥ
sarvasya
lokasya
śubʰeṣv
abʰirataḥ
sadā
rāmaḥ
sarvasya
lokasya
śubʰeṣv
abʰirataḥ
sadā
/29/
Verse: 30
Halfverse: a
ete
sendrās
trayo
lokāḥ
siddʰāś
ca
paramarṣayaḥ
ete
sa
_indrās
trayo
lokāḥ
siddʰāś
ca
parama-r̥ṣayaḥ
/
Halfverse: c
abʰigamya
mahātmānam
arcanti
puruṣottamam
abʰigamya
mahātmānam
arcanti
puruṣa
_uttamam
/30/
Verse: 31
Halfverse: a
etat
tad
uktam
avyaktam
akṣaraṃ
brahmanirmitam
etat
tad
uktam
avyaktam
akṣaraṃ
brahma-nirmitam
/
Halfverse: c
devānāṃ
hr̥dayaṃ
saumya
guhyaṃ
rāmaḥ
paraṃtapaḥ
devānāṃ
hr̥dayaṃ
saumya
guhyaṃ
rāmaḥ
paraṃ-tapaḥ
/31/
Verse: 32
Halfverse: a
avāptaṃ
dʰarmacaraṇaṃ
yaśaś
ca
vipulaṃ
tvayā
avāptaṃ
dʰarma-caraṇaṃ
yaśaś
ca
vipulaṃ
tvayā
/
Halfverse: c
rāmaṃ
śuśrūṣatā
bʰaktyā
vaidehyā
saha
sītayā
rāmaṃ
śuśrūṣatā
bʰaktyā
vaidehyā
saha
sītayā
/32/
Verse: 33
Halfverse: a
sa
tatʰoktvā
mahābāhur
lakṣmaṇaṃ
prāñjaliṃ
stʰitam
sa
tatʰā
_uktvā
mahā-bāhur
lakṣmaṇaṃ
prāñjaliṃ
stʰitam
/
Halfverse: c
uvāca
rājā
dʰarmātmā
vaidehīṃ
vacanaṃ
śubʰam
uvāca
rājā
dʰarma
_ātmā
vaidehīṃ
vacanaṃ
śubʰam
/33/
Verse: 34
Halfverse: a
kartavyo
na
tu
vaidehi
manyus
tyāgam
imaṃ
prati
kartavyo
na
tu
vaidehi
manyus
tyāgam
imaṃ
prati
/
Halfverse: c
rāmeṇa
tvadviśuddʰyartʰaṃ
kr̥tam
etad
dʰitaiṣiṇā
rāmeṇa
tvad-viśuddʰy-artʰaṃ
kr̥tam
etadd^hita
_eṣiṇā
/34/
Verse: 35
Halfverse: a
na
tvaṃ
subʰru
samādʰeyā
patiśuśrūvaṇaṃ
prati
na
tvaṃ
subʰru
samādʰeyā
pati-śuśrūvaṇaṃ
prati
/
Halfverse: c
avaśyaṃ
tu
mayā
vācyam
eṣa
te
daivataṃ
param
avaśyaṃ
tu
mayā
vācyam
eṣa
te
daivataṃ
param
/35/
Verse: 36
Halfverse: a
iti
pratisamādiśya
putrau
sītāṃ
tatʰā
snuṣām
iti
pratisamādiśya
putrau
sītāṃ
tatʰā
snuṣām
/
Halfverse: c
indralokaṃ
vimānena
yayau
daśaratʰo
jvalan
indra-lokaṃ
vimānena
yayau
daśaratʰo
jvalan
/36/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.