TITUS
Ramayana
Part No. 498
Previous part

Chapter: 107 
Adhyāya 107


Verse: 1 
Halfverse: a    etac cʰrutvā śubʰaṃ vākyaṃ   rāgʰaveṇa subʰāṣitam
   
etat śrutvā śubʰaṃ vākyaṃ   rāgʰaveṇa subʰāṣitam /
Halfverse: c    
idaṃ śubʰataraṃ vākyaṃ   vyājahāra maheśvaraḥ
   
idaṃ śubʰataraṃ vākyaṃ   vyājahāra mahā_īśvaraḥ /1/

Verse: 2 
Halfverse: a    
puṣkarākṣa mahābāho   mahāvakṣaḥ paraṃtapa
   
puṣkara_akṣa mahā-bāho   mahā-vakṣaḥ paraṃ-tapa /
Halfverse: c    
diṣṭyā kr̥tam idaṃ karma   tvayā śastrabʰr̥tāṃ vara
   
diṣṭyā kr̥tam idaṃ karma   tvayā śastrabʰr̥tāṃ vara /2/

Verse: 3 
Halfverse: a    
diṣṭyā sarvasya lokasya   pravr̥ddʰaṃ dāruṇaṃ tamaḥ
   
diṣṭyā sarvasya lokasya   pravr̥ddʰaṃ dāruṇaṃ tamaḥ /
Halfverse: c    
apāvr̥ttaṃ tvayā saṃkʰye   rāma rāvaṇajaṃ bʰayam
   
apāvr̥ttaṃ tvayā saṃkʰye   rāma rāvaṇajaṃ bʰayam /3/

Verse: 4 
Halfverse: a    
āśvāsya bʰarataṃ dīnaṃ   kausalyāṃ ca yaśasvinīm
   
āśvāsya bʰarataṃ dīnaṃ   kausalyāṃ ca yaśasvinīm /
Halfverse: c    
kaikeyīṃ ca sumitrāṃ ca   dr̥ṣṭvā lakṣmaṇamātaram
   
kaikeyīṃ ca sumitrāṃ ca   dr̥ṣṭvā lakṣmaṇa-mātaram /4/

Verse: 5 
Halfverse: a    
prāpya rājyam ayodʰyāyāṃ   nandayitvā suhr̥jjanam
   
prāpya rājyam ayodʰyāyāṃ   nandayitvā suhr̥j-janam /
Halfverse: c    
ikṣvākūṇāṃ kule vaṃśaṃ   stʰāpayitvā mahābala
   
ikṣvākūṇāṃ kule vaṃśaṃ   stʰāpayitvā mahā-bala /5/

Verse: 6 
Halfverse: a    
iṣṭvā turagamedʰena   prāpya cānuttamaṃ yaśaḥ
   
iṣṭvā turaga-medʰena   prāpya ca_anuttamaṃ yaśaḥ /
Halfverse: c    
brāhmaṇebʰyo dʰanaṃ dattvā   tridivaṃ gantum arhasi
   
brāhmaṇebʰyo dʰanaṃ dattvā   tridivaṃ gantum arhasi /6/

Verse: 7 
Halfverse: a    
eṣa rājā vimānastʰaḥ   pitā daśaratʰas tava
   
eṣa rājā vimānastʰaḥ   pitā daśaratʰas tava /
Halfverse: c    
kākutstʰa mānuṣe loke   gurus tava mahāyaśāḥ
   
kākutstʰa mānuṣe loke   gurus tava mahā-yaśāḥ /7/

Verse: 8 
Halfverse: a    
indralokaṃ gataḥ śrīmāṃs   tvayā putreṇa tāritaḥ
   
indra-lokaṃ gataḥ śrīmāṃs   tvayā putreṇa tāritaḥ /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   tvam enam abʰivādaya
   
lakṣmaṇena saha bʰrātrā   tvam enam abʰivādaya /8/

Verse: 9 
Halfverse: a    
mahādevavacaḥ śrutvā   kākutstʰaḥ sahalakṣmaṇaḥ
   
mahā-deva-vacaḥ śrutvā   kākutstʰaḥ saha-lakṣmaṇaḥ /
Halfverse: c    
vimānaśikʰarastʰasya   praṇāmam akarot pituḥ
   
vimāna-śikʰarastʰasya   praṇāmam akarot pituḥ /9/

Verse: 10 
Halfverse: a    
dīpyamānaṃ svayāṃ lakṣmyā   virajo'mbaradʰāriṇam
   
dīpyamānaṃ svayāṃ lakṣmyā   virajo_ambara-dʰāriṇam /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   dadarśa pitaraṃ prabʰuḥ
   
lakṣmaṇena saha bʰrātrā   dadarśa pitaraṃ prabʰuḥ /10/

Verse: 11 
Halfverse: a    
harṣeṇa mahatāviṣṭo   vimānastʰo mahīpatiḥ
   
harṣeṇa mahatā_āviṣṭo   vimānastʰo mahī-patiḥ /
Halfverse: c    
prāṇaiḥ priyataraṃ dr̥ṣṭvā   putraṃ daśaratʰas tadā
   
prāṇaiḥ priyataraṃ dr̥ṣṭvā   putraṃ daśaratʰas tadā /11/

Verse: 12 
Halfverse: a    
āropyāṅkaṃ mahābāhur   varāsanagataḥ prabʰuḥ
   
āropya_aṅkaṃ mahā-bāhur   vara_āsana-gataḥ prabʰuḥ /
Halfverse: c    
bāhubʰyāṃ saṃpariṣvajya   tato vākyaṃ samādade
   
bāhubʰyāṃ saṃpariṣvajya   tato vākyaṃ samādade /12/

Verse: 13 
Halfverse: a    
na me svargo bahumataḥ   saṃmānaś ca surarṣibʰiḥ
   
na me svargo bahu-mataḥ   saṃmānaś ca sura-r̥ṣibʰiḥ /
Halfverse: c    
tvayā rāma vihīnasya   satyaṃ pratiśr̥ṇomi te
   
tvayā rāma vihīnasya   satyaṃ pratiśr̥ṇomi te /13/

Verse: 14 
Halfverse: a    
kaikeyyā yāni coktāni   vākyāni vadatāṃ vara
   
kaikeyyā yāni ca_uktāni   vākyāni vadatāṃ vara /
Halfverse: c    
tava pravrājanārtʰāni   stʰitāni hr̥daye mama
   
tava pravrājana_artʰāni   stʰitāni hr̥daye mama /14/

Verse: 15 
Halfverse: a    
tvāṃ tu dr̥ṣṭvā kuśalinaṃ   pariṣvajya salakṣmaṇam
   
tvāṃ tu dr̥ṣṭvā kuśalinaṃ   pariṣvajya salakṣmaṇam /
Halfverse: c    
adya duḥkʰād vimukto 'smi   nīhārād iva bʰāskaraḥ
   
adya duḥkʰād vimukto_asmi   nīhārād iva bʰāskaraḥ /15/

Verse: 16 
Halfverse: a    
tārito 'haṃ tvayā putra   suputreṇa mahātmanā
   
tārito_ahaṃ tvayā putra   suputreṇa mahātmanā /
Halfverse: c    
aṣṭāvakreṇa dʰarmātmā   tārito brāhmaṇo yatʰā
   
aṣṭāvakreṇa dʰarma_ātmā   tārito brāhmaṇo yatʰā /16/

Verse: 17 
Halfverse: a    
idānīṃ ca vijānāmi   yatʰā saumya sureśvaraiḥ
   
idānīṃ ca vijānāmi   yatʰā saumya sura_īśvaraiḥ /
Halfverse: c    
vadʰārtʰaṃ rāvaṇasyeha   vihitaṃ puruṣottamam
   
vadʰa_artʰaṃ rāvaṇasya_iha   vihitaṃ puruṣa_uttamam /17/

Verse: 18 
Halfverse: a    
siddʰārtʰā kʰalu kausalyā    tvāṃ rāma gr̥haṃ gatam
   
siddʰa_artʰā kʰalu kausalyā    tvāṃ rāma gr̥haṃ gatam /
Halfverse: c    
vanān nivr̥ttaṃ saṃhr̥ṣṭā   drakṣyate śatrusūdana
   
vanān nivr̥ttaṃ saṃhr̥ṣṭā   drakṣyate śatru-sūdana /18/

Verse: 19 
Halfverse: a    
siddʰārtʰāḥ kʰalu te rāma   narā ye tvāṃ purīṃ gatam
   
siddʰa_artʰāḥ kʰalu te rāma   narā ye tvāṃ purīṃ gatam /
Halfverse: c    
jalārdram abʰiṣiktaṃ ca   drakṣyanti vasudʰādʰipam
   
jala_ārdram abʰiṣiktaṃ ca   drakṣyanti vasudʰā_adʰipam /19/

Verse: 20 
Halfverse: a    
anuraktena balinā   śucinā dʰarmacāriṇā
   
anuraktena balinā   śucinā dʰarma-cāriṇā /
Halfverse: c    
iccʰeyaṃ tvām ahaṃ draṣṭuṃ   bʰaratena samāgatam
   
iccʰeyaṃ tvām ahaṃ draṣṭuṃ   bʰaratena samāgatam /20/

Verse: 21 
Halfverse: a    
caturdaśasamāḥ saumya   vane niryāpitās tvayā
   
caturdaśa-samāḥ saumya   vane niryāpitās tvayā /
Halfverse: c    
vasatā sītayā sārdʰaṃ   lakṣmaṇena ca dʰīmatā
   
vasatā sītayā sārdʰaṃ   lakṣmaṇena ca dʰīmatā /21/

Verse: 22 
Halfverse: a    
nivr̥ttavanavāso 'si   pratijñā sapʰalā kr̥tā
   
nivr̥tta-vana-vāso_asi   pratijñā sapʰalā kr̥tā /
Halfverse: c    
rāvaṇaṃ ca raṇe hatvā   devās te paritoṣitāḥ
   
rāvaṇaṃ ca raṇe hatvā   devās te paritoṣitāḥ /22/

Verse: 23 
Halfverse: a    
kr̥taṃ karma yaśaḥ ślāgʰyaṃ   prāptaṃ te śatrusūdana
   
kr̥taṃ karma yaśaḥ ślāgʰyaṃ   prāptaṃ te śatru-sūdana /
Halfverse: c    
bʰrātr̥bʰiḥ saha rājyastʰo   dīrgʰam āyur avāpnuhi
   
bʰrātr̥bʰiḥ saha rājyastʰo   dīrgʰam āyur avāpnuhi /23/

Verse: 24 
Halfverse: a    
iti bruvāṇaṃ rājānaṃ   rāmaḥ prāñjalir abravīt
   
iti bruvāṇaṃ rājānaṃ   rāmaḥ prāñjalir abravīt /
Halfverse: c    
kuru prasādaṃ dʰarmajña   kaikeyyā bʰaratasya ca
   
kuru prasādaṃ dʰarmajña   kaikeyyā bʰaratasya ca /24/

Verse: 25 
Halfverse: a    
saputrāṃ tvāṃ tyajāmīti   yad uktā kaikayī tvayā
   
saputrāṃ tvāṃ tyajāmi_iti   yad uktā kaikayī tvayā /
Halfverse: c    
sa śāpaḥ kaikayīṃ gʰoraḥ   saputrāṃ na spr̥śet prabʰo
   
sa śāpaḥ kaikayīṃ gʰoraḥ   saputrāṃ na spr̥śet prabʰo /25/

Verse: 26 
Halfverse: a    
sa tatʰeti mahārājo   rāmam uktvā kr̥tāñjalim
   
sa tatʰā_iti mahā-rājo   rāmam uktvā kr̥ta_añjalim /
Halfverse: c    
lakṣmaṇaṃ ca pariṣvajya   punar vākyam uvāca ha
   
lakṣmaṇaṃ ca pariṣvajya   punar vākyam uvāca ha /26/

Verse: 27 
Halfverse: a    
rāmaṃ śuśrūṣatā bʰaktyā   vaidehyā saha sītayā
   
rāmaṃ śuśrūṣatā bʰaktyā   vaidehyā saha sītayā /
Halfverse: c    
kr̥tā mama mahāprītiḥ   prāptaṃ dʰarmapʰalaṃ ca te
   
kr̥tā mama mahā-prītiḥ   prāptaṃ dʰarma-pʰalaṃ ca te /27/

Verse: 28 
Halfverse: a    
dʰarmaṃ prāpsyasi dʰarmajña   yaśaś ca vipulaṃ bʰuvi
   
dʰarmaṃ prāpsyasi dʰarmajña   yaśaś ca vipulaṃ bʰuvi /
Halfverse: c    
rāme prasanne svargaṃ ca   mahimānaṃ tatʰaiva ca
   
rāme prasanne svargaṃ ca   mahimānaṃ tatʰaiva ca /28/

Verse: 29 
Halfverse: a    
rāmaṃ śuśrūṣa bʰadraṃ te   sumitrānandavardʰana
   
rāmaṃ śuśrūṣa bʰadraṃ te   sumitra_ānanda-vardʰana /
Halfverse: c    
rāmaḥ sarvasya lokasya   śubʰeṣv abʰirataḥ sadā
   
rāmaḥ sarvasya lokasya   śubʰeṣv abʰirataḥ sadā /29/

Verse: 30 
Halfverse: a    
ete sendrās trayo lokāḥ   siddʰāś ca paramarṣayaḥ
   
ete sa_indrās trayo lokāḥ   siddʰāś ca parama-r̥ṣayaḥ /
Halfverse: c    
abʰigamya mahātmānam   arcanti puruṣottamam
   
abʰigamya mahātmānam   arcanti puruṣa_uttamam /30/

Verse: 31 
Halfverse: a    
etat tad uktam avyaktam   akṣaraṃ brahmanirmitam
   
etat tad uktam avyaktam   akṣaraṃ brahma-nirmitam /
Halfverse: c    
devānāṃ hr̥dayaṃ saumya   guhyaṃ rāmaḥ paraṃtapaḥ
   
devānāṃ hr̥dayaṃ saumya   guhyaṃ rāmaḥ paraṃ-tapaḥ /31/

Verse: 32 
Halfverse: a    
avāptaṃ dʰarmacaraṇaṃ   yaśaś ca vipulaṃ tvayā
   
avāptaṃ dʰarma-caraṇaṃ   yaśaś ca vipulaṃ tvayā /
Halfverse: c    
rāmaṃ śuśrūṣatā bʰaktyā   vaidehyā saha sītayā
   
rāmaṃ śuśrūṣatā bʰaktyā   vaidehyā saha sītayā /32/

Verse: 33 
Halfverse: a    
sa tatʰoktvā mahābāhur   lakṣmaṇaṃ prāñjaliṃ stʰitam
   
sa tatʰā_uktvā mahā-bāhur   lakṣmaṇaṃ prāñjaliṃ stʰitam /
Halfverse: c    
uvāca rājā dʰarmātmā   vaidehīṃ vacanaṃ śubʰam
   
uvāca rājā dʰarma_ātmā   vaidehīṃ vacanaṃ śubʰam /33/

Verse: 34 
Halfverse: a    
kartavyo na tu vaidehi   manyus tyāgam imaṃ prati
   
kartavyo na tu vaidehi   manyus tyāgam imaṃ prati /
Halfverse: c    
rāmeṇa tvadviśuddʰyartʰaṃ   kr̥tam etad dʰitaiṣiṇā
   
rāmeṇa tvad-viśuddʰy-artʰaṃ   kr̥tam etadd^hita_eṣiṇā /34/

Verse: 35 
Halfverse: a    
na tvaṃ subʰru samādʰeyā   patiśuśrūvaṇaṃ prati
   
na tvaṃ subʰru samādʰeyā   pati-śuśrūvaṇaṃ prati /
Halfverse: c    
avaśyaṃ tu mayā vācyam   eṣa te daivataṃ param
   
avaśyaṃ tu mayā vācyam   eṣa te daivataṃ param /35/

Verse: 36 
Halfverse: a    
iti pratisamādiśya   putrau sītāṃ tatʰā snuṣām
   
iti pratisamādiśya   putrau sītāṃ tatʰā snuṣām /
Halfverse: c    
indralokaṃ vimānena   yayau daśaratʰo jvalan
   
indra-lokaṃ vimānena   yayau daśaratʰo jvalan /36/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.