TITUS
Ramayana
Part No. 499
Chapter: 108
Adhyāya
108
Verse: 1
Halfverse: a
pratiprayāte
kākutstʰe
mahendraḥ
pākaśāsanaḥ
pratiprayāte
kākutstʰe
mahā
_indraḥ
pāka-śāsanaḥ
/
Halfverse: c
abravīt
paramaprīto
rāgʰavaṃ
prāñjaliṃ
stʰitam
abravīt
parama-prīto
rāgʰavaṃ
prāñjaliṃ
stʰitam
/1/
Verse: 2
Halfverse: a
amogʰaṃ
darśanaṃ
rāma
tavāsmākaṃ
paraṃtapa
amogʰaṃ
darśanaṃ
rāma
tava
_asmākaṃ
paraṃ-tapa
/
Halfverse: c
prītiyukto
'smi
tena
tvaṃ
brūhi
yan
manaseccʰasi
prīti-yukto
_asmi
tena
tvaṃ
brūhi
yan
manasā
_iccʰasi
/2/
Verse: 3
Halfverse: a
evam
uktas
tu
kākutstʰaḥ
pratyuvāca
kr̥tāñjaliḥ
evam
uktas
tu
kākutstʰaḥ
pratyuvāca
kr̥ta
_añjaliḥ
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
sītayā
cāpi
bʰāryayā
lakṣmaṇena
saha
bʰrātrā
sītayā
ca
_api
bʰāryayā
/3/
Verse: 4
Halfverse: a
yadi
prītiḥ
samutpannā
mayi
sarvasureśvara
yadi
prītiḥ
samutpannā
mayi
sarva-sura
_īśvara
/
Halfverse: c
vakṣyāmi
kuru
me
satyaṃ
vacanaṃ
vadatāṃ
vara
vakṣyāmi
kuru
me
satyaṃ
vacanaṃ
vadatāṃ
vara
/4/
Verse: 5
Halfverse: a
mama
hetoḥ
parākrāntā
ye
gatā
yamasādanam
mama
hetoḥ
parākrāntā
ye
gatā
yama-sādanam
/
Halfverse: c
te
sarve
jīvitaṃ
prāpya
samuttiṣṭʰantu
vānarāḥ
te
sarve
jīvitaṃ
prāpya
samuttiṣṭʰantu
vānarāḥ
/5/
Verse: 6
Halfverse: a
matpriyeṣv
abʰiraktāś
ca
na
mr̥tyuṃ
gaṇayanti
ca
mat-priyeṣv
abʰiraktāś
ca
na
mr̥tyuṃ
gaṇayanti
ca
/
Halfverse: c
tvatprasādāt
sameyus
te
varam
etad
ahaṃ
vr̥ṇe
tvat-prasādāt
sameyus
te
varam
etad
ahaṃ
vr̥ṇe
/6/
Verse: 7
Halfverse: a
nīrujān
nirvraṇāṃś
caiva
saṃpannabalapauruṣān
nīrujān
nirvraṇāṃś
caiva
saṃpanna-bala-pauruṣān
/
Halfverse: c
golāṅgūlāṃs
tatʰaivarkṣān
draṣṭum
iccʰāmi
mānada
go-lāṅgūlāṃs
tatʰaiva-r̥kṣān
draṣṭum
iccʰāmi
mānada
/7/
Verse: 8
Halfverse: a
akāle
cāpi
mukʰyāni
mūlāni
ca
pʰalāni
ca
akāle
ca
_api
mukʰyāni
mūlāni
ca
pʰalāni
ca
/
Halfverse: c
nadyaś
ca
vimalās
tatra
tiṣṭʰeyur
yatra
vānarāḥ
nadyaś
ca
vimalās
tatra
tiṣṭʰeyur
yatra
vānarāḥ
/8/
Verse: 9
Halfverse: a
śrutvā
tu
vacanaṃ
tasya
rāgʰavasya
mahātmanaḥ
śrutvā
tu
vacanaṃ
tasya
rāgʰavasya
mahātmanaḥ
/
Halfverse: c
mahendraḥ
pratyuvācedaṃ
vacanaṃ
prītilakṣaṇam
mahā
_indraḥ
pratyuvāca
_idaṃ
vacanaṃ
prīti-lakṣaṇam
/9/
Verse: 10
Halfverse: a
mahān
ayaṃ
varas
tāta
tvayokto
ragʰunandana
mahān
ayaṃ
varas
tāta
tvayā
_ukto
ragʰu-nandana
/
Halfverse: c
samuttʰāsyanti
harayaḥ
suptā
nidrākṣaye
yatʰā
samuttʰāsyanti
harayaḥ
suptā
nidrā-kṣaye
yatʰā
/10/
Verse: 11
Halfverse: a
suhr̥dbʰir
bāndʰavaiś
caiva
jñātibʰiḥ
svajanena
ca
suhr̥dbʰir
bāndʰavaiś
caiva
jñātibʰiḥ
sva-janena
ca
/
Halfverse: c
sarva
eva
sameṣyanti
saṃyuktāḥ
parayā
mudā
sarva
eva
sameṣyanti
saṃyuktāḥ
parayā
mudā
/11/
Verse: 12
Halfverse: a
akāle
puṣpaśabalāḥ
pʰalavantaś
ca
pādapāḥ
akāle
puṣpa-śabalāḥ
pʰalavantaś
ca
pādapāḥ
/
Halfverse: c
bʰaviṣyanti
maheṣvāsa
nadyaś
ca
salilāyutāḥ
bʰaviṣyanti
mahā
_iṣvāsa
nadyaś
ca
salila
_āyutāḥ
/12/
Verse: 13
Halfverse: a
savraṇaiḥ
pratʰamaṃ
gātraiḥ
saṃvr̥tair
nivraṇaiḥ
punaḥ
savraṇaiḥ
pratʰamaṃ
gātraiḥ
saṃvr̥tair
nivraṇaiḥ
punaḥ
/
Halfverse: c
babʰūvur
vānarāḥ
sarve
kim
etad
iti
vismitaḥ
babʰūvur
vānarāḥ
sarve
kim
etad
iti
vismitaḥ
/13/
Verse: 14
Halfverse: a
kākutstʰaṃ
paripūrṇārtʰaṃ
dr̥ṣṭvā
sarve
surottamāḥ
kākutstʰaṃ
paripūrṇa
_artʰaṃ
dr̥ṣṭvā
sarve
sura
_uttamāḥ
/
Halfverse: c
ūcus
te
pratʰamaṃ
stutvā
stavārhaṃ
sahalakṣmaṇam
ūcus
te
pratʰamaṃ
stutvā
stava
_arhaṃ
saha-lakṣmaṇam
/14/
Verse: 15
Halfverse: a
gaccʰāyodʰyām
ito
vīra
visarjaya
ca
vānarān
gaccʰa
_ayodʰyām
ito
vīra
visarjaya
ca
vānarān
/
Halfverse: c
maitʰilīṃ
sāntvayasvainām
anuraktāṃ
tapasvinīm
maitʰilīṃ
sāntvayasva
_enām
anuraktāṃ
tapasvinīm
/15/
Verse: 16
Halfverse: a
bʰrātaraṃ
paśya
bʰarataṃ
tvaccʰokād
vratacāriṇam
bʰrātaraṃ
paśya
bʰarataṃ
tvat-śokād
vrata-cāriṇam
/
Halfverse: c
abʰiṣecaya
cātmānaṃ
paurān
gatvā
praharṣaya
abʰiṣecaya
ca
_ātmānaṃ
paurān
gatvā
praharṣaya
/16/
Verse: 17
Halfverse: a
evam
uktvā
tam
āmantrya
rāmaṃ
saumitriṇā
saha
evam
uktvā
tam
āmantrya
rāmaṃ
saumitriṇā
saha
/
Halfverse: c
vimānaiḥ
sūryasaṃkāśair
hr̥ṣṭā
jagmuḥ
surā
divam
vimānaiḥ
sūrya-saṃkāśair
hr̥ṣṭā
jagmuḥ
surā
divam
/17/
Verse: 18
Halfverse: a
abʰivādya
ca
kākutstʰaḥ
sarvāṃs
tāṃs
tridaśottamān
abʰivādya
ca
kākutstʰaḥ
sarvāṃs
tāṃs
tridaśa
_uttamān
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
vāsam
ājñāpayat
tadā
lakṣmaṇena
saha
bʰrātrā
vāsam
ājñāpayat
tadā
/18/
Verse: 19
Halfverse: a
tatas
tu
sā
lakṣmaṇarāmapālitā
tatas
tu
sā
lakṣmaṇarāmapālitā
tatas
tu
sā
lakṣmaṇa-rāma-pālitā
tatas
tu
sā
lakṣmaṇa-rāma-pālitā
/
{Gem}
Halfverse: b
mahācamūr
hr̥ṣṭajanā
yaśasvinī
mahācamūr
hr̥ṣṭajanā
yaśasvinī
mahā-camūr
hr̥ṣṭa-janā
yaśasvinī
mahā-camūr
hr̥ṣṭa-janā
yaśasvinī
/
{Gem}
Halfverse: c
śriyā
jvalantī
virarāja
sarvato
śriyā
jvalantī
virarāja
sarvato
śriyā
jvalantī
virarāja
sarvato
śriyā
jvalantī
virarāja
sarvato
/
{Gem}
Halfverse: d
niśāpraṇīteva
hi
śītaraśminā
niśāpraṇīteva
hi
śītaraśminā
niśā-praṇītā
_iva
hi
śīta-raśminā
niśā-praṇītā
_iva
hi
śīta-raśminā
/19/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.