TITUS
Ramayana
Part No. 499
Previous part

Chapter: 108 
Adhyāya 108


Verse: 1 
Halfverse: a    pratiprayāte kākutstʰe   mahendraḥ pākaśāsanaḥ
   
pratiprayāte kākutstʰe   mahā_indraḥ pāka-śāsanaḥ /
Halfverse: c    
abravīt paramaprīto   rāgʰavaṃ prāñjaliṃ stʰitam
   
abravīt parama-prīto   rāgʰavaṃ prāñjaliṃ stʰitam /1/

Verse: 2 
Halfverse: a    
amogʰaṃ darśanaṃ rāma   tavāsmākaṃ paraṃtapa
   
amogʰaṃ darśanaṃ rāma   tava_asmākaṃ paraṃ-tapa /
Halfverse: c    
prītiyukto 'smi tena tvaṃ   brūhi yan manaseccʰasi
   
prīti-yukto_asmi tena tvaṃ   brūhi yan manasā_iccʰasi /2/

Verse: 3 
Halfverse: a    
evam uktas tu kākutstʰaḥ   pratyuvāca kr̥tāñjaliḥ
   
evam uktas tu kākutstʰaḥ   pratyuvāca kr̥ta_añjaliḥ /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   sītayā cāpi bʰāryayā
   
lakṣmaṇena saha bʰrātrā   sītayā ca_api bʰāryayā /3/

Verse: 4 
Halfverse: a    
yadi prītiḥ samutpannā   mayi sarvasureśvara
   
yadi prītiḥ samutpannā   mayi sarva-sura_īśvara /
Halfverse: c    
vakṣyāmi kuru me satyaṃ   vacanaṃ vadatāṃ vara
   
vakṣyāmi kuru me satyaṃ   vacanaṃ vadatāṃ vara /4/

Verse: 5 
Halfverse: a    
mama hetoḥ parākrāntā   ye gatā yamasādanam
   
mama hetoḥ parākrāntā   ye gatā yama-sādanam /
Halfverse: c    
te sarve jīvitaṃ prāpya   samuttiṣṭʰantu vānarāḥ
   
te sarve jīvitaṃ prāpya   samuttiṣṭʰantu vānarāḥ /5/

Verse: 6 
Halfverse: a    
matpriyeṣv abʰiraktāś ca   na mr̥tyuṃ gaṇayanti ca
   
mat-priyeṣv abʰiraktāś ca   na mr̥tyuṃ gaṇayanti ca /
Halfverse: c    
tvatprasādāt sameyus te   varam etad ahaṃ vr̥ṇe
   
tvat-prasādāt sameyus te   varam etad ahaṃ vr̥ṇe /6/

Verse: 7 
Halfverse: a    
nīrujān nirvraṇāṃś caiva   saṃpannabalapauruṣān
   
nīrujān nirvraṇāṃś caiva   saṃpanna-bala-pauruṣān /
Halfverse: c    
golāṅgūlāṃs tatʰaivarkṣān   draṣṭum iccʰāmi mānada
   
go-lāṅgūlāṃs tatʰaiva-r̥kṣān   draṣṭum iccʰāmi mānada /7/

Verse: 8 
Halfverse: a    
akāle cāpi mukʰyāni   mūlāni ca pʰalāni ca
   
akāle ca_api mukʰyāni   mūlāni ca pʰalāni ca /
Halfverse: c    
nadyaś ca vimalās tatra   tiṣṭʰeyur yatra vānarāḥ
   
nadyaś ca vimalās tatra   tiṣṭʰeyur yatra vānarāḥ /8/

Verse: 9 
Halfverse: a    
śrutvā tu vacanaṃ tasya   rāgʰavasya mahātmanaḥ
   
śrutvā tu vacanaṃ tasya   rāgʰavasya mahātmanaḥ /
Halfverse: c    
mahendraḥ pratyuvācedaṃ   vacanaṃ prītilakṣaṇam
   
mahā_indraḥ pratyuvāca_idaṃ   vacanaṃ prīti-lakṣaṇam /9/

Verse: 10 
Halfverse: a    
mahān ayaṃ varas tāta   tvayokto ragʰunandana
   
mahān ayaṃ varas tāta   tvayā_ukto ragʰu-nandana /
Halfverse: c    
samuttʰāsyanti harayaḥ   suptā nidrākṣaye yatʰā
   
samuttʰāsyanti harayaḥ   suptā nidrā-kṣaye yatʰā /10/

Verse: 11 
Halfverse: a    
suhr̥dbʰir bāndʰavaiś caiva   jñātibʰiḥ svajanena ca
   
suhr̥dbʰir bāndʰavaiś caiva   jñātibʰiḥ sva-janena ca /
Halfverse: c    
sarva eva sameṣyanti   saṃyuktāḥ parayā mudā
   
sarva eva sameṣyanti   saṃyuktāḥ parayā mudā /11/

Verse: 12 
Halfverse: a    
akāle puṣpaśabalāḥ   pʰalavantaś ca pādapāḥ
   
akāle puṣpa-śabalāḥ   pʰalavantaś ca pādapāḥ /
Halfverse: c    
bʰaviṣyanti maheṣvāsa   nadyaś ca salilāyutāḥ
   
bʰaviṣyanti mahā_iṣvāsa   nadyaś ca salila_āyutāḥ /12/

Verse: 13 
Halfverse: a    
savraṇaiḥ pratʰamaṃ gātraiḥ   saṃvr̥tair nivraṇaiḥ punaḥ
   
savraṇaiḥ pratʰamaṃ gātraiḥ   saṃvr̥tair nivraṇaiḥ punaḥ /
Halfverse: c    
babʰūvur vānarāḥ sarve   kim etad iti vismitaḥ
   
babʰūvur vānarāḥ sarve   kim etad iti vismitaḥ /13/

Verse: 14 
Halfverse: a    
kākutstʰaṃ paripūrṇārtʰaṃ   dr̥ṣṭvā sarve surottamāḥ
   
kākutstʰaṃ paripūrṇa_artʰaṃ   dr̥ṣṭvā sarve sura_uttamāḥ /
Halfverse: c    
ūcus te pratʰamaṃ stutvā   stavārhaṃ sahalakṣmaṇam
   
ūcus te pratʰamaṃ stutvā   stava_arhaṃ saha-lakṣmaṇam /14/

Verse: 15 
Halfverse: a    
gaccʰāyodʰyām ito vīra   visarjaya ca vānarān
   
gaccʰa_ayodʰyām ito vīra   visarjaya ca vānarān /
Halfverse: c    
maitʰilīṃ sāntvayasvainām   anuraktāṃ tapasvinīm
   
maitʰilīṃ sāntvayasva_enām   anuraktāṃ tapasvinīm /15/

Verse: 16 
Halfverse: a    
bʰrātaraṃ paśya bʰarataṃ   tvaccʰokād vratacāriṇam
   
bʰrātaraṃ paśya bʰarataṃ   tvat-śokād vrata-cāriṇam /
Halfverse: c    
abʰiṣecaya cātmānaṃ   paurān gatvā praharṣaya
   
abʰiṣecaya ca_ātmānaṃ   paurān gatvā praharṣaya /16/

Verse: 17 
Halfverse: a    
evam uktvā tam āmantrya   rāmaṃ saumitriṇā saha
   
evam uktvā tam āmantrya   rāmaṃ saumitriṇā saha /
Halfverse: c    
vimānaiḥ sūryasaṃkāśair   hr̥ṣṭā jagmuḥ surā divam
   
vimānaiḥ sūrya-saṃkāśair   hr̥ṣṭā jagmuḥ surā divam /17/

Verse: 18 
Halfverse: a    
abʰivādya ca kākutstʰaḥ   sarvāṃs tāṃs tridaśottamān
   
abʰivādya ca kākutstʰaḥ   sarvāṃs tāṃs tridaśa_uttamān /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   vāsam ājñāpayat tadā
   
lakṣmaṇena saha bʰrātrā   vāsam ājñāpayat tadā /18/

Verse: 19 


Halfverse: a    
tatas tu lakṣmaṇarāmapālitā    tatas tu lakṣmaṇarāmapālitā
   
tatas tu lakṣmaṇa-rāma-pālitā    tatas tu lakṣmaṇa-rāma-pālitā / {Gem}
Halfverse: b    
mahācamūr hr̥ṣṭajanā yaśasvinī    mahācamūr hr̥ṣṭajanā yaśasvinī
   
mahā-camūr hr̥ṣṭa-janā yaśasvinī    mahā-camūr hr̥ṣṭa-janā yaśasvinī / {Gem}
Halfverse: c    
śriyā jvalantī virarāja sarvato    śriyā jvalantī virarāja sarvato
   
śriyā jvalantī virarāja sarvato    śriyā jvalantī virarāja sarvato / {Gem}
Halfverse: d    
niśāpraṇīteva hi śītaraśminā    niśāpraṇīteva hi śītaraśminā
   
niśā-praṇītā_iva hi śīta-raśminā    niśā-praṇītā_iva hi śīta-raśminā /19/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.