TITUS
Ramayana
Part No. 500
Chapter: 109
Adhyāya
109
Verse: 1
Halfverse: a
tāṃ
rātrim
uṣitaṃ
rāmaṃ
sukʰottʰitam
ariṃdamam
tāṃ
rātrim
uṣitaṃ
rāmaṃ
sukʰa
_uttʰitam
ariṃ-damam
/
Halfverse: c
abravīt
prāñjalir
vākyaṃ
jayaṃ
pr̥ṣṭvā
vibʰīṣaṇaḥ
abravīt
prāñjalir
vākyaṃ
jayaṃ
pr̥ṣṭvā
vibʰīṣaṇaḥ
/1/
Verse: 2
Halfverse: a
snānāni
cāṅgarāgāṇi
vastrāṇy
ābʰaraṇāni
ca
snānāni
ca
_aṅga-rāgāṇi
vastrāṇy
ābʰaraṇāni
ca
/
Halfverse: c
candanāni
ca
divyāni
mālyāni
vividʰāni
ca
candanāni
ca
divyāni
mālyāni
vividʰāni
ca
/2/
Verse: 3
Halfverse: a
alaṃkāravidaś
cemā
nāryaḥ
padmanibʰekṣaṇāḥ
alaṃkāravidaś
ca
_imā
nāryaḥ
padma-nibʰa
_īkṣaṇāḥ
/
Halfverse: c
upastʰitās
tvāṃ
vidʰivat
snāpayiṣyanti
rāgʰava
upastʰitās
tvāṃ
vidʰivat
snāpayiṣyanti
rāgʰava
/3/
Verse: 4
Halfverse: a
evam
uktas
tu
kākutstʰaḥ
pratyuvāca
vibʰīṣaṇam
evam
uktas
tu
kākutstʰaḥ
pratyuvāca
vibʰīṣaṇam
/
Halfverse: c
harīn
sugrīvamukʰyāṃs
tvaṃ
snānenopanimantraya
harīn
sugrīva-mukʰyāṃs
tvaṃ
snānena
_upanimantraya
/4/
Verse: 5
Halfverse: a
sa
tu
tāmyati
dʰarmātmā
mamahetoḥ
sukʰocitaḥ
sa
tu
tāmyati
dʰarma
_ātmā
mama-hetoḥ
sukʰa
_ucitaḥ
/
Halfverse: c
sukumāro
mahābāhuḥ
kumāraḥ
satyasaṃśravaḥ
sukumāro
mahā-bāhuḥ
kumāraḥ
satya-saṃśravaḥ
/5/
Verse: 6
Halfverse: a
taṃ
vinā
kaikeyīputraṃ
bʰarataṃ
dʰarmacāriṇam
taṃ
vinā
kaikeyī-putraṃ
bʰarataṃ
dʰarma-cāriṇam
/
Halfverse: c
na
me
snānaṃ
bahumataṃ
vastrāṇy
ābʰaraṇāni
ca
na
me
snānaṃ
bahu-mataṃ
vastrāṇy
ābʰaraṇāni
ca
/6/
Verse: 7
Halfverse: a
ita
eva
patʰā
kṣipraṃ
pratigaccʰāma
tāṃ
purīm
ita
eva
patʰā
kṣipraṃ
pratigaccʰāma
tāṃ
purīm
/
Halfverse: c
ayodʰyām
āyato
hy
eṣa
pantʰāḥ
paramadurgamaḥ
ayodʰyām
āyato
hy
eṣa
pantʰāḥ
parama-durgamaḥ
/7/
Verse: 8
Halfverse: a
evam
uktas
tu
kākutstʰaṃ
pratyuvāca
vibʰīṣaṇaḥ
evam
uktas
tu
kākutstʰaṃ
pratyuvāca
vibʰīṣaṇaḥ
/
Halfverse: c
ahnā
tvāṃ
prāpayiṣyāmi
tāṃ
purīṃ
pārtʰivātmaja
ahnā
tvāṃ
prāpayiṣyāmi
tāṃ
purīṃ
pārtʰiva
_ātmaja
/8/
Verse: 9
Halfverse: a
puṣpakaṃ
nāma
bʰadraṃ
te
vimānaṃ
sūryasaṃnibʰam
puṣpakaṃ
nāma
bʰadraṃ
te
vimānaṃ
sūrya-saṃnibʰam
/
Halfverse: c
mama
bʰrātuḥ
kuberasya
rāvaṇenāhr̥taṃ
balāt
mama
bʰrātuḥ
kuberasya
rāvaṇena
_āhr̥taṃ
balāt
/9/
Verse: 10
Halfverse: a
tad
idaṃ
megʰasaṃkāśaṃ
vimānam
iha
tiṣṭʰati
tad
idaṃ
megʰa-saṃkāśaṃ
vimānam
iha
tiṣṭʰati
/
Halfverse: c
tena
yāsyasi
yānena
tvam
ayodʰyāṃ
gajajvaraḥ
tena
yāsyasi
yānena
tvam
ayodʰyāṃ
gaja-jvaraḥ
/10/
Verse: 11
Halfverse: a
ahaṃ
te
yady
anugrāhyo
yadi
smarasi
me
guṇān
ahaṃ
te
yady
anugrāhyo
yadi
smarasi
me
guṇān
/
Halfverse: c
vasa
tāvad
iha
prājña
yady
asti
mayi
sauhr̥dam
vasa
tāvad
iha
prājña
yady
asti
mayi
sauhr̥dam
/11/
Verse: 12
Halfverse: a
lakṣmaṇena
saha
bʰrātrā
vaidehyā
cāpi
bʰāryayā
lakṣmaṇena
saha
bʰrātrā
vaidehyā
ca
_api
bʰāryayā
/
Halfverse: c
arcitaḥ
sarvakāmais
tvaṃ
tato
rāma
gamiṣyasi
arcitaḥ
sarva-kāmais
tvaṃ
tato
rāma
gamiṣyasi
/12/
Verse: 13
Halfverse: a
prītiyuktas
tu
me
rāma
sasainyaḥ
sasuhr̥dgaṇaḥ
prīti-yuktas
tu
me
rāma
sasainyaḥ
sasuhr̥d-gaṇaḥ
/
Halfverse: c
satkriyāṃ
vihitāṃ
tāvad
gr̥hāṇa
tvaṃ
mayodyatām
satkriyāṃ
vihitāṃ
tāvad
gr̥hāṇa
tvaṃ
mayā
_udyatām
/13/
Verse: 14
Halfverse: a
praṇayād
bahumānāc
ca
sauhr̥dena
ca
rāgʰava
praṇayād
bahu-mānāc
ca
sauhr̥dena
ca
rāgʰava
/
Halfverse: c
prasādayāmi
preṣyo
'haṃ
na
kʰalv
ājñāpayāmi
te
prasādayāmi
preṣyo
_ahaṃ
na
kʰalv
ājñāpayāmi
te
/14/
Verse: 15
Halfverse: a
evam
uktas
tato
rāmaḥ
pratyuvāca
vibʰīṣaṇam
evam
uktas
tato
rāmaḥ
pratyuvāca
vibʰīṣaṇam
/
Halfverse: c
rakṣasāṃ
vānarāṇāṃ
ca
sarveṣāṃ
copaśr̥ṇvatām
rakṣasāṃ
vānarāṇāṃ
ca
sarveṣāṃ
ca
_upaśr̥ṇvatām
/15/
Verse: 16
Halfverse: a
pūjito
'haṃ
tvayā
vīra
sācivyena
paraṃtapa
pūjito
_ahaṃ
tvayā
vīra
sācivyena
paraṃ-tapa
/
Halfverse: c
sarvātmanā
ca
ceṣṭibʰiḥ
sauhr̥denottamena
ca
sarva
_ātmanā
ca
ceṣṭibʰiḥ
sauhr̥dena
_uttamena
ca
/16/
Verse: 17
Halfverse: a
na
kʰalv
etan
na
kuryāṃ
te
vacanaṃ
rākṣaseśvara
na
kʰalv
etan
na
kuryāṃ
te
vacanaṃ
rākṣasa
_īśvara
/
Halfverse: c
taṃ
tu
me
bʰrātaraṃ
draṣṭuṃ
bʰarataṃ
tvarate
manaḥ
taṃ
tu
me
bʰrātaraṃ
draṣṭuṃ
bʰarataṃ
tvarate
manaḥ
/17/
Verse: 18
Halfverse: a
māṃ
nivartayituṃ
yo
'sau
citrakūṭam
upāgataḥ
māṃ
nivartayituṃ
yo
_asau
citra-kūṭam
upāgataḥ
/
Halfverse: c
śirasā
yācato
yasya
vacanaṃ
na
kr̥taṃ
mayā
śirasā
yācato
yasya
vacanaṃ
na
kr̥taṃ
mayā
/18/
Verse: 19
Halfverse: a
kausalyāṃ
ca
sumitrāṃ
ca
kaikeyīṃ
ca
yaśasvinīm
kausalyāṃ
ca
sumitrāṃ
ca
kaikeyīṃ
ca
yaśasvinīm
/
Halfverse: c
gurūṃś
ca
suhr̥daś
caiva
paurāṃś
ca
tanayaiḥ
saha
gurūṃś
ca
suhr̥daś
caiva
paurāṃś
ca
tanayaiḥ
saha
/19/
Verse: 20
Halfverse: a
upastʰāpaya
me
kṣipraṃ
vimānaṃ
rākṣaseśvara
upastʰāpaya
me
kṣipraṃ
vimānaṃ
rākṣasa
_īśvara
/
Halfverse: c
kr̥takāryasya
me
vāsaḥ
katʰaṃ
cid
iha
saṃmataḥ
kr̥ta-kāryasya
me
vāsaḥ
katʰaṃcid
iha
saṃmataḥ
/20/
Verse: 21
Halfverse: a
anujānīhi
māṃ
saumya
pūjito
'smi
vibʰīṣaṇa
anujānīhi
māṃ
saumya
pūjito
_asmi
vibʰīṣaṇa
/
Halfverse: c
manyur
na
kʰalu
kartavyas
tvaritas
tvānumānaye
manyur
na
kʰalu
kartavyas
tvaritas
tvā
_anumānaye
/21/
Verse: 22
Halfverse: a
tataḥ
kāñcanacitrāṅgaṃ
vaidūryamaṇivedikam
tataḥ
kāñcana-citra
_aṅgaṃ
vaidūrya-maṇi-vedikam
/
Halfverse: c
kūṭāgāraiḥ
parikṣiptaṃ
sarvato
rajataprabʰam
kūṭa
_āgāraiḥ
parikṣiptaṃ
sarvato
rajata-prabʰam
/22/
Verse: 23
Halfverse: a
pāṇḍurābʰiḥ
patākābʰir
dʰvajaiś
ca
samalaṃkr̥tam
pāṇḍurābʰiḥ
patākābʰir
dʰvajaiś
ca
samalaṃkr̥tam
/
Halfverse: c
śobʰitaṃ
kāñcanair
harmyair
hemapadmavibʰūṣitam
śobʰitaṃ
kāñcanair
harmyair
hema-padma-vibʰūṣitam
/23/
Verse: 24
Halfverse: a
prakīrṇaṃ
kiṅkiṇījālair
muktāmaṇigavākṣitam
prakīrṇaṃ
kiṅkiṇī-jālair
muktā-maṇi-gava
_akṣitam
/
Halfverse: c
gʰaṇṭājālaiḥ
parikṣiptaṃ
sarvato
madʰurasvanam
gʰaṇṭā-jālaiḥ
parikṣiptaṃ
sarvato
madʰura-svanam
/24/
Verse: 25
Halfverse: a
tan
meruśikʰarākāraṃ
nirmitaṃ
viśvakarmaṇā
tan
meru-śikʰara
_ākāraṃ
nirmitaṃ
viśva-karmaṇā
/
Halfverse: c
bahubʰir
bʰūṣitaṃ
harmyair
muktārajatasaṃnibʰau
bahubʰir
bʰūṣitaṃ
harmyair
muktā-rajata-saṃnibʰau
/25/
Verse: 26
Halfverse: a
talaiḥ
spʰaṭikacitrāṅgair
vaidūryaiś
ca
varāsanaiḥ
talaiḥ
spʰaṭika-citra
_aṅgair
vaidūryaiś
ca
vara
_āsanaiḥ
/
Halfverse: c
mahārhāstaraṇopetair
upapannaṃ
mahādʰanaiḥ
mahā
_arha
_āstaraṇa
_upetair
upapannaṃ
mahā-dʰanaiḥ
/26/
Verse: 27
Halfverse: a
upastʰitam
anādʰr̥ṣyaṃ
tad
vimānaṃ
manojavam
upastʰitam
anādʰr̥ṣyaṃ
tad
vimānaṃ
mano-javam
/
Halfverse: c
nivedayitvā
rāmāya
tastʰau
tatra
vibʰīṣaṇaḥ
nivedayitvā
rāmāya
tastʰau
tatra
vibʰīṣaṇaḥ
/27/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.