TITUS
Ramayana
Part No. 500
Previous part

Chapter: 109 
Adhyāya 109


Verse: 1 
Halfverse: a    tāṃ rātrim uṣitaṃ rāmaṃ   sukʰottʰitam ariṃdamam
   
tāṃ rātrim uṣitaṃ rāmaṃ   sukʰa_uttʰitam ariṃ-damam /
Halfverse: c    
abravīt prāñjalir vākyaṃ   jayaṃ pr̥ṣṭvā vibʰīṣaṇaḥ
   
abravīt prāñjalir vākyaṃ   jayaṃ pr̥ṣṭvā vibʰīṣaṇaḥ /1/

Verse: 2 
Halfverse: a    
snānāni cāṅgarāgāṇi   vastrāṇy ābʰaraṇāni ca
   
snānāni ca_aṅga-rāgāṇi   vastrāṇy ābʰaraṇāni ca /
Halfverse: c    
candanāni ca divyāni   mālyāni vividʰāni ca
   
candanāni ca divyāni   mālyāni vividʰāni ca /2/

Verse: 3 
Halfverse: a    
alaṃkāravidaś cemā   nāryaḥ padmanibʰekṣaṇāḥ
   
alaṃkāravidaś ca_imā   nāryaḥ padma-nibʰa_īkṣaṇāḥ /
Halfverse: c    
upastʰitās tvāṃ vidʰivat   snāpayiṣyanti rāgʰava
   
upastʰitās tvāṃ vidʰivat   snāpayiṣyanti rāgʰava /3/

Verse: 4 
Halfverse: a    
evam uktas tu kākutstʰaḥ   pratyuvāca vibʰīṣaṇam
   
evam uktas tu kākutstʰaḥ   pratyuvāca vibʰīṣaṇam /
Halfverse: c    
harīn sugrīvamukʰyāṃs tvaṃ   snānenopanimantraya
   
harīn sugrīva-mukʰyāṃs tvaṃ   snānena_upanimantraya /4/

Verse: 5 
Halfverse: a    
sa tu tāmyati dʰarmātmā   mamahetoḥ sukʰocitaḥ
   
sa tu tāmyati dʰarma_ātmā   mama-hetoḥ sukʰa_ucitaḥ /
Halfverse: c    
sukumāro mahābāhuḥ   kumāraḥ satyasaṃśravaḥ
   
sukumāro mahā-bāhuḥ   kumāraḥ satya-saṃśravaḥ /5/

Verse: 6 
Halfverse: a    
taṃ vinā kaikeyīputraṃ   bʰarataṃ dʰarmacāriṇam
   
taṃ vinā kaikeyī-putraṃ   bʰarataṃ dʰarma-cāriṇam /
Halfverse: c    
na me snānaṃ bahumataṃ   vastrāṇy ābʰaraṇāni ca
   
na me snānaṃ bahu-mataṃ   vastrāṇy ābʰaraṇāni ca /6/

Verse: 7 
Halfverse: a    
ita eva patʰā kṣipraṃ   pratigaccʰāma tāṃ purīm
   
ita eva patʰā kṣipraṃ   pratigaccʰāma tāṃ purīm /
Halfverse: c    
ayodʰyām āyato hy eṣa   pantʰāḥ paramadurgamaḥ
   
ayodʰyām āyato hy eṣa   pantʰāḥ parama-durgamaḥ /7/

Verse: 8 
Halfverse: a    
evam uktas tu kākutstʰaṃ   pratyuvāca vibʰīṣaṇaḥ
   
evam uktas tu kākutstʰaṃ   pratyuvāca vibʰīṣaṇaḥ /
Halfverse: c    
ahnā tvāṃ prāpayiṣyāmi   tāṃ purīṃ pārtʰivātmaja
   
ahnā tvāṃ prāpayiṣyāmi   tāṃ purīṃ pārtʰiva_ātmaja /8/

Verse: 9 
Halfverse: a    
puṣpakaṃ nāma bʰadraṃ te   vimānaṃ sūryasaṃnibʰam
   
puṣpakaṃ nāma bʰadraṃ te   vimānaṃ sūrya-saṃnibʰam /
Halfverse: c    
mama bʰrātuḥ kuberasya   rāvaṇenāhr̥taṃ balāt
   
mama bʰrātuḥ kuberasya   rāvaṇena_āhr̥taṃ balāt /9/

Verse: 10 
Halfverse: a    
tad idaṃ megʰasaṃkāśaṃ   vimānam iha tiṣṭʰati
   
tad idaṃ megʰa-saṃkāśaṃ   vimānam iha tiṣṭʰati /
Halfverse: c    
tena yāsyasi yānena   tvam ayodʰyāṃ gajajvaraḥ
   
tena yāsyasi yānena   tvam ayodʰyāṃ gaja-jvaraḥ /10/

Verse: 11 
Halfverse: a    
ahaṃ te yady anugrāhyo   yadi smarasi me guṇān
   
ahaṃ te yady anugrāhyo   yadi smarasi me guṇān /
Halfverse: c    
vasa tāvad iha prājña   yady asti mayi sauhr̥dam
   
vasa tāvad iha prājña   yady asti mayi sauhr̥dam /11/

Verse: 12 
Halfverse: a    
lakṣmaṇena saha bʰrātrā   vaidehyā cāpi bʰāryayā
   
lakṣmaṇena saha bʰrātrā   vaidehyā ca_api bʰāryayā /
Halfverse: c    
arcitaḥ sarvakāmais tvaṃ   tato rāma gamiṣyasi
   
arcitaḥ sarva-kāmais tvaṃ   tato rāma gamiṣyasi /12/

Verse: 13 
Halfverse: a    
prītiyuktas tu me rāma   sasainyaḥ sasuhr̥dgaṇaḥ
   
prīti-yuktas tu me rāma   sasainyaḥ sasuhr̥d-gaṇaḥ /
Halfverse: c    
satkriyāṃ vihitāṃ tāvad   gr̥hāṇa tvaṃ mayodyatām
   
satkriyāṃ vihitāṃ tāvad   gr̥hāṇa tvaṃ mayā_udyatām /13/

Verse: 14 
Halfverse: a    
praṇayād bahumānāc ca   sauhr̥dena ca rāgʰava
   
praṇayād bahu-mānāc ca   sauhr̥dena ca rāgʰava /
Halfverse: c    
prasādayāmi preṣyo 'haṃ   na kʰalv ājñāpayāmi te
   
prasādayāmi preṣyo_ahaṃ   na kʰalv ājñāpayāmi te /14/

Verse: 15 
Halfverse: a    
evam uktas tato rāmaḥ   pratyuvāca vibʰīṣaṇam
   
evam uktas tato rāmaḥ   pratyuvāca vibʰīṣaṇam /
Halfverse: c    
rakṣasāṃ vānarāṇāṃ ca   sarveṣāṃ copaśr̥ṇvatām
   
rakṣasāṃ vānarāṇāṃ ca   sarveṣāṃ ca_upaśr̥ṇvatām /15/

Verse: 16 
Halfverse: a    
pūjito 'haṃ tvayā vīra   sācivyena paraṃtapa
   
pūjito_ahaṃ tvayā vīra   sācivyena paraṃ-tapa /
Halfverse: c    
sarvātmanā ca ceṣṭibʰiḥ   sauhr̥denottamena ca
   
sarva_ātmanā ca ceṣṭibʰiḥ   sauhr̥dena_uttamena ca /16/

Verse: 17 
Halfverse: a    
na kʰalv etan na kuryāṃ te   vacanaṃ rākṣaseśvara
   
na kʰalv etan na kuryāṃ te   vacanaṃ rākṣasa_īśvara /
Halfverse: c    
taṃ tu me bʰrātaraṃ draṣṭuṃ   bʰarataṃ tvarate manaḥ
   
taṃ tu me bʰrātaraṃ draṣṭuṃ   bʰarataṃ tvarate manaḥ /17/

Verse: 18 
Halfverse: a    
māṃ nivartayituṃ yo 'sau   citrakūṭam upāgataḥ
   
māṃ nivartayituṃ yo_asau   citra-kūṭam upāgataḥ /
Halfverse: c    
śirasā yācato yasya   vacanaṃ na kr̥taṃ mayā
   
śirasā yācato yasya   vacanaṃ na kr̥taṃ mayā /18/

Verse: 19 
Halfverse: a    
kausalyāṃ ca sumitrāṃ ca   kaikeyīṃ ca yaśasvinīm
   
kausalyāṃ ca sumitrāṃ ca   kaikeyīṃ ca yaśasvinīm /
Halfverse: c    
gurūṃś ca suhr̥daś caiva   paurāṃś ca tanayaiḥ saha
   
gurūṃś ca suhr̥daś caiva   paurāṃś ca tanayaiḥ saha /19/

Verse: 20 
Halfverse: a    
upastʰāpaya me kṣipraṃ   vimānaṃ rākṣaseśvara
   
upastʰāpaya me kṣipraṃ   vimānaṃ rākṣasa_īśvara /
Halfverse: c    
kr̥takāryasya me vāsaḥ   katʰaṃ cid iha saṃmataḥ
   
kr̥ta-kāryasya me vāsaḥ   katʰaṃcid iha saṃmataḥ /20/

Verse: 21 
Halfverse: a    
anujānīhi māṃ saumya   pūjito 'smi vibʰīṣaṇa
   
anujānīhi māṃ saumya   pūjito_asmi vibʰīṣaṇa /
Halfverse: c    
manyur na kʰalu kartavyas   tvaritas tvānumānaye
   
manyur na kʰalu kartavyas   tvaritas tvā_anumānaye /21/

Verse: 22 
Halfverse: a    
tataḥ kāñcanacitrāṅgaṃ   vaidūryamaṇivedikam
   
tataḥ kāñcana-citra_aṅgaṃ   vaidūrya-maṇi-vedikam /
Halfverse: c    
kūṭāgāraiḥ parikṣiptaṃ   sarvato rajataprabʰam
   
kūṭa_āgāraiḥ parikṣiptaṃ   sarvato rajata-prabʰam /22/

Verse: 23 
Halfverse: a    
pāṇḍurābʰiḥ patākābʰir   dʰvajaiś ca samalaṃkr̥tam
   
pāṇḍurābʰiḥ patākābʰir   dʰvajaiś ca samalaṃkr̥tam /
Halfverse: c    
śobʰitaṃ kāñcanair harmyair   hemapadmavibʰūṣitam
   
śobʰitaṃ kāñcanair harmyair   hema-padma-vibʰūṣitam /23/

Verse: 24 
Halfverse: a    
prakīrṇaṃ kiṅkiṇījālair   muktāmaṇigavākṣitam
   
prakīrṇaṃ kiṅkiṇī-jālair   muktā-maṇi-gava_akṣitam /
Halfverse: c    
gʰaṇṭājālaiḥ parikṣiptaṃ   sarvato madʰurasvanam
   
gʰaṇṭā-jālaiḥ parikṣiptaṃ   sarvato madʰura-svanam /24/

Verse: 25 
Halfverse: a    
tan meruśikʰarākāraṃ   nirmitaṃ viśvakarmaṇā
   
tan meru-śikʰara_ākāraṃ   nirmitaṃ viśva-karmaṇā /
Halfverse: c    
bahubʰir bʰūṣitaṃ harmyair   muktārajatasaṃnibʰau
   
bahubʰir bʰūṣitaṃ harmyair   muktā-rajata-saṃnibʰau /25/

Verse: 26 
Halfverse: a    
talaiḥ spʰaṭikacitrāṅgair   vaidūryaiś ca varāsanaiḥ
   
talaiḥ spʰaṭika-citra_aṅgair   vaidūryaiś ca vara_āsanaiḥ /
Halfverse: c    
mahārhāstaraṇopetair   upapannaṃ mahādʰanaiḥ
   
mahā_arha_āstaraṇa_upetair   upapannaṃ mahā-dʰanaiḥ /26/

Verse: 27 
Halfverse: a    
upastʰitam anādʰr̥ṣyaṃ   tad vimānaṃ manojavam
   
upastʰitam anādʰr̥ṣyaṃ   tad vimānaṃ mano-javam /
Halfverse: c    
nivedayitvā rāmāya   tastʰau tatra vibʰīṣaṇaḥ
   
nivedayitvā rāmāya   tastʰau tatra vibʰīṣaṇaḥ /27/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.