TITUS
Ramayana
Part No. 501
Previous part

Chapter: 110 
Adhyāya 110


Verse: 1 
Halfverse: a    upastʰitaṃ tu taṃ dr̥ṣṭvā   puṣpakaṃ puṣpabʰūṣitam
   
upastʰitaṃ tu taṃ dr̥ṣṭvā   puṣpakaṃ puṣpa-bʰūṣitam /
Halfverse: c    
avidūre stʰitaṃ rāmaṃ   pratyuvāca vibʰīṣaṇaḥ
   
avidūre stʰitaṃ rāmaṃ   pratyuvāca vibʰīṣaṇaḥ /1/

Verse: 2 
Halfverse: a    
sa tu baddʰāñjaliḥ prahvo   vinīto rākṣaseśvaraḥ
   
sa tu baddʰa_añjaliḥ prahvo   vinīto rākṣasa_īśvaraḥ /
Halfverse: c    
abravīt tvarayopetaḥ   kiṃ karomīti rāgʰavam
   
abravīt tvarayā_upetaḥ   kiṃ karomi_iti rāgʰavam /2/

Verse: 3 
Halfverse: a    
tam abravīn mahātejā   lakṣmaṇasyopaśr̥ṇvataḥ
   
tam abravīn mahā-tejā   lakṣmaṇasya_upaśr̥ṇvataḥ /
Halfverse: c    
vimr̥śya rāgʰavo vākyam   idaṃ snehapuraskr̥tam
   
vimr̥śya rāgʰavo vākyam   idaṃ sneha-puras-kr̥tam /3/

Verse: 4 
Halfverse: a    
kr̥taprayatnakarmāṇo   vibʰīṣaṇa vanaukasaḥ
   
kr̥ta-prayatna-karmāṇo   vibʰīṣaṇa vana_okasaḥ /
Halfverse: c    
ratnair artʰaiś ca vivibʰair   bʰūṣaṇaiś cābʰipūjaya
   
ratnair artʰaiś ca vivibʰair   bʰūṣaṇaiś ca_abʰipūjaya /4/

Verse: 5 
Halfverse: a    
sahaibʰir arditā laṅkā   nirjitā rākṣaseśvara
   
saha_ebʰir arditā laṅkā   nirjitā rākṣasa_īśvara /
Halfverse: c    
hr̥ṣṭaiḥ prāṇabʰayaṃ tyaktvā   saṃgrāmeṣv anivartibʰiḥ
   
hr̥ṣṭaiḥ prāṇa-bʰayaṃ tyaktvā   saṃgrāmeṣv anivartibʰiḥ /5/

Verse: 6 
Halfverse: a    
evaṃ saṃmānitāś ceme   mānārhā mānada tvayā
   
evaṃ saṃmānitāś ca_ime   māna_arhā mānada tvayā /
Halfverse: c    
bʰaviṣyanti kr̥tajñena   nirvr̥tā hariyūtʰapāḥ
   
bʰaviṣyanti kr̥tajñena   nirvr̥tā hari-yūtʰapāḥ /6/

Verse: 7 
Halfverse: a    
tyāginaṃ saṃgrahītāraṃ   sānukrośaṃ yaśasvinam
   
tyāginaṃ saṃgrahītāraṃ   sānukrośaṃ yaśasvinam /
Halfverse: c    
yatas tvām avagaccʰanti   tataḥ saṃbodʰayāmi te
   
yatas tvām avagaccʰanti   tataḥ saṃbodʰayāmi te /7/

Verse: 8 
Halfverse: a    
evam uktas tu rāmeṇa   vānarāṃs tān vibʰīṣaṇaḥ
   
evam uktas tu rāmeṇa   vānarāṃs tān vibʰīṣaṇaḥ /
Halfverse: c    
ratnārtʰaiḥ saṃvibʰāgena   sarvān evānvapūjayat
   
ratna_artʰaiḥ saṃvibʰāgena   sarvān eva_anvapūjayat /8/

Verse: 9 
Halfverse: a    
tatas tān pūjitān dr̥ṣṭvā   ratnair artʰaiś ca yūtʰapān
   
tatas tān pūjitān dr̥ṣṭvā   ratnair artʰaiś ca yūtʰapān /
Halfverse: c    
āruroha tato rāmas   tad vimānam anuttamam
   
āruroha tato rāmas   tad vimānam anuttamam /9/

Verse: 10 
Halfverse: a    
aṅkenādāya vaidehīṃ   lajjamānāṃ yaśasvinīm
   
aṅkena_ādāya vaidehīṃ   lajjamānāṃ yaśasvinīm /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   vikrāntena dʰanuṣmatā
   
lakṣmaṇena saha bʰrātrā   vikrāntena dʰanuṣmatā /10/

Verse: 11 
Halfverse: a    
abravīc ca vimānastʰaḥ   kākutstʰaḥ sarvavānarān
   
abravīc ca vimānastʰaḥ   kākutstʰaḥ sarva-vānarān /
Halfverse: c    
sugrīvaṃ ca mahāvīryaṃ   rākṣasaṃ ca vibʰīṣaṇam
   
sugrīvaṃ ca mahā-vīryaṃ   rākṣasaṃ ca vibʰīṣaṇam /11/

Verse: 12 
Halfverse: a    
mitrakāryaṃ kr̥tam idaṃ   bʰavadbʰir vānarottamāḥ
   
mitra-kāryaṃ kr̥tam idaṃ   bʰavadbʰir vānara_uttamāḥ /
Halfverse: c    
anujñātā mayā sarve   yatʰeṣṭaṃ pratigaccʰata
   
anujñātā mayā sarve   yatʰā_iṣṭaṃ pratigaccʰata /12/

Verse: 13 
Halfverse: a    
yat tu kāryaṃ vayasyena   suhr̥dā paraṃtapa
   
yat tu kāryaṃ vayasyena   suhr̥dā paraṃ-tapa /
Halfverse: c    
kr̥taṃ sugrīva tat sarvaṃ   bʰavatā dʰarmabʰīruṇā
   
kr̥taṃ sugrīva tat sarvaṃ   bʰavatā dʰarma-bʰīruṇā /13/
Halfverse: e    
kiṣkindʰāṃ pratiyāhy āśu   svasainyenābʰisaṃvr̥taḥ
   
kiṣkindʰāṃ pratiyāhy āśu   sva-sainyena_abʰisaṃvr̥taḥ /13/

Verse: 14 
Halfverse: a    
svarājye vasa laṅkāyāṃ   mayā datte vibʰīṣaṇa
   
sva-rājye vasa laṅkāyāṃ   mayā datte vibʰīṣaṇa /
Halfverse: c    
na tvāṃ dʰarṣayituṃ śaktāḥ   sendrā api divaukasaḥ
   
na tvāṃ dʰarṣayituṃ śaktāḥ   sa_indrā api diva_okasaḥ /14/

Verse: 15 
Halfverse: a    
ayodʰyāṃ pratiyāsyāmi   rājadʰānīṃ pitur mama
   
ayodʰyāṃ pratiyāsyāmi   rāja-dʰānīṃ pitur mama /
Halfverse: c    
abʰyanujñātum iccʰāmi   sarvān āmantrayāmi vaḥ
   
abʰyanujñātum iccʰāmi   sarvān āmantrayāmi vaḥ /15/

Verse: 16 
Halfverse: a    
evam uktās tu rāmeṇa   vānarās te mahābalāḥ
   
evam uktās tu rāmeṇa   vānarās te mahā-balāḥ /
Halfverse: c    
ūcuḥ prāñjalayo rāmaṃ   rākṣasaś ca vibʰīṣaṇaḥ
   
ūcuḥ prāñjalayo rāmaṃ   rākṣasaś ca vibʰīṣaṇaḥ /
Halfverse: e    
ayodʰyāṃ gantum iccʰāmaḥ   sarvān nayatu no bʰavān
   
ayodʰyāṃ gantum iccʰāmaḥ   sarvān nayatu no bʰavān /16/

Verse: 17 
Halfverse: a    
dr̥ṣṭvā tvām abʰiṣekārdraṃ   kausalyām abʰivādya ca
   
dr̥ṣṭvā tvām abʰiṣeka_ārdraṃ   kausalyām abʰivādya ca /
Halfverse: c    
acireṇāgamiṣyāmaḥ   svān gr̥hān nr̥pateḥ suta
   
acireṇa_āgamiṣyāmaḥ   svān gr̥hān nr̥pateḥ suta /17/

Verse: 18 
Halfverse: a    
evam uktas tu dʰarmātmā   vānaraiḥ savibʰīṣaṇaiḥ
   
evam uktas tu dʰarma_ātmā   vānaraiḥ savibʰīṣaṇaiḥ /
Halfverse: c    
abravīd rāgʰavaḥ śrīmān   sasugrīvavibʰīṣaṇān
   
abravīd rāgʰavaḥ śrīmān   sasugrīva-vibʰīṣaṇān /18/

Verse: 19 
Halfverse: a    
priyāt priyataraṃ labdʰaṃ   yad ahaṃ sasuhr̥jjanaḥ
   
priyāt priyataraṃ labdʰaṃ   yad ahaṃ sasuhr̥j-janaḥ /
Halfverse: c    
sarvair bʰavadbʰiḥ sahitaḥ   prītiṃ lapsye purīṃ gataḥ
   
sarvair bʰavadbʰiḥ sahitaḥ   prītiṃ lapsye purīṃ gataḥ /19/

Verse: 20 
Halfverse: a    
kṣipram āroha sugrīva   vimānaṃ vānaraiḥ saha
   
kṣipram āroha sugrīva   vimānaṃ vānaraiḥ saha /
Halfverse: c    
tvam adʰyāroha sāmātyo   rākṣasendravibʰīṣaṇa
   
tvam adʰyāroha sāmātyo   rākṣasa_indra-vibʰīṣaṇa /20/

Verse: 21 
Halfverse: a    
tatas tat puṣpakaṃ divyaṃ   sugrīvaḥ saha senayā
   
tatas tat puṣpakaṃ divyaṃ   sugrīvaḥ saha senayā /
Halfverse: c    
adʰyārohat tvarañ śīgʰraṃ   sāmātyaś ca vibʰīṣaṇaḥ
   
adʰyārohat tvaran śīgʰraṃ   sāmātyaś ca vibʰīṣaṇaḥ /21/

Verse: 22 
Halfverse: a    
teṣv ārūḍʰeṣu sarveṣu   kauberaṃ paramāsanam
   
teṣv ārūḍʰeṣu sarveṣu   kauberaṃ parama_āsanam /
Halfverse: c    
rāgʰaveṇābʰyanujñātam   utpapāta vihāyasaṃ
   
rāgʰaveṇa_abʰyanujñātam   utpapāta vihāyasaṃ /22/

Verse: 23 
Halfverse: a    
yayau tena vimānena   haṃsayuktena bʰāsvatā
   
yayau tena vimānena   haṃsa-yuktena bʰāsvatā /
Halfverse: c    
prahr̥ṣṭaś ca pratītaś ca   babʰau rāmaḥ kuberavat
   
prahr̥ṣṭaś ca pratītaś ca   babʰau rāmaḥ kuberavat /23/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.