TITUS
Ramayana
Part No. 501
Chapter: 110
Adhyāya
110
Verse: 1
Halfverse: a
upastʰitaṃ
tu
taṃ
dr̥ṣṭvā
puṣpakaṃ
puṣpabʰūṣitam
upastʰitaṃ
tu
taṃ
dr̥ṣṭvā
puṣpakaṃ
puṣpa-bʰūṣitam
/
Halfverse: c
avidūre
stʰitaṃ
rāmaṃ
pratyuvāca
vibʰīṣaṇaḥ
avidūre
stʰitaṃ
rāmaṃ
pratyuvāca
vibʰīṣaṇaḥ
/1/
Verse: 2
Halfverse: a
sa
tu
baddʰāñjaliḥ
prahvo
vinīto
rākṣaseśvaraḥ
sa
tu
baddʰa
_añjaliḥ
prahvo
vinīto
rākṣasa
_īśvaraḥ
/
Halfverse: c
abravīt
tvarayopetaḥ
kiṃ
karomīti
rāgʰavam
abravīt
tvarayā
_upetaḥ
kiṃ
karomi
_iti
rāgʰavam
/2/
Verse: 3
Halfverse: a
tam
abravīn
mahātejā
lakṣmaṇasyopaśr̥ṇvataḥ
tam
abravīn
mahā-tejā
lakṣmaṇasya
_upaśr̥ṇvataḥ
/
Halfverse: c
vimr̥śya
rāgʰavo
vākyam
idaṃ
snehapuraskr̥tam
vimr̥śya
rāgʰavo
vākyam
idaṃ
sneha-puras-kr̥tam
/3/
Verse: 4
Halfverse: a
kr̥taprayatnakarmāṇo
vibʰīṣaṇa
vanaukasaḥ
kr̥ta-prayatna-karmāṇo
vibʰīṣaṇa
vana
_okasaḥ
/
Halfverse: c
ratnair
artʰaiś
ca
vivibʰair
bʰūṣaṇaiś
cābʰipūjaya
ratnair
artʰaiś
ca
vivibʰair
bʰūṣaṇaiś
ca
_abʰipūjaya
/4/
Verse: 5
Halfverse: a
sahaibʰir
arditā
laṅkā
nirjitā
rākṣaseśvara
saha
_ebʰir
arditā
laṅkā
nirjitā
rākṣasa
_īśvara
/
Halfverse: c
hr̥ṣṭaiḥ
prāṇabʰayaṃ
tyaktvā
saṃgrāmeṣv
anivartibʰiḥ
hr̥ṣṭaiḥ
prāṇa-bʰayaṃ
tyaktvā
saṃgrāmeṣv
anivartibʰiḥ
/5/
Verse: 6
Halfverse: a
evaṃ
saṃmānitāś
ceme
mānārhā
mānada
tvayā
evaṃ
saṃmānitāś
ca
_ime
māna
_arhā
mānada
tvayā
/
Halfverse: c
bʰaviṣyanti
kr̥tajñena
nirvr̥tā
hariyūtʰapāḥ
bʰaviṣyanti
kr̥tajñena
nirvr̥tā
hari-yūtʰapāḥ
/6/
Verse: 7
Halfverse: a
tyāginaṃ
saṃgrahītāraṃ
sānukrośaṃ
yaśasvinam
tyāginaṃ
saṃgrahītāraṃ
sānukrośaṃ
yaśasvinam
/
Halfverse: c
yatas
tvām
avagaccʰanti
tataḥ
saṃbodʰayāmi
te
yatas
tvām
avagaccʰanti
tataḥ
saṃbodʰayāmi
te
/7/
Verse: 8
Halfverse: a
evam
uktas
tu
rāmeṇa
vānarāṃs
tān
vibʰīṣaṇaḥ
evam
uktas
tu
rāmeṇa
vānarāṃs
tān
vibʰīṣaṇaḥ
/
Halfverse: c
ratnārtʰaiḥ
saṃvibʰāgena
sarvān
evānvapūjayat
ratna
_artʰaiḥ
saṃvibʰāgena
sarvān
eva
_anvapūjayat
/8/
Verse: 9
Halfverse: a
tatas
tān
pūjitān
dr̥ṣṭvā
ratnair
artʰaiś
ca
yūtʰapān
tatas
tān
pūjitān
dr̥ṣṭvā
ratnair
artʰaiś
ca
yūtʰapān
/
Halfverse: c
āruroha
tato
rāmas
tad
vimānam
anuttamam
āruroha
tato
rāmas
tad
vimānam
anuttamam
/9/
Verse: 10
Halfverse: a
aṅkenādāya
vaidehīṃ
lajjamānāṃ
yaśasvinīm
aṅkena
_ādāya
vaidehīṃ
lajjamānāṃ
yaśasvinīm
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
vikrāntena
dʰanuṣmatā
lakṣmaṇena
saha
bʰrātrā
vikrāntena
dʰanuṣmatā
/10/
Verse: 11
Halfverse: a
abravīc
ca
vimānastʰaḥ
kākutstʰaḥ
sarvavānarān
abravīc
ca
vimānastʰaḥ
kākutstʰaḥ
sarva-vānarān
/
Halfverse: c
sugrīvaṃ
ca
mahāvīryaṃ
rākṣasaṃ
ca
vibʰīṣaṇam
sugrīvaṃ
ca
mahā-vīryaṃ
rākṣasaṃ
ca
vibʰīṣaṇam
/11/
Verse: 12
Halfverse: a
mitrakāryaṃ
kr̥tam
idaṃ
bʰavadbʰir
vānarottamāḥ
mitra-kāryaṃ
kr̥tam
idaṃ
bʰavadbʰir
vānara
_uttamāḥ
/
Halfverse: c
anujñātā
mayā
sarve
yatʰeṣṭaṃ
pratigaccʰata
anujñātā
mayā
sarve
yatʰā
_iṣṭaṃ
pratigaccʰata
/12/
Verse: 13
Halfverse: a
yat
tu
kāryaṃ
vayasyena
suhr̥dā
vā
paraṃtapa
yat
tu
kāryaṃ
vayasyena
suhr̥dā
vā
paraṃ-tapa
/
Halfverse: c
kr̥taṃ
sugrīva
tat
sarvaṃ
bʰavatā
dʰarmabʰīruṇā
kr̥taṃ
sugrīva
tat
sarvaṃ
bʰavatā
dʰarma-bʰīruṇā
/13/
Halfverse: e
kiṣkindʰāṃ
pratiyāhy
āśu
svasainyenābʰisaṃvr̥taḥ
kiṣkindʰāṃ
pratiyāhy
āśu
sva-sainyena
_abʰisaṃvr̥taḥ
/13/
Verse: 14
Halfverse: a
svarājye
vasa
laṅkāyāṃ
mayā
datte
vibʰīṣaṇa
sva-rājye
vasa
laṅkāyāṃ
mayā
datte
vibʰīṣaṇa
/
Halfverse: c
na
tvāṃ
dʰarṣayituṃ
śaktāḥ
sendrā
api
divaukasaḥ
na
tvāṃ
dʰarṣayituṃ
śaktāḥ
sa
_indrā
api
diva
_okasaḥ
/14/
Verse: 15
Halfverse: a
ayodʰyāṃ
pratiyāsyāmi
rājadʰānīṃ
pitur
mama
ayodʰyāṃ
pratiyāsyāmi
rāja-dʰānīṃ
pitur
mama
/
Halfverse: c
abʰyanujñātum
iccʰāmi
sarvān
āmantrayāmi
vaḥ
abʰyanujñātum
iccʰāmi
sarvān
āmantrayāmi
vaḥ
/15/
Verse: 16
Halfverse: a
evam
uktās
tu
rāmeṇa
vānarās
te
mahābalāḥ
evam
uktās
tu
rāmeṇa
vānarās
te
mahā-balāḥ
/
Halfverse: c
ūcuḥ
prāñjalayo
rāmaṃ
rākṣasaś
ca
vibʰīṣaṇaḥ
ūcuḥ
prāñjalayo
rāmaṃ
rākṣasaś
ca
vibʰīṣaṇaḥ
/
Halfverse: e
ayodʰyāṃ
gantum
iccʰāmaḥ
sarvān
nayatu
no
bʰavān
ayodʰyāṃ
gantum
iccʰāmaḥ
sarvān
nayatu
no
bʰavān
/16/
Verse: 17
Halfverse: a
dr̥ṣṭvā
tvām
abʰiṣekārdraṃ
kausalyām
abʰivādya
ca
dr̥ṣṭvā
tvām
abʰiṣeka
_ārdraṃ
kausalyām
abʰivādya
ca
/
Halfverse: c
acireṇāgamiṣyāmaḥ
svān
gr̥hān
nr̥pateḥ
suta
acireṇa
_āgamiṣyāmaḥ
svān
gr̥hān
nr̥pateḥ
suta
/17/
Verse: 18
Halfverse: a
evam
uktas
tu
dʰarmātmā
vānaraiḥ
savibʰīṣaṇaiḥ
evam
uktas
tu
dʰarma
_ātmā
vānaraiḥ
savibʰīṣaṇaiḥ
/
Halfverse: c
abravīd
rāgʰavaḥ
śrīmān
sasugrīvavibʰīṣaṇān
abravīd
rāgʰavaḥ
śrīmān
sasugrīva-vibʰīṣaṇān
/18/
Verse: 19
Halfverse: a
priyāt
priyataraṃ
labdʰaṃ
yad
ahaṃ
sasuhr̥jjanaḥ
priyāt
priyataraṃ
labdʰaṃ
yad
ahaṃ
sasuhr̥j-janaḥ
/
Halfverse: c
sarvair
bʰavadbʰiḥ
sahitaḥ
prītiṃ
lapsye
purīṃ
gataḥ
sarvair
bʰavadbʰiḥ
sahitaḥ
prītiṃ
lapsye
purīṃ
gataḥ
/19/
Verse: 20
Halfverse: a
kṣipram
āroha
sugrīva
vimānaṃ
vānaraiḥ
saha
kṣipram
āroha
sugrīva
vimānaṃ
vānaraiḥ
saha
/
Halfverse: c
tvam
adʰyāroha
sāmātyo
rākṣasendravibʰīṣaṇa
tvam
adʰyāroha
sāmātyo
rākṣasa
_indra-vibʰīṣaṇa
/20/
Verse: 21
Halfverse: a
tatas
tat
puṣpakaṃ
divyaṃ
sugrīvaḥ
saha
senayā
tatas
tat
puṣpakaṃ
divyaṃ
sugrīvaḥ
saha
senayā
/
Halfverse: c
adʰyārohat
tvarañ
śīgʰraṃ
sāmātyaś
ca
vibʰīṣaṇaḥ
adʰyārohat
tvaran
śīgʰraṃ
sāmātyaś
ca
vibʰīṣaṇaḥ
/21/
Verse: 22
Halfverse: a
teṣv
ārūḍʰeṣu
sarveṣu
kauberaṃ
paramāsanam
teṣv
ārūḍʰeṣu
sarveṣu
kauberaṃ
parama
_āsanam
/
Halfverse: c
rāgʰaveṇābʰyanujñātam
utpapāta
vihāyasaṃ
rāgʰaveṇa
_abʰyanujñātam
utpapāta
vihāyasaṃ
/22/
Verse: 23
Halfverse: a
yayau
tena
vimānena
haṃsayuktena
bʰāsvatā
yayau
tena
vimānena
haṃsa-yuktena
bʰāsvatā
/
Halfverse: c
prahr̥ṣṭaś
ca
pratītaś
ca
babʰau
rāmaḥ
kuberavat
prahr̥ṣṭaś
ca
pratītaś
ca
babʰau
rāmaḥ
kuberavat
/23/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.