TITUS
Ramayana
Part No. 502
Chapter: 111
Adhyāya
111
Verse: 1
Halfverse: a
anujñātaṃ
tu
rāmeṇa
tad
vimānam
anuttamam
anujñātaṃ
tu
rāmeṇa
tad
vimānam
anuttamam
/
Halfverse: c
utpapāta
mahāmegʰaḥ
śvasanenoddʰato
yatʰā
utpapāta
mahā-megʰaḥ
śvasanena
_uddʰato
yatʰā
/1/
{!}
Verse: 2
Halfverse: a
pātayitvā
tataś
cakṣuḥ
sarvato
ragʰunandanaḥ
pātayitvā
tataś
cakṣuḥ
sarvato
ragʰu-nandanaḥ
/
Halfverse: c
abravīn
maitʰilīṃ
sītāṃ
rāmaḥ
śaśinibʰānanām
abravīn
maitʰilīṃ
sītāṃ
rāmaḥ
śaśi-nibʰa
_ānanām
/2/
Verse: 3
Halfverse: a
kailāsaśikʰarākāre
trikūṭaśikʰare
stʰitām
kailāsa-śikʰara
_ākāre
trikūṭa-śikʰare
stʰitām
/3/
Halfverse: c
laṅkām
īkṣasva
vaidehi
nirmitāṃ
viśvakarmaṇā
laṅkām
īkṣasva
vaidehi
nirmitāṃ
viśva-karmaṇā
/3/
Verse: 4
Halfverse: a
etad
āyodʰanaṃ
paśya
māṃsaśoṇitakardamam
etad
āyodʰanaṃ
paśya
māṃsa-śoṇita-kardamam
/
Halfverse: c
harīṇāṃ
rākṣasānāṃ
ca
sīte
viśasanaṃ
mahat
harīṇāṃ
rākṣasānāṃ
ca
sīte
viśasanaṃ
mahat
/4/
Verse: 5
Halfverse: a
tavahetor
viśālākṣi
rāvaṇo
nihato
mayā
tava-hetor
viśāla
_akṣi
rāvaṇo
nihato
mayā
/
Halfverse: c
kumbʰakarṇo
'tra
nihataḥ
prahastaś
ca
niśācaraḥ
kumbʰa-karṇo
_atra
nihataḥ
prahastaś
ca
niśā-caraḥ
/5/
Verse: 6
Halfverse: a
lakṣmaṇenendrajic
cātra
rāvaṇir
nihato
raṇe
lakṣmaṇena
_indrajic
ca
_atra
rāvaṇir
nihato
raṇe
/
Halfverse: c
virūpākṣaś
ca
duṣprekṣyo
mahāpārśvamahodarau
virūpa
_akṣas
ca
duṣprekṣyo
mahā-pārśva-mahā
_udarau
/6/
Verse: 7
Halfverse: a
akampanaś
ca
nihato
balino
'nye
ca
rākṣasāḥ
akampanaś
ca
nihato
balino
_anye
ca
rākṣasāḥ
/
Halfverse: c
triśirāś
cātikāyaś
ca
devāntakanarāntakau
triśirāś
ca
_atikāyaś
ca
deva
_antaka-nara
_antakau
/7/
Verse: 8
Halfverse: a
atra
mandodarī
nāma
bʰāryā
taṃ
paryadevayat
atra
manda
_udarī
nāma
bʰāryā
taṃ
paryadevayat
/
Halfverse: c
sapatnīnāṃ
sahasreṇa
sāsreṇa
parivāritā
sapatnīnāṃ
sahasreṇa
sāsreṇa
parivāritā
/8/
Verse: 9
Halfverse: a
etat
tu
dr̥śyate
tīrtʰaṃ
samudrasya
varānane
etat
tu
dr̥śyate
tīrtʰaṃ
samudrasya
vara
_ānane
/
Halfverse: c
yatra
sāgaram
uttīrya
tāṃ
rātrim
uṣitā
vayam
yatra
sāgaram
uttīrya
tāṃ
rātrim
uṣitā
vayam
/9/
Verse: 10
Halfverse: a
eṣa
setur
mayā
baddʰaḥ
sāgare
salilārṇave
eṣa
setur
mayā
baddʰaḥ
sāgare
salila
_arṇave
/
Halfverse: c
tavahetor
viśālākṣi
nalasetuḥ
suduṣkaraḥ
tava-hetor
viśāla
_akṣi
nala-setuḥ
suduṣkaraḥ
/10/
Verse: 11
Halfverse: a
paśya
sāgaram
akṣobʰyaṃ
vaidehi
varuṇālayam
paśya
sāgaram
akṣobʰyaṃ
vaidehi
varuṇa
_ālayam
/
Halfverse: c
apāram
abʰigarjantaṃ
śaṅkʰaśuktiniṣevitam
apāram
abʰigarjantaṃ
śaṅkʰa-śukti-niṣevitam
/11/
Verse: 12
Halfverse: a
hiraṇyanābʰaṃ
śailendraṃ
kāñcanaṃ
paśya
maitʰili
hiraṇya-nābʰaṃ
śaila
_indraṃ
kāñcanaṃ
paśya
maitʰili
/
Halfverse: c
viśramārtʰaṃ
hanumato
bʰittvā
sāgaram
uttʰitam
viśrama
_artʰaṃ
hanumato
bʰittvā
sāgaram
uttʰitam
/12/
Verse: 13
Halfverse: a
atra
rākṣasarājo
'yam
ājagāma
vibʰīṣaṇaḥ
atra
rākṣasa-rājo
_ayam
ājagāma
vibʰīṣaṇaḥ
/13/
{ab
only}
Verse: 14
Halfverse: a
eṣā
sā
dr̥śyate
sīte
kiṣkindʰā
citrakānanā
eṣā
sā
dr̥śyate
sīte
kiṣkindʰā
citra-kānanā
/
Halfverse: c
sugrīvasya
purī
ramyā
yatra
vālī
mayā
hataḥ
sugrīvasya
purī
ramyā
yatra
vālī
mayā
hataḥ
/14/
Verse: 15
Halfverse: a
dr̥śyate
'sau
mahān
sīte
savidyud
iva
toyadaḥ
dr̥śyate
_asau
mahān
sīte
savidyud
iva
toyadaḥ
/
Halfverse: c
r̥śyamūko
giriśreṣṭʰaḥ
kāñcanair
dʰātubʰir
vr̥taḥ
r̥śyamūko
giri-śreṣṭʰaḥ
kāñcanair
dʰātubʰir
vr̥taḥ
/15/
Verse: 16
Halfverse: a
atrāhaṃ
vānarendreṇa
sugrīveṇa
samāgataḥ
atra
_ahaṃ
vānara
_indreṇa
sugrīveṇa
samāgataḥ
/
Halfverse: c
samayaś
ca
kr̥taḥ
sīte
vadʰārtʰaṃ
vālino
mayā
samayaś
ca
kr̥taḥ
sīte
vadʰa
_artʰaṃ
vālino
mayā
/16/
Verse: 17
Halfverse: a
eṣā
sā
dr̥śyate
pampā
nalinī
citrakānanā
eṣā
sā
dr̥śyate
pampā
nalinī
citra-kānanā
/
Halfverse: c
tvayā
vihīno
yatrāhaṃ
vilalāpa
suduḥkʰitaḥ
tvayā
vihīno
yatra
_ahaṃ
vilalāpa
suduḥkʰitaḥ
/17/
Verse: 18
Halfverse: a
asyās
tīre
mayā
dr̥ṣṭā
śabarī
dʰarmacāriṇī
asyās
tīre
mayā
dr̥ṣṭā
śabarī
dʰarma-cāriṇī
/
Halfverse: c
atra
yojanabāhuś
ca
kabandʰo
nihato
mayā
atra
yojana-bāhuś
ca
kabandʰo
nihato
mayā
/18/
Verse: 19
Halfverse: a
dr̥śyate
'sau
janastʰāne
sīte
śrīmān
vanaspatiḥ
dr̥śyate
_asau
jana-stʰāne
sīte
śrīmān
vanaspatiḥ
/
Halfverse: c
yatra
yuddʰaṃ
mahad
vr̥ttaṃ
tavahetor
vilāsini
yatra
yuddʰaṃ
mahad
vr̥ttaṃ
tava-hetor
vilāsini
/
Halfverse: e
rāvaṇasya
nr̥śaṃsasya
jaṭāyoś
ca
mahātmanaḥ
rāvaṇasya
nr̥śaṃsasya
jaṭāyoś
ca
mahātmanaḥ
/19/
Verse: 20
Halfverse: a
kʰaraś
ca
nihataś
saṃkʰye
dūṣaṇaś
ca
nipātitaḥ
kʰaraś
ca
nihataś
saṃkʰye
dūṣaṇaś
ca
nipātitaḥ
/
Halfverse: c
triśirāś
ca
mahāvīryo
mayā
bāṇair
ajihmagaiḥ
triśirāś
ca
mahā-vīryo
mayā
bāṇair
ajihmagaiḥ
/20/
Verse: 21
Halfverse: a
parṇaśālā
tatʰā
citrā
dr̥śyate
śubʰadarśanā
parṇa-śālā
tatʰā
citrā
dr̥śyate
śubʰa-darśanā
/
Halfverse: c
yatra
tvaṃ
rākṣasendreṇa
rāvaṇena
hr̥tā
balāt
yatra
tvaṃ
rākṣasa
_indreṇa
rāvaṇena
hr̥tā
balāt
/21/
Verse: 22
Halfverse: a
eṣā
godāvarī
ramyā
prasannasalilā
śivā
eṣā
godāvarī
ramyā
prasanna-salilā
śivā
/
Halfverse: c
agastyasyāśramo
hy
eṣa
dr̥śyate
paśya
maitʰili
agastyasya
_āśramo
hy
eṣa
dr̥śyate
paśya
maitʰili
/22/
Verse: 23
Halfverse: a
vaidehi
dr̥śyate
cātra
śarabʰaṅgāśramo
mahān
vaidehi
dr̥śyate
ca
_atra
śarabʰaṅga
_āśramo
mahān
/
Halfverse: c
upayātaḥ
sahasrākṣo
yatra
śakraḥ
puraṃdaraḥ
upayātaḥ
sahasra
_akṣo
yatra
śakraḥ
puraṃ-daraḥ
/23/
Verse: 24
Halfverse: a
ete
te
tāpasāvāsā
dr̥śyante
tanumadʰyame
ete
te
tāpasa
_āvāsā
dr̥śyante
tanu-madʰyame
/
Halfverse: c
atriḥ
kulapatir
yatra
sūryavaiśvānaraprabʰaḥ
atriḥ
kula-patir
yatra
sūrya-vaiśvānara-prabʰaḥ
/
Halfverse: e
atra
sīte
tvayā
dr̥ṣṭā
tāpasī
dʰarmacāriṇī
atra
sīte
tvayā
dr̥ṣṭā
tāpasī
dʰarma-cāriṇī
/24/
Verse: 25
Halfverse: a
asmin
deśe
mahākāyo
virādʰo
nihato
mayā
asmin
deśe
mahā-kāyo
virādʰo
nihato
mayā
/25/
{ab
only}
Verse: 26
Halfverse: a
asau
sutanuśailendraś
citrakūṭaḥ
prakāśate
asau
sutanu-śaila
_indraś
citra-kūṭaḥ
prakāśate
/
Halfverse: c
yatra
māṃ
kaikayīputraḥ
prasādayitum
āgataḥ
yatra
māṃ
kaikayī-putraḥ
prasādayitum
āgataḥ
/26/
Verse: 27
Halfverse: a
eṣā
sā
yamunā
dūrād
dr̥śyate
citrakānanā
eṣā
sā
yamunā
dūrād
dr̥śyate
citra-kānanā
/
Halfverse: c
bʰaradvājāśramo
yatra
śrīmān
eṣa
prakāśate
bʰaradvāja
_āśramo
yatra
śrīmān
eṣa
prakāśate
/27/
Verse: 28
Halfverse: a
eṣā
tripatʰagā
gaṅgā
dr̥śyate
varavarṇini
eṣā
tripatʰagā
gaṅgā
dr̥śyate
vara-varṇini
/
Halfverse: c
śr̥ṅgaverapuraṃ
caitad
guho
yatra
samāgataḥ
śr̥ṅga-vera-puraṃ
ca
_etad
guho
yatra
samāgataḥ
/28/
Verse: 29
Halfverse: a
eṣā
sā
dr̥śyate
'yodʰyā
rājadʰānī
pitur
mama
eṣā
sā
dr̥śyate
_ayodʰyā
rāja-dʰānī
pitur
mama
/
Halfverse: c
ayodʰyāṃ
kuru
vaidehi
praṇāmaṃ
punar
āgatā
ayodʰyāṃ
kuru
vaidehi
praṇāmaṃ
punar
āgatā
/29/
Verse: 30
Halfverse: a
tatas
te
vānarāḥ
sarve
rākṣasaś
ca
vibʰīṣaṇaḥ
tatas
te
vānarāḥ
sarve
rākṣasaś
ca
vibʰīṣaṇaḥ
/
Halfverse: c
utpatyotpatya
dadr̥śus
tāṃ
purīṃ
śubʰadarśanām
utpatya
_utpatya
dadr̥śus
tāṃ
purīṃ
śubʰa-darśanām
/30/
Verse: 31
Halfverse: a
tatas
tu
tāṃ
pāṇḍuraharmyamālinīṃ
tatas
tu
tāṃ
pāṇḍuraharmyamālinīṃ
tatas
tu
tāṃ
pāṇḍura-harmya-mālinīṃ
tatas
tu
tāṃ
pāṇḍura-harmya-mālinīṃ
/
{Gem}
Halfverse: b
viśālakakṣyāṃ
gajavājisaṃkulām
viśālakakṣyāṃ
gajavājisaṃkulām
viśāla-kakṣyāṃ
gaja-vāji-saṃkulām
viśāla-kakṣyāṃ
gaja-vāji-saṃkulām
/
{Gem}
Halfverse: c
purīm
ayodʰyāṃ
dadr̥śuḥ
plavaṃgamāḥ
purīm
ayodʰyāṃ
dadr̥śuḥ
plavaṃgamāḥ
purīm
ayodʰyāṃ
dadr̥śuḥ
plavaṃ-gamāḥ
purīm
ayodʰyāṃ
dadr̥śuḥ
plavaṃ-gamāḥ
/
{Gem}
Halfverse: d
purīṃ
mahendrasya
yatʰāmarāvatīm
purīṃ
mahendrasya
yatʰāmarāvatīm
purīṃ
mahā
_indrasya
yatʰā
_amarāvatīm
purīṃ
mahā
_indrasya
yatʰā
_amarāvatīm
/31/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.