TITUS
Ramayana
Part No. 502
Previous part

Chapter: 111 
Adhyāya 111


Verse: 1 
Halfverse: a    anujñātaṃ tu rāmeṇa   tad vimānam anuttamam
   
anujñātaṃ tu rāmeṇa   tad vimānam anuttamam /
Halfverse: c    
utpapāta mahāmegʰaḥ   śvasanenoddʰato yatʰā
   
utpapāta mahā-megʰaḥ   śvasanena_uddʰato yatʰā /1/ {!}

Verse: 2 
Halfverse: a    
pātayitvā tataś cakṣuḥ   sarvato ragʰunandanaḥ
   
pātayitvā tataś cakṣuḥ   sarvato ragʰu-nandanaḥ /
Halfverse: c    
abravīn maitʰilīṃ sītāṃ   rāmaḥ śaśinibʰānanām
   
abravīn maitʰilīṃ sītāṃ   rāmaḥ śaśi-nibʰa_ānanām /2/

Verse: 3 
Halfverse: a    
kailāsaśikʰarākāre   trikūṭaśikʰare stʰitām
   
kailāsa-śikʰara_ākāre   trikūṭa-śikʰare stʰitām /3/
Halfverse: c    
laṅkām īkṣasva vaidehi   nirmitāṃ viśvakarmaṇā
   
laṅkām īkṣasva vaidehi   nirmitāṃ viśva-karmaṇā /3/

Verse: 4 
Halfverse: a    
etad āyodʰanaṃ paśya   māṃsaśoṇitakardamam
   
etad āyodʰanaṃ paśya   māṃsa-śoṇita-kardamam /
Halfverse: c    
harīṇāṃ rākṣasānāṃ ca   sīte viśasanaṃ mahat
   
harīṇāṃ rākṣasānāṃ ca   sīte viśasanaṃ mahat /4/

Verse: 5 
Halfverse: a    
tavahetor viśālākṣi   rāvaṇo nihato mayā
   
tava-hetor viśāla_akṣi   rāvaṇo nihato mayā /
Halfverse: c    
kumbʰakarṇo 'tra nihataḥ   prahastaś ca niśācaraḥ
   
kumbʰa-karṇo_atra nihataḥ   prahastaś ca niśā-caraḥ /5/

Verse: 6 
Halfverse: a    
lakṣmaṇenendrajic cātra   rāvaṇir nihato raṇe
   
lakṣmaṇena_indrajic ca_atra   rāvaṇir nihato raṇe /
Halfverse: c    
virūpākṣaś ca duṣprekṣyo   mahāpārśvamahodarau
   
virūpa_akṣas ca duṣprekṣyo   mahā-pārśva-mahā_udarau /6/

Verse: 7 
Halfverse: a    
akampanaś ca nihato   balino 'nye ca rākṣasāḥ
   
akampanaś ca nihato   balino_anye ca rākṣasāḥ /
Halfverse: c    
triśirāś cātikāyaś ca   devāntakanarāntakau
   
triśirāś ca_atikāyaś ca   deva_antaka-nara_antakau /7/

Verse: 8 
Halfverse: a    
atra mandodarī nāma   bʰāryā taṃ paryadevayat
   
atra manda_udarī nāma   bʰāryā taṃ paryadevayat /
Halfverse: c    
sapatnīnāṃ sahasreṇa   sāsreṇa parivāritā
   
sapatnīnāṃ sahasreṇa   sāsreṇa parivāritā /8/

Verse: 9 
Halfverse: a    
etat tu dr̥śyate tīrtʰaṃ   samudrasya varānane
   
etat tu dr̥śyate tīrtʰaṃ   samudrasya vara_ānane /
Halfverse: c    
yatra sāgaram uttīrya   tāṃ rātrim uṣitā vayam
   
yatra sāgaram uttīrya   tāṃ rātrim uṣitā vayam /9/

Verse: 10 
Halfverse: a    
eṣa setur mayā baddʰaḥ   sāgare salilārṇave
   
eṣa setur mayā baddʰaḥ   sāgare salila_arṇave /
Halfverse: c    
tavahetor viśālākṣi   nalasetuḥ suduṣkaraḥ
   
tava-hetor viśāla_akṣi   nala-setuḥ suduṣkaraḥ /10/

Verse: 11 
Halfverse: a    
paśya sāgaram akṣobʰyaṃ   vaidehi varuṇālayam
   
paśya sāgaram akṣobʰyaṃ   vaidehi varuṇa_ālayam /
Halfverse: c    
apāram abʰigarjantaṃ   śaṅkʰaśuktiniṣevitam
   
apāram abʰigarjantaṃ   śaṅkʰa-śukti-niṣevitam /11/

Verse: 12 
Halfverse: a    
hiraṇyanābʰaṃ śailendraṃ   kāñcanaṃ paśya maitʰili
   
hiraṇya-nābʰaṃ śaila_indraṃ   kāñcanaṃ paśya maitʰili /
Halfverse: c    
viśramārtʰaṃ hanumato   bʰittvā sāgaram uttʰitam
   
viśrama_artʰaṃ hanumato   bʰittvā sāgaram uttʰitam /12/

Verse: 13 
Halfverse: a    
atra rākṣasarājo 'yam   ājagāma vibʰīṣaṇaḥ
   
atra rākṣasa-rājo_ayam   ājagāma vibʰīṣaṇaḥ /13/ {ab only}

Verse: 14 
Halfverse: a    
eṣā dr̥śyate sīte   kiṣkindʰā citrakānanā
   
eṣā dr̥śyate sīte   kiṣkindʰā citra-kānanā /
Halfverse: c    
sugrīvasya purī ramyā   yatra vālī mayā hataḥ
   
sugrīvasya purī ramyā   yatra vālī mayā hataḥ /14/

Verse: 15 
Halfverse: a    
dr̥śyate 'sau mahān sīte   savidyud iva toyadaḥ
   
dr̥śyate_asau mahān sīte   savidyud iva toyadaḥ /
Halfverse: c    
r̥śyamūko giriśreṣṭʰaḥ   kāñcanair dʰātubʰir vr̥taḥ
   
r̥śyamūko giri-śreṣṭʰaḥ   kāñcanair dʰātubʰir vr̥taḥ /15/

Verse: 16 
Halfverse: a    
atrāhaṃ vānarendreṇa   sugrīveṇa samāgataḥ
   
atra_ahaṃ vānara_indreṇa   sugrīveṇa samāgataḥ /
Halfverse: c    
samayaś ca kr̥taḥ sīte   vadʰārtʰaṃ vālino mayā
   
samayaś ca kr̥taḥ sīte   vadʰa_artʰaṃ vālino mayā /16/

Verse: 17 
Halfverse: a    
eṣā dr̥śyate pampā   nalinī citrakānanā
   
eṣā dr̥śyate pampā   nalinī citra-kānanā /
Halfverse: c    
tvayā vihīno yatrāhaṃ   vilalāpa suduḥkʰitaḥ
   
tvayā vihīno yatra_ahaṃ   vilalāpa suduḥkʰitaḥ /17/

Verse: 18 
Halfverse: a    
asyās tīre mayā dr̥ṣṭā   śabarī dʰarmacāriṇī
   
asyās tīre mayā dr̥ṣṭā   śabarī dʰarma-cāriṇī /
Halfverse: c    
atra yojanabāhuś ca   kabandʰo nihato mayā
   
atra yojana-bāhuś ca   kabandʰo nihato mayā /18/

Verse: 19 
Halfverse: a    
dr̥śyate 'sau janastʰāne   sīte śrīmān vanaspatiḥ
   
dr̥śyate_asau jana-stʰāne   sīte śrīmān vanaspatiḥ /
Halfverse: c    
yatra yuddʰaṃ mahad vr̥ttaṃ   tavahetor vilāsini
   
yatra yuddʰaṃ mahad vr̥ttaṃ   tava-hetor vilāsini /
Halfverse: e    
rāvaṇasya nr̥śaṃsasya   jaṭāyoś ca mahātmanaḥ
   
rāvaṇasya nr̥śaṃsasya   jaṭāyoś ca mahātmanaḥ /19/

Verse: 20 
Halfverse: a    
kʰaraś ca nihataś saṃkʰye   dūṣaṇaś ca nipātitaḥ
   
kʰaraś ca nihataś saṃkʰye   dūṣaṇaś ca nipātitaḥ /
Halfverse: c    
triśirāś ca mahāvīryo   mayā bāṇair ajihmagaiḥ
   
triśirāś ca mahā-vīryo   mayā bāṇair ajihmagaiḥ /20/

Verse: 21 
Halfverse: a    
parṇaśālā tatʰā citrā   dr̥śyate śubʰadarśanā
   
parṇa-śālā tatʰā citrā   dr̥śyate śubʰa-darśanā /
Halfverse: c    
yatra tvaṃ rākṣasendreṇa   rāvaṇena hr̥tā balāt
   
yatra tvaṃ rākṣasa_indreṇa   rāvaṇena hr̥tā balāt /21/

Verse: 22 
Halfverse: a    
eṣā godāvarī ramyā   prasannasalilā śivā
   
eṣā godāvarī ramyā   prasanna-salilā śivā /
Halfverse: c    
agastyasyāśramo hy eṣa   dr̥śyate paśya maitʰili
   
agastyasya_āśramo hy eṣa   dr̥śyate paśya maitʰili /22/

Verse: 23 
Halfverse: a    
vaidehi dr̥śyate cātra   śarabʰaṅgāśramo mahān
   
vaidehi dr̥śyate ca_atra   śarabʰaṅga_āśramo mahān /
Halfverse: c    
upayātaḥ sahasrākṣo   yatra śakraḥ puraṃdaraḥ
   
upayātaḥ sahasra_akṣo   yatra śakraḥ puraṃ-daraḥ /23/

Verse: 24 
Halfverse: a    
ete te tāpasāvāsā   dr̥śyante tanumadʰyame
   
ete te tāpasa_āvāsā   dr̥śyante tanu-madʰyame /
Halfverse: c    
atriḥ kulapatir yatra   sūryavaiśvānaraprabʰaḥ
   
atriḥ kula-patir yatra   sūrya-vaiśvānara-prabʰaḥ /
Halfverse: e    
atra sīte tvayā dr̥ṣṭā   tāpasī dʰarmacāriṇī
   
atra sīte tvayā dr̥ṣṭā   tāpasī dʰarma-cāriṇī /24/

Verse: 25 
Halfverse: a    
asmin deśe mahākāyo   virādʰo nihato mayā
   
asmin deśe mahā-kāyo   virādʰo nihato mayā /25/ {ab only}

Verse: 26 
Halfverse: a    
asau sutanuśailendraś   citrakūṭaḥ prakāśate
   
asau sutanu-śaila_indraś   citra-kūṭaḥ prakāśate /
Halfverse: c    
yatra māṃ kaikayīputraḥ   prasādayitum āgataḥ
   
yatra māṃ kaikayī-putraḥ   prasādayitum āgataḥ /26/

Verse: 27 
Halfverse: a    
eṣā yamunā dūrād   dr̥śyate citrakānanā
   
eṣā yamunā dūrād   dr̥śyate citra-kānanā /
Halfverse: c    
bʰaradvājāśramo yatra   śrīmān eṣa prakāśate
   
bʰaradvāja_āśramo yatra   śrīmān eṣa prakāśate /27/

Verse: 28 
Halfverse: a    
eṣā tripatʰagā gaṅgā   dr̥śyate varavarṇini
   
eṣā tripatʰagā gaṅgā   dr̥śyate vara-varṇini /
Halfverse: c    
śr̥ṅgaverapuraṃ caitad   guho yatra samāgataḥ
   
śr̥ṅga-vera-puraṃ ca_etad   guho yatra samāgataḥ /28/

Verse: 29 
Halfverse: a    
eṣā dr̥śyate 'yodʰyā   rājadʰānī pitur mama
   
eṣā dr̥śyate_ayodʰyā   rāja-dʰānī pitur mama /
Halfverse: c    
ayodʰyāṃ kuru vaidehi   praṇāmaṃ punar āgatā
   
ayodʰyāṃ kuru vaidehi   praṇāmaṃ punar āgatā /29/

Verse: 30 
Halfverse: a    
tatas te vānarāḥ sarve   rākṣasaś ca vibʰīṣaṇaḥ
   
tatas te vānarāḥ sarve   rākṣasaś ca vibʰīṣaṇaḥ /
Halfverse: c    
utpatyotpatya dadr̥śus   tāṃ purīṃ śubʰadarśanām
   
utpatya_utpatya dadr̥śus   tāṃ purīṃ śubʰa-darśanām /30/

Verse: 31 


Halfverse: a    
tatas tu tāṃ pāṇḍuraharmyamālinīṃ    tatas tu tāṃ pāṇḍuraharmyamālinīṃ
   
tatas tu tāṃ pāṇḍura-harmya-mālinīṃ    tatas tu tāṃ pāṇḍura-harmya-mālinīṃ / {Gem}
Halfverse: b    
viśālakakṣyāṃ gajavājisaṃkulām    viśālakakṣyāṃ gajavājisaṃkulām
   
viśāla-kakṣyāṃ gaja-vāji-saṃkulām    viśāla-kakṣyāṃ gaja-vāji-saṃkulām / {Gem}
Halfverse: c    
purīm ayodʰyāṃ dadr̥śuḥ plavaṃgamāḥ    purīm ayodʰyāṃ dadr̥śuḥ plavaṃgamāḥ
   
purīm ayodʰyāṃ dadr̥śuḥ plavaṃ-gamāḥ    purīm ayodʰyāṃ dadr̥śuḥ plavaṃ-gamāḥ / {Gem}
Halfverse: d    
purīṃ mahendrasya yatʰāmarāvatīm    purīṃ mahendrasya yatʰāmarāvatīm
   
purīṃ mahā_indrasya yatʰā_amarāvatīm    purīṃ mahā_indrasya yatʰā_amarāvatīm /31/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.