TITUS
Ramayana
Part No. 503
Previous part

Chapter: 112 
Adhyāya 112


Verse: 1 
Halfverse: a    pūrṇe caturdaśe varṣe   pañcabʰyāṃ lakṣmaṇāgrajaḥ
   
pūrṇe caturdaśe varṣe   pañcabʰyāṃ lakṣmaṇa_agrajaḥ /
Halfverse: c    
bʰaradvājāśramaṃ prāpya   vavande niyato munim
   
bʰaradvāja_āśramaṃ prāpya   vavande niyato munim /1/

Verse: 2 
Halfverse: a    
so 'pr̥ccʰad abʰivādyainaṃ   bʰaradvājaṃ tapodʰanam
   
so_apr̥ccʰad abʰivādya_enaṃ   bʰaradvājaṃ tapo-dʰanam /
Halfverse: c    
śr̥ṇoṣi ka cid bʰagavan   subʰikṣānāmayaṃ pure
   
śr̥ṇoṣi kacid bʰagavan   subʰikṣā_anāmayaṃ pure /
Halfverse: e    
kac cic ca yukto bʰarato   jīvanty api ca mātaraḥ
   
kaccic ca yukto bʰarato   jīvanty api ca mātaraḥ /2/

Verse: 3 
Halfverse: a    
evam uktas tu rāmeṇa   bʰaradvājo mahāmuniḥ
   
evam uktas tu rāmeṇa   bʰaradvājo mahā-muniḥ /
Halfverse: c    
pratyuvāca ragʰuśreṣṭʰaṃ   smitapūrvaṃ prahr̥ṣṭavat
   
pratyuvāca ragʰu-śreṣṭʰaṃ   smita-pūrvaṃ prahr̥ṣṭavat /3/

Verse: 4 
Halfverse: a    
paṅkadigdʰas tu bʰarato   jaṭilas tvāṃ pratīkṣate
   
paṅka-digdʰas tu bʰarato   jaṭilas tvāṃ pratīkṣate /
Halfverse: c    
pāduke te puraskr̥tya   sarvaṃ ca kuśalaṃ gr̥he
   
pāduke te puras-kr̥tya   sarvaṃ ca kuśalaṃ gr̥he /4/

Verse: 5 
Halfverse: a    
tvāṃ purā cīravasanaṃ   praviśantaṃ mahāvanam
   
tvāṃ purā cīra-vasanaṃ   praviśantaṃ mahā-vanam /
Halfverse: c    
strītr̥tīyaṃ cyutaṃ rājyād   dʰarmakāmaṃ ca kevalam
   
strī-tr̥tīyaṃ cyutaṃ rājyād   dʰarma-kāmaṃ ca kevalam /5/

Verse: 6 
Halfverse: a    
padātiṃ tyaktasarvasvaṃ   pitur vacanakāriṇam
   
padātiṃ tyakta-sarva-svaṃ   pitur vacana-kāriṇam /
Halfverse: c    
svargabʰogaiḥ parityaktaṃ   svargacyutam ivāmaram
   
svarga-bʰogaiḥ parityaktaṃ   svarga-cyutam iva_amaram /6/

Verse: 7 
Halfverse: a    
dr̥ṣṭvā tu karuṇā pūrvaṃ   mamāsīt samitiṃjaya
   
dr̥ṣṭvā tu karuṇā pūrvaṃ   mama_āsīt samitiṃ-jaya /
Halfverse: c    
kaikeyīvacane yuktaṃ   vanyamūlapʰalāśanam
   
kaikeyī-vacane yuktaṃ   vanya-mūla-pʰala_aśanam /7/

Verse: 8 
Halfverse: a    
sāmprataṃ susamr̥ddʰārtʰaṃ   samitragaṇabāndʰavam
   
sāmprataṃ susamr̥ddʰa_artʰaṃ   samitra-gaṇa-bāndʰavam /
Halfverse: c    
samīkṣya vijitāriṃ tvāṃ   mama prītir anuttamā
   
samīkṣya vijita_ariṃ tvāṃ   mama prītir anuttamā /8/

Verse: 9 
Halfverse: a    
sarvaṃ ca sukʰaduḥkʰaṃ te   viditaṃ mama rāgʰava
   
sarvaṃ ca sukʰa-duḥkʰaṃ te   viditaṃ mama rāgʰava /
Halfverse: c    
yat tvayā vipulaṃ prāptaṃ   janastʰānavadʰādikam
   
yat tvayā vipulaṃ prāptaṃ   jana-stʰāna-vadʰa_ādikam /9/

Verse: 10 
Halfverse: a    
brāhmaṇārtʰe niyuktasya   rakṣataḥ sarvatāpasān
   
brāhmaṇa_artʰe niyuktasya   rakṣataḥ sarva-tāpasān /
Halfverse: c    
mārīcadarśanaṃ caiva   sītonmatʰanam eva ca
   
mārīca-darśanaṃ caiva   sītā_unmatʰanam eva ca /10/

Verse: 11 
Halfverse: a    
kabandʰadarśanaṃ caiva   pampābʰigamanaṃ tatʰā
   
kabandʰa-darśanaṃ caiva   pampā_abʰigamanaṃ tatʰā /
Halfverse: c    
sugrīveṇa ca te sakʰyaṃ   yac ca vālī hatas tvayā
   
sugrīveṇa ca te sakʰyaṃ   yac ca vālī hatas tvayā /11/

Verse: 12 
Halfverse: a    
mārgaṇaṃ caiva vaidehyāḥ   karma vātātmajasya ca
   
mārgaṇaṃ caiva vaidehyāḥ   karma vāta_ātmajasya ca /
Halfverse: c    
viditāyāṃ ca vaidehyāṃ   nalasetur yatʰā kr̥taḥ
   
viditāyāṃ ca vaidehyāṃ   nala-setur yatʰā kr̥taḥ /
Halfverse: e    
yatʰā ca dīpitā laṅkā   prahr̥ṣṭair hariyūtʰapaiḥ
   
yatʰā ca dīpitā laṅkā   prahr̥ṣṭair hari-yūtʰapaiḥ /12/

Verse: 13 
Halfverse: a    
saputrabāndʰavāmātyaḥ   sabalaḥ saha vāhanaḥ
   
saputra-bāndʰava_amātyaḥ   sabalaḥ saha vāhanaḥ /
Halfverse: c    
yatʰā ca nihataḥ saṃkʰye   rāvaṇo devakaṇṭakaḥ
   
yatʰā ca nihataḥ saṃkʰye   rāvaṇo deva-kaṇṭakaḥ /13/

Verse: 14 
Halfverse: a    
samāgamaś ca tridaśair   yatʰādattaś ca te varaḥ
   
samāgamaś ca tridaśair   yatʰā-dattaś ca te varaḥ /
Halfverse: c    
sarvaṃ mamaitad viditaṃ   tapasā dʰarmavatsala
   
sarvaṃ mama_etad viditaṃ   tapasā dʰarma-vatsala /14/

Verse: 15 
Halfverse: a    
aham apy atra te dadmi   varaṃ śastrabʰr̥tāṃ vara
   
aham apy atra te dadmi   varaṃ śastrabʰr̥tāṃ vara /
Halfverse: c    
argʰyaṃ pratigr̥hāṇedam   ayodʰyāṃ śvo gamiṣyasi
   
argʰyaṃ pratigr̥hāṇa_idam   ayodʰyāṃ śvo gamiṣyasi /15/

Verse: 16 
Halfverse: a    
tasya tac cʰirasā vākyaṃ   pratigr̥hya nr̥pātmajaḥ
   
tasya tat śirasā vākyaṃ   pratigr̥hya nr̥pa_ātmajaḥ /
Halfverse: c    
bāḍʰam ity eva saṃhr̥ṣṭaḥ   śrīmān varam ayācata
   
bāḍʰam ity eva saṃhr̥ṣṭaḥ   śrīmān varam ayācata /16/

Verse: 17 
Halfverse: a    
akālapʰalino vr̥kṣāḥ   sarve cāpi madʰusravāḥ
   
akāla-pʰalino vr̥kṣāḥ   sarve ca_api madʰu-sravāḥ /
Halfverse: c    
bʰavantu mārge bʰagavann   ayodʰyāṃ prati gaccʰataḥ
   
bʰavantu mārge bʰagavann   ayodʰyāṃ prati gaccʰataḥ /17/

Verse: 18 
Halfverse: a    
niṣpʰalāḥ pʰalinaś cāsan   vipuṣpāḥ puṣpaśālinaḥ
   
niṣpʰalāḥ pʰalinaś ca_āsan   vipuṣpāḥ puṣpa-śālinaḥ /
Halfverse: c    
śuṣkāḥ samagrapatrās te   nagāś caiva madʰusravāḥ
   
śuṣkāḥ samagra-patrās te   nagāś ca_eva madʰu-sravāḥ /18/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.