TITUS
Ramayana
Part No. 503
Chapter: 112
Adhyāya
112
Verse: 1
Halfverse: a
pūrṇe
caturdaśe
varṣe
pañcabʰyāṃ
lakṣmaṇāgrajaḥ
pūrṇe
caturdaśe
varṣe
pañcabʰyāṃ
lakṣmaṇa
_agrajaḥ
/
Halfverse: c
bʰaradvājāśramaṃ
prāpya
vavande
niyato
munim
bʰaradvāja
_āśramaṃ
prāpya
vavande
niyato
munim
/1/
Verse: 2
Halfverse: a
so
'pr̥ccʰad
abʰivādyainaṃ
bʰaradvājaṃ
tapodʰanam
so
_apr̥ccʰad
abʰivādya
_enaṃ
bʰaradvājaṃ
tapo-dʰanam
/
Halfverse: c
śr̥ṇoṣi
ka
cid
bʰagavan
subʰikṣānāmayaṃ
pure
śr̥ṇoṣi
kacid
bʰagavan
subʰikṣā
_anāmayaṃ
pure
/
Halfverse: e
kac
cic
ca
yukto
bʰarato
jīvanty
api
ca
mātaraḥ
kaccic
ca
yukto
bʰarato
jīvanty
api
ca
mātaraḥ
/2/
Verse: 3
Halfverse: a
evam
uktas
tu
rāmeṇa
bʰaradvājo
mahāmuniḥ
evam
uktas
tu
rāmeṇa
bʰaradvājo
mahā-muniḥ
/
Halfverse: c
pratyuvāca
ragʰuśreṣṭʰaṃ
smitapūrvaṃ
prahr̥ṣṭavat
pratyuvāca
ragʰu-śreṣṭʰaṃ
smita-pūrvaṃ
prahr̥ṣṭavat
/3/
Verse: 4
Halfverse: a
paṅkadigdʰas
tu
bʰarato
jaṭilas
tvāṃ
pratīkṣate
paṅka-digdʰas
tu
bʰarato
jaṭilas
tvāṃ
pratīkṣate
/
Halfverse: c
pāduke
te
puraskr̥tya
sarvaṃ
ca
kuśalaṃ
gr̥he
pāduke
te
puras-kr̥tya
sarvaṃ
ca
kuśalaṃ
gr̥he
/4/
Verse: 5
Halfverse: a
tvāṃ
purā
cīravasanaṃ
praviśantaṃ
mahāvanam
tvāṃ
purā
cīra-vasanaṃ
praviśantaṃ
mahā-vanam
/
Halfverse: c
strītr̥tīyaṃ
cyutaṃ
rājyād
dʰarmakāmaṃ
ca
kevalam
strī-tr̥tīyaṃ
cyutaṃ
rājyād
dʰarma-kāmaṃ
ca
kevalam
/5/
Verse: 6
Halfverse: a
padātiṃ
tyaktasarvasvaṃ
pitur
vacanakāriṇam
padātiṃ
tyakta-sarva-svaṃ
pitur
vacana-kāriṇam
/
Halfverse: c
svargabʰogaiḥ
parityaktaṃ
svargacyutam
ivāmaram
svarga-bʰogaiḥ
parityaktaṃ
svarga-cyutam
iva
_amaram
/6/
Verse: 7
Halfverse: a
dr̥ṣṭvā
tu
karuṇā
pūrvaṃ
mamāsīt
samitiṃjaya
dr̥ṣṭvā
tu
karuṇā
pūrvaṃ
mama
_āsīt
samitiṃ-jaya
/
Halfverse: c
kaikeyīvacane
yuktaṃ
vanyamūlapʰalāśanam
kaikeyī-vacane
yuktaṃ
vanya-mūla-pʰala
_aśanam
/7/
Verse: 8
Halfverse: a
sāmprataṃ
susamr̥ddʰārtʰaṃ
samitragaṇabāndʰavam
sāmprataṃ
susamr̥ddʰa
_artʰaṃ
samitra-gaṇa-bāndʰavam
/
Halfverse: c
samīkṣya
vijitāriṃ
tvāṃ
mama
prītir
anuttamā
samīkṣya
vijita
_ariṃ
tvāṃ
mama
prītir
anuttamā
/8/
Verse: 9
Halfverse: a
sarvaṃ
ca
sukʰaduḥkʰaṃ
te
viditaṃ
mama
rāgʰava
sarvaṃ
ca
sukʰa-duḥkʰaṃ
te
viditaṃ
mama
rāgʰava
/
Halfverse: c
yat
tvayā
vipulaṃ
prāptaṃ
janastʰānavadʰādikam
yat
tvayā
vipulaṃ
prāptaṃ
jana-stʰāna-vadʰa
_ādikam
/9/
Verse: 10
Halfverse: a
brāhmaṇārtʰe
niyuktasya
rakṣataḥ
sarvatāpasān
brāhmaṇa
_artʰe
niyuktasya
rakṣataḥ
sarva-tāpasān
/
Halfverse: c
mārīcadarśanaṃ
caiva
sītonmatʰanam
eva
ca
mārīca-darśanaṃ
caiva
sītā
_unmatʰanam
eva
ca
/10/
Verse: 11
Halfverse: a
kabandʰadarśanaṃ
caiva
pampābʰigamanaṃ
tatʰā
kabandʰa-darśanaṃ
caiva
pampā
_abʰigamanaṃ
tatʰā
/
Halfverse: c
sugrīveṇa
ca
te
sakʰyaṃ
yac
ca
vālī
hatas
tvayā
sugrīveṇa
ca
te
sakʰyaṃ
yac
ca
vālī
hatas
tvayā
/11/
Verse: 12
Halfverse: a
mārgaṇaṃ
caiva
vaidehyāḥ
karma
vātātmajasya
ca
mārgaṇaṃ
caiva
vaidehyāḥ
karma
vāta
_ātmajasya
ca
/
Halfverse: c
viditāyāṃ
ca
vaidehyāṃ
nalasetur
yatʰā
kr̥taḥ
viditāyāṃ
ca
vaidehyāṃ
nala-setur
yatʰā
kr̥taḥ
/
Halfverse: e
yatʰā
ca
dīpitā
laṅkā
prahr̥ṣṭair
hariyūtʰapaiḥ
yatʰā
ca
dīpitā
laṅkā
prahr̥ṣṭair
hari-yūtʰapaiḥ
/12/
Verse: 13
Halfverse: a
saputrabāndʰavāmātyaḥ
sabalaḥ
saha
vāhanaḥ
saputra-bāndʰava
_amātyaḥ
sabalaḥ
saha
vāhanaḥ
/
Halfverse: c
yatʰā
ca
nihataḥ
saṃkʰye
rāvaṇo
devakaṇṭakaḥ
yatʰā
ca
nihataḥ
saṃkʰye
rāvaṇo
deva-kaṇṭakaḥ
/13/
Verse: 14
Halfverse: a
samāgamaś
ca
tridaśair
yatʰādattaś
ca
te
varaḥ
samāgamaś
ca
tridaśair
yatʰā-dattaś
ca
te
varaḥ
/
Halfverse: c
sarvaṃ
mamaitad
viditaṃ
tapasā
dʰarmavatsala
sarvaṃ
mama
_etad
viditaṃ
tapasā
dʰarma-vatsala
/14/
Verse: 15
Halfverse: a
aham
apy
atra
te
dadmi
varaṃ
śastrabʰr̥tāṃ
vara
aham
apy
atra
te
dadmi
varaṃ
śastrabʰr̥tāṃ
vara
/
Halfverse: c
argʰyaṃ
pratigr̥hāṇedam
ayodʰyāṃ
śvo
gamiṣyasi
argʰyaṃ
pratigr̥hāṇa
_idam
ayodʰyāṃ
śvo
gamiṣyasi
/15/
Verse: 16
Halfverse: a
tasya
tac
cʰirasā
vākyaṃ
pratigr̥hya
nr̥pātmajaḥ
tasya
tat
śirasā
vākyaṃ
pratigr̥hya
nr̥pa
_ātmajaḥ
/
Halfverse: c
bāḍʰam
ity
eva
saṃhr̥ṣṭaḥ
śrīmān
varam
ayācata
bāḍʰam
ity
eva
saṃhr̥ṣṭaḥ
śrīmān
varam
ayācata
/16/
Verse: 17
Halfverse: a
akālapʰalino
vr̥kṣāḥ
sarve
cāpi
madʰusravāḥ
akāla-pʰalino
vr̥kṣāḥ
sarve
ca
_api
madʰu-sravāḥ
/
Halfverse: c
bʰavantu
mārge
bʰagavann
ayodʰyāṃ
prati
gaccʰataḥ
bʰavantu
mārge
bʰagavann
ayodʰyāṃ
prati
gaccʰataḥ
/17/
Verse: 18
Halfverse: a
niṣpʰalāḥ
pʰalinaś
cāsan
vipuṣpāḥ
puṣpaśālinaḥ
niṣpʰalāḥ
pʰalinaś
ca
_āsan
vipuṣpāḥ
puṣpa-śālinaḥ
/
Halfverse: c
śuṣkāḥ
samagrapatrās
te
nagāś
caiva
madʰusravāḥ
śuṣkāḥ
samagra-patrās
te
nagāś
ca
_eva
madʰu-sravāḥ
/18/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.