TITUS
Ramayana
Part No. 504
Previous part

Chapter: 113 
Adhyāya 113


Verse: 1 
Halfverse: a    ayodʰyāṃ tu samālokya   cintayām āsa rāgʰavaḥ
   
ayodʰyāṃ tu samālokya   cintayām āsa rāgʰavaḥ / {!}
Halfverse: c    
cintayitvā tato dr̥ṣṭiṃ   vānareṣu nyapātayat
   
cintayitvā tato dr̥ṣṭiṃ   vānareṣu nyapātayat /1/

Verse: 2 
Halfverse: a    
priyakāmaḥ priyaṃ rāmas   tatas tvaritavikramam
   
priya-kāmaḥ priyaṃ rāmas   tatas tvarita-vikramam /
Halfverse: c    
uvāca dʰīmāṃs tejasvī   hanūmantaṃ plavaṃgamam
   
uvāca dʰīmāṃs tejasvī   hanūmantaṃ plavaṃ-gamam /2/

Verse: 3 
Halfverse: a    
ayodʰyāṃ tvarito gaccʰa   kṣipraṃ tvaṃ plavagottama
   
ayodʰyāṃ tvarito gaccʰa   kṣipraṃ tvaṃ plavaga_uttama /
Halfverse: c    
jānīhi kac cit kuśalī   jano nr̥patimandire
   
jānīhi kaccit kuśalī   jano nr̥pati-mandire /3/

Verse: 4 
Halfverse: a    
śr̥ṅgaverapuraṃ prāpya   guhaṃ gahanagocaram
   
śr̥ṅga-vera-puraṃ prāpya   guhaṃ gahana-gocaram /
Halfverse: c    
niṣādādʰipatiṃ brūhi   kuśalaṃ vacanān mama
   
niṣāda_adʰipatiṃ brūhi   kuśalaṃ vacanān mama /4/

Verse: 5 
Halfverse: a    
śrutvā tu māṃ kuśalinam   arogaṃ vigatajvaram
   
śrutvā tu māṃ kuśalinam   arogaṃ vigata-jvaram /
Halfverse: c    
bʰaviṣyati guhaḥ prītaḥ   sa mamātmasamaḥ sakʰā
   
bʰaviṣyati guhaḥ prītaḥ   sa mama_ātma-samaḥ sakʰā /5/

Verse: 6 
Halfverse: a    
ayodʰyāyāś ca te mārgaṃ   pravr̥ttiṃ bʰaratasya ca
   
ayodʰyāyāś ca te mārgaṃ   pravr̥ttiṃ bʰaratasya ca /
Halfverse: c    
nivedayiṣyati prīto   niṣādādʰipatir guhaḥ
   
nivedayiṣyati prīto   niṣāda_adʰipatir guhaḥ /6/

Verse: 7 
Halfverse: a    
bʰaratas tu tvayā vācyaḥ   kuśalaṃ vacanān mama
   
bʰaratas tu tvayā vācyaḥ   kuśalaṃ vacanān mama /
Halfverse: c    
siddʰārtʰaṃ śaṃsa māṃ tasmai   sabʰāryaṃ sahalakṣmaṇam
   
siddʰa_artʰaṃ śaṃsa māṃ tasmai   sabʰāryaṃ saha-lakṣmaṇam /7/

Verse: 8 
Halfverse: a    
haraṇaṃ cāpi vaidehyā   rāvaṇena balīyasā
   
haraṇaṃ ca_api vaidehyā   rāvaṇena balīyasā /
Halfverse: c    
sugrīveṇa ca saṃvādaṃ   vālinaś ca vadʰaṃ raṇe
   
sugrīveṇa ca saṃvādaṃ   vālinaś ca vadʰaṃ raṇe /8/

Verse: 9 
Halfverse: a    
maitʰilyanveṣaṇaṃ caiva   yatʰā cādʰigatā tvayā
   
maitʰily-anveṣaṇaṃ caiva   yatʰā ca_adʰigatā tvayā /
Halfverse: c    
laṅgʰayitvā mahātoyam   āpagāpatim avyayam
   
laṅgʰayitvā mahā-toyam   āpagā-patim avyayam /9/

Verse: 10 
Halfverse: a    
upayānaṃ samudrasya   sāgarasya ca darśanam
   
upayānaṃ samudrasya   sāgarasya ca darśanam /
Halfverse: c    
yatʰā ca kāritaḥ setū   rāvaṇaś ca yatʰā hataḥ
   
yatʰā ca kāritaḥ setū   rāvaṇaś ca yatʰā hataḥ /10/

Verse: 11 
Halfverse: a    
varadānaṃ mahendreṇa   brahmaṇā varuṇena ca
   
vara-dānaṃ mahā_indreṇa   brahmaṇā varuṇena ca /
Halfverse: c    
mahādevaprasādāc ca   pitrā mama samāgamam
   
mahā-deva-prasādāc ca   pitrā mama samāgamam /11/

Verse: 12 
Halfverse: a    
jitvā śatrugaṇān rāmaḥ   prāpya cānuttamaṃ yaśaḥ
   
jitvā śatru-gaṇān rāmaḥ   prāpya ca_anuttamaṃ yaśaḥ /
Halfverse: c    
upayāti samr̥ddʰārtʰaḥ   saha mitrair mahābalaḥ
   
upayāti samr̥ddʰa_artʰaḥ   saha mitrair mahā-balaḥ /12/

Verse: 13 
Halfverse: a    
etac cʰrutvā yamākāraṃ   bʰajate bʰaratas tataḥ
   
etat śrutvā yamākāraṃ   bʰajate bʰaratas tataḥ / {?}
Halfverse: c    
sa ca te veditavyaḥ syāt   sarvaṃ yac cāpi māṃ prati
   
sa ca te veditavyaḥ syāt   sarvaṃ yac ca_api māṃ prati /13/

Verse: 14 
Halfverse: a    
jñeyāḥ sarve ca vr̥ttāntā   bʰaratasyeṅgitāni ca
   
jñeyāḥ sarve ca vr̥tta_antā   bʰaratasya_iṅgitāni ca /
Halfverse: c    
tattvena mukʰavarṇena   dr̥ṣṭyā vyābʰāṣaṇena ca
   
tattvena mukʰa-varṇena   dr̥ṣṭyā vyābʰāṣaṇena ca /14/

Verse: 15 
Halfverse: a    
sarvakāmasamr̥ddʰaṃ hi   hastyaśvaratʰasaṃkulam
   
sarva-kāma-samr̥ddʰaṃ hi   hasty-aśva-ratʰa-saṃkulam /
Halfverse: c    
pitr̥paitāmahaṃ rājyaṃ   kasya nāvartayen manaḥ
   
pitr̥-paitāmahaṃ rājyaṃ   kasya na_āvartayen manaḥ /15/

Verse: 16 
Halfverse: a    
saṃgatyā bʰarataḥ śrīmān   rājyenārtʰī svayaṃ bʰavet
   
saṃgatyā bʰarataḥ śrīmān   rājyena_artʰī svayaṃ bʰavet /
Halfverse: c    
praśāstu vasudʰāṃ sarvām   akʰilāṃ ragʰunandanaḥ
   
praśāstu vasudʰāṃ sarvām   akʰilāṃ ragʰu-nandanaḥ /16/

Verse: 17 
Halfverse: a    
tasya buddʰiṃ ca vijñāya   vyavasāyaṃ ca vānara
   
tasya buddʰiṃ ca vijñāya   vyavasāyaṃ ca vānara /
Halfverse: c    
yāvan na dūraṃ yātāḥ smaḥ   kṣipram āgantum arhasi
   
yāvan na dūraṃ yātāḥ smaḥ   kṣipram āgantum arhasi /17/

Verse: 18 
Halfverse: a    
iti pratisamādiṣṭo   hanūmān mārutātmajaḥ
   
iti pratisamādiṣṭo   hanūmān māruta_atmajaḥ /
Halfverse: c    
mānuṣaṃ dʰārayan rūpam   ayodʰyāṃ tvarito yayau
   
mānuṣaṃ dʰārayan rūpam   ayodʰyāṃ tvarito yayau /18/

Verse: 19 
Halfverse: a    
laṅgʰayitvā pitr̥patʰaṃ   bʰujagendrālayaṃ śubʰam
   
laṅgʰayitvā pitr̥-patʰaṃ   bʰujaga_indra_ālayaṃ śubʰam /
Halfverse: c    
gaṅgāyamunayor bʰīmaṃ   saṃnipātam atītya ca
   
gaṅgā-yamunayor bʰīmaṃ   saṃnipātam atītya ca /19/

Verse: 20 
Halfverse: a    
śr̥ṅgaverapuraṃ prāpya   guham āsādya vīryavān
   
śr̥ṅga-vera-puraṃ prāpya   guham āsādya vīryavān /
Halfverse: c    
sa vācā śubʰayā hr̥ṣṭo   hanūmān idam abravīt
   
sa vācā śubʰayā hr̥ṣṭo   hanūmān idam abravīt /20/

Verse: 21 
Halfverse: a    
sakʰā tu tava kākutstʰo   rāmaḥ satyaparākramaḥ
   
sakʰā tu tava kākutstʰo   rāmaḥ satya-parākramaḥ /
Halfverse: c    
sasītaḥ saha saumitriḥ   sa tvāṃ kuśalam abravīt
   
sasītaḥ saha saumitriḥ   sa tvāṃ kuśalam abravīt /21/

Verse: 22 
Halfverse: a    
pañcamīm adya rajanīm   uṣitvā vacanān muneḥ
   
pañcamīm adya rajanīm   uṣitvā vacanān muneḥ /
Halfverse: c    
bʰaradvājābʰyanujñātaṃ   drakṣyasy adyaiva rāgʰavam
   
bʰaradvāja_abʰyanujñātaṃ   drakṣyasy adya_eva rāgʰavam /22/

Verse: 23 
Halfverse: a    
evam uktvā mahātejāḥ   saṃprahr̥ṣṭatanūruhaḥ
   
evam uktvā mahā-tejāḥ   saṃprahr̥ṣṭa-tanū-ruhaḥ /
Halfverse: c    
utpapāta mahāvego   vegavān avicārayan
   
utpapāta mahā-vego   vegavān avicārayan /23/

Verse: 24 
Halfverse: a    
so 'paśyad rāmatīrtʰaṃ ca   nadīṃ vālukinīṃ tatʰā
   
so_apaśyad rāma-tīrtʰaṃ ca   nadīṃ vālukinīṃ tatʰā /
Halfverse: c    
gomatīṃ tāṃ ca so 'paśyad   bʰīmaṃ sālavanaṃ tatʰā
   
gomatīṃ tāṃ ca so_apaśyad   bʰīmaṃ sāla-vanaṃ tatʰā /24/

Verse: 25 
Halfverse: a    
sa gatvā dūram adʰvānaṃ   tvaritaḥ kapikuñjaraḥ
   
sa gatvā dūram adʰvānaṃ   tvaritaḥ kapi-kuñjaraḥ /
Halfverse: c    
āsasāda drumān pʰullān   nandigrāmasamīpajān
   
āsasāda drumān pʰullān   nandi-grāma-samīpajān /25/

Verse: 26 
Halfverse: a    
krośamātre tv ayodʰyāyāś   cīrakr̥ṣṇājināmbaram
   
krośa-mātre tv ayodʰyāyāś   cīra-kr̥ṣṇa_ajina_ambaram /
Halfverse: c    
dadarśa bʰarataṃ dīnaṃ   kr̥śam āśramavāsinam
   
dadarśa bʰarataṃ dīnaṃ   kr̥śam āśrama-vāsinam /26/

Verse: 27 
Halfverse: a    
jaṭilaṃ maladigdʰāṅgaṃ   bʰrātr̥vyasanakarśitam
   
jaṭilaṃ mala-digdʰa_aṅgaṃ   bʰrātr̥-vyasana-karśitam /
Halfverse: c    
pʰalamūlāśinaṃ dāntaṃ   tāpasaṃ dʰarmacāriṇam
   
pʰala-mūla_aśinaṃ dāntaṃ   tāpasaṃ dʰarma-cāriṇam /27/

Verse: 28 
Halfverse: a    
samunnatajaṭābʰāraṃ   valkalājinavāsasaṃ
   
samunnata-jaṭā-bʰāraṃ   valkala_ajina-vāsasaṃ /
Halfverse: c    
niyataṃ bʰāvitātmānaṃ   brahmarṣisamatejasaṃ
   
niyataṃ bʰāvita_ātmānaṃ   brahma-r̥ṣi-sama-tejasaṃ /28/

Verse: 29 
Halfverse: a    
pāduke te puraskr̥tya   śāsantaṃ vai vasuṃdʰarām
   
pāduke te puras-kr̥tya   śāsantaṃ vai vasuṃ-dʰarām /
Halfverse: c    
caturvarṇyasya lokasya   trātāraṃ sarvato bʰayāt
   
caturvarṇyasya lokasya   trātāraṃ sarvato bʰayāt /29/

Verse: 30 
Halfverse: a    
upastʰitam amātyaiś ca   śucibʰiś ca purohitaiḥ
   
upastʰitam amātyaiś ca   śucibʰiś ca purohitaiḥ /
Halfverse: c    
balamukʰyaiś ca yuktaiś ca   kāṣāyāmbaradʰāribʰiḥ
   
bala-mukʰyaiś ca yuktaiś ca   kāṣāya_ambara-dʰāribʰiḥ /30/

Verse: 31 
Halfverse: a    
na hi te rājaputraṃ taṃ   cīrakr̥ṣṇājināmbaram
   
na hi te rāja-putraṃ taṃ   cīra-kr̥ṣṇa_ajina_ambaram /
Halfverse: c    
parimoktuṃ vyavasyanti   paurā vai dʰarmavatsalāḥ
   
parimoktuṃ vyavasyanti   paurā vai dʰarma-vatsalāḥ /31/

Verse: 32 
Halfverse: a    
taṃ dʰarmam iva dʰarmajñaṃ   devavantam ivāparam
   
taṃ dʰarmam iva dʰarmajñaṃ   devavantam iva_aparam /
Halfverse: c    
uvāca prāñjalir vākayṃ   hanūmān mārutātmajaḥ
   
uvāca prāñjalir vākayṃ   hanūmān māruta_ātmajaḥ /32/

Verse: 33 
Halfverse: a    
vasantaṃ daṇḍakāraṇye   yaṃ tvaṃ cīrajaṭādʰaram
   
vasantaṃ daṇḍaka_araṇye   yaṃ tvaṃ cīra-jaṭā-dʰaram /
Halfverse: c    
anuśocasi kākutstʰaṃ   sa tvā kuśalam abravīt
   
anuśocasi kākutstʰaṃ   sa tvā kuśalam abravīt /33/

Verse: 34 
Halfverse: a    
priyam ākʰyāmi te deva   śokaṃ tyakṣyasi dāruṇam
   
priyam ākʰyāmi te deva   śokaṃ tyakṣyasi dāruṇam /
Halfverse: c    
asmin muhūrte bʰrātrā tvaṃ   rāmeṇa saha saṃgataḥ
   
asmin muhūrte bʰrātrā tvaṃ   rāmeṇa saha saṃgataḥ /34/

Verse: 35 
Halfverse: a    
nihatya rāvaṇaṃ rāmaḥ   pratilabʰya ca maitʰilīm
   
nihatya rāvaṇaṃ rāmaḥ   pratilabʰya ca maitʰilīm /
Halfverse: c    
upayāti samr̥ddʰārtʰaḥ   saha mitrair mahābalaiḥ
   
upayāti samr̥ddʰa_artʰaḥ   saha mitrair mahā-balaiḥ /35/

Verse: 36 
Halfverse: a    
lakṣmaṇaś ca mahātejā   vaidehī ca yaśasvinī
   
lakṣmaṇaś ca mahā-tejā   vaidehī ca yaśasvinī /
Halfverse: c    
sītā samagrā rāmeṇa   mahendreṇa śacī yatʰā
   
sītā samagrā rāmeṇa   mahā_indreṇa śacī yatʰā /36/

Verse: 37 
Halfverse: a    
evam ukto hanumatā   bʰarataḥ kaikayīsutaḥ
   
evam ukto hanumatā   bʰarataḥ kaikayī-sutaḥ /
Halfverse: c    
papāta sahasā hr̥ṣṭo   harṣān mohaṃ jagāma ha
   
papāta sahasā hr̥ṣṭo   harṣān mohaṃ jagāma ha /37/

Verse: 38 
Halfverse: a    
tato muhūrtād uttʰāya   pratyāśvasya ca rāgʰavaḥ
   
tato muhūrtād uttʰāya   pratyāśvasya ca rāgʰavaḥ /
Halfverse: c    
hanūmantam uvācedaṃ   bʰarataḥ priyavādinam
   
hanūmantam uvāca_idaṃ   bʰarataḥ priya-vādinam /38/

Verse: 39 
Halfverse: a    
aśokajaiḥ prītimayaiḥ   kapim āliṅgya saṃbʰramāt
   
aśokajaiḥ prītimayaiḥ   kapim āliṅgya saṃbʰramāt /
Halfverse: c    
siṣeca bʰarataḥ śrīmān   vipulair aśrubindubʰiḥ
   
siṣeca bʰarataḥ śrīmān   vipulair aśru-bindubʰiḥ /39/

Verse: 40 
Halfverse: a    
devo mānuṣo tvam   anukrośād ihāgataḥ
   
devo mānuṣo tvam   anukrośād iha_āgataḥ /
Halfverse: c    
priyākʰyānasya te saumya   dadāmi bruvataḥ priyam
   
priya_ākʰyānasya te saumya   dadāmi bruvataḥ priyam /40/

Verse: 41 
Halfverse: a    
gavāṃ śatasahasraṃ ca   grāmāṇāṃ ca śataṃ param
   
gavāṃ śata-sahasraṃ ca   grāmāṇāṃ ca śataṃ param /
Halfverse: c    
sakuṇḍalāḥ śubʰācārā   bʰāryāḥ kanyāś ca ṣoḍaśa
   
sakuṇḍalāḥ śubʰa_ācārā   bʰāryāḥ kanyāś ca ṣoḍaśa /41/

Verse: 42 
Halfverse: a    
hemavarṇāḥ sunāsorūḥ   śaśisaumyānanāḥ striyaḥ
   
hema-varṇāḥ sunāsa_ūrūḥ   śaśi-saumya_ānanāḥ striyaḥ /
Halfverse: c    
sarvābʰaraṇasaṃpannā   saṃpannāḥ kulajātibʰiḥ
   
sarva_ābʰaraṇa-saṃpannā   saṃpannāḥ kula-jātibʰiḥ /42/

Verse: 43 


Halfverse: a    
niśamya rāmāgamanaṃ nr̥pātmajaḥ    niśamya rāmāgamanaṃ nr̥pātmajaḥ
   
niśamya rāma_āgamanaṃ nr̥pa_ātmajaḥ    niśamya rāma_āgamanaṃ nr̥pa_ātmajaḥ / {Gem}
Halfverse: b    
kapipravīrasya tadādbʰutopamam    kapipravīrasya tadādbʰutopamam
   
kapi-pravīrasya tadā_adbʰuta_upamam    kapi-pravīrasya tadā_adbʰuta_upamam / {Gem}
Halfverse: c    
praharṣito rāmadidr̥kṣayābʰavat    praharṣito rāmadidr̥kṣayābʰavat
   
praharṣito rāma-didr̥kṣayā_abʰavat    praharṣito rāma-didr̥kṣayā_abʰavat / {Gem}
Halfverse: d    
punaś ca harṣād idam abravīd vacaḥ    punaś ca harṣād idam abravīd vacaḥ
   
punaś ca harṣād idam abravīd vacaḥ    punaś ca harṣād idam abravīd vacaḥ /43/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.