TITUS
Ramayana
Part No. 504
Chapter: 113
Adhyāya
113
Verse: 1
Halfverse: a
ayodʰyāṃ
tu
samālokya
cintayām
āsa
rāgʰavaḥ
ayodʰyāṃ
tu
samālokya
cintayām
āsa
rāgʰavaḥ
/
{!}
Halfverse: c
cintayitvā
tato
dr̥ṣṭiṃ
vānareṣu
nyapātayat
cintayitvā
tato
dr̥ṣṭiṃ
vānareṣu
nyapātayat
/1/
Verse: 2
Halfverse: a
priyakāmaḥ
priyaṃ
rāmas
tatas
tvaritavikramam
priya-kāmaḥ
priyaṃ
rāmas
tatas
tvarita-vikramam
/
Halfverse: c
uvāca
dʰīmāṃs
tejasvī
hanūmantaṃ
plavaṃgamam
uvāca
dʰīmāṃs
tejasvī
hanūmantaṃ
plavaṃ-gamam
/2/
Verse: 3
Halfverse: a
ayodʰyāṃ
tvarito
gaccʰa
kṣipraṃ
tvaṃ
plavagottama
ayodʰyāṃ
tvarito
gaccʰa
kṣipraṃ
tvaṃ
plavaga
_uttama
/
Halfverse: c
jānīhi
kac
cit
kuśalī
jano
nr̥patimandire
jānīhi
kaccit
kuśalī
jano
nr̥pati-mandire
/3/
Verse: 4
Halfverse: a
śr̥ṅgaverapuraṃ
prāpya
guhaṃ
gahanagocaram
śr̥ṅga-vera-puraṃ
prāpya
guhaṃ
gahana-gocaram
/
Halfverse: c
niṣādādʰipatiṃ
brūhi
kuśalaṃ
vacanān
mama
niṣāda
_adʰipatiṃ
brūhi
kuśalaṃ
vacanān
mama
/4/
Verse: 5
Halfverse: a
śrutvā
tu
māṃ
kuśalinam
arogaṃ
vigatajvaram
śrutvā
tu
māṃ
kuśalinam
arogaṃ
vigata-jvaram
/
Halfverse: c
bʰaviṣyati
guhaḥ
prītaḥ
sa
mamātmasamaḥ
sakʰā
bʰaviṣyati
guhaḥ
prītaḥ
sa
mama
_ātma-samaḥ
sakʰā
/5/
Verse: 6
Halfverse: a
ayodʰyāyāś
ca
te
mārgaṃ
pravr̥ttiṃ
bʰaratasya
ca
ayodʰyāyāś
ca
te
mārgaṃ
pravr̥ttiṃ
bʰaratasya
ca
/
Halfverse: c
nivedayiṣyati
prīto
niṣādādʰipatir
guhaḥ
nivedayiṣyati
prīto
niṣāda
_adʰipatir
guhaḥ
/6/
Verse: 7
Halfverse: a
bʰaratas
tu
tvayā
vācyaḥ
kuśalaṃ
vacanān
mama
bʰaratas
tu
tvayā
vācyaḥ
kuśalaṃ
vacanān
mama
/
Halfverse: c
siddʰārtʰaṃ
śaṃsa
māṃ
tasmai
sabʰāryaṃ
sahalakṣmaṇam
siddʰa
_artʰaṃ
śaṃsa
māṃ
tasmai
sabʰāryaṃ
saha-lakṣmaṇam
/7/
Verse: 8
Halfverse: a
haraṇaṃ
cāpi
vaidehyā
rāvaṇena
balīyasā
haraṇaṃ
ca
_api
vaidehyā
rāvaṇena
balīyasā
/
Halfverse: c
sugrīveṇa
ca
saṃvādaṃ
vālinaś
ca
vadʰaṃ
raṇe
sugrīveṇa
ca
saṃvādaṃ
vālinaś
ca
vadʰaṃ
raṇe
/8/
Verse: 9
Halfverse: a
maitʰilyanveṣaṇaṃ
caiva
yatʰā
cādʰigatā
tvayā
maitʰily-anveṣaṇaṃ
caiva
yatʰā
ca
_adʰigatā
tvayā
/
Halfverse: c
laṅgʰayitvā
mahātoyam
āpagāpatim
avyayam
laṅgʰayitvā
mahā-toyam
āpagā-patim
avyayam
/9/
Verse: 10
Halfverse: a
upayānaṃ
samudrasya
sāgarasya
ca
darśanam
upayānaṃ
samudrasya
sāgarasya
ca
darśanam
/
Halfverse: c
yatʰā
ca
kāritaḥ
setū
rāvaṇaś
ca
yatʰā
hataḥ
yatʰā
ca
kāritaḥ
setū
rāvaṇaś
ca
yatʰā
hataḥ
/10/
Verse: 11
Halfverse: a
varadānaṃ
mahendreṇa
brahmaṇā
varuṇena
ca
vara-dānaṃ
mahā
_indreṇa
brahmaṇā
varuṇena
ca
/
Halfverse: c
mahādevaprasādāc
ca
pitrā
mama
samāgamam
mahā-deva-prasādāc
ca
pitrā
mama
samāgamam
/11/
Verse: 12
Halfverse: a
jitvā
śatrugaṇān
rāmaḥ
prāpya
cānuttamaṃ
yaśaḥ
jitvā
śatru-gaṇān
rāmaḥ
prāpya
ca
_anuttamaṃ
yaśaḥ
/
Halfverse: c
upayāti
samr̥ddʰārtʰaḥ
saha
mitrair
mahābalaḥ
upayāti
samr̥ddʰa
_artʰaḥ
saha
mitrair
mahā-balaḥ
/12/
Verse: 13
Halfverse: a
etac
cʰrutvā
yamākāraṃ
bʰajate
bʰaratas
tataḥ
etat
śrutvā
yamākāraṃ
bʰajate
bʰaratas
tataḥ
/
{?}
Halfverse: c
sa
ca
te
veditavyaḥ
syāt
sarvaṃ
yac
cāpi
māṃ
prati
sa
ca
te
veditavyaḥ
syāt
sarvaṃ
yac
ca
_api
māṃ
prati
/13/
Verse: 14
Halfverse: a
jñeyāḥ
sarve
ca
vr̥ttāntā
bʰaratasyeṅgitāni
ca
jñeyāḥ
sarve
ca
vr̥tta
_antā
bʰaratasya
_iṅgitāni
ca
/
Halfverse: c
tattvena
mukʰavarṇena
dr̥ṣṭyā
vyābʰāṣaṇena
ca
tattvena
mukʰa-varṇena
dr̥ṣṭyā
vyābʰāṣaṇena
ca
/14/
Verse: 15
Halfverse: a
sarvakāmasamr̥ddʰaṃ
hi
hastyaśvaratʰasaṃkulam
sarva-kāma-samr̥ddʰaṃ
hi
hasty-aśva-ratʰa-saṃkulam
/
Halfverse: c
pitr̥paitāmahaṃ
rājyaṃ
kasya
nāvartayen
manaḥ
pitr̥-paitāmahaṃ
rājyaṃ
kasya
na
_āvartayen
manaḥ
/15/
Verse: 16
Halfverse: a
saṃgatyā
bʰarataḥ
śrīmān
rājyenārtʰī
svayaṃ
bʰavet
saṃgatyā
bʰarataḥ
śrīmān
rājyena
_artʰī
svayaṃ
bʰavet
/
Halfverse: c
praśāstu
vasudʰāṃ
sarvām
akʰilāṃ
ragʰunandanaḥ
praśāstu
vasudʰāṃ
sarvām
akʰilāṃ
ragʰu-nandanaḥ
/16/
Verse: 17
Halfverse: a
tasya
buddʰiṃ
ca
vijñāya
vyavasāyaṃ
ca
vānara
tasya
buddʰiṃ
ca
vijñāya
vyavasāyaṃ
ca
vānara
/
Halfverse: c
yāvan
na
dūraṃ
yātāḥ
smaḥ
kṣipram
āgantum
arhasi
yāvan
na
dūraṃ
yātāḥ
smaḥ
kṣipram
āgantum
arhasi
/17/
Verse: 18
Halfverse: a
iti
pratisamādiṣṭo
hanūmān
mārutātmajaḥ
iti
pratisamādiṣṭo
hanūmān
māruta
_atmajaḥ
/
Halfverse: c
mānuṣaṃ
dʰārayan
rūpam
ayodʰyāṃ
tvarito
yayau
mānuṣaṃ
dʰārayan
rūpam
ayodʰyāṃ
tvarito
yayau
/18/
Verse: 19
Halfverse: a
laṅgʰayitvā
pitr̥patʰaṃ
bʰujagendrālayaṃ
śubʰam
laṅgʰayitvā
pitr̥-patʰaṃ
bʰujaga
_indra
_ālayaṃ
śubʰam
/
Halfverse: c
gaṅgāyamunayor
bʰīmaṃ
saṃnipātam
atītya
ca
gaṅgā-yamunayor
bʰīmaṃ
saṃnipātam
atītya
ca
/19/
Verse: 20
Halfverse: a
śr̥ṅgaverapuraṃ
prāpya
guham
āsādya
vīryavān
śr̥ṅga-vera-puraṃ
prāpya
guham
āsādya
vīryavān
/
Halfverse: c
sa
vācā
śubʰayā
hr̥ṣṭo
hanūmān
idam
abravīt
sa
vācā
śubʰayā
hr̥ṣṭo
hanūmān
idam
abravīt
/20/
Verse: 21
Halfverse: a
sakʰā
tu
tava
kākutstʰo
rāmaḥ
satyaparākramaḥ
sakʰā
tu
tava
kākutstʰo
rāmaḥ
satya-parākramaḥ
/
Halfverse: c
sasītaḥ
saha
saumitriḥ
sa
tvāṃ
kuśalam
abravīt
sasītaḥ
saha
saumitriḥ
sa
tvāṃ
kuśalam
abravīt
/21/
Verse: 22
Halfverse: a
pañcamīm
adya
rajanīm
uṣitvā
vacanān
muneḥ
pañcamīm
adya
rajanīm
uṣitvā
vacanān
muneḥ
/
Halfverse: c
bʰaradvājābʰyanujñātaṃ
drakṣyasy
adyaiva
rāgʰavam
bʰaradvāja
_abʰyanujñātaṃ
drakṣyasy
adya
_eva
rāgʰavam
/22/
Verse: 23
Halfverse: a
evam
uktvā
mahātejāḥ
saṃprahr̥ṣṭatanūruhaḥ
evam
uktvā
mahā-tejāḥ
saṃprahr̥ṣṭa-tanū-ruhaḥ
/
Halfverse: c
utpapāta
mahāvego
vegavān
avicārayan
utpapāta
mahā-vego
vegavān
avicārayan
/23/
Verse: 24
Halfverse: a
so
'paśyad
rāmatīrtʰaṃ
ca
nadīṃ
vālukinīṃ
tatʰā
so
_apaśyad
rāma-tīrtʰaṃ
ca
nadīṃ
vālukinīṃ
tatʰā
/
Halfverse: c
gomatīṃ
tāṃ
ca
so
'paśyad
bʰīmaṃ
sālavanaṃ
tatʰā
gomatīṃ
tāṃ
ca
so
_apaśyad
bʰīmaṃ
sāla-vanaṃ
tatʰā
/24/
Verse: 25
Halfverse: a
sa
gatvā
dūram
adʰvānaṃ
tvaritaḥ
kapikuñjaraḥ
sa
gatvā
dūram
adʰvānaṃ
tvaritaḥ
kapi-kuñjaraḥ
/
Halfverse: c
āsasāda
drumān
pʰullān
nandigrāmasamīpajān
āsasāda
drumān
pʰullān
nandi-grāma-samīpajān
/25/
Verse: 26
Halfverse: a
krośamātre
tv
ayodʰyāyāś
cīrakr̥ṣṇājināmbaram
krośa-mātre
tv
ayodʰyāyāś
cīra-kr̥ṣṇa
_ajina
_ambaram
/
Halfverse: c
dadarśa
bʰarataṃ
dīnaṃ
kr̥śam
āśramavāsinam
dadarśa
bʰarataṃ
dīnaṃ
kr̥śam
āśrama-vāsinam
/26/
Verse: 27
Halfverse: a
jaṭilaṃ
maladigdʰāṅgaṃ
bʰrātr̥vyasanakarśitam
jaṭilaṃ
mala-digdʰa
_aṅgaṃ
bʰrātr̥-vyasana-karśitam
/
Halfverse: c
pʰalamūlāśinaṃ
dāntaṃ
tāpasaṃ
dʰarmacāriṇam
pʰala-mūla
_aśinaṃ
dāntaṃ
tāpasaṃ
dʰarma-cāriṇam
/27/
Verse: 28
Halfverse: a
samunnatajaṭābʰāraṃ
valkalājinavāsasaṃ
samunnata-jaṭā-bʰāraṃ
valkala
_ajina-vāsasaṃ
/
Halfverse: c
niyataṃ
bʰāvitātmānaṃ
brahmarṣisamatejasaṃ
niyataṃ
bʰāvita
_ātmānaṃ
brahma-r̥ṣi-sama-tejasaṃ
/28/
Verse: 29
Halfverse: a
pāduke
te
puraskr̥tya
śāsantaṃ
vai
vasuṃdʰarām
pāduke
te
puras-kr̥tya
śāsantaṃ
vai
vasuṃ-dʰarām
/
Halfverse: c
caturvarṇyasya
lokasya
trātāraṃ
sarvato
bʰayāt
caturvarṇyasya
lokasya
trātāraṃ
sarvato
bʰayāt
/29/
Verse: 30
Halfverse: a
upastʰitam
amātyaiś
ca
śucibʰiś
ca
purohitaiḥ
upastʰitam
amātyaiś
ca
śucibʰiś
ca
purohitaiḥ
/
Halfverse: c
balamukʰyaiś
ca
yuktaiś
ca
kāṣāyāmbaradʰāribʰiḥ
bala-mukʰyaiś
ca
yuktaiś
ca
kāṣāya
_ambara-dʰāribʰiḥ
/30/
Verse: 31
Halfverse: a
na
hi
te
rājaputraṃ
taṃ
cīrakr̥ṣṇājināmbaram
na
hi
te
rāja-putraṃ
taṃ
cīra-kr̥ṣṇa
_ajina
_ambaram
/
Halfverse: c
parimoktuṃ
vyavasyanti
paurā
vai
dʰarmavatsalāḥ
parimoktuṃ
vyavasyanti
paurā
vai
dʰarma-vatsalāḥ
/31/
Verse: 32
Halfverse: a
taṃ
dʰarmam
iva
dʰarmajñaṃ
devavantam
ivāparam
taṃ
dʰarmam
iva
dʰarmajñaṃ
devavantam
iva
_aparam
/
Halfverse: c
uvāca
prāñjalir
vākayṃ
hanūmān
mārutātmajaḥ
uvāca
prāñjalir
vākayṃ
hanūmān
māruta
_ātmajaḥ
/32/
Verse: 33
Halfverse: a
vasantaṃ
daṇḍakāraṇye
yaṃ
tvaṃ
cīrajaṭādʰaram
vasantaṃ
daṇḍaka
_araṇye
yaṃ
tvaṃ
cīra-jaṭā-dʰaram
/
Halfverse: c
anuśocasi
kākutstʰaṃ
sa
tvā
kuśalam
abravīt
anuśocasi
kākutstʰaṃ
sa
tvā
kuśalam
abravīt
/33/
Verse: 34
Halfverse: a
priyam
ākʰyāmi
te
deva
śokaṃ
tyakṣyasi
dāruṇam
priyam
ākʰyāmi
te
deva
śokaṃ
tyakṣyasi
dāruṇam
/
Halfverse: c
asmin
muhūrte
bʰrātrā
tvaṃ
rāmeṇa
saha
saṃgataḥ
asmin
muhūrte
bʰrātrā
tvaṃ
rāmeṇa
saha
saṃgataḥ
/34/
Verse: 35
Halfverse: a
nihatya
rāvaṇaṃ
rāmaḥ
pratilabʰya
ca
maitʰilīm
nihatya
rāvaṇaṃ
rāmaḥ
pratilabʰya
ca
maitʰilīm
/
Halfverse: c
upayāti
samr̥ddʰārtʰaḥ
saha
mitrair
mahābalaiḥ
upayāti
samr̥ddʰa
_artʰaḥ
saha
mitrair
mahā-balaiḥ
/35/
Verse: 36
Halfverse: a
lakṣmaṇaś
ca
mahātejā
vaidehī
ca
yaśasvinī
lakṣmaṇaś
ca
mahā-tejā
vaidehī
ca
yaśasvinī
/
Halfverse: c
sītā
samagrā
rāmeṇa
mahendreṇa
śacī
yatʰā
sītā
samagrā
rāmeṇa
mahā
_indreṇa
śacī
yatʰā
/36/
Verse: 37
Halfverse: a
evam
ukto
hanumatā
bʰarataḥ
kaikayīsutaḥ
evam
ukto
hanumatā
bʰarataḥ
kaikayī-sutaḥ
/
Halfverse: c
papāta
sahasā
hr̥ṣṭo
harṣān
mohaṃ
jagāma
ha
papāta
sahasā
hr̥ṣṭo
harṣān
mohaṃ
jagāma
ha
/37/
Verse: 38
Halfverse: a
tato
muhūrtād
uttʰāya
pratyāśvasya
ca
rāgʰavaḥ
tato
muhūrtād
uttʰāya
pratyāśvasya
ca
rāgʰavaḥ
/
Halfverse: c
hanūmantam
uvācedaṃ
bʰarataḥ
priyavādinam
hanūmantam
uvāca
_idaṃ
bʰarataḥ
priya-vādinam
/38/
Verse: 39
Halfverse: a
aśokajaiḥ
prītimayaiḥ
kapim
āliṅgya
saṃbʰramāt
aśokajaiḥ
prītimayaiḥ
kapim
āliṅgya
saṃbʰramāt
/
Halfverse: c
siṣeca
bʰarataḥ
śrīmān
vipulair
aśrubindubʰiḥ
siṣeca
bʰarataḥ
śrīmān
vipulair
aśru-bindubʰiḥ
/39/
Verse: 40
Halfverse: a
devo
vā
mānuṣo
vā
tvam
anukrośād
ihāgataḥ
devo
vā
mānuṣo
vā
tvam
anukrośād
iha
_āgataḥ
/
Halfverse: c
priyākʰyānasya
te
saumya
dadāmi
bruvataḥ
priyam
priya
_ākʰyānasya
te
saumya
dadāmi
bruvataḥ
priyam
/40/
Verse: 41
Halfverse: a
gavāṃ
śatasahasraṃ
ca
grāmāṇāṃ
ca
śataṃ
param
gavāṃ
śata-sahasraṃ
ca
grāmāṇāṃ
ca
śataṃ
param
/
Halfverse: c
sakuṇḍalāḥ
śubʰācārā
bʰāryāḥ
kanyāś
ca
ṣoḍaśa
sakuṇḍalāḥ
śubʰa
_ācārā
bʰāryāḥ
kanyāś
ca
ṣoḍaśa
/41/
Verse: 42
Halfverse: a
hemavarṇāḥ
sunāsorūḥ
śaśisaumyānanāḥ
striyaḥ
hema-varṇāḥ
sunāsa
_ūrūḥ
śaśi-saumya
_ānanāḥ
striyaḥ
/
Halfverse: c
sarvābʰaraṇasaṃpannā
saṃpannāḥ
kulajātibʰiḥ
sarva
_ābʰaraṇa-saṃpannā
saṃpannāḥ
kula-jātibʰiḥ
/42/
Verse: 43
Halfverse: a
niśamya
rāmāgamanaṃ
nr̥pātmajaḥ
niśamya
rāmāgamanaṃ
nr̥pātmajaḥ
niśamya
rāma
_āgamanaṃ
nr̥pa
_ātmajaḥ
niśamya
rāma
_āgamanaṃ
nr̥pa
_ātmajaḥ
/
{Gem}
Halfverse: b
kapipravīrasya
tadādbʰutopamam
kapipravīrasya
tadādbʰutopamam
kapi-pravīrasya
tadā
_adbʰuta
_upamam
kapi-pravīrasya
tadā
_adbʰuta
_upamam
/
{Gem}
Halfverse: c
praharṣito
rāmadidr̥kṣayābʰavat
praharṣito
rāmadidr̥kṣayābʰavat
praharṣito
rāma-didr̥kṣayā
_abʰavat
praharṣito
rāma-didr̥kṣayā
_abʰavat
/
{Gem}
Halfverse: d
punaś
ca
harṣād
idam
abravīd
vacaḥ
punaś
ca
harṣād
idam
abravīd
vacaḥ
punaś
ca
harṣād
idam
abravīd
vacaḥ
punaś
ca
harṣād
idam
abravīd
vacaḥ
/43/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.