TITUS
Ramayana
Part No. 505
Chapter: 114
Adhyāya
114
Verse: 1
Halfverse: a
bahūni
nāma
varṣāṇi
gatasya
sumahad
vanam
bahūni
nāma
varṣāṇi
gatasya
sumahad
vanam
/
Halfverse: c
śr̥ṇomy
ahaṃ
prītikaraṃ
mama
nātʰasya
kīrtanam
śr̥ṇomy
ahaṃ
prīti-karaṃ
mama
nātʰasya
kīrtanam
/1/
Verse: 2
Halfverse: a
kalyāṇī
bata
gātʰeyaṃ
laukikī
pratibʰāti
me
kalyāṇī
bata
gātʰā
_iyaṃ
laukikī
pratibʰāti
me
/
Halfverse: c
eti
jīvantam
ānando
naraṃ
varṣaśatād
api
eti
jīvantam
ānando
naraṃ
varṣa-śatād
api
/2/
Verse: 3
Halfverse: a
rāgʰavasya
harīṇāṃ
ca
katʰam
āsīt
samāgamaḥ
rāgʰavasya
harīṇāṃ
ca
katʰam
āsīt
samāgamaḥ
/
Halfverse: c
kasmin
deśe
kim
āśritya
tat
tvam
ākʰyāhi
pr̥ccʰataḥ
kasmin
deśe
kim
āśritya
tat
tvam
ākʰyāhi
pr̥ccʰataḥ
/3/
Verse: 4
Halfverse: a
sa
pr̥ṣṭo
rājaputreṇa
br̥syāṃ
samupaveśitaḥ
sa
pr̥ṣṭo
rāja-putreṇa
br̥syāṃ
samupaveśitaḥ
/
{!}
Halfverse: c
ācacakṣe
tataḥ
sarvaṃ
rāmasya
caritaṃ
vane
ācacakṣe
tataḥ
sarvaṃ
rāmasya
caritaṃ
vane
/4/
Verse: 5
Halfverse: a
yatʰā
pravrajito
rāmo
mātur
datte
vare
tava
yatʰā
pravrajito
rāmo
mātur
datte
vare
tava
/
Halfverse: c
yatʰā
ca
putraśokena
rājā
daśaratʰo
mr̥taḥ
yatʰā
ca
putra-śokena
rājā
daśaratʰo
mr̥taḥ
/5/
Verse: 6
Halfverse: a
yatʰā
dūtais
tvam
ānītas
tūrṇaṃ
rājagr̥hāt
prabʰo
yatʰā
dūtais
tvam
ānītas
tūrṇaṃ
rāja-gr̥hāt
prabʰo
/
Halfverse: c
tvayāyodʰyāṃ
praviṣṭena
yatʰā
rājyaṃ
na
cepsitam
tvayā
_ayodʰyāṃ
praviṣṭena
yatʰā
rājyaṃ
na
ca
_īpsitam
/6/
Verse: 7
Halfverse: a
citrakūṭaṃ
giriṃ
gatvā
rājyenāmitrakarśanaḥ
citra-kūṭaṃ
giriṃ
gatvā
rājyena
_amitra-karśanaḥ
/
Halfverse: c
nimantritas
tvayā
bʰrātā
dʰarmam
ācaritā
satām
nimantritas
tvayā
bʰrātā
dʰarmam
ācaritā
satām
/7/
Verse: 8
Halfverse: a
stʰitena
rājño
vacane
yatʰā
rājyaṃ
visarjitam
stʰitena
rājño
vacane
yatʰā
rājyaṃ
visarjitam
/
Halfverse: c
āryasya
pāduke
gr̥hya
yatʰāsi
punar
āgataḥ
āryasya
pāduke
gr̥hya
yatʰā
_asi
punar
āgataḥ
/8/
Verse: 9
Halfverse: a
sarvam
etan
mahābāho
yatʰāvad
viditaṃ
tava
sarvam
etan
mahā-bāho
yatʰāvad
viditaṃ
tava
/
Halfverse: c
tvayi
pratiprayāte
tu
yad
vr̥ttaṃ
tan
nibodʰa
me
tvayi
pratiprayāte
tu
yad
vr̥ttaṃ
tan
nibodʰa
me
/9/
Verse: 10
Halfverse: a
apayāte
tvayi
tadā
samudbʰrāntamr̥gadvijam
apayāte
tvayi
tadā
samudbʰrānta-mr̥ga-dvijam
/
{!}
Halfverse: c
praviveśātʰa
vijanaṃ
sumahad
daṇḍakāvanam
praviveśa
_atʰa
vijanaṃ
sumahad
daṇḍakā-vanam
/10/
Verse: 11
Halfverse: a
teṣāṃ
purastād
balavān
gaccʰatāṃ
gahane
vane
teṣāṃ
purastād
balavān
gaccʰatāṃ
gahane
vane
/
Halfverse: c
vinadan
sumahānādaṃ
virādʰaḥ
pratyadr̥śyata
vinadan
sumahā-nādaṃ
virādʰaḥ
pratyadr̥śyata
/11/
Verse: 12
Halfverse: a
tam
utkṣipya
mahānādam
ūrdʰvabāhum
adʰomukʰam
tam
utkṣipya
mahā-nādam
ūrdʰva-bāhum
adʰo-mukʰam
/
Halfverse: c
nikʰāte
prakṣipanti
sma
nadantam
iva
kuñjaram
nikʰāte
prakṣipanti
sma
nadantam
iva
kuñjaram
/12/
Verse: 13
Halfverse: a
tat
kr̥tvā
duṣkaraṃ
karma
bʰrātarau
rāmalakṣmaṇau
tat
kr̥tvā
duṣkaraṃ
karma
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
sāyāhne
śarabʰaṅgasya
ramyam
āśramam
īyatuḥ
sāya
_ahne
śarabʰaṅgasya
ramyam
āśramam
īyatuḥ
/13/
Verse: 14
Halfverse: a
śarabʰaṅge
divaṃ
prāpte
rāmaḥ
satyaparākramaḥ
śara-bʰaṅge
divaṃ
prāpte
rāmaḥ
satya-parākramaḥ
/
Halfverse: c
abʰivādya
munīn
sarvāñ
janastʰānam
upāgamat
abʰivādya
munīn
sarvān
jana-stʰānam
upāgamat
/14/
Verse: 15
Halfverse: a
caturdaśasahasrāṇi
rakṣasāṃ
bʰīmakarmaṇām
caturdaśa-sahasrāṇi
rakṣasāṃ
bʰīma-karmaṇām
/
Halfverse: c
hatāni
vasatā
tatra
rāgʰaveṇa
mahātmanā
hatāni
vasatā
tatra
rāgʰaveṇa
mahātmanā
/15/
Verse: 16
Halfverse: a
tataḥ
paścāc
cʰūrpaṇakʰā
rāmapārśvam
upāgatā
tataḥ
paścāt
śūrpa-ṇakʰā
rāma-pārśvam
upāgatā
/
Halfverse: c
tato
rāmeṇa
saṃdiṣṭo
lakṣmaṇaḥ
sahasottʰitaḥ
tato
rāmeṇa
saṃdiṣṭo
lakṣmaṇaḥ
sahasā
_uttʰitaḥ
/16/
Verse: 17
Halfverse: a
pragr̥hya
kʰaḍgaṃ
ciccʰeda
karṇanāse
mahābalaḥ
pragr̥hya
kʰaḍgaṃ
ciccʰeda
karṇa-nāse
mahā-balaḥ
/
Halfverse: c
tatas
tenārditā
bālā
rāvaṇaṃ
samupāgatā
tatas
tena
_arditā
bālā
rāvaṇaṃ
samupāgatā
/17/
Verse: 18
Halfverse: a
rāvaṇānucaro
gʰoro
mārīco
nāma
rākṣasaḥ
rāvaṇa
_anucaro
gʰoro
mārīco
nāma
rākṣasaḥ
/
Halfverse: c
lobʰayām
āsa
vaidehīṃ
bʰūtvā
ratnamayo
mr̥gaḥ
lobʰayām
āsa
vaidehīṃ
bʰūtvā
ratnamayo
mr̥gaḥ
/18/
Verse: 19
Halfverse: a
sā
rāmam
abravīd
dr̥ṣṭvā
vaidehī
gr̥hyatām
iti
sā
rāmam
abravīd
dr̥ṣṭvā
vaidehī
gr̥hyatām
iti
/
Halfverse: c
aho
manoharaḥ
kānta
āśrame
no
bʰaviṣyati
aho
mano-haraḥ
kānta
āśrame
no
bʰaviṣyati
/19/
Verse: 20
Halfverse: a
tato
rāmo
dʰanuṣpāṇir
dʰāvantam
anudʰāvati
tato
rāmo
dʰanuṣ-pāṇir
dʰāvantam
anudʰāvati
/
Halfverse: c
sa
taṃ
jagʰāna
dʰāvantaṃ
śareṇānataparvaṇā
sa
taṃ
jagʰāna
dʰāvantaṃ
śareṇa
_ānata-parvaṇā
/20/
Verse: 21
Halfverse: a
atʰa
saumyā
daśagrīvo
mr̥gaṃ
yāte
tu
rāgʰave
atʰa
saumyā
daśagrīvo
mr̥gaṃ
yāte
tu
rāgʰave
/
Halfverse: c
lakṣmaṇe
cāpi
niṣkrānte
praviveśāśramaṃ
tadā
lakṣmaṇe
ca
_api
niṣkrānte
praviveśa
_āśramaṃ
tadā
/
Halfverse: e
jagrāha
tarasā
sītāṃ
grahaḥ
kʰe
rohiṇīm
iva
jagrāha
tarasā
sītāṃ
grahaḥ
kʰe
rohiṇīm
iva
/21/
Verse: 22
Halfverse: a
trātukāmaṃ
tato
yuddʰe
hatvā
gr̥dʰraṃ
jaṭāyuṣam
trātu-kāmaṃ
tato
yuddʰe
hatvā
gr̥dʰraṃ
jaṭāyuṣam
/
Halfverse: c
pragr̥hya
sītāṃ
sahasā
jagāmāśu
sa
rāvaṇaḥ
pragr̥hya
sītāṃ
sahasā
jagāma
_āśu
sa
rāvaṇaḥ
/22/
Verse: 23
Halfverse: a
tatas
tv
adbʰutasaṃkāśāḥ
stʰitāḥ
parvatamūrdʰani
tatas
tv
adbʰuta-saṃkāśāḥ
stʰitāḥ
parvata-mūrdʰani
/
Halfverse: c
sītāṃ
gr̥hītvā
gaccʰantaṃ
vānarāḥ
parvatopamāḥ
sītāṃ
gr̥hītvā
gaccʰantaṃ
vānarāḥ
parvata
_upamāḥ
/
Halfverse: e
dadr̥śur
vismitās
tatra
rāvaṇaṃ
rākṣasādʰipam
dadr̥śur
vismitās
tatra
rāvaṇaṃ
rākṣasa
_adʰipam
/23/
Verse: 24
Halfverse: a
praviverśa
tadā
laṅkāṃ
rāvaṇo
lokarāvaṇaḥ
praviverśa
tadā
laṅkāṃ
rāvaṇo
loka-rāvaṇaḥ
/24/
{ab
only}
Verse: 25
Halfverse: a
tāṃ
suvarṇaparikrānte
śubʰe
mahati
veśmani
tāṃ
suvarṇa-parikrānte
śubʰe
mahati
veśmani
/
Halfverse: c
praveśya
maitʰilīṃ
vākyaiḥ
sāntvayām
āsa
rāvaṇaḥ
praveśya
maitʰilīṃ
vākyaiḥ
sāntvayām
āsa
rāvaṇaḥ
/25/
Verse: 26
Halfverse: a
nivartamānaḥ
kākutstʰo
dr̥ṣṭvā
gr̥dʰraṃ
pravivyatʰe
nivartamānaḥ
kākutstʰo
dr̥ṣṭvā
gr̥dʰraṃ
pravivyatʰe
/26/
{ab
only}
Verse: 27
Halfverse: a
gr̥dʰraṃ
hataṃ
tadā
dagdʰvā
rāmaḥ
priyasakʰaṃ
pituḥ
gr̥dʰraṃ
hataṃ
tadā
dagdʰvā
rāmaḥ
priya-sakʰaṃ
pituḥ
/
Halfverse: c
godāvarīm
anucaran
vanoddeśāṃś
ca
puṣpitān
godāvarīm
anucaran
vana
_uddeśāṃś
ca
puṣpitān
/
Halfverse: e
āsedatur
mahāraṇye
kabandʰaṃ
nāma
rākṣasaṃ
āsedatur
mahā
_araṇye
kabandʰaṃ
nāma
rākṣasaṃ
/27/
Verse: 28
Halfverse: a
tataḥ
kabandʰavacanād
rāmaḥ
satyaparākramaḥ
tataḥ
kabandʰa-vacanād
rāmaḥ
satya-parākramaḥ
/
Halfverse: c
r̥śyamūkaṃ
giriṃ
gatvā
sugrīveṇa
samāgataḥ
r̥śyamūkaṃ
giriṃ
gatvā
sugrīveṇa
samāgataḥ
/28/
Verse: 29
Halfverse: a
tayoḥ
samāgamaḥ
pūrvaṃ
prītyā
hārdo
vyajāyata
tayoḥ
samāgamaḥ
pūrvaṃ
prītyā
hārdo
vyajāyata
/
Halfverse: c
itaretara
saṃvādāt
pragāḍʰaḥ
praṇayas
tayoḥ
itaretara
saṃvādāt
pragāḍʰaḥ
praṇayas
tayoḥ
/29/
Verse: 30
Halfverse: a
rāmaḥ
svabāhuvīryeṇa
svarājyaṃ
pratyapādayat
rāmaḥ
sva-bāhu-vīryeṇa
sva-rājyaṃ
pratyapādayat
/
Halfverse: c
vālinaṃ
samare
hatvā
mahākāyaṃ
mahābalam
vālinaṃ
samare
hatvā
mahā-kāyaṃ
mahā-balam
/30/
Verse: 31
Halfverse: a
sugrīvaḥ
stʰāpito
rājye
sahitaḥ
sarvavānaraiḥ
sugrīvaḥ
stʰāpito
rājye
sahitaḥ
sarva-vānaraiḥ
/
Halfverse: c
rāmāya
pratijānīte
rājaputryās
tu
mārgaṇam
rāmāya
pratijānīte
rāja-putryās
tu
mārgaṇam
/31/
Verse: 32
Halfverse: a
ādiṣṭā
vānarendreṇa
sugrīveṇa
mahātmanā
ādiṣṭā
vānara
_indreṇa
sugrīveṇa
mahātmanā
/
Halfverse: c
daśakoṭyaḥ
plavaṃgānāṃ
sarvāḥ
prastʰāpitā
diśaḥ
daśa-koṭyaḥ
plavaṃgānāṃ
sarvāḥ
prastʰāpitā
diśaḥ
/32/
Verse: 33
Halfverse: a
teṣāṃ
no
vipranaṣṭānāṃ
vindʰye
parvatasattame
teṣāṃ
no
vipranaṣṭānāṃ
vindʰye
parvata-sattame
/
Halfverse: c
bʰr̥śaṃ
śokābʰitaptānāṃ
mahān
kālo
'tyavartata
bʰr̥śaṃ
śoka
_abʰitaptānāṃ
mahān
kālo
_atyavartata
/33/
Verse: 34
Halfverse: a
bʰrātā
tu
gr̥dʰrarājasya
saṃpātir
nāma
vīryavān
bʰrātā
tu
gr̥dʰra-rājasya
saṃpātir
nāma
vīryavān
/
Halfverse: c
samākʰyāti
sma
vasatiṃ
sītāyā
rāvaṇālaye
samākʰyāti
sma
vasatiṃ
sītāyā
rāvaṇa
_ālaye
/34/
Verse: 35
Halfverse: a
so
'haṃ
duḥkʰaparītānāṃ
duḥkʰaṃ
tajjñātināṃ
nudan
so
_ahaṃ
duḥkʰa-parītānāṃ
duḥkʰaṃ
taj-jñātināṃ
nudan
/
Halfverse: c
ātmavīryaṃ
samāstʰāya
yojanānāṃ
śataṃ
plutaḥ
ātma-vīryaṃ
samāstʰāya
yojanānāṃ
śataṃ
plutaḥ
/35/
Verse: 36
Halfverse: a
tatrāham
ekām
adrākṣam
aśokavanikāṃ
gatām
tatra
_aham
ekām
adrākṣam
aśoka-vanikāṃ
gatām
/
Halfverse: c
kauśeyavastrāṃ
malināṃ
nirānandāṃ
dr̥ḍʰavratām
kauśeya-vastrāṃ
malināṃ
nirānandāṃ
dr̥ḍʰa-vratām
/36/
Verse: 37
Halfverse: a
tayā
sametya
vidʰivat
pr̥ṣṭvā
sarvam
aninditām
tayā
sametya
vidʰivat
pr̥ṣṭvā
sarvam
aninditām
/
Halfverse: c
abʰijñānaṃ
maṇiṃ
labdʰvā
caritārtʰo
'ham
āgataḥ
abʰijñānaṃ
maṇiṃ
labdʰvā
carita
_artʰo
_aham
āgataḥ
/37/
Verse: 38
Halfverse: a
mayā
ca
punar
āgamya
rāmasyākliṣṭakarmaṇaḥ
mayā
ca
punar
āgamya
rāmasya
_akliṣṭa-karmaṇaḥ
/
Halfverse: c
abʰijñānaṃ
mayā
dattam
arciṣmān
sa
mahāmaṇiḥ
abʰijñānaṃ
mayā
dattam
arciṣmān
sa
mahā-maṇiḥ
/38/
Verse: 39
Halfverse: a
śrutvā
tāṃ
maitʰilīṃ
hr̥ṣṭas
tv
āśaśaṃse
sa
jīvitam
śrutvā
tāṃ
maitʰilīṃ
hr̥ṣṭas
tv
āśaśaṃse
sa
jīvitam
/
Halfverse: c
jīvitāntam
anuprāptaḥ
pītvāmr̥tam
ivāturaḥ
jīvita
_antam
anuprāptaḥ
pītvā
_amr̥tam
iva
_āturaḥ
/39/
Verse: 40
Halfverse: a
udyojayiṣyann
udyogaṃ
dadʰre
laṅkāvadʰe
manaḥ
udyojayiṣyann
udyogaṃ
dadʰre
laṅkā-vadʰe
manaḥ
/
Halfverse: c
jigʰāṃsur
iva
lokānte
sarvām̐l
lokān
vibʰāvasuḥ
{!}
jigʰāṃsur
iva
loka
_ante
sarvām̐l
lokān
vibʰāvasuḥ
/40/
{!}
{!}
Verse: 41
Halfverse: a
tataḥ
samudram
āsādya
nalaṃ
setum
akārayat
tataḥ
samudram
āsādya
nalaṃ
setum
akārayat
/
Halfverse: c
atarat
kapivīrāṇāṃ
vāhinī
tena
setunā
atarat
kapi-vīrāṇāṃ
vāhinī
tena
setunā
/41/
Verse: 42
Halfverse: a
prahastam
avadʰīn
nīlaḥ
kumbʰakarṇaṃ
tu
rāgʰavaḥ
prahastam
avadʰīn
nīlaḥ
kumbʰa-karṇaṃ
tu
rāgʰavaḥ
/
Halfverse: c
lakṣmaṇo
rāvaṇasutaṃ
svayaṃ
rāmas
tu
rāvaṇam
lakṣmaṇo
rāvaṇa-sutaṃ
svayaṃ
rāmas
tu
rāvaṇam
/42/
Verse: 43
Halfverse: a
sa
śakreṇa
samāgamya
yamena
varuṇena
ca
sa
śakreṇa
samāgamya
yamena
varuṇena
ca
/
Halfverse: c
surarṣibʰiś
ca
kākutstʰo
varām̐l
lebʰe
paraṃtapaḥ
sura-r̥ṣibʰiś
ca
kākutstʰo
varām̐l
lebʰe
paraṃ-tapaḥ
/43/
Verse: 44
Halfverse: a
sa
tu
dattavaraḥ
prītyā
vānaraiś
ca
samāgataḥ
sa
tu
datta-varaḥ
prītyā
vānaraiś
ca
samāgataḥ
/
Halfverse: c
puṣpakeṇa
vimānena
kiṣkindʰām
abʰyupāgamat
puṣpakeṇa
vimānena
kiṣkindʰām
abʰyupāgamat
/44/
Verse: 45
Halfverse: a
taṃ
gaṅgāṃ
punar
āsādya
vasantaṃ
munisaṃnidʰau
taṃ
gaṅgāṃ
punar
āsādya
vasantaṃ
muni-saṃnidʰau
/
Halfverse: c
avigʰnaṃ
puṣyayogena
śvo
rāmaṃ
draṣṭum
arhasi
avigʰnaṃ
puṣya-yogena
śvo
rāmaṃ
draṣṭum
arhasi
/45/
Verse: 46
Halfverse: a
tataḥ
sa
satyaṃ
hanumadvaco
mahan
tataḥ
sa
satyaṃ
hanumadvaco
mahan
tataḥ
sa
satyaṃ
hanumad-vaco
mahan
tataḥ
sa
satyaṃ
hanumad-vaco
mahan
/
{Gem}
Halfverse: b
niśamya
hr̥ṣṭo
bʰarataḥ
kr̥tāñjaliḥ
niśamya
hr̥ṣṭo
bʰarataḥ
kr̥tāñjaliḥ
niśamya
hr̥ṣṭo
bʰarataḥ
kr̥ta
_añjaliḥ
niśamya
hr̥ṣṭo
bʰarataḥ
kr̥ta
_añjaliḥ
/
{Gem}
Halfverse: c
uvāca
vāṇīṃ
manasaḥ
praharṣiṇī
uvāca
vāṇīṃ
manasaḥ
praharṣiṇī
uvāca
vāṇīṃ
manasaḥ
praharṣiṇī
uvāca
vāṇīṃ
manasaḥ
praharṣiṇī
/
{Gem}
Halfverse: d
cirasya
pūrṇaḥ
kʰalu
me
manoratʰaḥ
cirasya
pūrṇaḥ
kʰalu
me
manoratʰaḥ
cirasya
pūrṇaḥ
kʰalu
me
mano-ratʰaḥ
cirasya
pūrṇaḥ
kʰalu
me
mano-ratʰaḥ
/46/
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.