TITUS
Ramayana
Part No. 505
Previous part

Chapter: 114 
Adhyāya 114


Verse: 1 
Halfverse: a    bahūni nāma varṣāṇi   gatasya sumahad vanam
   
bahūni nāma varṣāṇi   gatasya sumahad vanam /
Halfverse: c    
śr̥ṇomy ahaṃ prītikaraṃ   mama nātʰasya kīrtanam
   
śr̥ṇomy ahaṃ prīti-karaṃ   mama nātʰasya kīrtanam /1/

Verse: 2 
Halfverse: a    
kalyāṇī bata gātʰeyaṃ   laukikī pratibʰāti me
   
kalyāṇī bata gātʰā_iyaṃ   laukikī pratibʰāti me /
Halfverse: c    
eti jīvantam ānando   naraṃ varṣaśatād api
   
eti jīvantam ānando   naraṃ varṣa-śatād api /2/

Verse: 3 
Halfverse: a    
rāgʰavasya harīṇāṃ ca   katʰam āsīt samāgamaḥ
   
rāgʰavasya harīṇāṃ ca   katʰam āsīt samāgamaḥ /
Halfverse: c    
kasmin deśe kim āśritya   tat tvam ākʰyāhi pr̥ccʰataḥ
   
kasmin deśe kim āśritya   tat tvam ākʰyāhi pr̥ccʰataḥ /3/

Verse: 4 
Halfverse: a    
sa pr̥ṣṭo rājaputreṇa   br̥syāṃ samupaveśitaḥ
   
sa pr̥ṣṭo rāja-putreṇa   br̥syāṃ samupaveśitaḥ / {!}
Halfverse: c    
ācacakṣe tataḥ sarvaṃ   rāmasya caritaṃ vane
   
ācacakṣe tataḥ sarvaṃ   rāmasya caritaṃ vane /4/

Verse: 5 
Halfverse: a    
yatʰā pravrajito rāmo   mātur datte vare tava
   
yatʰā pravrajito rāmo   mātur datte vare tava /
Halfverse: c    
yatʰā ca putraśokena   rājā daśaratʰo mr̥taḥ
   
yatʰā ca putra-śokena   rājā daśaratʰo mr̥taḥ /5/

Verse: 6 
Halfverse: a    
yatʰā dūtais tvam ānītas   tūrṇaṃ rājagr̥hāt prabʰo
   
yatʰā dūtais tvam ānītas   tūrṇaṃ rāja-gr̥hāt prabʰo /
Halfverse: c    
tvayāyodʰyāṃ praviṣṭena   yatʰā rājyaṃ na cepsitam
   
tvayā_ayodʰyāṃ praviṣṭena   yatʰā rājyaṃ na ca_īpsitam /6/

Verse: 7 
Halfverse: a    
citrakūṭaṃ giriṃ gatvā   rājyenāmitrakarśanaḥ
   
citra-kūṭaṃ giriṃ gatvā   rājyena_amitra-karśanaḥ /
Halfverse: c    
nimantritas tvayā bʰrātā   dʰarmam ācaritā satām
   
nimantritas tvayā bʰrātā   dʰarmam ācaritā satām /7/

Verse: 8 
Halfverse: a    
stʰitena rājño vacane   yatʰā rājyaṃ visarjitam
   
stʰitena rājño vacane   yatʰā rājyaṃ visarjitam /
Halfverse: c    
āryasya pāduke gr̥hya   yatʰāsi punar āgataḥ
   
āryasya pāduke gr̥hya   yatʰā_asi punar āgataḥ /8/

Verse: 9 
Halfverse: a    
sarvam etan mahābāho   yatʰāvad viditaṃ tava
   
sarvam etan mahā-bāho   yatʰāvad viditaṃ tava /
Halfverse: c    
tvayi pratiprayāte tu   yad vr̥ttaṃ tan nibodʰa me
   
tvayi pratiprayāte tu   yad vr̥ttaṃ tan nibodʰa me /9/

Verse: 10 
Halfverse: a    
apayāte tvayi tadā   samudbʰrāntamr̥gadvijam
   
apayāte tvayi tadā   samudbʰrānta-mr̥ga-dvijam / {!}
Halfverse: c    
praviveśātʰa vijanaṃ   sumahad daṇḍakāvanam
   
praviveśa_atʰa vijanaṃ   sumahad daṇḍakā-vanam /10/

Verse: 11 
Halfverse: a    
teṣāṃ purastād balavān   gaccʰatāṃ gahane vane
   
teṣāṃ purastād balavān   gaccʰatāṃ gahane vane /
Halfverse: c    
vinadan sumahānādaṃ   virādʰaḥ pratyadr̥śyata
   
vinadan sumahā-nādaṃ   virādʰaḥ pratyadr̥śyata /11/

Verse: 12 
Halfverse: a    
tam utkṣipya mahānādam   ūrdʰvabāhum adʰomukʰam
   
tam utkṣipya mahā-nādam   ūrdʰva-bāhum adʰo-mukʰam /
Halfverse: c    
nikʰāte prakṣipanti sma   nadantam iva kuñjaram
   
nikʰāte prakṣipanti sma   nadantam iva kuñjaram /12/

Verse: 13 
Halfverse: a    
tat kr̥tvā duṣkaraṃ karma   bʰrātarau rāmalakṣmaṇau
   
tat kr̥tvā duṣkaraṃ karma   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
sāyāhne śarabʰaṅgasya   ramyam āśramam īyatuḥ
   
sāya_ahne śarabʰaṅgasya   ramyam āśramam īyatuḥ /13/

Verse: 14 
Halfverse: a    
śarabʰaṅge divaṃ prāpte   rāmaḥ satyaparākramaḥ
   
śara-bʰaṅge divaṃ prāpte   rāmaḥ satya-parākramaḥ /
Halfverse: c    
abʰivādya munīn sarvāñ   janastʰānam upāgamat
   
abʰivādya munīn sarvān   jana-stʰānam upāgamat /14/

Verse: 15 
Halfverse: a    
caturdaśasahasrāṇi   rakṣasāṃ bʰīmakarmaṇām
   
caturdaśa-sahasrāṇi   rakṣasāṃ bʰīma-karmaṇām /
Halfverse: c    
hatāni vasatā tatra   rāgʰaveṇa mahātmanā
   
hatāni vasatā tatra   rāgʰaveṇa mahātmanā /15/

Verse: 16 
Halfverse: a    
tataḥ paścāc cʰūrpaṇakʰā   rāmapārśvam upāgatā
   
tataḥ paścāt śūrpa-ṇakʰā   rāma-pārśvam upāgatā /
Halfverse: c    
tato rāmeṇa saṃdiṣṭo   lakṣmaṇaḥ sahasottʰitaḥ
   
tato rāmeṇa saṃdiṣṭo   lakṣmaṇaḥ sahasā_uttʰitaḥ /16/

Verse: 17 
Halfverse: a    
pragr̥hya kʰaḍgaṃ ciccʰeda   karṇanāse mahābalaḥ
   
pragr̥hya kʰaḍgaṃ ciccʰeda   karṇa-nāse mahā-balaḥ /
Halfverse: c    
tatas tenārditā bālā   rāvaṇaṃ samupāgatā
   
tatas tena_arditā bālā   rāvaṇaṃ samupāgatā /17/

Verse: 18 
Halfverse: a    
rāvaṇānucaro gʰoro   mārīco nāma rākṣasaḥ
   
rāvaṇa_anucaro gʰoro   mārīco nāma rākṣasaḥ /
Halfverse: c    
lobʰayām āsa vaidehīṃ   bʰūtvā ratnamayo mr̥gaḥ
   
lobʰayām āsa vaidehīṃ   bʰūtvā ratnamayo mr̥gaḥ /18/

Verse: 19 
Halfverse: a    
rāmam abravīd dr̥ṣṭvā   vaidehī gr̥hyatām iti
   
rāmam abravīd dr̥ṣṭvā   vaidehī gr̥hyatām iti /
Halfverse: c    
aho manoharaḥ kānta   āśrame no bʰaviṣyati
   
aho mano-haraḥ kānta   āśrame no bʰaviṣyati /19/

Verse: 20 
Halfverse: a    
tato rāmo dʰanuṣpāṇir   dʰāvantam anudʰāvati
   
tato rāmo dʰanuṣ-pāṇir   dʰāvantam anudʰāvati /
Halfverse: c    
sa taṃ jagʰāna dʰāvantaṃ   śareṇānataparvaṇā
   
sa taṃ jagʰāna dʰāvantaṃ   śareṇa_ānata-parvaṇā /20/

Verse: 21 
Halfverse: a    
atʰa saumyā daśagrīvo   mr̥gaṃ yāte tu rāgʰave
   
atʰa saumyā daśagrīvo   mr̥gaṃ yāte tu rāgʰave /
Halfverse: c    
lakṣmaṇe cāpi niṣkrānte   praviveśāśramaṃ tadā
   
lakṣmaṇe ca_api niṣkrānte   praviveśa_āśramaṃ tadā /
Halfverse: e    
jagrāha tarasā sītāṃ   grahaḥ kʰe rohiṇīm iva
   
jagrāha tarasā sītāṃ   grahaḥ kʰe rohiṇīm iva /21/

Verse: 22 
Halfverse: a    
trātukāmaṃ tato yuddʰe   hatvā gr̥dʰraṃ jaṭāyuṣam
   
trātu-kāmaṃ tato yuddʰe   hatvā gr̥dʰraṃ jaṭāyuṣam /
Halfverse: c    
pragr̥hya sītāṃ sahasā   jagāmāśu sa rāvaṇaḥ
   
pragr̥hya sītāṃ sahasā   jagāma_āśu sa rāvaṇaḥ /22/

Verse: 23 
Halfverse: a    
tatas tv adbʰutasaṃkāśāḥ   stʰitāḥ parvatamūrdʰani
   
tatas tv adbʰuta-saṃkāśāḥ   stʰitāḥ parvata-mūrdʰani /
Halfverse: c    
sītāṃ gr̥hītvā gaccʰantaṃ   vānarāḥ parvatopamāḥ
   
sītāṃ gr̥hītvā gaccʰantaṃ   vānarāḥ parvata_upamāḥ /
Halfverse: e    
dadr̥śur vismitās tatra   rāvaṇaṃ rākṣasādʰipam
   
dadr̥śur vismitās tatra   rāvaṇaṃ rākṣasa_adʰipam /23/

Verse: 24 
Halfverse: a    
praviverśa tadā laṅkāṃ   rāvaṇo lokarāvaṇaḥ
   
praviverśa tadā laṅkāṃ   rāvaṇo loka-rāvaṇaḥ /24/ {ab only}

Verse: 25 
Halfverse: a    
tāṃ suvarṇaparikrānte   śubʰe mahati veśmani
   
tāṃ suvarṇa-parikrānte   śubʰe mahati veśmani /
Halfverse: c    
praveśya maitʰilīṃ vākyaiḥ   sāntvayām āsa rāvaṇaḥ
   
praveśya maitʰilīṃ vākyaiḥ   sāntvayām āsa rāvaṇaḥ /25/

Verse: 26 
Halfverse: a    
nivartamānaḥ kākutstʰo   dr̥ṣṭvā gr̥dʰraṃ pravivyatʰe
   
nivartamānaḥ kākutstʰo   dr̥ṣṭvā gr̥dʰraṃ pravivyatʰe /26/ {ab only}

Verse: 27 
Halfverse: a    
gr̥dʰraṃ hataṃ tadā dagdʰvā   rāmaḥ priyasakʰaṃ pituḥ
   
gr̥dʰraṃ hataṃ tadā dagdʰvā   rāmaḥ priya-sakʰaṃ pituḥ /
Halfverse: c    
godāvarīm anucaran   vanoddeśāṃś ca puṣpitān
   
godāvarīm anucaran   vana_uddeśāṃś ca puṣpitān /
Halfverse: e    
āsedatur mahāraṇye   kabandʰaṃ nāma rākṣasaṃ
   
āsedatur mahā_araṇye   kabandʰaṃ nāma rākṣasaṃ /27/

Verse: 28 
Halfverse: a    
tataḥ kabandʰavacanād   rāmaḥ satyaparākramaḥ
   
tataḥ kabandʰa-vacanād   rāmaḥ satya-parākramaḥ /
Halfverse: c    
r̥śyamūkaṃ giriṃ gatvā   sugrīveṇa samāgataḥ
   
r̥śyamūkaṃ giriṃ gatvā   sugrīveṇa samāgataḥ /28/

Verse: 29 
Halfverse: a    
tayoḥ samāgamaḥ pūrvaṃ   prītyā hārdo vyajāyata
   
tayoḥ samāgamaḥ pūrvaṃ   prītyā hārdo vyajāyata /
Halfverse: c    
itaretara saṃvādāt   pragāḍʰaḥ praṇayas tayoḥ
   
itaretara saṃvādāt   pragāḍʰaḥ praṇayas tayoḥ /29/

Verse: 30 
Halfverse: a    
rāmaḥ svabāhuvīryeṇa   svarājyaṃ pratyapādayat
   
rāmaḥ sva-bāhu-vīryeṇa   sva-rājyaṃ pratyapādayat /
Halfverse: c    
vālinaṃ samare hatvā   mahākāyaṃ mahābalam
   
vālinaṃ samare hatvā   mahā-kāyaṃ mahā-balam /30/

Verse: 31 
Halfverse: a    
sugrīvaḥ stʰāpito rājye   sahitaḥ sarvavānaraiḥ
   
sugrīvaḥ stʰāpito rājye   sahitaḥ sarva-vānaraiḥ /
Halfverse: c    
rāmāya pratijānīte   rājaputryās tu mārgaṇam
   
rāmāya pratijānīte   rāja-putryās tu mārgaṇam /31/

Verse: 32 
Halfverse: a    
ādiṣṭā vānarendreṇa   sugrīveṇa mahātmanā
   
ādiṣṭā vānara_indreṇa   sugrīveṇa mahātmanā /
Halfverse: c    
daśakoṭyaḥ plavaṃgānāṃ   sarvāḥ prastʰāpitā diśaḥ
   
daśa-koṭyaḥ plavaṃgānāṃ   sarvāḥ prastʰāpitā diśaḥ /32/

Verse: 33 
Halfverse: a    
teṣāṃ no vipranaṣṭānāṃ   vindʰye parvatasattame
   
teṣāṃ no vipranaṣṭānāṃ   vindʰye parvata-sattame /
Halfverse: c    
bʰr̥śaṃ śokābʰitaptānāṃ   mahān kālo 'tyavartata
   
bʰr̥śaṃ śoka_abʰitaptānāṃ   mahān kālo_atyavartata /33/

Verse: 34 
Halfverse: a    
bʰrātā tu gr̥dʰrarājasya   saṃpātir nāma vīryavān
   
bʰrātā tu gr̥dʰra-rājasya   saṃpātir nāma vīryavān /
Halfverse: c    
samākʰyāti sma vasatiṃ   sītāyā rāvaṇālaye
   
samākʰyāti sma vasatiṃ   sītāyā rāvaṇa_ālaye /34/

Verse: 35 
Halfverse: a    
so 'haṃ duḥkʰaparītānāṃ   duḥkʰaṃ tajjñātināṃ nudan
   
so_ahaṃ duḥkʰa-parītānāṃ   duḥkʰaṃ taj-jñātināṃ nudan /
Halfverse: c    
ātmavīryaṃ samāstʰāya   yojanānāṃ śataṃ plutaḥ
   
ātma-vīryaṃ samāstʰāya   yojanānāṃ śataṃ plutaḥ /35/

Verse: 36 
Halfverse: a    
tatrāham ekām adrākṣam   aśokavanikāṃ gatām
   
tatra_aham ekām adrākṣam   aśoka-vanikāṃ gatām /
Halfverse: c    
kauśeyavastrāṃ malināṃ   nirānandāṃ dr̥ḍʰavratām
   
kauśeya-vastrāṃ malināṃ   nirānandāṃ dr̥ḍʰa-vratām /36/

Verse: 37 
Halfverse: a    
tayā sametya vidʰivat   pr̥ṣṭvā sarvam aninditām
   
tayā sametya vidʰivat   pr̥ṣṭvā sarvam aninditām /
Halfverse: c    
abʰijñānaṃ maṇiṃ labdʰvā   caritārtʰo 'ham āgataḥ
   
abʰijñānaṃ maṇiṃ labdʰvā   carita_artʰo_aham āgataḥ /37/

Verse: 38 
Halfverse: a    
mayā ca punar āgamya   rāmasyākliṣṭakarmaṇaḥ
   
mayā ca punar āgamya   rāmasya_akliṣṭa-karmaṇaḥ /
Halfverse: c    
abʰijñānaṃ mayā dattam   arciṣmān sa mahāmaṇiḥ
   
abʰijñānaṃ mayā dattam   arciṣmān sa mahā-maṇiḥ /38/

Verse: 39 
Halfverse: a    
śrutvā tāṃ maitʰilīṃ hr̥ṣṭas   tv āśaśaṃse sa jīvitam
   
śrutvā tāṃ maitʰilīṃ hr̥ṣṭas   tv āśaśaṃse sa jīvitam /
Halfverse: c    
jīvitāntam anuprāptaḥ   pītvāmr̥tam ivāturaḥ
   
jīvita_antam anuprāptaḥ   pītvā_amr̥tam iva_āturaḥ /39/

Verse: 40 
Halfverse: a    
udyojayiṣyann udyogaṃ   dadʰre laṅkāvadʰe manaḥ
   
udyojayiṣyann udyogaṃ   dadʰre laṅkā-vadʰe manaḥ /
Halfverse: c    
jigʰāṃsur iva lokānte   sarvām̐l lokān vibʰāvasuḥ {!}
   
jigʰāṃsur iva loka_ante   sarvām̐l lokān vibʰāvasuḥ /40/ {!} {!}

Verse: 41 
Halfverse: a    
tataḥ samudram āsādya   nalaṃ setum akārayat
   
tataḥ samudram āsādya   nalaṃ setum akārayat /
Halfverse: c    
atarat kapivīrāṇāṃ   vāhinī tena setunā
   
atarat kapi-vīrāṇāṃ   vāhinī tena setunā /41/

Verse: 42 
Halfverse: a    
prahastam avadʰīn nīlaḥ   kumbʰakarṇaṃ tu rāgʰavaḥ
   
prahastam avadʰīn nīlaḥ   kumbʰa-karṇaṃ tu rāgʰavaḥ /
Halfverse: c    
lakṣmaṇo rāvaṇasutaṃ   svayaṃ rāmas tu rāvaṇam
   
lakṣmaṇo rāvaṇa-sutaṃ   svayaṃ rāmas tu rāvaṇam /42/

Verse: 43 
Halfverse: a    
sa śakreṇa samāgamya   yamena varuṇena ca
   
sa śakreṇa samāgamya   yamena varuṇena ca /
Halfverse: c    
surarṣibʰiś ca kākutstʰo   varām̐l lebʰe paraṃtapaḥ
   
sura-r̥ṣibʰiś ca kākutstʰo   varām̐l lebʰe paraṃ-tapaḥ /43/

Verse: 44 
Halfverse: a    
sa tu dattavaraḥ prītyā   vānaraiś ca samāgataḥ
   
sa tu datta-varaḥ prītyā   vānaraiś ca samāgataḥ /
Halfverse: c    
puṣpakeṇa vimānena   kiṣkindʰām abʰyupāgamat
   
puṣpakeṇa vimānena   kiṣkindʰām abʰyupāgamat /44/

Verse: 45 
Halfverse: a    
taṃ gaṅgāṃ punar āsādya   vasantaṃ munisaṃnidʰau
   
taṃ gaṅgāṃ punar āsādya   vasantaṃ muni-saṃnidʰau /
Halfverse: c    
avigʰnaṃ puṣyayogena   śvo rāmaṃ draṣṭum arhasi
   
avigʰnaṃ puṣya-yogena   śvo rāmaṃ draṣṭum arhasi /45/

Verse: 46 


Halfverse: a    
tataḥ sa satyaṃ hanumadvaco mahan    tataḥ sa satyaṃ hanumadvaco mahan
   
tataḥ sa satyaṃ hanumad-vaco mahan    tataḥ sa satyaṃ hanumad-vaco mahan / {Gem}
Halfverse: b    
niśamya hr̥ṣṭo bʰarataḥ kr̥tāñjaliḥ    niśamya hr̥ṣṭo bʰarataḥ kr̥tāñjaliḥ
   
niśamya hr̥ṣṭo bʰarataḥ kr̥ta_añjaliḥ    niśamya hr̥ṣṭo bʰarataḥ kr̥ta_añjaliḥ / {Gem}
Halfverse: c    
uvāca vāṇīṃ manasaḥ praharṣiṇī    uvāca vāṇīṃ manasaḥ praharṣiṇī
   
uvāca vāṇīṃ manasaḥ praharṣiṇī    uvāca vāṇīṃ manasaḥ praharṣiṇī / {Gem}
Halfverse: d    
cirasya pūrṇaḥ kʰalu me manoratʰaḥ    cirasya pūrṇaḥ kʰalu me manoratʰaḥ
   
cirasya pūrṇaḥ kʰalu me mano-ratʰaḥ    cirasya pūrṇaḥ kʰalu me mano-ratʰaḥ /46/ {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.