TITUS
Ramayana
Part No. 506
Chapter: 115
Adhyāya
115
Verse: 1
Halfverse: a
śrutvā
tu
param
ānandaṃ
bʰarataḥ
satyavikramaḥ
śrutvā
tu
param
ānandaṃ
bʰarataḥ
satya-vikramaḥ
/
Halfverse: c
hr̥ṣṭam
ājñāpayām
āsa
śatrugʰnaṃ
paravīrahā
hr̥ṣṭam
ājñāpayām
āsa
śatrugʰnaṃ
para-vīrahā
/1/
Verse: 2
Halfverse: a
daivatāni
ca
sarvāṇi
caityāni
nagarasya
ca
daivatāni
ca
sarvāṇi
caityāni
nagarasya
ca
/
Halfverse: c
sugandʰamālyair
vāditrair
arcantu
śucayo
narāḥ
sugandʰa-mālyair
vāditrair
arcantu
śucayo
narāḥ
/2/
Verse: 3
Halfverse: a
rājadārās
tatʰāmātyāḥ
sainyāḥ
senāgaṇāṅganāḥ
rāja-dārās
tatʰā
_amātyāḥ
sainyāḥ
senā-gaṇa
_aṅganāḥ
/
Halfverse: c
abʰiniryāntu
rāmasya
draṣṭuṃ
śaśinibʰaṃ
mukʰam
abʰiniryāntu
rāmasya
draṣṭuṃ
śaśi-nibʰaṃ
mukʰam
/3/
Verse: 4
Halfverse: a
bʰaratasya
vacaḥ
śrutvā
śatrugʰnaḥ
paravīrahā
bʰaratasya
vacaḥ
śrutvā
śatrugʰnaḥ
para-vīrahā
/
Halfverse: c
viṣṭīr
anekasāhasrīś
codayām
āsa
vīryavān
viṣṭīr
aneka-sāhasrīś
codayām
āsa
vīryavān
/4/
Verse: 5
Halfverse: a
samīkuruta
nimnāni
viṣamāṇi
samāni
ca
samī-kuruta
nimnāni
viṣamāṇi
samāni
ca
/
Halfverse: c
stʰānāni
ca
nirasyantāṃ
nandigrāmād
itaḥ
param
stʰānāni
ca
nirasyantāṃ
nandi-grāmād
itaḥ
param
/5/
Verse: 6
Halfverse: a
siñcantu
pr̥tʰivīṃ
kr̥tsnāṃ
himaśītena
vāriṇā
siñcantu
pr̥tʰivīṃ
kr̥tsnāṃ
hima-śītena
vāriṇā
/
Halfverse: c
tato
'bʰyavakirantv
anye
lājaiḥ
puṣpaiś
ca
sarvataḥ
{!}
tato
_abʰyavakirantv
anye
lājaiḥ
puṣpaiś
ca
sarvataḥ
/6/
{!}
{!}
Verse: 7
Halfverse: a
samuccʰritapatākās
tu
ratʰyāḥ
puravarottame
samuccʰrita-patākās
tu
ratʰyāḥ
pura-vara
_uttame
/
Halfverse: c
śobʰayantu
ca
veśmāni
sūryasyodayanaṃ
prati
śobʰayantu
ca
veśmāni
sūryasya
_udayanaṃ
prati
/7/
Verse: 8
Halfverse: a
sragdāmamuktapuṣpaiś
ca
sugandʰaiḥ
pañcavarṇakaiḥ
srag-dāma-mukta-puṣpaiś
ca
sugandʰaiḥ
pañca-varṇakaiḥ
/
Halfverse: c
rājamārgam
asaṃbādʰaṃ
kirantu
śataśo
narāḥ
rāja-mārgam
asaṃbādʰaṃ
kirantu
śataśo
narāḥ
/8/
Verse: 9
Halfverse: a
mattair
nāgasahasraiś
ca
śātakumbʰavibʰūṣitaḥ
mattair
nāga-sahasraiś
ca
śāta-kumbʰa-vibʰūṣitaḥ
/
Halfverse: c
apare
hemakakṣyābʰiḥ
sagajābʰiḥ
kareṇubʰiḥ
apare
hema-kakṣyābʰiḥ
sagajābʰiḥ
kareṇubʰiḥ
/
Halfverse: e
niryayus
tvarayā
yuktā
ratʰaiś
ca
sumahāratʰāḥ
niryayus
tvarayā
yuktā
ratʰaiś
ca
sumahā-ratʰāḥ
/9/
Verse: 10
Halfverse: a
tato
yānāny
upārūḍʰāḥ
sarvā
daśaratʰastriyaḥ
tato
yānāny
upārūḍʰāḥ
sarvā
daśaratʰa-striyaḥ
/
{!}
Halfverse: c
kausalyāṃ
pramukʰe
kr̥tvā
sumitrāṃ
cāpi
niryayuḥ
kausalyāṃ
pramukʰe
kr̥tvā
sumitrāṃ
ca
_api
niryayuḥ
/10/
Verse: 11
Halfverse: a
aśvānāṃ
kʰuraśabdena
ratʰanemisvanena
ca
aśvānāṃ
kʰura-śabdena
ratʰa-nemi-svanena
ca
/
Halfverse: c
śaṅkʰadundubʰinādena
saṃcacāleva
medinī
śaṅkʰa-dundubʰi-nādena
saṃcacāla
_iva
medinī
/11/
Verse: 12
Halfverse: a
kr̥tsnaṃ
ca
nagaraṃ
tat
tu
nandigrāmam
upāgamat
kr̥tsnaṃ
ca
nagaraṃ
tat
tu
nandi-grāmam
upāgamat
/12/
Halfverse: c
dvijātimukʰyair
dʰarmātmā
śreṇīmukʰyaiḥ
sanaigamaiḥ
dvijāti-mukʰyair
dʰarma
_ātmā
śreṇī-mukʰyaiḥ
sanaigamaiḥ
/
Verse: 13
Halfverse: a
mālyamodaka
hastaiś
ca
mantribʰir
bʰarato
vr̥taḥ
mālya-modaka
hastaiś
ca
mantribʰir
bʰarato
vr̥taḥ
/
Halfverse: c
śaṅkʰabʰerīninādaiś
ca
bandibʰiś
cābʰivanditaḥ
śaṅkʰa-bʰerī-ninādaiś
ca
bandibʰiś
ca
_abʰivanditaḥ
/13/
Verse: 14
Halfverse: a
āryapādau
gr̥hītvā
tu
śirasā
dʰarmakovidaḥ
ārya-pādau
gr̥hītvā
tu
śirasā
dʰarma-kovidaḥ
/
Halfverse: c
pāṇḍuraṃ
cʰatram
ādāya
śuklamālyopaśobʰitam
pāṇḍuraṃ
cʰatram
ādāya
śukla-mālya
_upaśobʰitam
/14/
Verse: 15
Halfverse: a
śukle
ca
vālavyajane
rājārhe
hemabʰūṣite
śukle
ca
vāla-vyajane
rāja
_arhe
hema-bʰūṣite
/
Halfverse: c
upavāsakr̥śo
dīnaś
cīrakr̥ṣṇājināmbaraḥ
upavāsa-kr̥śo
dīnaś
cīra-kr̥ṣṇa
_ajina
_ambaraḥ
/15/
Verse: 16
Halfverse: a
bʰrātur
āgamanaṃ
śrutvā
tat
pūrvaṃ
harṣam
āgataḥ
bʰrātur
āgamanaṃ
śrutvā
tat
pūrvaṃ
harṣam
āgataḥ
/
Halfverse: c
pratyudyayau
tadā
rāmaṃ
mahātmā
sacivaiḥ
saha
pratyudyayau
tadā
rāmaṃ
mahātmā
sacivaiḥ
saha
/16/
Verse: 17
Halfverse: a
samīkṣya
bʰarato
vākyam
uvāca
pavanātmajam
samīkṣya
bʰarato
vākyam
uvāca
pavana
_ātmajam
/
Halfverse: c
kac
cin
na
kʰalu
kāpeyī
sevyate
calacittatā
kaccin
na
kʰalu
kāpeyī
sevyate
cala-cittatā
/
Halfverse: e
na
hi
paśyāmi
kākutstʰaṃ
rāmam
āryaṃ
paraṃtapam
na
hi
paśyāmi
kākutstʰaṃ
rāmam
āryaṃ
paraṃ-tapam
/17/
Verse: 18
Halfverse: a
atʰaivam
ukte
vacane
hanūmān
idam
abravīt
atʰa
_evam
ukte
vacane
hanūmān
idam
abravīt
/
Halfverse: c
artʰaṃ
vijñāpayann
eva
bʰarataṃ
satyavikramam
artʰaṃ
vijñāpayann
eva
bʰarataṃ
satya-vikramam
/18/
Verse: 19
Halfverse: a
sadā
pʰalān
kusumitān
vr̥kṣān
prāpya
madʰusravān
sadā
pʰalān
kusumitān
vr̥kṣān
prāpya
madʰu-sravān
/
Halfverse: c
bʰaradvājaprasādena
mattabʰramaranāditān
bʰaradvāja-prasādena
matta-bʰramara-nāditān
/19/
Verse: 20
Halfverse: a
tasya
caiṣa
varo
datto
vāsavena
paraṃtapa
tasya
ca
_eṣa
varo
datto
vāsavena
paraṃ-tapa
/
Halfverse: c
sasainyasya
tadātitʰyaṃ
kr̥taṃ
sarvaguṇānvitam
sasainyasya
tadā
_ātitʰyaṃ
kr̥taṃ
sarva-guṇa
_anvitam
/20/
Verse: 21
Halfverse: a
nisvanaḥ
śrūyate
bʰīmaḥ
prahr̥ṣṭānāṃ
vanaukasām
nisvanaḥ
śrūyate
bʰīmaḥ
prahr̥ṣṭānāṃ
vana
_okasām
/
Halfverse: c
manye
vānarasenā
sā
nadīṃ
tarati
gomatīm
manye
vānara-senā
sā
nadīṃ
tarati
gomatīm
/21/
Verse: 22
Halfverse: a
rajovarṣaṃ
samudbʰūtaṃ
paśya
vālukinīṃ
prati
rajo-varṣaṃ
samudbʰūtaṃ
paśya
vālukinīṃ
prati
/
Halfverse: c
manye
sālavanaṃ
ramyaṃ
lolayanti
plavaṃgamāḥ
manye
sāla-vanaṃ
ramyaṃ
lolayanti
plavaṃ-gamāḥ
/22/
{!}
Verse: 23
Halfverse: a
tad
etad
dr̥śyate
dūrād
vimalaṃ
candrasaṃnibʰam
tad
etad
dr̥śyate
dūrād
vimalaṃ
candra-saṃnibʰam
/
Halfverse: c
vimānaṃ
puṣpakaṃ
divyaṃ
manasā
brahmanirmitam
vimānaṃ
puṣpakaṃ
divyaṃ
manasā
brahma-nirmitam
/23/
Verse: 24
Halfverse: a
rāvaṇaṃ
bāndʰavaiḥ
sārdʰaṃ
hatvā
labdʰaṃ
mahātmanā
rāvaṇaṃ
bāndʰavaiḥ
sārdʰaṃ
hatvā
labdʰaṃ
mahātmanā
/
Halfverse: c
dʰanadasya
prasādena
divyam
etan
manojavam
dʰanadasya
prasādena
divyam
etan
mano-javam
/24/
Verse: 25
Halfverse: a
etasmin
bʰrātarau
vīrau
vaidehyā
saha
rāgʰavau
etasmin
bʰrātarau
vīrau
vaidehyā
saha
rāgʰavau
/
Halfverse: c
sugrīvaś
ca
mahātejā
rākṣasendro
vibʰīṣaṇaḥ
sugrīvaś
ca
mahā-tejā
rākṣasa
_indro
vibʰīṣaṇaḥ
/25/
Verse: 26
Halfverse: a
tato
harṣasamudbʰūto
nisvano
divam
aspr̥śat
tato
harṣa-samudbʰūto
nisvano
divam
aspr̥śat
/
Halfverse: c
strībālayuvavr̥ddʰānāṃ
rāmo
'yam
iti
kīrtitaḥ
strī-bāla-yuva-vr̥ddʰānāṃ
rāmo
_ayam
iti
kīrtitaḥ
/26/
Verse: 27
Halfverse: a
ratʰakuñjaravājibʰyas
te
'vatīrya
mahīṃ
gatāḥ
ratʰa-kuñjara-vājibʰyas
te
_avatīrya
mahīṃ
gatāḥ
/
{Pāda}
Halfverse: c
dadr̥śus
taṃ
vimānastʰaṃ
narāḥ
somam
ivāmbare
dadr̥śus
taṃ
vimānastʰaṃ
narāḥ
somam
iva
_ambare
/27/
Verse: 28
Halfverse: a
prāñjalir
bʰarato
bʰūtvā
prahr̥ṣṭo
rāgʰavonmukʰaḥ
prāñjalir
bʰarato
bʰūtvā
prahr̥ṣṭo
rāgʰava
_unmukʰaḥ
/
Halfverse: c
svāgatena
yatʰārtʰena
tato
rāmam
apūjayat
svāgatena
yatʰā
_artʰena
tato
rāmam
apūjayat
/28/
Verse: 29
Halfverse: a
manasā
brahmaṇā
sr̥ṣṭe
vimāne
lakṣmaṇāgrajaḥ
manasā
brahmaṇā
sr̥ṣṭe
vimāne
lakṣmaṇa
_agrajaḥ
/
Halfverse: c
rarāja
pr̥tʰudīrgʰākṣo
vajrapāṇir
ivāparaḥ
rarāja
pr̥tʰu-dīrgʰa
_akṣo
vajra-pāṇir
iva
_aparaḥ
/29/
Verse: 30
Halfverse: a
tato
vimānāgragataṃ
bʰarato
bʰrātaraṃ
tadā
tato
vimāna
_agra-gataṃ
bʰarato
bʰrātaraṃ
tadā
/
Halfverse: c
vavande
praṇato
rāmaṃ
merustʰam
iva
bʰāskaram
vavande
praṇato
rāmaṃ
merustʰam
iva
bʰāskaram
/30/
Verse: 31
Halfverse: a
āropito
vimānaṃ
tad
bʰarataḥ
satyavikramaḥ
āropito
vimānaṃ
tad
bʰarataḥ
satya-vikramaḥ
/
Halfverse: c
rāmam
āsādya
muditaḥ
punar
evābʰyavādayat
rāmam
āsādya
muditaḥ
punar
eva
_abʰyavādayat
/31/
Verse: 32
Halfverse: a
taṃ
samuttʰāpya
kākutstʰaś
cirasyākṣipatʰaṃ
gatam
taṃ
samuttʰāpya
kākutstʰaś
cirasya
_akṣi-patʰaṃ
gatam
/
Halfverse: c
aṅke
bʰaratam
āropya
muditaḥ
pariṣaṣvaje
aṅke
bʰaratam
āropya
muditaḥ
pariṣaṣvaje
/32/
Verse: 33
Halfverse: a
tato
lakṣmaṇam
āsādya
vaidehīṃ
ca
paraṃtapaḥ
tato
lakṣmaṇam
āsādya
vaidehīṃ
ca
paraṃ-tapaḥ
/
Halfverse: c
abʰyavādayata
prīto
bʰarato
nāma
cābravīt
abʰyavādayata
prīto
bʰarato
nāma
ca
_abravīt
/33/
Verse: 34
Halfverse: a
sugrīvaṃ
kaikayī
putro
jāmbavantaṃ
tatʰāṅgadam
sugrīvaṃ
kaikayī
putro
jāmbavantaṃ
tatʰā
_aṅgadam
/
Halfverse: c
maindaṃ
ca
dvividaṃ
nīlam
r̥ṣabʰaṃ
caiva
sasvaje
maindaṃ
ca
dvividaṃ
nīlam
r̥ṣabʰaṃ
caiva
sasvaje
/34/
Verse: 35
Halfverse: a
te
kr̥tvā
mānuṣaṃ
rūpaṃ
vānarāḥ
kāmarūpiṇaḥ
te
kr̥tvā
mānuṣaṃ
rūpaṃ
vānarāḥ
kāma-rūpiṇaḥ
/
Halfverse: c
kuśalaṃ
paryapr̥ṭʰanta
prahr̥ṣṭā
bʰarataṃ
tadā
kuśalaṃ
paryapr̥ṭʰanta
prahr̥ṣṭā
bʰarataṃ
tadā
/35/
Verse: 36
Halfverse: a
vibʰīṣaṇaṃ
ca
bʰarataḥ
sāntvayan
vākyam
abravīt
vibʰīṣaṇaṃ
ca
bʰarataḥ
sāntvayan
vākyam
abravīt
/
Halfverse: c
diṣṭyā
tvayā
sahāyena
kr̥taṃ
karma
suduṣkaram
diṣṭyā
tvayā
sahāyena
kr̥taṃ
karma
suduṣkaram
/36/
Verse: 37
Halfverse: a
śatrugʰnaś
ca
tadā
rāmam
abʰivādya
salakṣmaṇam
śatrugʰnaś
ca
tadā
rāmam
abʰivādya
salakṣmaṇam
/
Halfverse: c
sītāyāś
caraṇau
paścād
vavande
vinayānvitaḥ
sītāyāś
caraṇau
paścād
vavande
vinaya
_anvitaḥ
/37/
Verse: 38
Halfverse: a
rāmo
mātaram
āsādya
viṣaṇṇaṃ
śokakarśitām
rāmo
mātaram
āsādya
viṣaṇṇaṃ
śoka-karśitām
/
Halfverse: c
jagrāha
praṇataḥ
pādau
mano
mātuḥ
prasādayan
jagrāha
praṇataḥ
pādau
mano
mātuḥ
prasādayan
/
Verse: 39
Halfverse: a
abʰivādya
sumitrāṃ
ca
kaikeyīṃ
ca
yaśasvinīm
abʰivādya
sumitrāṃ
ca
kaikeyīṃ
ca
yaśasvinīm
/
Halfverse: c
sa
mātr̥̄ś
ca
tadā
sarvāḥ
purohitam
upāgamat
sa
mātr̥̄ś
ca
tadā
sarvāḥ
purohitam
upāgamat
/39/
Verse: 40
Halfverse: a
svāgataṃ
te
mahābāho
kausalyānandavardʰana
svāgataṃ
te
mahā-bāho
kausalyā
_ānanda-vardʰana
/
Halfverse: c
iti
prāñjalayaḥ
sarve
nāgarā
rāmam
abruvan
iti
prāñjalayaḥ
sarve
nāgarā
rāmam
abruvan
/40/
Verse: 41
Halfverse: a
tany
añjalisahasrāṇi
pragr̥hītāni
nāgaraiḥ
tany
añjali-sahasrāṇi
pragr̥hītāni
nāgaraiḥ
/
Halfverse: c
ākośānīva
padmāni
dadarśa
bʰaratāgrajaḥ
ākośāni
_iva
padmāni
dadarśa
bʰarata
_agrajaḥ
/41/
Verse: 42
Halfverse: a
pāduke
te
tu
rāmasya
gr̥hītvā
bʰarataḥ
svayam
pāduke
te
tu
rāmasya
gr̥hītvā
bʰarataḥ
svayam
/
Halfverse: c
caraṇābʰyāṃ
narendrasya
yojayām
āsa
dʰarmavit
caraṇābʰyāṃ
nara
_indrasya
yojayām
āsa
dʰarmavit
/42/
Verse: 43
Halfverse: a
abravīc
ca
tadā
rāmaṃ
bʰarataḥ
sa
kr̥tāñjaliḥ
abravīc
ca
tadā
rāmaṃ
bʰarataḥ
sa
kr̥ta
_añjaliḥ
/
Halfverse: c
etat
te
rakṣitaṃ
rājan
rājyaṃ
niryātitaṃ
mayā
etat
te
rakṣitaṃ
rājan
rājyaṃ
niryātitaṃ
mayā
/43/
Verse: 44
Halfverse: a
adya
janma
kr̥tārtʰaṃ
me
saṃvr̥ttaś
ca
manoratʰaḥ
adya
janma
kr̥ta
_artʰaṃ
me
saṃvr̥ttaś
ca
mano-ratʰaḥ
/
Halfverse: c
yas
tvāṃ
paśyāmi
rājānam
ayodʰyāṃ
punar
āgatam
yas
tvāṃ
paśyāmi
rājānam
ayodʰyāṃ
punar
āgatam
/44/
Verse: 45
Halfverse: a
avekṣatāṃ
bʰavān
kośaṃ
koṣṭʰāgāraṃ
puraṃ
balam
avekṣatāṃ
bʰavān
kośaṃ
koṣṭʰa
_agāraṃ
puraṃ
balam
/
Halfverse: c
bʰavatas
tejasā
sarvaṃ
kr̥taṃ
daśaguṇaṃ
mayā
bʰavatas
tejasā
sarvaṃ
kr̥taṃ
daśa-guṇaṃ
mayā
/45/
Verse: 46
Halfverse: a
tatʰā
bruvāṇaṃ
bʰarataṃ
dr̥ṣṭvā
taṃ
bʰrātr̥vatsalam
tatʰā
bruvāṇaṃ
bʰarataṃ
dr̥ṣṭvā
taṃ
bʰrātr̥-vatsalam
/
Halfverse: c
mumucur
vānarā
bāṣpaṃ
rākṣasaś
ca
vibʰīṣaṇaḥ
mumucur
vānarā
bāṣpaṃ
rākṣasaś
ca
vibʰīṣaṇaḥ
/46/
Verse: 47
Halfverse: a
tataḥ
praharṣād
bʰaratam
aṅkam
āropya
rāgʰavaḥ
tataḥ
praharṣād
bʰaratam
aṅkam
āropya
rāgʰavaḥ
/
Halfverse: c
yayau
tena
vimānena
sasainyo
bʰaratāśramam
yayau
tena
vimānena
sasainyo
bʰarata
_āśramam
/47/
Verse: 48
Halfverse: a
bʰaratāśramam
āsādya
sasainyo
rāgʰavas
tadā
bʰarata
_āśramam
āsādya
sasainyo
rāgʰavas
tadā
/
Halfverse: c
avatīrya
vimānāgrād
avatastʰe
mahītale
avatīrya
vimāna
_agrād
avatastʰe
mahī-tale
/48/
Verse: 49
Halfverse: a
abravīc
ca
tadā
rāmas
tadvimānam
anuttamam
abravīc
ca
tadā
rāmas
tad-vimānam
anuttamam
/
Halfverse: c
vaha
vaiśravaṇaṃ
devam
anujānāmi
gamyatām
vaha
vaiśravaṇaṃ
devam
anujānāmi
gamyatām
/49/
Verse: 50
Halfverse: a
tato
rāmābʰyanujñātaṃ
tadvimānam
anuttamam
tato
rāma
_abʰyanujñātaṃ
tad-vimānam
anuttamam
/
Halfverse: c
uttarāṃ
diśam
uddiśya
jagāma
dʰanadālayam
uttarāṃ
diśam
uddiśya
jagāma
dʰanada
_ālayam
/50/
Verse: 51
Halfverse: a
purohitasyātmasamasya
rāgʰavo
purohitasyātmasamasya
rāgʰavo
purohitasya
_ātma-samasya
rāgʰavo
purohitasya
_ātma-samasya
rāgʰavo
/
{Gem}
Halfverse: b
br̥haspateḥ
śakra
ivāmarādʰīapʰ
br̥haspateḥ
śakra
ivāmarādʰīapʰ
br̥haspateḥ
śakra
iva
_amara
_adʰīapʰ
br̥haspateḥ
śakra
iva
_amara
_adʰīapʰ
/
{Gem}
Halfverse: c
nipīḍya
pādau
pr̥tʰag
āsane
śubʰe
nipīḍya
pādau
pr̥tʰag
āsane
śubʰe
nipīḍya
pādau
pr̥tʰag
āsane
śubʰe
nipīḍya
pādau
pr̥tʰag
āsane
śubʰe
/
{Gem}
Halfverse: d
sahaiva
tenopaviveśa
vīryavān
sahaiva
tenopaviveśa
vīryavān
saha
_eva
tena
_upaviveśa
vīryavān
saha
_eva
tena
_upaviveśa
vīryavān
/51/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.