TITUS
Ramayana
Part No. 506
Previous part

Chapter: 115 
Adhyāya 115


Verse: 1 
Halfverse: a    śrutvā tu param ānandaṃ   bʰarataḥ satyavikramaḥ
   
śrutvā tu param ānandaṃ   bʰarataḥ satya-vikramaḥ /
Halfverse: c    
hr̥ṣṭam ājñāpayām āsa   śatrugʰnaṃ paravīrahā
   
hr̥ṣṭam ājñāpayām āsa   śatrugʰnaṃ para-vīrahā /1/

Verse: 2 
Halfverse: a    
daivatāni ca sarvāṇi   caityāni nagarasya ca
   
daivatāni ca sarvāṇi   caityāni nagarasya ca /
Halfverse: c    
sugandʰamālyair vāditrair   arcantu śucayo narāḥ
   
sugandʰa-mālyair vāditrair   arcantu śucayo narāḥ /2/

Verse: 3 
Halfverse: a    
rājadārās tatʰāmātyāḥ   sainyāḥ senāgaṇāṅganāḥ
   
rāja-dārās tatʰā_amātyāḥ   sainyāḥ senā-gaṇa_aṅganāḥ /
Halfverse: c    
abʰiniryāntu rāmasya   draṣṭuṃ śaśinibʰaṃ mukʰam
   
abʰiniryāntu rāmasya   draṣṭuṃ śaśi-nibʰaṃ mukʰam /3/

Verse: 4 
Halfverse: a    
bʰaratasya vacaḥ śrutvā   śatrugʰnaḥ paravīrahā
   
bʰaratasya vacaḥ śrutvā   śatrugʰnaḥ para-vīrahā /
Halfverse: c    
viṣṭīr anekasāhasrīś   codayām āsa vīryavān
   
viṣṭīr aneka-sāhasrīś   codayām āsa vīryavān /4/

Verse: 5 
Halfverse: a    
samīkuruta nimnāni   viṣamāṇi samāni ca
   
samī-kuruta nimnāni   viṣamāṇi samāni ca /
Halfverse: c    
stʰānāni ca nirasyantāṃ   nandigrāmād itaḥ param
   
stʰānāni ca nirasyantāṃ   nandi-grāmād itaḥ param /5/

Verse: 6 
Halfverse: a    
siñcantu pr̥tʰivīṃ kr̥tsnāṃ   himaśītena vāriṇā
   
siñcantu pr̥tʰivīṃ kr̥tsnāṃ   hima-śītena vāriṇā /
Halfverse: c    
tato 'bʰyavakirantv anye   lājaiḥ puṣpaiś ca sarvataḥ {!}
   
tato_abʰyavakirantv anye   lājaiḥ puṣpaiś ca sarvataḥ /6/ {!} {!}

Verse: 7 
Halfverse: a    
samuccʰritapatākās tu   ratʰyāḥ puravarottame
   
samuccʰrita-patākās tu   ratʰyāḥ pura-vara_uttame /
Halfverse: c    
śobʰayantu ca veśmāni   sūryasyodayanaṃ prati
   
śobʰayantu ca veśmāni   sūryasya_udayanaṃ prati /7/

Verse: 8 
Halfverse: a    
sragdāmamuktapuṣpaiś ca   sugandʰaiḥ pañcavarṇakaiḥ
   
srag-dāma-mukta-puṣpaiś ca   sugandʰaiḥ pañca-varṇakaiḥ /
Halfverse: c    
rājamārgam asaṃbādʰaṃ   kirantu śataśo narāḥ
   
rāja-mārgam asaṃbādʰaṃ   kirantu śataśo narāḥ /8/

Verse: 9 
Halfverse: a    
mattair nāgasahasraiś ca   śātakumbʰavibʰūṣitaḥ
   
mattair nāga-sahasraiś ca   śāta-kumbʰa-vibʰūṣitaḥ /
Halfverse: c    
apare hemakakṣyābʰiḥ   sagajābʰiḥ kareṇubʰiḥ
   
apare hema-kakṣyābʰiḥ   sagajābʰiḥ kareṇubʰiḥ /
Halfverse: e    
niryayus tvarayā yuktā   ratʰaiś ca sumahāratʰāḥ
   
niryayus tvarayā yuktā   ratʰaiś ca sumahā-ratʰāḥ /9/

Verse: 10 
Halfverse: a    
tato yānāny upārūḍʰāḥ   sarvā daśaratʰastriyaḥ
   
tato yānāny upārūḍʰāḥ   sarvā daśaratʰa-striyaḥ / {!}
Halfverse: c    
kausalyāṃ pramukʰe kr̥tvā   sumitrāṃ cāpi niryayuḥ
   
kausalyāṃ pramukʰe kr̥tvā   sumitrāṃ ca_api niryayuḥ /10/

Verse: 11 
Halfverse: a    
aśvānāṃ kʰuraśabdena   ratʰanemisvanena ca
   
aśvānāṃ kʰura-śabdena   ratʰa-nemi-svanena ca /
Halfverse: c    
śaṅkʰadundubʰinādena   saṃcacāleva medinī
   
śaṅkʰa-dundubʰi-nādena   saṃcacāla_iva medinī /11/

Verse: 12 
Halfverse: a    
kr̥tsnaṃ ca nagaraṃ tat tu   nandigrāmam upāgamat
   
kr̥tsnaṃ ca nagaraṃ tat tu   nandi-grāmam upāgamat /12/
Halfverse: c    
dvijātimukʰyair dʰarmātmā   śreṇīmukʰyaiḥ sanaigamaiḥ
   
dvijāti-mukʰyair dʰarma_ātmā   śreṇī-mukʰyaiḥ sanaigamaiḥ /

Verse: 13 
Halfverse: a    
mālyamodaka hastaiś ca   mantribʰir bʰarato vr̥taḥ
   
mālya-modaka hastaiś ca   mantribʰir bʰarato vr̥taḥ /
Halfverse: c    
śaṅkʰabʰerīninādaiś ca   bandibʰiś cābʰivanditaḥ
   
śaṅkʰa-bʰerī-ninādaiś ca   bandibʰiś ca_abʰivanditaḥ /13/

Verse: 14 
Halfverse: a    
āryapādau gr̥hītvā tu   śirasā dʰarmakovidaḥ
   
ārya-pādau gr̥hītvā tu   śirasā dʰarma-kovidaḥ /
Halfverse: c    
pāṇḍuraṃ cʰatram ādāya   śuklamālyopaśobʰitam
   
pāṇḍuraṃ cʰatram ādāya   śukla-mālya_upaśobʰitam /14/

Verse: 15 
Halfverse: a    
śukle ca vālavyajane   rājārhe hemabʰūṣite
   
śukle ca vāla-vyajane   rāja_arhe hema-bʰūṣite /
Halfverse: c    
upavāsakr̥śo dīnaś   cīrakr̥ṣṇājināmbaraḥ
   
upavāsa-kr̥śo dīnaś   cīra-kr̥ṣṇa_ajina_ambaraḥ /15/

Verse: 16 
Halfverse: a    
bʰrātur āgamanaṃ śrutvā   tat pūrvaṃ harṣam āgataḥ
   
bʰrātur āgamanaṃ śrutvā   tat pūrvaṃ harṣam āgataḥ /
Halfverse: c    
pratyudyayau tadā rāmaṃ   mahātmā sacivaiḥ saha
   
pratyudyayau tadā rāmaṃ   mahātmā sacivaiḥ saha /16/

Verse: 17 
Halfverse: a    
samīkṣya bʰarato vākyam   uvāca pavanātmajam
   
samīkṣya bʰarato vākyam   uvāca pavana_ātmajam /
Halfverse: c    
kac cin na kʰalu kāpeyī   sevyate calacittatā
   
kaccin na kʰalu kāpeyī   sevyate cala-cittatā /
Halfverse: e    
na hi paśyāmi kākutstʰaṃ   rāmam āryaṃ paraṃtapam
   
na hi paśyāmi kākutstʰaṃ   rāmam āryaṃ paraṃ-tapam /17/

Verse: 18 
Halfverse: a    
atʰaivam ukte vacane   hanūmān idam abravīt
   
atʰa_evam ukte vacane   hanūmān idam abravīt /
Halfverse: c    
artʰaṃ vijñāpayann eva   bʰarataṃ satyavikramam
   
artʰaṃ vijñāpayann eva   bʰarataṃ satya-vikramam /18/

Verse: 19 
Halfverse: a    
sadā pʰalān kusumitān   vr̥kṣān prāpya madʰusravān
   
sadā pʰalān kusumitān   vr̥kṣān prāpya madʰu-sravān /
Halfverse: c    
bʰaradvājaprasādena   mattabʰramaranāditān
   
bʰaradvāja-prasādena   matta-bʰramara-nāditān /19/

Verse: 20 
Halfverse: a    
tasya caiṣa varo datto   vāsavena paraṃtapa
   
tasya ca_eṣa varo datto   vāsavena paraṃ-tapa /
Halfverse: c    
sasainyasya tadātitʰyaṃ   kr̥taṃ sarvaguṇānvitam
   
sasainyasya tadā_ātitʰyaṃ   kr̥taṃ sarva-guṇa_anvitam /20/

Verse: 21 
Halfverse: a    
nisvanaḥ śrūyate bʰīmaḥ   prahr̥ṣṭānāṃ vanaukasām
   
nisvanaḥ śrūyate bʰīmaḥ   prahr̥ṣṭānāṃ vana_okasām /
Halfverse: c    
manye vānarasenā    nadīṃ tarati gomatīm
   
manye vānara-senā    nadīṃ tarati gomatīm /21/

Verse: 22 
Halfverse: a    
rajovarṣaṃ samudbʰūtaṃ   paśya vālukinīṃ prati
   
rajo-varṣaṃ samudbʰūtaṃ   paśya vālukinīṃ prati /
Halfverse: c    
manye sālavanaṃ ramyaṃ   lolayanti plavaṃgamāḥ
   
manye sāla-vanaṃ ramyaṃ   lolayanti plavaṃ-gamāḥ /22/ {!}

Verse: 23 
Halfverse: a    
tad etad dr̥śyate dūrād   vimalaṃ candrasaṃnibʰam
   
tad etad dr̥śyate dūrād   vimalaṃ candra-saṃnibʰam /
Halfverse: c    
vimānaṃ puṣpakaṃ divyaṃ   manasā brahmanirmitam
   
vimānaṃ puṣpakaṃ divyaṃ   manasā brahma-nirmitam /23/

Verse: 24 
Halfverse: a    
rāvaṇaṃ bāndʰavaiḥ sārdʰaṃ   hatvā labdʰaṃ mahātmanā
   
rāvaṇaṃ bāndʰavaiḥ sārdʰaṃ   hatvā labdʰaṃ mahātmanā /
Halfverse: c    
dʰanadasya prasādena   divyam etan manojavam
   
dʰanadasya prasādena   divyam etan mano-javam /24/

Verse: 25 
Halfverse: a    
etasmin bʰrātarau vīrau   vaidehyā saha rāgʰavau
   
etasmin bʰrātarau vīrau   vaidehyā saha rāgʰavau /
Halfverse: c    
sugrīvaś ca mahātejā   rākṣasendro vibʰīṣaṇaḥ
   
sugrīvaś ca mahā-tejā   rākṣasa_indro vibʰīṣaṇaḥ /25/

Verse: 26 
Halfverse: a    
tato harṣasamudbʰūto   nisvano divam aspr̥śat
   
tato harṣa-samudbʰūto   nisvano divam aspr̥śat /
Halfverse: c    
strībālayuvavr̥ddʰānāṃ   rāmo 'yam iti kīrtitaḥ
   
strī-bāla-yuva-vr̥ddʰānāṃ   rāmo_ayam iti kīrtitaḥ /26/

Verse: 27 
Halfverse: a    
ratʰakuñjaravājibʰyas   te 'vatīrya mahīṃ gatāḥ
   
ratʰa-kuñjara-vājibʰyas   te_avatīrya mahīṃ gatāḥ / {Pāda}
Halfverse: c    
dadr̥śus taṃ vimānastʰaṃ   narāḥ somam ivāmbare
   
dadr̥śus taṃ vimānastʰaṃ   narāḥ somam iva_ambare /27/

Verse: 28 
Halfverse: a    
prāñjalir bʰarato bʰūtvā   prahr̥ṣṭo rāgʰavonmukʰaḥ
   
prāñjalir bʰarato bʰūtvā   prahr̥ṣṭo rāgʰava_unmukʰaḥ /
Halfverse: c    
svāgatena yatʰārtʰena   tato rāmam apūjayat
   
svāgatena yatʰā_artʰena   tato rāmam apūjayat /28/

Verse: 29 
Halfverse: a    
manasā brahmaṇā sr̥ṣṭe   vimāne lakṣmaṇāgrajaḥ
   
manasā brahmaṇā sr̥ṣṭe   vimāne lakṣmaṇa_agrajaḥ /
Halfverse: c    
rarāja pr̥tʰudīrgʰākṣo   vajrapāṇir ivāparaḥ
   
rarāja pr̥tʰu-dīrgʰa_akṣo   vajra-pāṇir iva_aparaḥ /29/

Verse: 30 
Halfverse: a    
tato vimānāgragataṃ   bʰarato bʰrātaraṃ tadā
   
tato vimāna_agra-gataṃ   bʰarato bʰrātaraṃ tadā /
Halfverse: c    
vavande praṇato rāmaṃ   merustʰam iva bʰāskaram
   
vavande praṇato rāmaṃ   merustʰam iva bʰāskaram /30/

Verse: 31 
Halfverse: a    
āropito vimānaṃ tad   bʰarataḥ satyavikramaḥ
   
āropito vimānaṃ tad   bʰarataḥ satya-vikramaḥ /
Halfverse: c    
rāmam āsādya muditaḥ   punar evābʰyavādayat
   
rāmam āsādya muditaḥ   punar eva_abʰyavādayat /31/

Verse: 32 
Halfverse: a    
taṃ samuttʰāpya kākutstʰaś   cirasyākṣipatʰaṃ gatam
   
taṃ samuttʰāpya kākutstʰaś   cirasya_akṣi-patʰaṃ gatam /
Halfverse: c    
aṅke bʰaratam āropya   muditaḥ pariṣaṣvaje
   
aṅke bʰaratam āropya   muditaḥ pariṣaṣvaje /32/

Verse: 33 
Halfverse: a    
tato lakṣmaṇam āsādya   vaidehīṃ ca paraṃtapaḥ
   
tato lakṣmaṇam āsādya   vaidehīṃ ca paraṃ-tapaḥ /
Halfverse: c    
abʰyavādayata prīto   bʰarato nāma cābravīt
   
abʰyavādayata prīto   bʰarato nāma ca_abravīt /33/

Verse: 34 
Halfverse: a    
sugrīvaṃ kaikayī putro   jāmbavantaṃ tatʰāṅgadam
   
sugrīvaṃ kaikayī putro   jāmbavantaṃ tatʰā_aṅgadam /
Halfverse: c    
maindaṃ ca dvividaṃ nīlam   r̥ṣabʰaṃ caiva sasvaje
   
maindaṃ ca dvividaṃ nīlam   r̥ṣabʰaṃ caiva sasvaje /34/

Verse: 35 
Halfverse: a    
te kr̥tvā mānuṣaṃ rūpaṃ   vānarāḥ kāmarūpiṇaḥ
   
te kr̥tvā mānuṣaṃ rūpaṃ   vānarāḥ kāma-rūpiṇaḥ /
Halfverse: c    
kuśalaṃ paryapr̥ṭʰanta   prahr̥ṣṭā bʰarataṃ tadā
   
kuśalaṃ paryapr̥ṭʰanta   prahr̥ṣṭā bʰarataṃ tadā /35/

Verse: 36 
Halfverse: a    
vibʰīṣaṇaṃ ca bʰarataḥ   sāntvayan vākyam abravīt
   
vibʰīṣaṇaṃ ca bʰarataḥ   sāntvayan vākyam abravīt /
Halfverse: c    
diṣṭyā tvayā sahāyena   kr̥taṃ karma suduṣkaram
   
diṣṭyā tvayā sahāyena   kr̥taṃ karma suduṣkaram /36/

Verse: 37 
Halfverse: a    
śatrugʰnaś ca tadā rāmam   abʰivādya salakṣmaṇam
   
śatrugʰnaś ca tadā rāmam   abʰivādya salakṣmaṇam /
Halfverse: c    
sītāyāś caraṇau paścād   vavande vinayānvitaḥ
   
sītāyāś caraṇau paścād   vavande vinaya_anvitaḥ /37/

Verse: 38 
Halfverse: a    
rāmo mātaram āsādya   viṣaṇṇaṃ śokakarśitām
   
rāmo mātaram āsādya   viṣaṇṇaṃ śoka-karśitām /
Halfverse: c    
jagrāha praṇataḥ pādau   mano mātuḥ prasādayan
   
jagrāha praṇataḥ pādau   mano mātuḥ prasādayan /

Verse: 39 
Halfverse: a    
abʰivādya sumitrāṃ ca   kaikeyīṃ ca yaśasvinīm
   
abʰivādya sumitrāṃ ca   kaikeyīṃ ca yaśasvinīm /
Halfverse: c    
sa mātr̥̄ś ca tadā sarvāḥ   purohitam upāgamat
   
sa mātr̥̄ś ca tadā sarvāḥ   purohitam upāgamat /39/

Verse: 40 
Halfverse: a    
svāgataṃ te mahābāho   kausalyānandavardʰana
   
svāgataṃ te mahā-bāho   kausalyā_ānanda-vardʰana /
Halfverse: c    
iti prāñjalayaḥ sarve   nāgarā rāmam abruvan
   
iti prāñjalayaḥ sarve   nāgarā rāmam abruvan /40/

Verse: 41 
Halfverse: a    
tany añjalisahasrāṇi   pragr̥hītāni nāgaraiḥ
   
tany añjali-sahasrāṇi   pragr̥hītāni nāgaraiḥ /
Halfverse: c    
ākośānīva padmāni   dadarśa bʰaratāgrajaḥ
   
ākośāni_iva padmāni   dadarśa bʰarata_agrajaḥ /41/

Verse: 42 
Halfverse: a    
pāduke te tu rāmasya   gr̥hītvā bʰarataḥ svayam
   
pāduke te tu rāmasya   gr̥hītvā bʰarataḥ svayam /
Halfverse: c    
caraṇābʰyāṃ narendrasya   yojayām āsa dʰarmavit
   
caraṇābʰyāṃ nara_indrasya   yojayām āsa dʰarmavit /42/

Verse: 43 
Halfverse: a    
abravīc ca tadā rāmaṃ   bʰarataḥ sa kr̥tāñjaliḥ
   
abravīc ca tadā rāmaṃ   bʰarataḥ sa kr̥ta_añjaliḥ /
Halfverse: c    
etat te rakṣitaṃ rājan   rājyaṃ niryātitaṃ mayā
   
etat te rakṣitaṃ rājan   rājyaṃ niryātitaṃ mayā /43/

Verse: 44 
Halfverse: a    
adya janma kr̥tārtʰaṃ me   saṃvr̥ttaś ca manoratʰaḥ
   
adya janma kr̥ta_artʰaṃ me   saṃvr̥ttaś ca mano-ratʰaḥ /
Halfverse: c    
yas tvāṃ paśyāmi rājānam   ayodʰyāṃ punar āgatam
   
yas tvāṃ paśyāmi rājānam   ayodʰyāṃ punar āgatam /44/

Verse: 45 
Halfverse: a    
avekṣatāṃ bʰavān kośaṃ   koṣṭʰāgāraṃ puraṃ balam
   
avekṣatāṃ bʰavān kośaṃ   koṣṭʰa_agāraṃ puraṃ balam /
Halfverse: c    
bʰavatas tejasā sarvaṃ   kr̥taṃ daśaguṇaṃ mayā
   
bʰavatas tejasā sarvaṃ   kr̥taṃ daśa-guṇaṃ mayā /45/

Verse: 46 
Halfverse: a    
tatʰā bruvāṇaṃ bʰarataṃ   dr̥ṣṭvā taṃ bʰrātr̥vatsalam
   
tatʰā bruvāṇaṃ bʰarataṃ   dr̥ṣṭvā taṃ bʰrātr̥-vatsalam /
Halfverse: c    
mumucur vānarā bāṣpaṃ   rākṣasaś ca vibʰīṣaṇaḥ
   
mumucur vānarā bāṣpaṃ   rākṣasaś ca vibʰīṣaṇaḥ /46/

Verse: 47 
Halfverse: a    
tataḥ praharṣād bʰaratam   aṅkam āropya rāgʰavaḥ
   
tataḥ praharṣād bʰaratam   aṅkam āropya rāgʰavaḥ /
Halfverse: c    
yayau tena vimānena   sasainyo bʰaratāśramam
   
yayau tena vimānena   sasainyo bʰarata_āśramam /47/

Verse: 48 
Halfverse: a    
bʰaratāśramam āsādya   sasainyo rāgʰavas tadā
   
bʰarata_āśramam āsādya   sasainyo rāgʰavas tadā /
Halfverse: c    
avatīrya vimānāgrād   avatastʰe mahītale
   
avatīrya vimāna_agrād   avatastʰe mahī-tale /48/

Verse: 49 
Halfverse: a    
abravīc ca tadā rāmas   tadvimānam anuttamam
   
abravīc ca tadā rāmas   tad-vimānam anuttamam /
Halfverse: c    
vaha vaiśravaṇaṃ devam   anujānāmi gamyatām
   
vaha vaiśravaṇaṃ devam   anujānāmi gamyatām /49/

Verse: 50 
Halfverse: a    
tato rāmābʰyanujñātaṃ   tadvimānam anuttamam
   
tato rāma_abʰyanujñātaṃ   tad-vimānam anuttamam /
Halfverse: c    
uttarāṃ diśam uddiśya   jagāma dʰanadālayam
   
uttarāṃ diśam uddiśya   jagāma dʰanada_ālayam /50/

Verse: 51 


Halfverse: a    
purohitasyātmasamasya rāgʰavo    purohitasyātmasamasya rāgʰavo
   
purohitasya_ātma-samasya rāgʰavo    purohitasya_ātma-samasya rāgʰavo / {Gem}
Halfverse: b    
br̥haspateḥ śakra ivāmarādʰīapʰ    br̥haspateḥ śakra ivāmarādʰīapʰ
   
br̥haspateḥ śakra iva_amara_adʰīapʰ    br̥haspateḥ śakra iva_amara_adʰīapʰ / {Gem}
Halfverse: c    
nipīḍya pādau pr̥tʰag āsane śubʰe    nipīḍya pādau pr̥tʰag āsane śubʰe
   
nipīḍya pādau pr̥tʰag āsane śubʰe    nipīḍya pādau pr̥tʰag āsane śubʰe / {Gem}
Halfverse: d    
sahaiva tenopaviveśa vīryavān    sahaiva tenopaviveśa vīryavān
   
saha_eva tena_upaviveśa vīryavān    saha_eva tena_upaviveśa vīryavān /51/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.