TITUS
Ramayana
Part No. 507
Chapter: 116
Adhyāya
116
Verse: 1
Halfverse: a
śirasy
añjalim
ādāya
kaikeyīnandivardʰanaḥ
śirasy
añjalim
ādāya
kaikeyī-nandi-vardʰanaḥ
/
Halfverse: c
babʰāṣe
bʰarato
jyeṣṭʰaṃ
rāmaṃ
satyaparākramam
babʰāṣe
bʰarato
jyeṣṭʰaṃ
rāmaṃ
satya-parākramam
/1/
Verse: 2
Halfverse: a
pūjitā
māmikā
mātā
dattaṃ
rājyam
idaṃ
mama
pūjitā
māmikā
mātā
dattaṃ
rājyam
idaṃ
mama
/
Halfverse: c
tad
dadāmi
punas
tubʰyaṃ
yatʰā
tvam
adadā
mama
tad
dadāmi
punas
tubʰyaṃ
yatʰā
tvam
adadā
mama
/2/
Verse: 3
Halfverse: a
dʰuram
ekākinā
nyastām
r̥ṣabʰeṇa
balīyasā
dʰuram
ekākinā
nyastām
r̥ṣabʰeṇa
balīyasā
/
Halfverse: c
kiśoravad
guruṃ
bʰāraṃ
na
voḍʰum
aham
utsahe
kiśoravad
guruṃ
bʰāraṃ
na
voḍʰum
aham
utsahe
/3/
Verse: 4
Halfverse: a
vārivegena
mahatā
bʰinnaḥ
setur
iva
kṣaran
vāri-vegena
mahatā
bʰinnaḥ
setur
iva
kṣaran
/
Halfverse: c
durbandʰanam
idaṃ
manye
rājyaccʰidram
asaṃvr̥tam
durbandʰanam
idaṃ
manye
rājyac-cʰidram
asaṃvr̥tam
/4/
Verse: 5
Halfverse: a
gatiṃ
kʰara
ivāśvasya
haṃsasyeva
ca
vāyasaḥ
gatiṃ
kʰara
iva
_āśvasya
haṃsasya
_iva
ca
vāyasaḥ
/
Halfverse: c
nānvetum
utsahe
deva
tava
mārgam
ariṃdama
na
_anvetum
utsahe
deva
tava
mārgam
ariṃ-dama
/5/
Verse: 6
Halfverse: a
yatʰā
ca
ropito
vr̥kṣo
jātaś
cāntarniveśane
yatʰā
ca
ropito
vr̥kṣo
jātaś
ca
_antar-niveśane
/
Halfverse: c
mahāṃś
ca
sudurāroho
mahāskandʰaḥ
praśākʰavān
mahāṃś
ca
sudurāroho
mahā-skandʰaḥ
praśākʰavān
/6/
Verse: 7
Halfverse: a
śīryeta
puṣpito
bʰūtvā
na
pʰalāni
pradarśayet
śīryeta
puṣpito
bʰūtvā
na
pʰalāni
pradarśayet
/
Halfverse: c
tasya
nānubʰaved
artʰaṃ
yasya
hetoḥ
sa
ropyate
tasya
na
_anubʰaved
artʰaṃ
yasya
hetoḥ
sa
ropyate
/7/
Verse: 8
Halfverse: a
eṣopamā
mahābāho
tvam
artʰaṃ
vettum
arhasi
eṣā
_upamā
mahā-bāho
tvam
artʰaṃ
vettum
arhasi
/
Halfverse: c
yady
asmān
manujendra
tvaṃ
bʰaktān
bʰr̥tyān
na
śādʰi
hi
yady
asmān
manuja
_indra
tvaṃ
bʰaktān
bʰr̥tyān
na
śādʰi
hi
/8/
Verse: 9
Halfverse: a
jagad
adyābʰiṣiktaṃ
tvām
anupaśyatu
sarvataḥ
jagad
adya
_abʰiṣiktaṃ
tvām
anupaśyatu
sarvataḥ
/
Halfverse: c
pratapantam
ivādityaṃ
madʰyāhne
dīptatejasaṃ
pratapantam
iva
_ādityaṃ
madʰya
_ahne
dīpta-tejasaṃ
/9/
Verse: 10
Halfverse: a
tūryasaṃgʰātanirgʰoṣaiḥ
kāñcīnūpuranisvanaiḥ
tūrya-saṃgʰāta-nirgʰoṣaiḥ
kāñcī-nūpura-nisvanaiḥ
/
Halfverse: c
madʰurair
gītaśabdaiś
ca
pratibudʰyasva
śeṣva
ca
madʰurair
gīta-śabdaiś
ca
pratibudʰyasva
śeṣva
ca
/10/
Verse: 11
Halfverse: a
yāvad
āvartate
cakraṃ
yāvatī
ca
vasuṃdʰarā
yāvad
āvartate
cakraṃ
yāvatī
ca
vasuṃ-dʰarā
/
Halfverse: c
tāvat
tvam
iha
sarvasya
svāmitvam
abʰivartaya
tāvat
tvam
iha
sarvasya
svāmitvam
abʰivartaya
/11/
Verse: 12
Halfverse: a
bʰaratasya
vacaḥ
śrutvā
rāmaḥ
parapuraṃjayaḥ
bʰaratasya
vacaḥ
śrutvā
rāmaḥ
para-puraṃ-jayaḥ
/
Halfverse: c
tatʰeti
pratijagrāha
niṣasādāsane
śubʰe
tatʰā
_iti
pratijagrāha
niṣasāda
_āsane
śubʰe
/12/
Verse: 13
Halfverse: a
tataḥ
śatrugʰnavacanān
nipuṇāḥ
śmaśruvardʰakāḥ
tataḥ
śatrugʰna-vacanān
nipuṇāḥ
śmaśru-vardʰakāḥ
/
Halfverse: c
sukʰahastāḥ
suśīgʰrāś
ca
rāgʰavaṃ
paryupāsata
sukʰa-hastāḥ
suśīgʰrāś
ca
rāgʰavaṃ
paryupāsata
/13/
Verse: 14
Halfverse: a
pūrvaṃ
tu
bʰarate
snāte
lakṣmaṇe
ca
mahābale
pūrvaṃ
tu
bʰarate
snāte
lakṣmaṇe
ca
mahā-bale
/
Halfverse: c
sugrīve
vānarendre
ca
rākṣasendre
vibʰīṣaṇe
sugrīve
vānara
_indre
ca
rākṣasa
_indre
vibʰīṣaṇe
/14/
Verse: 15
Halfverse: a
viśodʰitajaṭaḥ
snātaś
citramālyānulepanaḥ
viśodʰita-jaṭaḥ
snātaś
citra-mālya
_anulepanaḥ
/
Halfverse: c
mahārhavasanopetas
tastʰau
tatra
śriyā
jvalan
mahā
_arha-vasana
_upetas
tastʰau
tatra
śriyā
jvalan
/15/
Verse: 16
Halfverse: a
pratikarma
ca
rāmasya
kārayām
āsa
vīryavān
pratikarma
ca
rāmasya
kārayām
āsa
vīryavān
/
Halfverse: c
lakṣmaṇasya
ca
lakṣmīvān
ikṣvākukulavardʰanaḥ
lakṣmaṇasya
ca
lakṣmīvān
ikṣvāku-kula-vardʰanaḥ
/16/
Verse: 17
Halfverse: a
pratikarma
ca
sītāyāḥ
sarvā
daśaratʰastriyaḥ
pratikarma
ca
sītāyāḥ
sarvā
daśaratʰa-striyaḥ
/
Halfverse: c
ātmanaiva
tadā
cakrur
manasvinyo
manoharam
ātmanā
_eva
tadā
cakrur
manasvinyo
mano-haram
/17/
Verse: 18
Halfverse: a
tato
rāgʰavapatnīnāṃ
sarvāsām
eva
śobʰanam
tato
rāgʰava-patnīnāṃ
sarvāsām
eva
śobʰanam
/
Halfverse: c
cakāra
yatnāt
kausalyā
prahr̥ṣṭā
putravatsalā
cakāra
yatnāt
kausalyā
prahr̥ṣṭā
putra-vatsalā
/18/
Verse: 19
Halfverse: a
tataḥ
śatrugʰnavacanāt
sumantro
nāma
sāratʰiḥ
tataḥ
śatrugʰna-vacanāt
sumantro
nāma
sāratʰiḥ
/
Halfverse: c
yojayitvābʰicakrāma
ratʰaṃ
sarvāṅgaśobʰanam
yojayitvā
_abʰicakrāma
ratʰaṃ
sarva
_aṅga-śobʰanam
/19/
Verse: 20
Halfverse: a
arkamaṇḍalasaṃkāśaṃ
divyaṃ
dr̥ṣṭvā
ratʰaṃ
stʰitam
arka-maṇḍala-saṃkāśaṃ
divyaṃ
dr̥ṣṭvā
ratʰaṃ
stʰitam
/
Halfverse: c
āruroha
mahābāhū
rāmaḥ
satyaparākramaḥ
āruroha
mahā-bāhū
rāmaḥ
satya-parākramaḥ
/20/
Verse: 21
Halfverse: a
ayodʰyāyāṃ
tu
sacivā
rājño
daśaratʰasya
ye
ayodʰyāyāṃ
tu
sacivā
rājño
daśaratʰasya
ye
/
Halfverse: c
purohitaṃ
puraskr̥tya
mantrayām
āsur
artʰavat
purohitaṃ
puras-kr̥tya
mantrayām
āsur
artʰavat
/21/
Verse: 22
Halfverse: a
mantrayan
rāmavr̥ddʰyartʰaṃ
vr̥ttyartʰaṃ
nagarasya
ca
mantrayan
rāma-vr̥ddʰy-artʰaṃ
vr̥tty-artʰaṃ
nagarasya
ca
/
Halfverse: c
sarvam
evābʰiṣekārtʰaṃ
jayārhasya
mahātmanaḥ
sarvam
eva
_abʰiṣeka
_artʰaṃ
jaya
_arhasya
mahātmanaḥ
/
Halfverse: e
kartum
arhatʰa
rāmasya
yad
yan
maṅgalapūrvakam
kartum
arhatʰa
rāmasya
yad
yan
maṅgala-pūrvakam
/22/
Verse: 23
Halfverse: a
iti
te
mantriṇaḥ
sarve
saṃdiśya
tu
purohitam
iti
te
mantriṇaḥ
sarve
saṃdiśya
tu
purohitam
/
Halfverse: c
nagarān
niryayus
tūrṇaṃ
rāmadarśanabuddʰayaḥ
nagarān
niryayus
tūrṇaṃ
rāma-darśana-buddʰayaḥ
/23/
Verse: 24
Halfverse: a
hariyuktaṃ
sahasrākṣo
ratʰam
indra
ivānagʰaḥ
hari-yuktaṃ
sahasra
_akṣo
ratʰam
indra
iva
_anagʰaḥ
/
Halfverse: c
prayayau
ratʰam
āstʰāya
rāmo
nagaram
uttamam
prayayau
ratʰam
āstʰāya
rāmo
nagaram
uttamam
/24/
Verse: 25
Halfverse: a
jagrāha
bʰarato
raśmīñ
śatrugʰnaś
cʰatram
ādade
jagrāha
bʰarato
raśmīn
śatrugʰnaś
cʰatram
ādade
/
Halfverse: c
lakṣmaṇo
vyajanaṃ
tasya
mūrdʰni
saṃparyavījayat
lakṣmaṇo
vyajanaṃ
tasya
mūrdʰni
saṃparyavījayat
/25/
Verse: 26
Halfverse: a
śvetaṃ
ca
vālavyajanaṃ
sugrīvo
vānareśvaraḥ
śvetaṃ
ca
vāla-vyajanaṃ
sugrīvo
vānara
_īśvaraḥ
/
Halfverse: c
aparaṃ
candrasaṃkāśaṃ
rākṣasendro
vibʰīṣaṇaḥ
aparaṃ
candra-saṃkāśaṃ
rākṣasa
_indro
vibʰīṣaṇaḥ
/26/
Verse: 27
Halfverse: a
r̥ṣisaṃgʰair
tadākāśe
devaiś
ca
samarudgaṇaiḥ
r̥ṣi-saṃgʰair
tadā
_ākāśe
devaiś
ca
samarud-gaṇaiḥ
/
Halfverse: c
stūyamānasya
rāmasya
śuśruve
madʰuradʰvaniḥ
stūyamānasya
rāmasya
śuśruve
madʰura-dʰvaniḥ
/27/
Verse: 28
Halfverse: a
tataḥ
śatruṃjayaṃ
nāma
kuñjaraṃ
parvatopamam
tataḥ
śatruṃ-jayaṃ
nāma
kuñjaraṃ
parvata
_upamam
/
Halfverse: c
āruroha
mahātejāḥ
sugrīvo
vānareśvaraḥ
āruroha
mahā-tejāḥ
sugrīvo
vānara
_īśvaraḥ
/28/
Verse: 29
Halfverse: a
navanāgasahasrāṇi
yayur
āstʰāya
vānarāḥ
nava-nāga-sahasrāṇi
yayur
āstʰāya
vānarāḥ
/
Halfverse: c
mānuṣaṃ
vigrahaṃ
kr̥tvā
sarvābʰaraṇabʰūṣitāḥ
mānuṣaṃ
vigrahaṃ
kr̥tvā
sarva
_ābʰaraṇa-bʰūṣitāḥ
/29/
Verse: 30
Halfverse: a
śaṅkʰaśabdapraṇādaiś
ca
dundubʰīnāṃ
ca
nisvanaiḥ
śaṅkʰa-śabda-praṇādaiś
ca
dundubʰīnāṃ
ca
nisvanaiḥ
/
Halfverse: c
prayayū
puruṣavyāgʰras
tāṃ
purīṃ
harmyamālinīm
prayayū
puruṣa-vyāgʰras
tāṃ
purīṃ
harmya-mālinīm
/30/
Verse: 31
Halfverse: a
dadr̥śus
te
samāyāntaṃ
rāgʰavaṃ
sapuraḥsaram
dadr̥śus
te
samāyāntaṃ
rāgʰavaṃ
sapuraḥ-saram
/
Halfverse: c
virājamānaṃ
vapuṣā
ratʰenātiratʰaṃ
tadā
virājamānaṃ
vapuṣā
ratʰena
_atiratʰaṃ
tadā
/31/
Verse: 32
Halfverse: a
te
vardʰayitvā
kākutstʰaṃ
rāmeṇa
pratinanditāḥ
te
vardʰayitvā
kākutstʰaṃ
rāmeṇa
pratinanditāḥ
/
Halfverse: c
anujagmur
mahātmānaṃ
bʰrātr̥bʰiḥ
parivāritam
anujagmur
mahātmānaṃ
bʰrātr̥bʰiḥ
parivāritam
/32/
Verse: 33
Halfverse: a
amātyair
brāhmaṇaiś
caiva
tatʰā
prakr̥tibʰir
vr̥taḥ
amātyair
brāhmaṇaiś
caiva
tatʰā
prakr̥tibʰir
vr̥taḥ
/
Halfverse: c
śriyā
viruruce
rāmo
nakṣatrair
iva
candramāḥ
śriyā
viruruce
rāmo
nakṣatrair
iva
candramāḥ
/33/
Verse: 34
Halfverse: a
sa
purogāmibʰis
tūryais
tālasvastikapāṇibʰiḥ
sa
puro-gāmibʰis
tūryais
tāla-svastika-pāṇibʰiḥ
/
Halfverse: c
pravyāharadbʰir
muditair
maṅgalāni
yayau
vr̥taḥ
pravyāharadbʰir
muditair
maṅgalāni
yayau
vr̥taḥ
/34/
Verse: 35
Halfverse: a
akṣataṃ
jātarūpaṃ
ca
gāvaḥ
kanyās
tatʰā
dvijāḥ
akṣataṃ
jāta-rūpaṃ
ca
gāvaḥ
kanyās
tatʰā
dvijāḥ
/
Halfverse: c
narā
modakahastāś
ca
rāmasya
purato
yayuḥ
narā
modaka-hastāś
ca
rāmasya
purato
yayuḥ
/35/
Verse: 36
Halfverse: a
sakʰyaṃ
ca
rāmaḥ
sugrīve
prabʰāvaṃ
cānilātmaje
sakʰyaṃ
ca
rāmaḥ
sugrīve
prabʰāvaṃ
ca
_anila
_ātmaje
/
Halfverse: c
vānarāṇāṃ
ca
tat
karma
vyācacakṣe
'tʰa
mantriṇām
vānarāṇāṃ
ca
tat
karma
vyācacakṣe
_atʰa
mantriṇām
/
Halfverse: e
śrutvā
ca
vismayaṃ
jagmur
ayodʰyāpuravāsinaḥ
śrutvā
ca
vismayaṃ
jagmur
ayodʰyā-pura-vāsinaḥ
/36/
Verse: 37
Halfverse: a
dyutimān
etad
ākʰyāya
rāmo
vānarasaṃvr̥taḥ
dyutimān
etad
ākʰyāya
rāmo
vānara-saṃvr̥taḥ
/
Halfverse: c
hr̥ṣṭapuṣṭajanākīrṇām
ayodʰyāṃ
praviveśa
ha
hr̥ṣṭa-puṣṭa-jana
_ākīrṇām
ayodʰyāṃ
praviveśa
ha
/37/
Verse: 38
Halfverse: a
tato
hy
abʰyuccʰrayan
paurāḥ
patākās
te
gr̥he
gr̥he
tato
hy
abʰyuccʰrayan
paurāḥ
patākās
te
gr̥he
gr̥he
/
Halfverse: c
aikṣvākādʰyuṣitaṃ
ramyam
āsasāda
pitur
gr̥ham
aikṣvāka
_adʰyuṣitaṃ
ramyam
āsasāda
pitur
gr̥ham
/38/
Verse: 39
Halfverse: a
pitur
bʰavanam
āsādya
praviśya
ca
mahātmanaḥ
pitur
bʰavanam
āsādya
praviśya
ca
mahātmanaḥ
/
Halfverse: c
kausalyāṃ
ca
sumitrāṃ
ca
kaikeyīṃ
cābʰyavādayat
kausalyāṃ
ca
sumitrāṃ
ca
kaikeyīṃ
ca
_abʰyavādayat
/39/
Verse: 40
Halfverse: a
atʰābravīd
rājaputro
bʰarataṃ
dʰarmiṇāṃ
varam
atʰa
_abravīd
rāja-putro
bʰarataṃ
dʰarmiṇāṃ
varam
/
Halfverse: c
atʰopahitayā
vācā
madʰuraṃ
ragʰunandanaḥ
atʰa
_upahitayā
vācā
madʰuraṃ
ragʰu-nandanaḥ
/40/
Verse: 41
Halfverse: a
yac
ca
madbʰavanaṃ
śreṣṭʰaṃ
sāśokavanikaṃ
mahat
yac
ca
mad-bʰavanaṃ
śreṣṭʰaṃ
sāśoka-vanikaṃ
mahat
/
Halfverse: c
muktāvaidūryasaṃkīrṇaṃ
sugrīvasya
nivedaya
muktā-vaidūrya-saṃkīrṇaṃ
sugrīvasya
nivedaya
/41/
Verse: 42
Halfverse: a
tasya
tadvacanaṃ
śrutvā
bʰarataḥ
satyavikramaḥ
tasya
tad-vacanaṃ
śrutvā
bʰarataḥ
satya-vikramaḥ
/
Halfverse: c
pāṇau
gr̥hītvā
sugrīvaṃ
praviveśa
tam
ālayam
pāṇau
gr̥hītvā
sugrīvaṃ
praviveśa
tam
ālayam
/42/
Verse: 43
Halfverse: a
tatas
tailapradīpāṃś
ca
paryaṅkāstaraṇāni
ca
tatas
taila-pradīpāṃś
ca
paryaṅka
_āstaraṇāni
ca
/
Halfverse: c
gr̥hītvā
viviśuḥ
kṣipraṃ
śatrugʰnena
pracoditāḥ
gr̥hītvā
viviśuḥ
kṣipraṃ
śatrugʰnena
pracoditāḥ
/43/
Verse: 44
Halfverse: a
uvāca
ca
mahātejāḥ
sugrīvaṃ
rāgʰavānujaḥ
uvāca
ca
mahā-tejāḥ
sugrīvaṃ
rāgʰava
_anujaḥ
/
Halfverse: c
abʰiṣekāya
rāmasya
dūtān
ājñāpaya
prabʰo
abʰiṣekāya
rāmasya
dūtān
ājñāpaya
prabʰo
/44/
Verse: 45
Halfverse: a
sauvarṇān
vānarendrāṇāṃ
caturṇāṃ
caturo
gʰaṭān
sauvarṇān
vānara
_indrāṇāṃ
caturṇāṃ
caturo
gʰaṭān
/
Halfverse: c
dadau
kṣipraṃ
sa
sugrīvaḥ
sarvaratnavibʰūṣitān
dadau
kṣipraṃ
sa
sugrīvaḥ
sarva-ratna-vibʰūṣitān
/45/
Verse: 46
Halfverse: a
yatʰā
pratyūṣasamaye
caturṇāṃ
sāgarāmbʰasām
yatʰā
pratyūṣa-samaye
caturṇāṃ
sāgara
_ambʰasām
/
Halfverse: c
pūrṇair
gʰaṭaiḥ
pratīkṣadʰvaṃ
tatʰā
kuruta
vānarāḥ
pūrṇair
gʰaṭaiḥ
pratīkṣadʰvaṃ
tatʰā
kuruta
vānarāḥ
/46/
Verse: 47
Halfverse: a
evam
uktā
mahātmāno
vānarā
vāraṇopamāḥ
evam
uktā
mahātmāno
vānarā
vāraṇa
_upamāḥ
/
Halfverse: c
utpetur
gaganaṃ
śīgʰraṃ
garuḍā
iva
śīgʰragāḥ
utpetur
gaganaṃ
śīgʰraṃ
garuḍā
iva
śīgʰragāḥ
/47/
Verse: 48
Halfverse: a
jāmbavāṃś
ca
hanūmāṃś
ca
vegadarśī
ca
vānaraḥ
jāmbavāṃś
ca
hanūmāṃś
ca
vega-darśī
ca
vānaraḥ
/
Halfverse: c
r̥ṣabʰaś
caiva
kalaśāñ
jalapūrṇān
atʰānayan
r̥ṣabʰaś
caiva
kalaśān
jala-pūrṇān
atʰa
_ānayan
/
Halfverse: e
nadīśatānāṃ
pañcānāṃ
jale
kumbʰair
upāharan
nadī-śatānāṃ
pañcānāṃ
jale
kumbʰair
upāharan
/48/
Verse: 49
Halfverse: a
pūrvāt
samudrāt
kalaśaṃ
jalapūrṇam
atʰānayat
pūrvāt
samudrāt
kalaśaṃ
jala-pūrṇam
atʰa
_ānayat
/
Halfverse: c
suṣeṇaḥ
sattvasaṃpannaḥ
sarvaratnavibʰūṣitam
suṣeṇaḥ
sattva-saṃpannaḥ
sarva-ratna-vibʰūṣitam
/49/
Verse: 50
Halfverse: a
r̥ṣabʰo
dakṣiṇāt
tūrṇaṃ
samudrāj
jalam
āharat
r̥ṣabʰo
dakṣiṇāt
tūrṇaṃ
samudrāj
jalam
āharat
/50/
{ab
only}
Verse: 51
Halfverse: a
raktacandanakarpūraiḥ
saṃvr̥taṃ
kāñcanaṃ
gʰaṭam
rakta-candana-karpūraiḥ
saṃvr̥taṃ
kāñcanaṃ
gʰaṭam
/
Halfverse: c
gavayaḥ
paścimāt
toyam
ājahāra
mahārṇavāt
gavayaḥ
paścimāt
toyam
ājahāra
mahā
_arṇavāt
/51/
Verse: 52
Halfverse: a
ratnakumbʰena
mahatā
śītaṃ
mārutavikramaḥ
ratna-kumbʰena
mahatā
śītaṃ
māruta-vikramaḥ
/
Halfverse: c
uttarāc
ca
jalaṃ
śīgʰraṃ
garuḍānilavikramaḥ
uttarāc
ca
jalaṃ
śīgʰraṃ
garuḍa
_anila-vikramaḥ
/52/
Verse: 53
Halfverse: a
abʰiṣekāya
rāmasya
śatrugʰnaḥ
sacivaiḥ
saha
abʰiṣekāya
rāmasya
śatrugʰnaḥ
sacivaiḥ
saha
/
Halfverse: c
purohitāya
śreṣṭʰāya
suhr̥dbʰyaś
ca
nyavedayat
purohitāya
śreṣṭʰāya
suhr̥dbʰyaś
ca
nyavedayat
/53/
Verse: 54
Halfverse: a
tataḥ
sa
prayato
vr̥ddʰo
vasiṣṭʰo
brāhmaṇaiḥ
saha
tataḥ
sa
prayato
vr̥ddʰo
vasiṣṭʰo
brāhmaṇaiḥ
saha
/
Halfverse: c
rāmaṃ
ratnamayo
pīṭʰe
sahasītaṃ
nyaveśayat
rāmaṃ
ratnamayo
pīṭʰe
saha-sītaṃ
nyaveśayat
/54/
Verse: 55
Halfverse: a
vasiṣṭʰo
vāmadevaś
ca
jābālir
atʰa
kāśyapaḥ
vasiṣṭʰo
vāmadevaś
ca
jābālir
atʰa
kāśyapaḥ
/
Halfverse: c
kātyāyanaḥ
suyajñaś
ca
gautamo
vijayas
tatʰā
kātyāyanaḥ
suyajñaś
ca
gautamo
vijayas
tatʰā
/55/
Verse: 56
Halfverse: a
abʰyaṣiñcan
naravyāgʰraṃ
prasannena
sugandʰinā
abʰyaṣiñcan
nara-vyāgʰraṃ
prasannena
sugandʰinā
/
Halfverse: c
salilena
sahasrākṣaṃ
vasavo
vāsavaṃ
yatʰā
salilena
sahasra
_akṣaṃ
vasavo
vāsavaṃ
yatʰā
/56/
Verse: 57
Halfverse: a
r̥tvigbʰir
brāhmaṇaiḥ
pūrvaṃ
kanyābʰir
mantribʰis
tatʰā
r̥tvigbʰir
brāhmaṇaiḥ
pūrvaṃ
kanyābʰir
mantribʰis
tatʰā
/
Halfverse: c
yodʰaiś
caivābʰyaṣiñcaṃs
te
saṃprahr̥ṣṭāḥ
sanaigamaiḥ
yodʰaiś
caiva
_abʰyaṣiñcaṃs
te
saṃprahr̥ṣṭāḥ
sanaigamaiḥ
/57/
Verse: 58
Halfverse: a
sarvauṣadʰirasaiś
cāpi
daivatair
nabʰasi
stʰitaiḥ
sarva
_oṣadʰi-rasaiś
ca
_api
daivatair
nabʰasi
stʰitaiḥ
/
Halfverse: c
caturhir
lokapālaiś
ca
sarvair
devaiś
ca
saṃgataiḥ
caturhir
loka-pālaiś
ca
sarvair
devaiś
ca
saṃgataiḥ
/58/
Verse: 59
Halfverse: a
cʰatraṃ
tasya
ca
jagrāha
śatrugʰnaḥ
pāṇḍuraṃ
śubʰam
cʰatraṃ
tasya
ca
jagrāha
śatrugʰnaḥ
pāṇḍuraṃ
śubʰam
/
Halfverse: c
śvetaṃ
ca
vālavyajanaṃ
sugrīvo
vānareśvaraḥ
śvetaṃ
ca
vāla-vyajanaṃ
sugrīvo
vānara
_īśvaraḥ
/
Halfverse: e
aparaṃ
candrasaṃkāśaṃ
rākṣasendro
vibʰīṣaṇaḥ
aparaṃ
candra-saṃkāśaṃ
rākṣasa
_indro
vibʰīṣaṇaḥ
/59/
Verse: 60
Halfverse: a
mālāṃ
jvalantīṃ
vapuṣā
kāñcanīṃ
śatapuṣkarām
mālāṃ
jvalantīṃ
vapuṣā
kāñcanīṃ
śata-puṣkarām
/
Halfverse: c
rāgʰavāya
dadau
vāyur
vāsavena
pracoditaḥ
rāgʰavāya
dadau
vāyur
vāsavena
pracoditaḥ
/60/
Verse: 61
Halfverse: a
sarvaratnasamāyuktaṃ
maṇiratnavibʰūṣitam
sarva-ratna-samāyuktaṃ
maṇi-ratna-vibʰūṣitam
/
Halfverse: c
muktāhāraṃ
narendrāya
dadau
śakrapracoditaḥ
muktā-hāraṃ
nara
_indrāya
dadau
śakra-pracoditaḥ
/61/
Verse: 62
Halfverse: a
prajagur
devagandʰarvā
nanr̥tuś
cāpsaro
gaṇāḥ
prajagur
deva-gandʰarvā
nanr̥tuś
ca
_apsaro
gaṇāḥ
/
Halfverse: c
abʰiṣeke
tad
arhasya
tadā
rāmasya
dʰīmataḥ
abʰiṣeke
tad
arhasya
tadā
rāmasya
dʰīmataḥ
/62/
Verse: 63
Halfverse: a
bʰūmiḥ
sasyavatī
caiva
pʰalavantaś
ca
pādapāḥ
bʰūmiḥ
sasyavatī
caiva
pʰalavantaś
ca
pādapāḥ
/
Halfverse: c
gandʰavanti
ca
puṣpāṇi
babʰūvū
rāgʰavotsave
gandʰavanti
ca
puṣpāṇi
babʰūvū
rāgʰava
_utsave
/63/
Verse: 64
Halfverse: a
sahasraśatam
aśvānāṃ
dʰenūnāṃ
ca
gavāṃ
tatʰā
sahasra-śatam
aśvānāṃ
dʰenūnāṃ
ca
gavāṃ
tatʰā
/
Halfverse: c
dadau
śataṃ
vr̥ṣān
pūrvaṃ
dvijebʰyo
manujarṣabʰaḥ
dadau
śataṃ
vr̥ṣān
pūrvaṃ
dvijebʰyo
manuja-r̥ṣabʰaḥ
/64/
Verse: 65
Halfverse: a
triṃśatkoṭīr
hiraṇyasya
brāhmaṇebʰyo
dadau
punaḥ
triṃśat-koṭīr
hiraṇyasya
brāhmaṇebʰyo
dadau
punaḥ
/
Halfverse: c
nānābʰaraṇavastrāṇi
mahārhāṇi
ca
rāgʰavaḥ
nānā
_ābʰaraṇa-vastrāṇi
mahā
_arhāṇi
ca
rāgʰavaḥ
/65/
Verse: 66
Halfverse: a
arkaraśmipratīkāśāṃ
kāñcanīṃ
maṇivigrahām
arka-raśmi-pratīkāśāṃ
kāñcanīṃ
maṇi-vigrahām
/
Halfverse: c
sugrīvāya
srajaṃ
divyāṃ
prāyaccʰan
manujarṣabʰaḥ
sugrīvāya
srajaṃ
divyāṃ
prāyaccʰan
manuja-r̥ṣabʰaḥ
/66/
Verse: 67
Halfverse: a
vaidūryamaṇicitre
ca
vajraratnavibʰūṣite
vaidūrya-maṇi-citre
ca
vajra-ratna-vibʰūṣite
/
Halfverse: c
vāliputrāya
dʰr̥timān
aṅgadāyāṅgade
dadau
vāli-putrāya
dʰr̥timān
aṅgadāya
_aṅgade
dadau
/67/
Verse: 68
Halfverse: a
maṇipravarajuṣṭaṃ
ca
muktāhāram
anuttamam
maṇi-pravara-juṣṭaṃ
ca
muktā-hāram
anuttamam
/
Halfverse: c
sītāyai
pradadau
rāmaś
candraraśmisamaprabʰam
sītāyai
pradadau
rāmaś
candra-raśmi-sama-prabʰam
/68/
Verse: 69
Halfverse: a
araje
vāsasī
divye
śubʰāny
ābʰaraṇāni
ca
araje
vāsasī
divye
śubʰāny
ābʰaraṇāni
ca
/
Halfverse: c
avekṣamāṇā
vaidehī
pradadau
vāyusūnave
avekṣamāṇā
vaidehī
pradadau
vāyu-sūnave
/69/
Verse: 70
Halfverse: a
avamucyātmanaḥ
kaṇṭʰād
dʰāraṃ
janakanandinī
avamucya
_ātmanaḥ
kaṇṭʰādd
hāraṃ
janaka
-andinī
/
Halfverse: c
avaikṣata
harīn
sarvān
bʰartāraṃ
ca
muhur
muhuḥ
avaikṣata
harīn
sarvān
bʰartāraṃ
ca
muhur
muhuḥ
/70/
Verse: 71
Halfverse: a
tām
iṅgitajñaḥ
saṃprekṣya
babʰāṣe
janakātmajām
tām
iṅgitajñaḥ
saṃprekṣya
babʰāṣe
janaka
_ātmajām
/
Halfverse: c
pradehi
subʰage
hāraṃ
yasya
tuṣṭāsi
bʰāmini
pradehi
subʰage
hāraṃ
yasya
tuṣṭā
_asi
bʰāmini
/71/
Verse: 72
Halfverse: a
pauruṣaṃ
vikramo
buddʰir
yasminn
etāni
nityadā
pauruṣaṃ
vikramo
buddʰir
yasminn
etāni
nityadā
/
Halfverse: c
dadau
sā
vāyuputrāya
taṃ
hāram
asitekṣaṇā
dadau
sā
vāyu-putrāya
taṃ
hāram
asita
_īkṣaṇā
/72/
Verse: 73
Halfverse: a
hanūmāṃs
tena
hāreṇa
śuśubʰe
vānararṣabʰaḥ
hanūmāṃs
tena
hāreṇa
śuśubʰe
vānara-r̥ṣabʰaḥ
/
Halfverse: c
candrāṃśucayagaureṇa
śvetābʰreṇa
yatʰācalaḥ
candra
_aṃśu-caya-gaureṇa
śveta
_abʰreṇa
yatʰā
_acalaḥ
/73/
Verse: 74
Halfverse: a
tato
dvivida
maindābʰyāṃ
nīlāya
ca
paraṃtapaḥ
tato
dvivida
maindābʰyāṃ
nīlāya
ca
paraṃ-tapaḥ
/
Halfverse: c
sarvān
kāmaguṇān
vīkṣya
pradadau
vasudʰādʰipaḥ
sarvān
kāma-guṇān
vīkṣya
pradadau
vasudʰā
_adʰipaḥ
/74/
Verse: 75
Halfverse: a
sarvavānaravr̥ddʰāś
ca
ye
cānye
vānareśvarāḥ
sarva-vānara-vr̥ddʰāś
ca
ye
ca
_anye
vānara
_īśvarāḥ
/
Halfverse: c
vāsobʰir
bʰūṣaṇaiś
caiva
yatʰārhaṃ
pratipūjitāḥ
vāsobʰir
bʰūṣaṇaiś
caiva
yatʰā
_arhaṃ
pratipūjitāḥ
/75/
Verse: 76
Halfverse: a
yatʰārhaṃ
pūjitāḥ
sarve
kāmai
ratnaiś
ca
puṣkalair
yatʰā
_arhaṃ
pūjitāḥ
sarve
kāmai
ratnaiś
ca
puṣkalair
/
Halfverse: c
prahr̥ṣṭamanasaḥ
sarve
jagmur
eva
yatʰāgatam
prahr̥ṣṭa-manasaḥ
sarve
jagmur
eva
yatʰā
_āgatam
/76/
Verse: 77
Halfverse: a
rāgʰavaḥ
paramodāraḥ
śaśāsa
parayā
mudā
rāgʰavaḥ
parama
_udāraḥ
śaśāsa
parayā
mudā
/
Halfverse: c
uvāca
lakṣmaṇaṃ
rāmo
dʰarmajñaṃ
dʰarmavatsalaḥ
uvāca
lakṣmaṇaṃ
rāmo
dʰarmajñaṃ
dʰarma-vatsalaḥ
/77/
Verse: 78
Halfverse: a
ātiṣṭʰa
dʰarmajña
mayā
sahemāṃ
ātiṣṭʰa
dʰarmajña
mayā
sahemāṃ
ātiṣṭʰa
dʰarmajña
mayā
saha
_imāṃ
ātiṣṭʰa
dʰarmajña
mayā
saha
_imāṃ
/
{Gem}
Halfverse: b
gāṃ
pūrvarājādʰyuṣitāṃ
balena
gāṃ
pūrvarājādʰyuṣitāṃ
balena
gāṃ
pūrva-rāja
_adʰyuṣitāṃ
balena
gāṃ
pūrva-rāja
_adʰyuṣitāṃ
balena
/
{Gem}
Halfverse: c
tulyaṃ
mayā
tvaṃ
pitr̥bʰir
dʰr̥tā
yā
tulyaṃ
mayā
tvaṃ
pitr̥bʰir
dʰr̥tā
yā
tulyaṃ
mayā
tvaṃ
pitr̥bʰir
dʰr̥tā
yā
tulyaṃ
mayā
tvaṃ
pitr̥bʰir
dʰr̥tā
yā
/
{Gem}
Halfverse: d
tāṃ
yauvarājye
dʰuram
udvahasva
tāṃ
yauvarājye
dʰuram
udvahasva
tāṃ
yauvarājye
dʰuram
udvahasva
tāṃ
yauvarājye
dʰuram
udvahasva
/78/
{Gem}
Verse: 79
Halfverse: a
sarvātmanā
paryanunīyamāno
sarvātmanā
paryanunīyamāno
sarva
_ātmanā
paryanunīyamāno
sarva
_ātmanā
paryanunīyamāno
/
{Gem}
Halfverse: b
yadā
na
saumitrir
upaiti
yogam
yadā
na
saumitrir
upaiti
yogam
yadā
na
saumitrir
upaiti
yogam
yadā
na
saumitrir
upaiti
yogam
/
{Gem}
Halfverse: c
niyujyamāno
bʰuvi
yauvarājye
niyujyamāno
bʰuvi
yauvarājye
niyujyamāno
bʰuvi
yauvarājye
niyujyamāno
bʰuvi
yauvarājye
/
{Gem}
Halfverse: d
tato
'bʰyaṣiñcad
bʰarataṃ
mahātmā
tato
'bʰyaṣiñcad
bʰarataṃ
mahātmā
tato
_abʰyaṣiñcad
bʰarataṃ
mahātmā
tato
_abʰyaṣiñcad
bʰarataṃ
mahātmā
/79/
{Gem}
Verse: 80
Halfverse: a
rāgʰavaś
cāpi
dʰarmātmā
prāpya
rājyam
anuttamam
rāgʰavaś
ca
_api
dʰarma
_ātmā
prāpya
rājyam
anuttamam
/
Halfverse: c
īje
bahuvidʰair
yajñaiḥ
sasuhr̥dbʰrātr̥bāndʰavaḥ
īje
bahu-vidʰair
yajñaiḥ
sasuhr̥d-bʰrātr̥-bāndʰavaḥ
/80/
Verse: 81
Halfverse: a
pauṇḍarīkāśvamedʰābʰyāṃ
vājapeyena
cāsakr̥t
pauṇḍarīka
_aśvamedʰābʰyāṃ
vāja-peyena
ca
_asakr̥t
/
Halfverse: c
anyaiś
ca
vividʰair
yajñair
ayajat
pārtʰivarṣabʰaḥ
anyaiś
ca
vividʰair
yajñair
ayajat
pārtʰiva-r̥ṣabʰaḥ
/81/
Verse: 82
Halfverse: a
rājyaṃ
daśasahasrāṇi
prāpya
varṣāṇi
rāgʰavaḥ
rājyaṃ
daśa-sahasrāṇi
prāpya
varṣāṇi
rāgʰavaḥ
/
Halfverse: c
śatāśvamedʰān
ājahre
sadaśvān
bʰūridakṣiṇān
śata
_aśva-medʰān
ājahre
sad-aśvān
bʰūri-dakṣiṇān
/82/
Verse: 83
Halfverse: a
ājānulambibāhuś
ca
mahāskandʰaḥ
pratāpavān
ājānu-lambi-bāhuś
ca
mahā-skandʰaḥ
pratāpavān
/
Halfverse: c
lakṣmaṇānucaro
rāmaḥ
pr̥tʰivīm
anvapālayat
lakṣmaṇa
_anucaro
rāmaḥ
pr̥tʰivīm
anvapālayat
/83/
Verse: 84
Halfverse: a
na
paryadevan
vidʰavā
na
ca
vyālakr̥taṃ
bʰayam
na
paryadevan
vidʰavā
na
ca
vyāla-kr̥taṃ
bʰayam
/
Halfverse: c
na
vyādʰijaṃ
bʰayaṃ
vāpi
rāme
rājyaṃ
praśāsati
na
vyādʰijaṃ
bʰayaṃ
vā
_api
rāme
rājyaṃ
praśāsati
/84/
Verse: 85
Halfverse: a
nirdasyur
abʰaval
loko
nānartʰaḥ
kaṃ
cid
aspr̥śat
nirdasyur
abʰaval
loko
na
_anartʰaḥ
kaṃcid
aspr̥śat
/
Halfverse: c
na
ca
sma
vr̥ddʰā
bālānāṃ
pretakāryāṇi
kurvate
na
ca
sma
vr̥ddʰā
bālānāṃ
preta-kāryāṇi
kurvate
/85/
Verse: 86
Halfverse: a
sarvaṃ
muditam
evāsīt
sarvo
dʰarmaparo
'bʰavat
sarvaṃ
muditam
eva
_āsīt
sarvo
dʰarma-paro
_abʰavat
/
Halfverse: c
rāmam
evānupaśyanto
nābʰyahiṃsan
parasparam
rāmam
eva
_anupaśyanto
na
_abʰyahiṃsan
parasparam
/86/
Verse: 87
Halfverse: a
āsan
varṣasahasrāṇi
tatʰā
putrasahasriṇaḥ
āsan
varṣa-sahasrāṇi
tatʰā
putra-sahasriṇaḥ
/
Halfverse: c
nirāmayā
viśokāś
ca
rāme
rājyaṃ
praśāsati
nirāmayā
viśokāś
ca
rāme
rājyaṃ
praśāsati
/87/
Verse: 88
Halfverse: a
nityapuṣpā
nityapʰalās
taravaḥ
skandʰavistr̥tāḥ
nitya-puṣpā
nitya-pʰalās
taravaḥ
skandʰa-vistr̥tāḥ
/
Halfverse: c
kālavarṣī
ca
parjanyaḥ
sukʰasparśaś
ca
mārutaḥ
kāla-varṣī
ca
parjanyaḥ
sukʰa-sparśaś
ca
mārutaḥ
/88/
Verse: 89
Halfverse: a
svakarmasu
pravartante
tuṣṭʰāḥ
svair
eva
karmabʰiḥ
sva-karmasu
pravartante
tuṣṭʰāḥ
svair
eva
karmabʰiḥ
/
Halfverse: c
āsan
prajā
dʰarmaparā
rāme
śāsati
nānr̥tāḥ
āsan
prajā
dʰarma-parā
rāme
śāsati
na
_anr̥tāḥ
/89/
Verse: 90
Halfverse: a
sarve
lakṣaṇasaṃpannāḥ
sarve
dʰarmaparāyaṇāḥ
sarve
lakṣaṇa-saṃpannāḥ
sarve
dʰarma-parāyaṇāḥ
/
Halfverse: c
daśavarṣasahasrāṇi
rāmo
rājyam
akārayat
daśa-varṣa-sahasrāṇi
rāmo
rājyam
akārayat
/90/
{EEE}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.