TITUS
Ramayana
Part No. 507
Previous part

Chapter: 116 
Adhyāya 116


Verse: 1 
Halfverse: a    śirasy añjalim ādāya   kaikeyīnandivardʰanaḥ
   
śirasy añjalim ādāya   kaikeyī-nandi-vardʰanaḥ /
Halfverse: c    
babʰāṣe bʰarato jyeṣṭʰaṃ   rāmaṃ satyaparākramam
   
babʰāṣe bʰarato jyeṣṭʰaṃ   rāmaṃ satya-parākramam /1/

Verse: 2 
Halfverse: a    
pūjitā māmikā mātā   dattaṃ rājyam idaṃ mama
   
pūjitā māmikā mātā   dattaṃ rājyam idaṃ mama /
Halfverse: c    
tad dadāmi punas tubʰyaṃ   yatʰā tvam adadā mama
   
tad dadāmi punas tubʰyaṃ   yatʰā tvam adadā mama /2/

Verse: 3 
Halfverse: a    
dʰuram ekākinā nyastām   r̥ṣabʰeṇa balīyasā
   
dʰuram ekākinā nyastām   r̥ṣabʰeṇa balīyasā /
Halfverse: c    
kiśoravad guruṃ bʰāraṃ   na voḍʰum aham utsahe
   
kiśoravad guruṃ bʰāraṃ   na voḍʰum aham utsahe /3/

Verse: 4 
Halfverse: a    
vārivegena mahatā   bʰinnaḥ setur iva kṣaran
   
vāri-vegena mahatā   bʰinnaḥ setur iva kṣaran /
Halfverse: c    
durbandʰanam idaṃ manye   rājyaccʰidram asaṃvr̥tam
   
durbandʰanam idaṃ manye   rājyac-cʰidram asaṃvr̥tam /4/

Verse: 5 
Halfverse: a    
gatiṃ kʰara ivāśvasya   haṃsasyeva ca vāyasaḥ
   
gatiṃ kʰara iva_āśvasya   haṃsasya_iva ca vāyasaḥ /
Halfverse: c    
nānvetum utsahe deva   tava mārgam ariṃdama
   
na_anvetum utsahe deva   tava mārgam ariṃ-dama /5/

Verse: 6 
Halfverse: a    
yatʰā ca ropito vr̥kṣo   jātaś cāntarniveśane
   
yatʰā ca ropito vr̥kṣo   jātaś ca_antar-niveśane /
Halfverse: c    
mahāṃś ca sudurāroho   mahāskandʰaḥ praśākʰavān
   
mahāṃś ca sudurāroho   mahā-skandʰaḥ praśākʰavān /6/

Verse: 7 
Halfverse: a    
śīryeta puṣpito bʰūtvā   na pʰalāni pradarśayet
   
śīryeta puṣpito bʰūtvā   na pʰalāni pradarśayet /
Halfverse: c    
tasya nānubʰaved artʰaṃ   yasya hetoḥ sa ropyate
   
tasya na_anubʰaved artʰaṃ   yasya hetoḥ sa ropyate /7/

Verse: 8 
Halfverse: a    
eṣopamā mahābāho   tvam artʰaṃ vettum arhasi
   
eṣā_upamā mahā-bāho   tvam artʰaṃ vettum arhasi /
Halfverse: c    
yady asmān manujendra tvaṃ   bʰaktān bʰr̥tyān na śādʰi hi
   
yady asmān manuja_indra tvaṃ   bʰaktān bʰr̥tyān na śādʰi hi /8/

Verse: 9 
Halfverse: a    
jagad adyābʰiṣiktaṃ tvām   anupaśyatu sarvataḥ
   
jagad adya_abʰiṣiktaṃ tvām   anupaśyatu sarvataḥ /
Halfverse: c    
pratapantam ivādityaṃ   madʰyāhne dīptatejasaṃ
   
pratapantam iva_ādityaṃ   madʰya_ahne dīpta-tejasaṃ /9/

Verse: 10 
Halfverse: a    
tūryasaṃgʰātanirgʰoṣaiḥ   kāñcīnūpuranisvanaiḥ
   
tūrya-saṃgʰāta-nirgʰoṣaiḥ   kāñcī-nūpura-nisvanaiḥ /
Halfverse: c    
madʰurair gītaśabdaiś ca   pratibudʰyasva śeṣva ca
   
madʰurair gīta-śabdaiś ca   pratibudʰyasva śeṣva ca /10/

Verse: 11 
Halfverse: a    
yāvad āvartate cakraṃ   yāvatī ca vasuṃdʰarā
   
yāvad āvartate cakraṃ   yāvatī ca vasuṃ-dʰarā /
Halfverse: c    
tāvat tvam iha sarvasya   svāmitvam abʰivartaya
   
tāvat tvam iha sarvasya   svāmitvam abʰivartaya /11/

Verse: 12 
Halfverse: a    
bʰaratasya vacaḥ śrutvā   rāmaḥ parapuraṃjayaḥ
   
bʰaratasya vacaḥ śrutvā   rāmaḥ para-puraṃ-jayaḥ /
Halfverse: c    
tatʰeti pratijagrāha   niṣasādāsane śubʰe
   
tatʰā_iti pratijagrāha   niṣasāda_āsane śubʰe /12/

Verse: 13 
Halfverse: a    
tataḥ śatrugʰnavacanān   nipuṇāḥ śmaśruvardʰakāḥ
   
tataḥ śatrugʰna-vacanān   nipuṇāḥ śmaśru-vardʰakāḥ /
Halfverse: c    
sukʰahastāḥ suśīgʰrāś ca   rāgʰavaṃ paryupāsata
   
sukʰa-hastāḥ suśīgʰrāś ca   rāgʰavaṃ paryupāsata /13/

Verse: 14 
Halfverse: a    
pūrvaṃ tu bʰarate snāte   lakṣmaṇe ca mahābale
   
pūrvaṃ tu bʰarate snāte   lakṣmaṇe ca mahā-bale /
Halfverse: c    
sugrīve vānarendre ca   rākṣasendre vibʰīṣaṇe
   
sugrīve vānara_indre ca   rākṣasa_indre vibʰīṣaṇe /14/

Verse: 15 
Halfverse: a    
viśodʰitajaṭaḥ snātaś   citramālyānulepanaḥ
   
viśodʰita-jaṭaḥ snātaś   citra-mālya_anulepanaḥ /
Halfverse: c    
mahārhavasanopetas   tastʰau tatra śriyā jvalan
   
mahā_arha-vasana_upetas   tastʰau tatra śriyā jvalan /15/

Verse: 16 
Halfverse: a    
pratikarma ca rāmasya   kārayām āsa vīryavān
   
pratikarma ca rāmasya   kārayām āsa vīryavān /
Halfverse: c    
lakṣmaṇasya ca lakṣmīvān   ikṣvākukulavardʰanaḥ
   
lakṣmaṇasya ca lakṣmīvān   ikṣvāku-kula-vardʰanaḥ /16/

Verse: 17 
Halfverse: a    
pratikarma ca sītāyāḥ   sarvā daśaratʰastriyaḥ
   
pratikarma ca sītāyāḥ   sarvā daśaratʰa-striyaḥ /
Halfverse: c    
ātmanaiva tadā cakrur   manasvinyo manoharam
   
ātmanā_eva tadā cakrur   manasvinyo mano-haram /17/

Verse: 18 
Halfverse: a    
tato rāgʰavapatnīnāṃ   sarvāsām eva śobʰanam
   
tato rāgʰava-patnīnāṃ   sarvāsām eva śobʰanam /
Halfverse: c    
cakāra yatnāt kausalyā   prahr̥ṣṭā putravatsalā
   
cakāra yatnāt kausalyā   prahr̥ṣṭā putra-vatsalā /18/

Verse: 19 
Halfverse: a    
tataḥ śatrugʰnavacanāt   sumantro nāma sāratʰiḥ
   
tataḥ śatrugʰna-vacanāt   sumantro nāma sāratʰiḥ /
Halfverse: c    
yojayitvābʰicakrāma   ratʰaṃ sarvāṅgaśobʰanam
   
yojayitvā_abʰicakrāma   ratʰaṃ sarva_aṅga-śobʰanam /19/

Verse: 20 
Halfverse: a    
arkamaṇḍalasaṃkāśaṃ   divyaṃ dr̥ṣṭvā ratʰaṃ stʰitam
   
arka-maṇḍala-saṃkāśaṃ   divyaṃ dr̥ṣṭvā ratʰaṃ stʰitam /
Halfverse: c    
āruroha mahābāhū   rāmaḥ satyaparākramaḥ
   
āruroha mahā-bāhū   rāmaḥ satya-parākramaḥ /20/

Verse: 21 
Halfverse: a    
ayodʰyāyāṃ tu sacivā   rājño daśaratʰasya ye
   
ayodʰyāyāṃ tu sacivā   rājño daśaratʰasya ye /
Halfverse: c    
purohitaṃ puraskr̥tya   mantrayām āsur artʰavat
   
purohitaṃ puras-kr̥tya   mantrayām āsur artʰavat /21/

Verse: 22 
Halfverse: a    
mantrayan rāmavr̥ddʰyartʰaṃ   vr̥ttyartʰaṃ nagarasya ca
   
mantrayan rāma-vr̥ddʰy-artʰaṃ   vr̥tty-artʰaṃ nagarasya ca /
Halfverse: c    
sarvam evābʰiṣekārtʰaṃ   jayārhasya mahātmanaḥ
   
sarvam eva_abʰiṣeka_artʰaṃ   jaya_arhasya mahātmanaḥ /
Halfverse: e    
kartum arhatʰa rāmasya   yad yan maṅgalapūrvakam
   
kartum arhatʰa rāmasya   yad yan maṅgala-pūrvakam /22/

Verse: 23 
Halfverse: a    
iti te mantriṇaḥ sarve   saṃdiśya tu purohitam
   
iti te mantriṇaḥ sarve   saṃdiśya tu purohitam /
Halfverse: c    
nagarān niryayus tūrṇaṃ   rāmadarśanabuddʰayaḥ
   
nagarān niryayus tūrṇaṃ   rāma-darśana-buddʰayaḥ /23/

Verse: 24 
Halfverse: a    
hariyuktaṃ sahasrākṣo   ratʰam indra ivānagʰaḥ
   
hari-yuktaṃ sahasra_akṣo   ratʰam indra iva_anagʰaḥ /
Halfverse: c    
prayayau ratʰam āstʰāya   rāmo nagaram uttamam
   
prayayau ratʰam āstʰāya   rāmo nagaram uttamam /24/

Verse: 25 
Halfverse: a    
jagrāha bʰarato raśmīñ   śatrugʰnaś cʰatram ādade
   
jagrāha bʰarato raśmīn   śatrugʰnaś cʰatram ādade /
Halfverse: c    
lakṣmaṇo vyajanaṃ tasya   mūrdʰni saṃparyavījayat
   
lakṣmaṇo vyajanaṃ tasya   mūrdʰni saṃparyavījayat /25/

Verse: 26 
Halfverse: a    
śvetaṃ ca vālavyajanaṃ   sugrīvo vānareśvaraḥ
   
śvetaṃ ca vāla-vyajanaṃ   sugrīvo vānara_īśvaraḥ /
Halfverse: c    
aparaṃ candrasaṃkāśaṃ   rākṣasendro vibʰīṣaṇaḥ
   
aparaṃ candra-saṃkāśaṃ   rākṣasa_indro vibʰīṣaṇaḥ /26/

Verse: 27 
Halfverse: a    
r̥ṣisaṃgʰair tadākāśe   devaiś ca samarudgaṇaiḥ
   
r̥ṣi-saṃgʰair tadā_ākāśe   devaiś ca samarud-gaṇaiḥ /
Halfverse: c    
stūyamānasya rāmasya   śuśruve madʰuradʰvaniḥ
   
stūyamānasya rāmasya   śuśruve madʰura-dʰvaniḥ /27/

Verse: 28 
Halfverse: a    
tataḥ śatruṃjayaṃ nāma   kuñjaraṃ parvatopamam
   
tataḥ śatruṃ-jayaṃ nāma   kuñjaraṃ parvata_upamam /
Halfverse: c    
āruroha mahātejāḥ   sugrīvo vānareśvaraḥ
   
āruroha mahā-tejāḥ   sugrīvo vānara_īśvaraḥ /28/

Verse: 29 
Halfverse: a    
navanāgasahasrāṇi   yayur āstʰāya vānarāḥ
   
nava-nāga-sahasrāṇi   yayur āstʰāya vānarāḥ /
Halfverse: c    
mānuṣaṃ vigrahaṃ kr̥tvā   sarvābʰaraṇabʰūṣitāḥ
   
mānuṣaṃ vigrahaṃ kr̥tvā   sarva_ābʰaraṇa-bʰūṣitāḥ /29/

Verse: 30 
Halfverse: a    
śaṅkʰaśabdapraṇādaiś ca   dundubʰīnāṃ ca nisvanaiḥ
   
śaṅkʰa-śabda-praṇādaiś ca   dundubʰīnāṃ ca nisvanaiḥ /
Halfverse: c    
prayayū puruṣavyāgʰras   tāṃ purīṃ harmyamālinīm
   
prayayū puruṣa-vyāgʰras   tāṃ purīṃ harmya-mālinīm /30/

Verse: 31 
Halfverse: a    
dadr̥śus te samāyāntaṃ   rāgʰavaṃ sapuraḥsaram
   
dadr̥śus te samāyāntaṃ   rāgʰavaṃ sapuraḥ-saram /
Halfverse: c    
virājamānaṃ vapuṣā   ratʰenātiratʰaṃ tadā
   
virājamānaṃ vapuṣā   ratʰena_atiratʰaṃ tadā /31/

Verse: 32 
Halfverse: a    
te vardʰayitvā kākutstʰaṃ   rāmeṇa pratinanditāḥ
   
te vardʰayitvā kākutstʰaṃ   rāmeṇa pratinanditāḥ /
Halfverse: c    
anujagmur mahātmānaṃ   bʰrātr̥bʰiḥ parivāritam
   
anujagmur mahātmānaṃ   bʰrātr̥bʰiḥ parivāritam /32/

Verse: 33 
Halfverse: a    
amātyair brāhmaṇaiś caiva   tatʰā prakr̥tibʰir vr̥taḥ
   
amātyair brāhmaṇaiś caiva   tatʰā prakr̥tibʰir vr̥taḥ /
Halfverse: c    
śriyā viruruce rāmo   nakṣatrair iva candramāḥ
   
śriyā viruruce rāmo   nakṣatrair iva candramāḥ /33/

Verse: 34 
Halfverse: a    
sa purogāmibʰis tūryais   tālasvastikapāṇibʰiḥ
   
sa puro-gāmibʰis tūryais   tāla-svastika-pāṇibʰiḥ /
Halfverse: c    
pravyāharadbʰir muditair   maṅgalāni yayau vr̥taḥ
   
pravyāharadbʰir muditair   maṅgalāni yayau vr̥taḥ /34/

Verse: 35 
Halfverse: a    
akṣataṃ jātarūpaṃ ca   gāvaḥ kanyās tatʰā dvijāḥ
   
akṣataṃ jāta-rūpaṃ ca   gāvaḥ kanyās tatʰā dvijāḥ /
Halfverse: c    
narā modakahastāś ca   rāmasya purato yayuḥ
   
narā modaka-hastāś ca   rāmasya purato yayuḥ /35/

Verse: 36 
Halfverse: a    
sakʰyaṃ ca rāmaḥ sugrīve   prabʰāvaṃ cānilātmaje
   
sakʰyaṃ ca rāmaḥ sugrīve   prabʰāvaṃ ca_anila_ātmaje /
Halfverse: c    
vānarāṇāṃ ca tat karma   vyācacakṣe 'tʰa mantriṇām
   
vānarāṇāṃ ca tat karma   vyācacakṣe_atʰa mantriṇām /
Halfverse: e    
śrutvā ca vismayaṃ jagmur   ayodʰyāpuravāsinaḥ
   
śrutvā ca vismayaṃ jagmur   ayodʰyā-pura-vāsinaḥ /36/

Verse: 37 
Halfverse: a    
dyutimān etad ākʰyāya   rāmo vānarasaṃvr̥taḥ
   
dyutimān etad ākʰyāya   rāmo vānara-saṃvr̥taḥ /
Halfverse: c    
hr̥ṣṭapuṣṭajanākīrṇām   ayodʰyāṃ praviveśa ha
   
hr̥ṣṭa-puṣṭa-jana_ākīrṇām   ayodʰyāṃ praviveśa ha /37/

Verse: 38 
Halfverse: a    
tato hy abʰyuccʰrayan paurāḥ   patākās te gr̥he gr̥he
   
tato hy abʰyuccʰrayan paurāḥ   patākās te gr̥he gr̥he /
Halfverse: c    
aikṣvākādʰyuṣitaṃ ramyam   āsasāda pitur gr̥ham
   
aikṣvāka_adʰyuṣitaṃ ramyam   āsasāda pitur gr̥ham /38/

Verse: 39 
Halfverse: a    
pitur bʰavanam āsādya   praviśya ca mahātmanaḥ
   
pitur bʰavanam āsādya   praviśya ca mahātmanaḥ /
Halfverse: c    
kausalyāṃ ca sumitrāṃ ca   kaikeyīṃ cābʰyavādayat
   
kausalyāṃ ca sumitrāṃ ca   kaikeyīṃ ca_abʰyavādayat /39/

Verse: 40 
Halfverse: a    
atʰābravīd rājaputro   bʰarataṃ dʰarmiṇāṃ varam
   
atʰa_abravīd rāja-putro   bʰarataṃ dʰarmiṇāṃ varam /
Halfverse: c    
atʰopahitayā vācā   madʰuraṃ ragʰunandanaḥ
   
atʰa_upahitayā vācā   madʰuraṃ ragʰu-nandanaḥ /40/

Verse: 41 
Halfverse: a    
yac ca madbʰavanaṃ śreṣṭʰaṃ   sāśokavanikaṃ mahat
   
yac ca mad-bʰavanaṃ śreṣṭʰaṃ   sāśoka-vanikaṃ mahat /
Halfverse: c    
muktāvaidūryasaṃkīrṇaṃ   sugrīvasya nivedaya
   
muktā-vaidūrya-saṃkīrṇaṃ   sugrīvasya nivedaya /41/

Verse: 42 
Halfverse: a    
tasya tadvacanaṃ śrutvā   bʰarataḥ satyavikramaḥ
   
tasya tad-vacanaṃ śrutvā   bʰarataḥ satya-vikramaḥ /
Halfverse: c    
pāṇau gr̥hītvā sugrīvaṃ   praviveśa tam ālayam
   
pāṇau gr̥hītvā sugrīvaṃ   praviveśa tam ālayam /42/

Verse: 43 
Halfverse: a    
tatas tailapradīpāṃś ca   paryaṅkāstaraṇāni ca
   
tatas taila-pradīpāṃś ca   paryaṅka_āstaraṇāni ca /
Halfverse: c    
gr̥hītvā viviśuḥ kṣipraṃ   śatrugʰnena pracoditāḥ
   
gr̥hītvā viviśuḥ kṣipraṃ   śatrugʰnena pracoditāḥ /43/

Verse: 44 
Halfverse: a    
uvāca ca mahātejāḥ   sugrīvaṃ rāgʰavānujaḥ
   
uvāca ca mahā-tejāḥ   sugrīvaṃ rāgʰava_anujaḥ /
Halfverse: c    
abʰiṣekāya rāmasya   dūtān ājñāpaya prabʰo
   
abʰiṣekāya rāmasya   dūtān ājñāpaya prabʰo /44/

Verse: 45 
Halfverse: a    
sauvarṇān vānarendrāṇāṃ   caturṇāṃ caturo gʰaṭān
   
sauvarṇān vānara_indrāṇāṃ   caturṇāṃ caturo gʰaṭān /
Halfverse: c    
dadau kṣipraṃ sa sugrīvaḥ   sarvaratnavibʰūṣitān
   
dadau kṣipraṃ sa sugrīvaḥ   sarva-ratna-vibʰūṣitān /45/

Verse: 46 
Halfverse: a    
yatʰā pratyūṣasamaye   caturṇāṃ sāgarāmbʰasām
   
yatʰā pratyūṣa-samaye   caturṇāṃ sāgara_ambʰasām /
Halfverse: c    
pūrṇair gʰaṭaiḥ pratīkṣadʰvaṃ   tatʰā kuruta vānarāḥ
   
pūrṇair gʰaṭaiḥ pratīkṣadʰvaṃ   tatʰā kuruta vānarāḥ /46/

Verse: 47 
Halfverse: a    
evam uktā mahātmāno   vānarā vāraṇopamāḥ
   
evam uktā mahātmāno   vānarā vāraṇa_upamāḥ /
Halfverse: c    
utpetur gaganaṃ śīgʰraṃ   garuḍā iva śīgʰragāḥ
   
utpetur gaganaṃ śīgʰraṃ   garuḍā iva śīgʰragāḥ /47/

Verse: 48 
Halfverse: a    
jāmbavāṃś ca hanūmāṃś ca   vegadarśī ca vānaraḥ
   
jāmbavāṃś ca hanūmāṃś ca   vega-darśī ca vānaraḥ /
Halfverse: c    
r̥ṣabʰaś caiva kalaśāñ   jalapūrṇān atʰānayan
   
r̥ṣabʰaś caiva kalaśān   jala-pūrṇān atʰa_ānayan /
Halfverse: e    
nadīśatānāṃ pañcānāṃ   jale kumbʰair upāharan
   
nadī-śatānāṃ pañcānāṃ   jale kumbʰair upāharan /48/

Verse: 49 
Halfverse: a    
pūrvāt samudrāt kalaśaṃ   jalapūrṇam atʰānayat
   
pūrvāt samudrāt kalaśaṃ   jala-pūrṇam atʰa_ānayat /
Halfverse: c    
suṣeṇaḥ sattvasaṃpannaḥ   sarvaratnavibʰūṣitam
   
suṣeṇaḥ sattva-saṃpannaḥ   sarva-ratna-vibʰūṣitam /49/

Verse: 50 
Halfverse: a    
r̥ṣabʰo dakṣiṇāt tūrṇaṃ   samudrāj jalam āharat
   
r̥ṣabʰo dakṣiṇāt tūrṇaṃ   samudrāj jalam āharat /50/ {ab only}

Verse: 51 
Halfverse: a    
raktacandanakarpūraiḥ   saṃvr̥taṃ kāñcanaṃ gʰaṭam
   
rakta-candana-karpūraiḥ   saṃvr̥taṃ kāñcanaṃ gʰaṭam /
Halfverse: c    
gavayaḥ paścimāt toyam   ājahāra mahārṇavāt
   
gavayaḥ paścimāt toyam   ājahāra mahā_arṇavāt /51/

Verse: 52 
Halfverse: a    
ratnakumbʰena mahatā   śītaṃ mārutavikramaḥ
   
ratna-kumbʰena mahatā   śītaṃ māruta-vikramaḥ /
Halfverse: c    
uttarāc ca jalaṃ śīgʰraṃ   garuḍānilavikramaḥ
   
uttarāc ca jalaṃ śīgʰraṃ   garuḍa_anila-vikramaḥ /52/

Verse: 53 
Halfverse: a    
abʰiṣekāya rāmasya   śatrugʰnaḥ sacivaiḥ saha
   
abʰiṣekāya rāmasya   śatrugʰnaḥ sacivaiḥ saha /
Halfverse: c    
purohitāya śreṣṭʰāya   suhr̥dbʰyaś ca nyavedayat
   
purohitāya śreṣṭʰāya   suhr̥dbʰyaś ca nyavedayat /53/

Verse: 54 
Halfverse: a    
tataḥ sa prayato vr̥ddʰo   vasiṣṭʰo brāhmaṇaiḥ saha
   
tataḥ sa prayato vr̥ddʰo   vasiṣṭʰo brāhmaṇaiḥ saha /
Halfverse: c    
rāmaṃ ratnamayo pīṭʰe   sahasītaṃ nyaveśayat
   
rāmaṃ ratnamayo pīṭʰe   saha-sītaṃ nyaveśayat /54/

Verse: 55 
Halfverse: a    
vasiṣṭʰo vāmadevaś ca   jābālir atʰa kāśyapaḥ
   
vasiṣṭʰo vāmadevaś ca   jābālir atʰa kāśyapaḥ /
Halfverse: c    
kātyāyanaḥ suyajñaś ca   gautamo vijayas tatʰā
   
kātyāyanaḥ suyajñaś ca   gautamo vijayas tatʰā /55/

Verse: 56 
Halfverse: a    
abʰyaṣiñcan naravyāgʰraṃ   prasannena sugandʰinā
   
abʰyaṣiñcan nara-vyāgʰraṃ   prasannena sugandʰinā /
Halfverse: c    
salilena sahasrākṣaṃ   vasavo vāsavaṃ yatʰā
   
salilena sahasra_akṣaṃ   vasavo vāsavaṃ yatʰā /56/

Verse: 57 
Halfverse: a    
r̥tvigbʰir brāhmaṇaiḥ pūrvaṃ   kanyābʰir mantribʰis tatʰā
   
r̥tvigbʰir brāhmaṇaiḥ pūrvaṃ   kanyābʰir mantribʰis tatʰā /
Halfverse: c    
yodʰaiś caivābʰyaṣiñcaṃs te   saṃprahr̥ṣṭāḥ sanaigamaiḥ
   
yodʰaiś caiva_abʰyaṣiñcaṃs te   saṃprahr̥ṣṭāḥ sanaigamaiḥ /57/

Verse: 58 
Halfverse: a    
sarvauṣadʰirasaiś cāpi   daivatair nabʰasi stʰitaiḥ
   
sarva_oṣadʰi-rasaiś ca_api   daivatair nabʰasi stʰitaiḥ /
Halfverse: c    
caturhir lokapālaiś ca   sarvair devaiś ca saṃgataiḥ
   
caturhir loka-pālaiś ca   sarvair devaiś ca saṃgataiḥ /58/

Verse: 59 
Halfverse: a    
cʰatraṃ tasya ca jagrāha   śatrugʰnaḥ pāṇḍuraṃ śubʰam
   
cʰatraṃ tasya ca jagrāha   śatrugʰnaḥ pāṇḍuraṃ śubʰam /
Halfverse: c    
śvetaṃ ca vālavyajanaṃ   sugrīvo vānareśvaraḥ
   
śvetaṃ ca vāla-vyajanaṃ   sugrīvo vānara_īśvaraḥ /
Halfverse: e    
aparaṃ candrasaṃkāśaṃ   rākṣasendro vibʰīṣaṇaḥ
   
aparaṃ candra-saṃkāśaṃ   rākṣasa_indro vibʰīṣaṇaḥ /59/

Verse: 60 
Halfverse: a    
mālāṃ jvalantīṃ vapuṣā   kāñcanīṃ śatapuṣkarām
   
mālāṃ jvalantīṃ vapuṣā   kāñcanīṃ śata-puṣkarām /
Halfverse: c    
rāgʰavāya dadau vāyur   vāsavena pracoditaḥ
   
rāgʰavāya dadau vāyur   vāsavena pracoditaḥ /60/

Verse: 61 
Halfverse: a    
sarvaratnasamāyuktaṃ   maṇiratnavibʰūṣitam
   
sarva-ratna-samāyuktaṃ   maṇi-ratna-vibʰūṣitam /
Halfverse: c    
muktāhāraṃ narendrāya   dadau śakrapracoditaḥ
   
muktā-hāraṃ nara_indrāya   dadau śakra-pracoditaḥ /61/

Verse: 62 
Halfverse: a    
prajagur devagandʰarvā   nanr̥tuś cāpsaro gaṇāḥ
   
prajagur deva-gandʰarvā   nanr̥tuś ca_apsaro gaṇāḥ /
Halfverse: c    
abʰiṣeke tad arhasya   tadā rāmasya dʰīmataḥ
   
abʰiṣeke tad arhasya   tadā rāmasya dʰīmataḥ /62/

Verse: 63 
Halfverse: a    
bʰūmiḥ sasyavatī caiva   pʰalavantaś ca pādapāḥ
   
bʰūmiḥ sasyavatī caiva   pʰalavantaś ca pādapāḥ /
Halfverse: c    
gandʰavanti ca puṣpāṇi   babʰūvū rāgʰavotsave
   
gandʰavanti ca puṣpāṇi   babʰūvū rāgʰava_utsave /63/

Verse: 64 
Halfverse: a    
sahasraśatam aśvānāṃ   dʰenūnāṃ ca gavāṃ tatʰā
   
sahasra-śatam aśvānāṃ   dʰenūnāṃ ca gavāṃ tatʰā /
Halfverse: c    
dadau śataṃ vr̥ṣān pūrvaṃ   dvijebʰyo manujarṣabʰaḥ
   
dadau śataṃ vr̥ṣān pūrvaṃ   dvijebʰyo manuja-r̥ṣabʰaḥ /64/

Verse: 65 
Halfverse: a    
triṃśatkoṭīr hiraṇyasya   brāhmaṇebʰyo dadau punaḥ
   
triṃśat-koṭīr hiraṇyasya   brāhmaṇebʰyo dadau punaḥ /
Halfverse: c    
nānābʰaraṇavastrāṇi   mahārhāṇi ca rāgʰavaḥ
   
nānā_ābʰaraṇa-vastrāṇi   mahā_arhāṇi ca rāgʰavaḥ /65/

Verse: 66 
Halfverse: a    
arkaraśmipratīkāśāṃ   kāñcanīṃ maṇivigrahām
   
arka-raśmi-pratīkāśāṃ   kāñcanīṃ maṇi-vigrahām /
Halfverse: c    
sugrīvāya srajaṃ divyāṃ   prāyaccʰan manujarṣabʰaḥ
   
sugrīvāya srajaṃ divyāṃ   prāyaccʰan manuja-r̥ṣabʰaḥ /66/

Verse: 67 
Halfverse: a    
vaidūryamaṇicitre ca   vajraratnavibʰūṣite
   
vaidūrya-maṇi-citre ca   vajra-ratna-vibʰūṣite /
Halfverse: c    
vāliputrāya dʰr̥timān   aṅgadāyāṅgade dadau
   
vāli-putrāya dʰr̥timān   aṅgadāya_aṅgade dadau /67/

Verse: 68 
Halfverse: a    
maṇipravarajuṣṭaṃ ca   muktāhāram anuttamam
   
maṇi-pravara-juṣṭaṃ ca   muktā-hāram anuttamam /
Halfverse: c    
sītāyai pradadau rāmaś   candraraśmisamaprabʰam
   
sītāyai pradadau rāmaś   candra-raśmi-sama-prabʰam /68/

Verse: 69 
Halfverse: a    
araje vāsasī divye   śubʰāny ābʰaraṇāni ca
   
araje vāsasī divye   śubʰāny ābʰaraṇāni ca /
Halfverse: c    
avekṣamāṇā vaidehī   pradadau vāyusūnave
   
avekṣamāṇā vaidehī   pradadau vāyu-sūnave /69/

Verse: 70 
Halfverse: a    
avamucyātmanaḥ kaṇṭʰād   dʰāraṃ janakanandinī
   
avamucya_ātmanaḥ kaṇṭʰādd   hāraṃ janaka -andinī /
Halfverse: c    
avaikṣata harīn sarvān   bʰartāraṃ ca muhur muhuḥ
   
avaikṣata harīn sarvān   bʰartāraṃ ca muhur muhuḥ /70/

Verse: 71 
Halfverse: a    
tām iṅgitajñaḥ saṃprekṣya   babʰāṣe janakātmajām
   
tām iṅgitajñaḥ saṃprekṣya   babʰāṣe janaka_ātmajām /
Halfverse: c    
pradehi subʰage hāraṃ   yasya tuṣṭāsi bʰāmini
   
pradehi subʰage hāraṃ   yasya tuṣṭā_asi bʰāmini /71/

Verse: 72 
Halfverse: a    
pauruṣaṃ vikramo buddʰir   yasminn etāni nityadā
   
pauruṣaṃ vikramo buddʰir   yasminn etāni nityadā /
Halfverse: c    
dadau vāyuputrāya   taṃ hāram asitekṣaṇā
   
dadau vāyu-putrāya   taṃ hāram asita_īkṣaṇā /72/

Verse: 73 
Halfverse: a    
hanūmāṃs tena hāreṇa   śuśubʰe vānararṣabʰaḥ
   
hanūmāṃs tena hāreṇa   śuśubʰe vānara-r̥ṣabʰaḥ /
Halfverse: c    
candrāṃśucayagaureṇa   śvetābʰreṇa yatʰācalaḥ
   
candra_aṃśu-caya-gaureṇa   śveta_abʰreṇa yatʰā_acalaḥ /73/

Verse: 74 
Halfverse: a    
tato dvivida maindābʰyāṃ   nīlāya ca paraṃtapaḥ
   
tato dvivida maindābʰyāṃ   nīlāya ca paraṃ-tapaḥ /
Halfverse: c    
sarvān kāmaguṇān vīkṣya   pradadau vasudʰādʰipaḥ
   
sarvān kāma-guṇān vīkṣya   pradadau vasudʰā_adʰipaḥ /74/

Verse: 75 
Halfverse: a    
sarvavānaravr̥ddʰāś ca   ye cānye vānareśvarāḥ
   
sarva-vānara-vr̥ddʰāś ca   ye ca_anye vānara_īśvarāḥ /
Halfverse: c    
vāsobʰir bʰūṣaṇaiś caiva   yatʰārhaṃ pratipūjitāḥ
   
vāsobʰir bʰūṣaṇaiś caiva   yatʰā_arhaṃ pratipūjitāḥ /75/

Verse: 76 
Halfverse: a    
yatʰārhaṃ pūjitāḥ sarve   kāmai ratnaiś ca puṣkalair
   
yatʰā_arhaṃ pūjitāḥ sarve   kāmai ratnaiś ca puṣkalair /
Halfverse: c    
prahr̥ṣṭamanasaḥ sarve   jagmur eva yatʰāgatam
   
prahr̥ṣṭa-manasaḥ sarve   jagmur eva yatʰā_āgatam /76/

Verse: 77 
Halfverse: a    
rāgʰavaḥ paramodāraḥ   śaśāsa parayā mudā
   
rāgʰavaḥ parama_udāraḥ   śaśāsa parayā mudā /
Halfverse: c    
uvāca lakṣmaṇaṃ rāmo   dʰarmajñaṃ dʰarmavatsalaḥ
   
uvāca lakṣmaṇaṃ rāmo   dʰarmajñaṃ dʰarma-vatsalaḥ /77/

Verse: 78 


Halfverse: a    
ātiṣṭʰa dʰarmajña mayā sahemāṃ    ātiṣṭʰa dʰarmajña mayā sahemāṃ
   
ātiṣṭʰa dʰarmajña mayā saha_imāṃ    ātiṣṭʰa dʰarmajña mayā saha_imāṃ / {Gem}
Halfverse: b    
gāṃ pūrvarājādʰyuṣitāṃ balena    gāṃ pūrvarājādʰyuṣitāṃ balena
   
gāṃ pūrva-rāja_adʰyuṣitāṃ balena    gāṃ pūrva-rāja_adʰyuṣitāṃ balena / {Gem}
Halfverse: c    
tulyaṃ mayā tvaṃ pitr̥bʰir dʰr̥tā     tulyaṃ mayā tvaṃ pitr̥bʰir dʰr̥tā
   
tulyaṃ mayā tvaṃ pitr̥bʰir dʰr̥tā     tulyaṃ mayā tvaṃ pitr̥bʰir dʰr̥tā / {Gem}
Halfverse: d    
tāṃ yauvarājye dʰuram udvahasva    tāṃ yauvarājye dʰuram udvahasva
   
tāṃ yauvarājye dʰuram udvahasva    tāṃ yauvarājye dʰuram udvahasva /78/ {Gem}

Verse: 79 
Halfverse: a    
sarvātmanā paryanunīyamāno    sarvātmanā paryanunīyamāno
   
sarva_ātmanā paryanunīyamāno    sarva_ātmanā paryanunīyamāno / {Gem}
Halfverse: b    
yadā na saumitrir upaiti yogam    yadā na saumitrir upaiti yogam
   
yadā na saumitrir upaiti yogam    yadā na saumitrir upaiti yogam / {Gem}
Halfverse: c    
niyujyamāno bʰuvi yauvarājye    niyujyamāno bʰuvi yauvarājye
   
niyujyamāno bʰuvi yauvarājye    niyujyamāno bʰuvi yauvarājye / {Gem}
Halfverse: d    
tato 'bʰyaṣiñcad bʰarataṃ mahātmā    tato 'bʰyaṣiñcad bʰarataṃ mahātmā
   
tato_abʰyaṣiñcad bʰarataṃ mahātmā    tato_abʰyaṣiñcad bʰarataṃ mahātmā /79/ {Gem}

Verse: 80 


Halfverse: a    
rāgʰavaś cāpi dʰarmātmā   prāpya rājyam anuttamam
   
rāgʰavaś ca_api dʰarma_ātmā   prāpya rājyam anuttamam /
Halfverse: c    
īje bahuvidʰair yajñaiḥ   sasuhr̥dbʰrātr̥bāndʰavaḥ
   
īje bahu-vidʰair yajñaiḥ   sasuhr̥d-bʰrātr̥-bāndʰavaḥ /80/

Verse: 81 
Halfverse: a    
pauṇḍarīkāśvamedʰābʰyāṃ   vājapeyena cāsakr̥t
   
pauṇḍarīka_aśvamedʰābʰyāṃ   vāja-peyena ca_asakr̥t /
Halfverse: c    
anyaiś ca vividʰair yajñair   ayajat pārtʰivarṣabʰaḥ
   
anyaiś ca vividʰair yajñair   ayajat pārtʰiva-r̥ṣabʰaḥ /81/

Verse: 82 
Halfverse: a    
rājyaṃ daśasahasrāṇi   prāpya varṣāṇi rāgʰavaḥ
   
rājyaṃ daśa-sahasrāṇi   prāpya varṣāṇi rāgʰavaḥ /
Halfverse: c    
śatāśvamedʰān ājahre   sadaśvān bʰūridakṣiṇān
   
śata_aśva-medʰān ājahre   sad-aśvān bʰūri-dakṣiṇān /82/

Verse: 83 
Halfverse: a    
ājānulambibāhuś ca   mahāskandʰaḥ pratāpavān
   
ājānu-lambi-bāhuś ca   mahā-skandʰaḥ pratāpavān /
Halfverse: c    
lakṣmaṇānucaro rāmaḥ   pr̥tʰivīm anvapālayat
   
lakṣmaṇa_anucaro rāmaḥ   pr̥tʰivīm anvapālayat /83/

Verse: 84 
Halfverse: a    
na paryadevan vidʰavā   na ca vyālakr̥taṃ bʰayam
   
na paryadevan vidʰavā   na ca vyāla-kr̥taṃ bʰayam /
Halfverse: c    
na vyādʰijaṃ bʰayaṃ vāpi   rāme rājyaṃ praśāsati
   
na vyādʰijaṃ bʰayaṃ _api   rāme rājyaṃ praśāsati /84/

Verse: 85 
Halfverse: a    
nirdasyur abʰaval loko   nānartʰaḥ kaṃ cid aspr̥śat
   
nirdasyur abʰaval loko   na_anartʰaḥ kaṃcid aspr̥śat /
Halfverse: c    
na ca sma vr̥ddʰā bālānāṃ   pretakāryāṇi kurvate
   
na ca sma vr̥ddʰā bālānāṃ   preta-kāryāṇi kurvate /85/

Verse: 86 
Halfverse: a    
sarvaṃ muditam evāsīt   sarvo dʰarmaparo 'bʰavat
   
sarvaṃ muditam eva_āsīt   sarvo dʰarma-paro_abʰavat /
Halfverse: c    
rāmam evānupaśyanto   nābʰyahiṃsan parasparam
   
rāmam eva_anupaśyanto   na_abʰyahiṃsan parasparam /86/

Verse: 87 
Halfverse: a    
āsan varṣasahasrāṇi   tatʰā putrasahasriṇaḥ
   
āsan varṣa-sahasrāṇi   tatʰā putra-sahasriṇaḥ /
Halfverse: c    
nirāmayā viśokāś ca   rāme rājyaṃ praśāsati
   
nirāmayā viśokāś ca   rāme rājyaṃ praśāsati /87/

Verse: 88 
Halfverse: a    
nityapuṣpā nityapʰalās   taravaḥ skandʰavistr̥tāḥ
   
nitya-puṣpā nitya-pʰalās   taravaḥ skandʰa-vistr̥tāḥ /
Halfverse: c    
kālavarṣī ca parjanyaḥ   sukʰasparśaś ca mārutaḥ
   
kāla-varṣī ca parjanyaḥ   sukʰa-sparśaś ca mārutaḥ /88/

Verse: 89 
Halfverse: a    
svakarmasu pravartante   tuṣṭʰāḥ svair eva karmabʰiḥ
   
sva-karmasu pravartante   tuṣṭʰāḥ svair eva karmabʰiḥ /
Halfverse: c    
āsan prajā dʰarmaparā   rāme śāsati nānr̥tāḥ
   
āsan prajā dʰarma-parā   rāme śāsati na_anr̥tāḥ /89/

Verse: 90 
Halfverse: a    
sarve lakṣaṇasaṃpannāḥ   sarve dʰarmaparāyaṇāḥ
   
sarve lakṣaṇa-saṃpannāḥ   sarve dʰarma-parāyaṇāḥ /
Halfverse: c    
daśavarṣasahasrāṇi   rāmo rājyam akārayat
   
daśa-varṣa-sahasrāṇi   rāmo rājyam akārayat /90/ {EEE}





Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.