TITUS
Ramayana
Part No. 508
Book: 7
Uttara-Kāṇḍa
Chapter: 1
Adhyāya
1
Verse: 1
Halfverse: a
prāptarājasya
rāmasya
rākṣasānāṃ
vadʰe
kr̥te
prāpta-rājasya
rāmasya
rākṣasānāṃ
vadʰe
kr̥te
/
Halfverse: c
ājagmur
r̥ṣayaḥ
sarve
rāgʰavaṃ
pratinanditum
ājagmur
r̥ṣayaḥ
sarve
rāgʰavaṃ
pratinanditum
/1/
Verse: 2
Halfverse: a
kauśiko
'tʰa
yavakrītā
raubʰyaś
cyavana
eva
ca
kauśiko
_atʰa
yava-krītā
raubʰyaś
cyavana
eva
ca
/
Halfverse: c
kaṇvo
medʰātitʰeḥ
putraḥ
pūrvasyāṃ
diśi
ye
śritāḥ
kaṇvo
medʰātitʰeḥ
putraḥ
pūrvasyāṃ
diśi
ye
śritāḥ
/2/
Verse: 3
Halfverse: a
svastyātreyaś
ca
bʰagavān
namuciḥ
pramucus
tatʰā
svastyātreyaś
ca
bʰagavān
namuciḥ
pramucus
tatʰā
/
Halfverse: c
ājagmus
te
sahāgastyā
ye
śritā
dakṣiṇāṃ
diśam
ājagmus
te
saha
_agastyā
ye
śritā
dakṣiṇāṃ
diśam
/3/
Verse: 4
Halfverse: a
pr̥ṣadguḥ
kavaṣo
dʰaumyo
raudreyaś
ca
mahān
r̥ṣiḥ
pr̥ṣadguḥ
kavaṣo
dʰaumyo
raudreyaś
ca
mahān
r̥ṣiḥ
/
Halfverse: c
te
'py
ājagmuḥ
saśiṣyā
vai
ye
śritāḥ
paścimāṃ
diśam
te
_apy
ājagmuḥ
saśiṣyā
vai
ye
śritāḥ
paścimāṃ
diśam
/4/
Verse: 5
Halfverse: a
vasiṣṭʰaḥ
kaśyapo
'tʰātrir
viśvāmitro
'tʰa
gautamaḥ
vasiṣṭʰaḥ
kaśyapo
_atʰa
_atrir
viśvāmitro
_atʰa
gautamaḥ
/
Halfverse: c
jamadagnir
bʰaradvājas
te
'pi
saptamaharṣayaḥ
jamadagnir
bʰaradvājas
te
_api
sapta-maharṣayaḥ
/5/
Verse: 6
Halfverse: a
saṃprāpyaite
mahātmāno
rāgʰavasya
niveśanam
saṃprāpya
_ete
mahātmāno
rāgʰavasya
niveśanam
/
Halfverse: c
viṣṭʰitāḥ
pratihārārtʰaṃ
hutāśanasamaprabʰāḥ
viṣṭʰitāḥ
pratihāra
_artʰaṃ
huta
_aśana-sama-prabʰāḥ
/6/
Verse: 7
Halfverse: a
pratihāras
tatas
tūrṇam
agastyavacanād
atʰa
pratihāras
tatas
tūrṇam
agastya-vacanād
atʰa
/
{!}
Halfverse: c
samīpaṃ
rāgʰavasyāśu
praviveśa
mahātmanaḥ
samīpaṃ
rāgʰavasya
_āśu
praviveśa
mahātmanaḥ
/7/
Verse: 8
Halfverse: a
sa
rāmaṃ
dr̥śya
sahasā
pūrṇacandrasamadyutim
sa
rāmaṃ
dr̥śya
sahasā
pūrṇa-candra-sama-dyutim
/
Halfverse: c
agastyaṃ
katʰayām
āsa
saṃprātam
r̥ṣibʰiḥ
saha
agastyaṃ
katʰayām
āsa
saṃprātam
r̥ṣibʰiḥ
saha
/8/
Verse: 9
Halfverse: a
śrutvā
prāptān
munīṃs
tāṃs
tu
bālasūryasamaprabʰān
śrutvā
prāptān
munīṃs
tāṃs
tu
bāla-sūrya-sama-prabʰān
/
Halfverse: c
tadovāca
nr̥po
dvāḥstʰaṃ
praveśaya
yatʰāsukʰam
tadā
_uvāca
nr̥po
dvāḥstʰaṃ
praveśaya
yatʰā-sukʰam
/9/
Verse: 10
Halfverse: a
dr̥ṣṭvā
prāptān
munīṃs
tāṃs
tu
pratyuttʰāya
kr̥tāñjaliḥ
dr̥ṣṭvā
prāptān
munīṃs
tāṃs
tu
pratyuttʰāya
kr̥ta
_añjaliḥ
/
Halfverse: c
rāmo
'bʰivādya
prayata
āsanāny
ādideśa
ha
rāmo
_abʰivādya
prayata
āsanāny
ādideśa
ha
/10/
Verse: 11
Halfverse: a
teṣu
kāñcanacitreṣu
svāstrīrṇeṣu
sukʰeṣu
ca
teṣu
kāñcana-citreṣu
svāstrīrṇeṣu
sukʰeṣu
ca
/
Halfverse: c
yatʰārham
upaviṣṭās
te
āsaneṣv
r̥ṣipuṃgavāḥ
yatʰā
_arham
upaviṣṭās
te
āsaneṣv
r̥ṣi-puṃgavāḥ
/11/
Verse: 12
Halfverse: a
rāmeṇa
kuśalaṃ
pr̥ṣṭʰāḥ
saśiṣyāḥ
sapurogamāḥ
rāmeṇa
kuśalaṃ
pr̥ṣṭʰāḥ
saśiṣyāḥ
sapuro-gamāḥ
/
Halfverse: c
maharṣayo
vedavido
rāmaṃ
vacanam
abruvan
maharṣayo
vedavido
rāmaṃ
vacanam
abruvan
/12/
Verse: 13
Halfverse: a
kuśalaṃ
no
mahābāho
sarvatra
ragʰunandana
kuśalaṃ
no
mahā-bāho
sarvatra
ragʰu-nandana
/
Halfverse: c
tvāṃ
tu
diṣṭyā
kuśalinaṃ
paśyāmo
hataśātravam
tvāṃ
tu
diṣṭyā
kuśalinaṃ
paśyāmo
hata-śātravam
/13/
Verse: 14
Halfverse: a
na
hi
bʰāraḥ
sa
te
rāma
rāvaṇo
rākṣaseśvaraḥ
na
hi
bʰāraḥ
sa
te
rāma
rāvaṇo
rākṣasa
_īśvaraḥ
/
Halfverse: c
sadʰanus
tvaṃ
hi
lokāṃs
trīn
vijayetʰā
na
saṃśayaḥ
sadʰanus
tvaṃ
hi
lokāṃs
trīn
vijayetʰā
na
saṃśayaḥ
/14/
Verse: 15
Halfverse: a
diṣṭyā
tvayā
hato
rāma
rāvaṇaḥ
putrapautravān
diṣṭyā
tvayā
hato
rāma
rāvaṇaḥ
putrapautravān
/
Halfverse: c
diṣṭyā
vijayinaṃ
tvādya
paśyāmaḥ
saha
bʰāryayā
diṣṭyā
vijayinaṃ
tvā
_adya
paśyāmaḥ
saha
bʰāryayā
/15/
Verse: 16
Halfverse: a
diṣṭyā
prahasto
vikaṭo
virūpākṣo
mahodaraḥ
diṣṭyā
prahasto
vikaṭo
virūpa
_akṣo
mahā
_udaraḥ
/
Halfverse: c
akampanaś
ca
durdʰarṣo
nihatās
te
niśācarāḥ
akampanaś
ca
durdʰarṣo
nihatās
te
niśā-carāḥ
/16/
Verse: 17
Halfverse: a
yasya
pramāṇād
vipulaṃ
pramāṇaṃ
neha
vidyate
yasya
pramāṇād
vipulaṃ
pramāṇaṃ
na
_iha
vidyate
/
Halfverse: c
diṣṭyā
te
samare
rāma
kumbʰakarṇo
nipātitaḥ
diṣṭyā
te
samare
rāma
kumbʰa-karṇo
nipātitaḥ
/17/
Verse: 18
Halfverse: a
diṣṭyā
tvaṃ
rākṣasendreṇa
dvandvayuddʰam
upāgataḥ
diṣṭyā
tvaṃ
rākṣasa
_indreṇa
dvandva-yuddʰam
upāgataḥ
/
Halfverse: c
devatānām
avadʰyena
vijayaṃ
prāptavān
asi
devatānām
avadʰyena
vijayaṃ
prāptavān
asi
/18/
Verse: 19
Halfverse: a
saṃkʰye
tasya
na
kiṃ
cit
tu
rāvaṇasya
parābʰavaḥ
saṃkʰye
tasya
na
kiṃcit
tu
rāvaṇasya
parābʰavaḥ
/
Halfverse: c
dvandvayuddʰam
anuprāpto
diṣṭyā
te
rāvaṇir
hataḥ
dvandva-yuddʰam
anuprāpto
diṣṭyā
te
rāvaṇir
hataḥ
/19/
Verse: 20
Halfverse: a
diṣṭyā
tasya
mahābāho
kālasyevābʰidʰāvataḥ
diṣṭyā
tasya
mahā-bāho
kālasya
_iva
_abʰidʰāvataḥ
/
Halfverse: c
muktaḥ
suraripor
vīra
prāptaś
ca
vijayas
tvayā
muktaḥ
sura-ripor
vīra
prāptaś
ca
vijayas
tvayā
/20/
Verse: 21
Halfverse: a
vismayas
tv
eṣa
naḥ
saumya
saṃśrutyendrajitaṃ
hatam
vismayas
tv
eṣa
naḥ
saumya
saṃśrutya
_indrajitaṃ
hatam
/
Halfverse: c
avadʰyaḥ
sarvabʰūtānāṃ
mahāmāyādʰaro
yudʰi
avadʰyaḥ
sarva-bʰūtānāṃ
mahā-māyā-dʰaro
yudʰi
/21/
Verse: 22
Halfverse: a
dattvā
puṇyām
imāṃ
vīra
saumyām
abʰayadakṣiṇām
dattvā
puṇyām
imāṃ
vīra
saumyām
abʰaya-dakṣiṇām
/
Halfverse: c
diṣṭyā
vardʰasi
kākutstʰa
jayenāmitrakarśana
diṣṭyā
vardʰasi
kākutstʰa
jayena
_amitra-karśana
/22/
Verse: 23
Halfverse: a
śrutvā
tu
vacanaṃ
teṣām
r̥ṣīṇāṃ
bʰāvitātmanām
śrutvā
tu
vacanaṃ
teṣām
r̥ṣīṇāṃ
bʰāvita
_ātmanām
/
Halfverse: c
vismayaṃ
paramaṃ
gatvā
rāmaḥ
prāñjalir
abravīt
vismayaṃ
paramaṃ
gatvā
rāmaḥ
prāñjalir
abravīt
/23/
Verse: 24
Halfverse: a
bʰavantaḥ
kumbʰakarṇaṃ
ca
rāvaṇaṃ
ca
niśācaram
bʰavantaḥ
kumbʰa-karṇaṃ
ca
rāvaṇaṃ
ca
niśā-caram
/
Halfverse: c
atikramya
mahāvīryau
kiṃ
praśaṃsatʰa
rāvaṇim
atikramya
mahā-vīryau
kiṃ
praśaṃsatʰa
rāvaṇim
/24/
Verse: 25
Halfverse: a
mahodaraṃ
prahastaṃ
ca
virūpākṣaṃ
ca
rākṣasaṃ
mahā
_udaraṃ
prahastaṃ
ca
virūpa
_akṣaṃ
ca
rākṣasaṃ
/
Halfverse: c
atikamya
mahāvīryān
kiṃ
praśaṃsatʰa
rāvaṇim
atikamya
mahā-vīryān
kiṃ
praśaṃsatʰa
rāvaṇim
/25/
Verse: 26
Halfverse: a
kīdr̥śo
vai
prabʰāvo
'sya
kiṃ
balaṃ
kaḥ
parākramaḥ
kīdr̥śo
vai
prabʰāvo
_asya
kiṃ
balaṃ
kaḥ
parākramaḥ
/
Halfverse: c
kena
vā
kāraṇenaiṣa
rāvaṇād
atiricyate
kena
vā
kāraṇena
_eṣa
rāvaṇād
atiricyate
/26/
Verse: 27
Halfverse: a
śakyaṃ
yadi
mayā
śrotuṃ
na
kʰalv
ājñāpayāmi
vaḥ
śakyaṃ
yadi
mayā
śrotuṃ
na
kʰalv
ājñāpayāmi
vaḥ
/
Halfverse: c
yadi
guhyaṃ
na
ced
vaktuṃ
śrotum
iccʰāmi
katʰyatām
yadi
guhyaṃ
na
ced
vaktuṃ
śrotum
iccʰāmi
katʰyatām
/
Halfverse: e
katʰaṃ
śakro
jitas
tena
katʰaṃ
labdʰavaraś
ca
saḥ
katʰaṃ
śakro
jitas
tena
katʰaṃ
labdʰa-varaś
ca
saḥ
/27/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.