TITUS
Ramayana
Part No. 508
Previous part

Book: 7 
Uttara-Kāṇḍa



Chapter: 1 
Adhyāya 1


Verse: 1 
Halfverse: a    prāptarājasya rāmasya   rākṣasānāṃ vadʰe kr̥te
   
prāpta-rājasya rāmasya   rākṣasānāṃ vadʰe kr̥te /
Halfverse: c    
ājagmur r̥ṣayaḥ sarve   rāgʰavaṃ pratinanditum
   
ājagmur r̥ṣayaḥ sarve   rāgʰavaṃ pratinanditum /1/

Verse: 2 
Halfverse: a    
kauśiko 'tʰa yavakrītā   raubʰyaś cyavana eva ca
   
kauśiko_atʰa yava-krītā   raubʰyaś cyavana eva ca /
Halfverse: c    
kaṇvo medʰātitʰeḥ putraḥ   pūrvasyāṃ diśi ye śritāḥ
   
kaṇvo medʰātitʰeḥ putraḥ   pūrvasyāṃ diśi ye śritāḥ /2/

Verse: 3 
Halfverse: a    
svastyātreyaś ca bʰagavān   namuciḥ pramucus tatʰā
   
svastyātreyaś ca bʰagavān   namuciḥ pramucus tatʰā /
Halfverse: c    
ājagmus te sahāgastyā   ye śritā dakṣiṇāṃ diśam
   
ājagmus te saha_agastyā   ye śritā dakṣiṇāṃ diśam /3/

Verse: 4 
Halfverse: a    
pr̥ṣadguḥ kavaṣo dʰaumyo   raudreyaś ca mahān r̥ṣiḥ
   
pr̥ṣadguḥ kavaṣo dʰaumyo   raudreyaś ca mahān r̥ṣiḥ /
Halfverse: c    
te 'py ājagmuḥ saśiṣyā vai   ye śritāḥ paścimāṃ diśam
   
te_apy ājagmuḥ saśiṣyā vai   ye śritāḥ paścimāṃ diśam /4/

Verse: 5 
Halfverse: a    
vasiṣṭʰaḥ kaśyapo 'tʰātrir   viśvāmitro 'tʰa gautamaḥ
   
vasiṣṭʰaḥ kaśyapo_atʰa_atrir   viśvāmitro_atʰa gautamaḥ /
Halfverse: c    
jamadagnir bʰaradvājas   te 'pi saptamaharṣayaḥ
   
jamadagnir bʰaradvājas   te_api sapta-maharṣayaḥ /5/

Verse: 6 
Halfverse: a    
saṃprāpyaite mahātmāno   rāgʰavasya niveśanam
   
saṃprāpya_ete mahātmāno   rāgʰavasya niveśanam /
Halfverse: c    
viṣṭʰitāḥ pratihārārtʰaṃ   hutāśanasamaprabʰāḥ
   
viṣṭʰitāḥ pratihāra_artʰaṃ   huta_aśana-sama-prabʰāḥ /6/

Verse: 7 
Halfverse: a    
pratihāras tatas tūrṇam   agastyavacanād atʰa
   
pratihāras tatas tūrṇam   agastya-vacanād atʰa / {!}
Halfverse: c    
samīpaṃ rāgʰavasyāśu   praviveśa mahātmanaḥ
   
samīpaṃ rāgʰavasya_āśu   praviveśa mahātmanaḥ /7/

Verse: 8 
Halfverse: a    
sa rāmaṃ dr̥śya sahasā   pūrṇacandrasamadyutim
   
sa rāmaṃ dr̥śya sahasā   pūrṇa-candra-sama-dyutim /
Halfverse: c    
agastyaṃ katʰayām āsa   saṃprātam r̥ṣibʰiḥ saha
   
agastyaṃ katʰayām āsa   saṃprātam r̥ṣibʰiḥ saha /8/

Verse: 9 
Halfverse: a    
śrutvā prāptān munīṃs tāṃs tu   bālasūryasamaprabʰān
   
śrutvā prāptān munīṃs tāṃs tu   bāla-sūrya-sama-prabʰān /
Halfverse: c    
tadovāca nr̥po dvāḥstʰaṃ   praveśaya yatʰāsukʰam
   
tadā_uvāca nr̥po dvāḥstʰaṃ   praveśaya yatʰā-sukʰam /9/

Verse: 10 
Halfverse: a    
dr̥ṣṭvā prāptān munīṃs tāṃs tu   pratyuttʰāya kr̥tāñjaliḥ
   
dr̥ṣṭvā prāptān munīṃs tāṃs tu   pratyuttʰāya kr̥ta_añjaliḥ /
Halfverse: c    
rāmo 'bʰivādya prayata   āsanāny ādideśa ha
   
rāmo_abʰivādya prayata   āsanāny ādideśa ha /10/

Verse: 11 
Halfverse: a    
teṣu kāñcanacitreṣu   svāstrīrṇeṣu sukʰeṣu ca
   
teṣu kāñcana-citreṣu   svāstrīrṇeṣu sukʰeṣu ca /
Halfverse: c    
yatʰārham upaviṣṭās te   āsaneṣv r̥ṣipuṃgavāḥ
   
yatʰā_arham upaviṣṭās te   āsaneṣv r̥ṣi-puṃgavāḥ /11/

Verse: 12 
Halfverse: a    
rāmeṇa kuśalaṃ pr̥ṣṭʰāḥ   saśiṣyāḥ sapurogamāḥ
   
rāmeṇa kuśalaṃ pr̥ṣṭʰāḥ   saśiṣyāḥ sapuro-gamāḥ /
Halfverse: c    
maharṣayo vedavido   rāmaṃ vacanam abruvan
   
maharṣayo vedavido   rāmaṃ vacanam abruvan /12/

Verse: 13 
Halfverse: a    
kuśalaṃ no mahābāho   sarvatra ragʰunandana
   
kuśalaṃ no mahā-bāho   sarvatra ragʰu-nandana /
Halfverse: c    
tvāṃ tu diṣṭyā kuśalinaṃ   paśyāmo hataśātravam
   
tvāṃ tu diṣṭyā kuśalinaṃ   paśyāmo hata-śātravam /13/

Verse: 14 
Halfverse: a    
na hi bʰāraḥ sa te rāma   rāvaṇo rākṣaseśvaraḥ
   
na hi bʰāraḥ sa te rāma   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
sadʰanus tvaṃ hi lokāṃs trīn   vijayetʰā na saṃśayaḥ
   
sadʰanus tvaṃ hi lokāṃs trīn   vijayetʰā na saṃśayaḥ /14/

Verse: 15 
Halfverse: a    
diṣṭyā tvayā hato rāma   rāvaṇaḥ putrapautravān
   
diṣṭyā tvayā hato rāma   rāvaṇaḥ putrapautravān /
Halfverse: c    
diṣṭyā vijayinaṃ tvādya   paśyāmaḥ saha bʰāryayā
   
diṣṭyā vijayinaṃ tvā_adya   paśyāmaḥ saha bʰāryayā /15/

Verse: 16 
Halfverse: a    
diṣṭyā prahasto vikaṭo   virūpākṣo mahodaraḥ
   
diṣṭyā prahasto vikaṭo   virūpa_akṣo mahā_udaraḥ /
Halfverse: c    
akampanaś ca durdʰarṣo   nihatās te niśācarāḥ
   
akampanaś ca durdʰarṣo   nihatās te niśā-carāḥ /16/

Verse: 17 
Halfverse: a    
yasya pramāṇād vipulaṃ   pramāṇaṃ neha vidyate
   
yasya pramāṇād vipulaṃ   pramāṇaṃ na_iha vidyate /
Halfverse: c    
diṣṭyā te samare rāma   kumbʰakarṇo nipātitaḥ
   
diṣṭyā te samare rāma   kumbʰa-karṇo nipātitaḥ /17/

Verse: 18 
Halfverse: a    
diṣṭyā tvaṃ rākṣasendreṇa   dvandvayuddʰam upāgataḥ
   
diṣṭyā tvaṃ rākṣasa_indreṇa   dvandva-yuddʰam upāgataḥ /
Halfverse: c    
devatānām avadʰyena   vijayaṃ prāptavān asi
   
devatānām avadʰyena   vijayaṃ prāptavān asi /18/

Verse: 19 
Halfverse: a    
saṃkʰye tasya na kiṃ cit tu   rāvaṇasya parābʰavaḥ
   
saṃkʰye tasya na kiṃcit tu   rāvaṇasya parābʰavaḥ /
Halfverse: c    
dvandvayuddʰam anuprāpto   diṣṭyā te rāvaṇir hataḥ
   
dvandva-yuddʰam anuprāpto   diṣṭyā te rāvaṇir hataḥ /19/

Verse: 20 
Halfverse: a    
diṣṭyā tasya mahābāho   kālasyevābʰidʰāvataḥ
   
diṣṭyā tasya mahā-bāho   kālasya_iva_abʰidʰāvataḥ /
Halfverse: c    
muktaḥ suraripor vīra   prāptaś ca vijayas tvayā
   
muktaḥ sura-ripor vīra   prāptaś ca vijayas tvayā /20/

Verse: 21 
Halfverse: a    
vismayas tv eṣa naḥ saumya   saṃśrutyendrajitaṃ hatam
   
vismayas tv eṣa naḥ saumya   saṃśrutya_indrajitaṃ hatam /
Halfverse: c    
avadʰyaḥ sarvabʰūtānāṃ   mahāmāyādʰaro yudʰi
   
avadʰyaḥ sarva-bʰūtānāṃ   mahā-māyā-dʰaro yudʰi /21/

Verse: 22 
Halfverse: a    
dattvā puṇyām imāṃ vīra   saumyām abʰayadakṣiṇām
   
dattvā puṇyām imāṃ vīra   saumyām abʰaya-dakṣiṇām /
Halfverse: c    
diṣṭyā vardʰasi kākutstʰa   jayenāmitrakarśana
   
diṣṭyā vardʰasi kākutstʰa   jayena_amitra-karśana /22/

Verse: 23 
Halfverse: a    
śrutvā tu vacanaṃ teṣām   r̥ṣīṇāṃ bʰāvitātmanām
   
śrutvā tu vacanaṃ teṣām   r̥ṣīṇāṃ bʰāvita_ātmanām /
Halfverse: c    
vismayaṃ paramaṃ gatvā   rāmaḥ prāñjalir abravīt
   
vismayaṃ paramaṃ gatvā   rāmaḥ prāñjalir abravīt /23/

Verse: 24 
Halfverse: a    
bʰavantaḥ kumbʰakarṇaṃ ca   rāvaṇaṃ ca niśācaram
   
bʰavantaḥ kumbʰa-karṇaṃ ca   rāvaṇaṃ ca niśā-caram /
Halfverse: c    
atikramya mahāvīryau   kiṃ praśaṃsatʰa rāvaṇim
   
atikramya mahā-vīryau   kiṃ praśaṃsatʰa rāvaṇim /24/

Verse: 25 
Halfverse: a    
mahodaraṃ prahastaṃ ca   virūpākṣaṃ ca rākṣasaṃ
   
mahā_udaraṃ prahastaṃ ca   virūpa_akṣaṃ ca rākṣasaṃ /
Halfverse: c    
atikamya mahāvīryān   kiṃ praśaṃsatʰa rāvaṇim
   
atikamya mahā-vīryān   kiṃ praśaṃsatʰa rāvaṇim /25/

Verse: 26 
Halfverse: a    
kīdr̥śo vai prabʰāvo 'sya   kiṃ balaṃ kaḥ parākramaḥ
   
kīdr̥śo vai prabʰāvo_asya   kiṃ balaṃ kaḥ parākramaḥ /
Halfverse: c    
kena kāraṇenaiṣa   rāvaṇād atiricyate
   
kena kāraṇena_eṣa   rāvaṇād atiricyate /26/

Verse: 27 
Halfverse: a    
śakyaṃ yadi mayā śrotuṃ   na kʰalv ājñāpayāmi vaḥ
   
śakyaṃ yadi mayā śrotuṃ   na kʰalv ājñāpayāmi vaḥ /
Halfverse: c    
yadi guhyaṃ na ced vaktuṃ   śrotum iccʰāmi katʰyatām
   
yadi guhyaṃ na ced vaktuṃ   śrotum iccʰāmi katʰyatām /
Halfverse: e    
katʰaṃ śakro jitas tena   katʰaṃ labdʰavaraś ca saḥ
   
katʰaṃ śakro jitas tena   katʰaṃ labdʰa-varaś ca saḥ /27/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.