TITUS
Ramayana
Part No. 509
Previous part

Chapter: 2 
Adhyāya 2


Verse: 1 
Halfverse: a    tasya tadvacanaṃ śrutvā   rāgʰavasya mahātmanaḥ
   
tasya tad-vacanaṃ śrutvā   rāgʰavasya mahātmanaḥ /
Halfverse: c    
kumbʰayonir mahātejā   vākyam etad uvāca ha
   
kumbʰa-yonir mahā-tejā   vākyam etad uvāca ha /1/

Verse: 2 
Halfverse: a    
śr̥ṇu rājan yatʰāvr̥ttaṃ   yasya tejobalaṃ mahat
   
śr̥ṇu rājan yatʰā-vr̥ttaṃ   yasya tejo-balaṃ mahat /
Halfverse: c    
jagʰāna ca ripūn yuddʰe   yatʰāvadʰyaś ca śatrubʰiḥ
   
jagʰāna ca ripūn yuddʰe   yatʰā_avadʰyaś ca śatrubʰiḥ /2/

Verse: 3 
Halfverse: a    
ahaṃ te rāvaṇasyedaṃ   kulaṃ janma ca rāgʰava
   
ahaṃ te rāvaṇasya_idaṃ   kulaṃ janma ca rāgʰava /
Halfverse: c    
varapradānaṃ ca tatʰā   tasmai dattaṃ bravīmi te
   
vara-pradānaṃ ca tatʰā   tasmai dattaṃ bravīmi te /3/

Verse: 4 
Halfverse: a    
purā kr̥tayuge rāma   prajāpatisutaḥ prabʰuḥ
   
purā kr̥ta-yuge rāma   prajā-pati-sutaḥ prabʰuḥ /
Halfverse: c    
pulastyo nāma brahmarṣiḥ   sākṣād iva pitāmahaḥ
   
pulastyo nāma brahmarṣiḥ   sākṣād iva pitāmahaḥ /4/

Verse: 5 
Halfverse: a    
nānukīrtyā guṇās tasya   dʰarmataḥ śīlatas tatʰā
   
na_anukīrtyā guṇās tasya   dʰarmataḥ śīlatas tatʰā /
Halfverse: c    
prajāpateḥ putra iti   vaktuṃ śakyaṃ hi nāmataḥ
   
prajāpateḥ putra iti   vaktuṃ śakyaṃ hi nāmataḥ /5/

Verse: 6 
Halfverse: a    
sa tu dʰarmaprasaṅgena   meroḥ pārśve mahāgireḥ
   
sa tu dʰarma-prasaṅgena   meroḥ pārśve mahā-gireḥ /
Halfverse: c    
tr̥ṇabindvāśramaṃ gatvā   nyavasan munipuṃgavaḥ
   
tr̥ṇa-bindv-āśramaṃ gatvā   nyavasan muni-puṃgavaḥ /6/

Verse: 7 
Halfverse: a    
tapas tepe sa dʰarmātmā   svādʰyāyaniyatendriyaḥ
   
tapas tepe sa dʰarma_ātmā   svādʰyāya-niyata_indriyaḥ /
Halfverse: c    
gatvāśramapadaṃ tasya   vigʰnaṃ kurvanti kanyakāḥ
   
gatvā_āśrama-padaṃ tasya   vigʰnaṃ kurvanti kanyakāḥ /7/

Verse: 8 
Halfverse: a    
devapannagakanyāś ca   rājarṣitanayāś ca yāḥ
   
deva-pannaga-kanyāś ca   rāja-r̥ṣi-tanayāś ca yāḥ /
Halfverse: c    
krīḍantyo 'psarasaś caiva   taṃ deśam upapedire
   
krīḍantyo_apsarasaś caiva   taṃ deśam upapedire /8/

Verse: 9 
Halfverse: a    
sarvartuṣūpabʰogyatvād   ramyatvāt kānanasya ca
   
sarva-r̥tuṣu_upabʰogyatvād   ramyatvāt kānanasya ca /
Halfverse: c    
nityaśas tās tu taṃ deśaṃ   gatvā krīḍanti kanyakāḥ
   
nityaśas tās tu taṃ deśaṃ   gatvā krīḍanti kanyakāḥ /9/

Verse: 10 
Halfverse: a    
atʰa ruṣṭo mahātejā   vyājahāra mahāmuniḥ
   
atʰa ruṣṭo mahā-tejā   vyājahāra mahā-muniḥ /
Halfverse: c    
me darśanam āgaccʰet    garbʰaṃ dʰārayiṣyati
   
me darśanam āgaccʰet    garbʰaṃ dʰārayiṣyati /10/

Verse: 11 
Halfverse: a    
tās tu sarvāḥ pratigatāḥ   śrutvā vākyaṃ mahātmanaḥ
   
tās tu sarvāḥ pratigatāḥ   śrutvā vākyaṃ mahātmanaḥ /
Halfverse: c    
brahmaśāpabʰayād bʰītās   taṃ deśaṃ nopacakramuḥ
   
brahma-śāpa-bʰayād bʰītās   taṃ deśaṃ na_upacakramuḥ /11/

Verse: 12 
Halfverse: a    
tr̥ṇabindos tu rājarṣes   tanayā na śr̥ṇoti tat
   
tr̥ṇa-bindos tu rājarṣes   tanayā na śr̥ṇoti tat /
Halfverse: c    
gatvāśramapadaṃ tasya   vicacāra sunirbʰayā
   
gatvā_āśrama-padaṃ tasya   vicacāra sunirbʰayā /12/

Verse: 13 
Halfverse: a    
tasminn eva tu kāle sa   prajāpatyo mahān r̥ṣiḥ
   
tasminn eva tu kāle sa   prajāpatyo mahān r̥ṣiḥ /
Halfverse: c    
svādʰyāyam akarot tatra   tapasā dyotitaprabʰaḥ
   
svādʰyāyam akarot tatra   tapasā dyotita-prabʰaḥ /13/

Verse: 14 
Halfverse: a    
tu vedadʰvaniṃ śrutvā   dr̥ṣṭvā caiva tapodʰanam
   
tu veda-dʰvaniṃ śrutvā   dr̥ṣṭvā caiva tapo-dʰanam /
Halfverse: c    
abʰavat pāṇḍudehā    suvyañjitaśarīrajā
   
abʰavat pāṇḍu-dehā    suvyañjita-śarīrajā /14/

Verse: 15 
Halfverse: a    
dr̥ṣṭvā paramasaṃvignā    tu tadrūpam ātmanaḥ
   
dr̥ṣṭvā parama-saṃvignā    tu tad-rūpam ātmanaḥ /
Halfverse: c    
idaṃ me kiṃ nv iti jñātvā   pitur gatvāgrataḥ stʰitāḥ
   
idaṃ me kiṃ nv iti jñātvā   pitur gatvā_agrataḥ stʰitāḥ /15/

Verse: 16 
Halfverse: a    
tāṃ tu dr̥ṣṭvā tatʰā bʰūtāṃ   tr̥ṇabindur atʰābravīt
   
tāṃ tu dr̥ṣṭvā tatʰā bʰūtāṃ   tr̥ṇa-bindur atʰa_abravīt /
Halfverse: c    
kiṃ tam etat tv asadr̥śaṃ   dʰārayasy ātmano vapuḥ
   
kiṃ tam etat tv asadr̥śaṃ   dʰārayasy ātmano vapuḥ /16/

Verse: 17 
Halfverse: a    
tu kr̥tvāñjaliṃ dīnā   kanyovāca tapodʰanam
   
tu kr̥tvā_añjaliṃ dīnā   kanyā_uvāca tapo-dʰanam /
Halfverse: c    
na jāne kāraṇaṃ tāta   yena me rūpam īdr̥śam
   
na jāne kāraṇaṃ tāta   yena me rūpam īdr̥śam /17/

Verse: 18 
Halfverse: a    
kiṃ tu pūrvaṃ gatāsmy ekā   maharṣer bʰāvitātmanaḥ
   
kiṃ tu pūrvaṃ gatā_asmy ekā   maharṣer bʰāvita_ātmanaḥ /
Halfverse: c    
pulastyasyāśramaṃ divyam   anveṣṭuṃ svasakʰījanam
   
pulastyasya_āśramaṃ divyam   anveṣṭuṃ sva-sakʰī-janam /18/

Verse: 19 
Halfverse: a    
na ca paśyāmy ahaṃ tatra   kāṃ cid apy āgatāṃ sakʰīm
   
na ca paśyāmy ahaṃ tatra   kāṃcid apy āgatāṃ sakʰīm /
Halfverse: c    
rūpasya tu viparyāsaṃ   dr̥ṣṭvā cāham ihāgatā
   
rūpasya tu viparyāsaṃ   dr̥ṣṭvā ca_aham iha_āgatā /19/

Verse: 20 
Halfverse: a    
tr̥ṇabindus tu rājarṣis   tapasā dyotitaprabʰaḥ
   
tr̥ṇa-bindus tu rājarṣis   tapasā dyotita-prabʰaḥ /
Halfverse: c    
dʰyānaṃ viveśa tac cāpi   apaśyad r̥ṣikarmajam
   
dʰyānaṃ viveśa tac ca_api   apaśyad r̥ṣi-karmajam /20/

Verse: 21 
Halfverse: a    
sa tu vijñāya taṃ śāpaṃ   maharṣer bʰāvitātmanaḥ
   
sa tu vijñāya taṃ śāpaṃ   maharṣer bʰāvita_ātmanaḥ /
Halfverse: c    
gr̥hītvā tanayāṃ gatvā   pulastyam idam abravīt
   
gr̥hītvā tanayāṃ gatvā   pulastyam idam abravīt /21/

Verse: 22 
Halfverse: a    
bʰagamaṃs tanayāṃ me tvaṃ   guṇaiḥ svair eva bʰūṣitām
   
bʰagamaṃs tanayāṃ me tvaṃ   guṇaiḥ svair eva bʰūṣitām /
Halfverse: c    
bʰikṣāṃ pratigr̥hāṇemāṃ   maharṣe svayam udyatām
   
bʰikṣāṃ pratigr̥hāṇa_imāṃ   maharṣe svayam udyatām /22/

Verse: 23 
Halfverse: a    
tapaścaraṇayuktasya   śrāmyamāṇendriyasya te
   
tapaś-caraṇa-yuktasya   śrāmyamāṇā_indriyasya te /
Halfverse: c    
śuśrūṣā tat parā nityaṃ   bʰaviṣyati na saṃśayaḥ
   
śuśrūṣā tat parā nityaṃ   bʰaviṣyati na saṃśayaḥ /23/

Verse: 24 
Halfverse: a    
taṃ bruvāṇaṃ tu tadvākyaṃ   rājarṣiṃ dʰārmikaṃ tadā
   
taṃ bruvāṇaṃ tu tad-vākyaṃ   rāja-r̥ṣiṃ dʰārmikaṃ tadā /
Halfverse: c    
jigʰr̥kṣur abbravīt kanyāṃ   bāḍʰam ity eva sa dvijaḥ
   
jigʰr̥kṣur abbravīt kanyāṃ   bāḍʰam ity eva sa dvijaḥ /24/

Verse: 25 
Halfverse: a    
dattvā tu sa gato rājā   svam āśramapadaṃ tadā
   
dattvā tu sa gato rājā   svam āśrama-padaṃ tadā /
Halfverse: c    
sāpi tatrāvasat kanyā   toṣayantī patiṃ guṇaiḥ
   
_api tatra_avasat kanyā   toṣayantī patiṃ guṇaiḥ /
Halfverse: e    
prītaḥ sa tu mahātejā   vākyam etad uvāca ha
   
prītaḥ sa tu mahā-tejā   vākyam etad uvāca ha /25/

Verse: 26 
Halfverse: a    
parituṣṭo 'smi bʰadraṃ te   guṇānāṃ saṃpadā bʰr̥śam
   
parituṣṭo_asmi bʰadraṃ te   guṇānāṃ saṃpadā bʰr̥śam /
Halfverse: c    
tasmāt te viramāmy adya   putram ātmasamaṃ guṇaiḥ
   
tasmāt te viramāmy adya   putram ātma-samaṃ guṇaiḥ /
Halfverse: e    
ubʰayor vaṃśakartāraṃ   paulastya iti viśrutam
   
ubʰayor vaṃśa-kartāraṃ   paulastya iti viśrutam /26/

Verse: 27 
Halfverse: a    
yasmāt tu viśruto vedas   tvayehābʰyasyato mama
   
yasmāt tu viśruto vedas   tvayā_iha_abʰyasyato mama /
Halfverse: c    
tasmāt sa viśravā nāma   bʰaviṣyati na saṃśayaḥ
   
tasmāt sa viśravā nāma   bʰaviṣyati na saṃśayaḥ /27/

Verse: 28 
Halfverse: a    
evam uktā tu kanyā   prahr̥ṣṭenāntarātmanā
   
evam uktā tu kanyā   prahr̥ṣṭena_antar-ātmanā /
Halfverse: c    
acireṇaiva kālena   sūtā viśravasaṃ sutam
   
acireṇa_eva kālena   sūtā viśravasaṃ sutam /28/

Verse: 29 
Halfverse: a    
sa tu lokatraye kʰyātaḥ   śaucadʰarmasamanvitaḥ
   
sa tu loka-traye kʰyātaḥ   śauca-dʰarma-samanvitaḥ /
Halfverse: c    
piteva tapasā yukto   viśravā munipuṃgavaḥ
   
pitā_iva tapasā yukto   viśravā muni-puṃgavaḥ /29/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.