TITUS
Ramayana
Part No. 509
Chapter: 2
Adhyāya
2
Verse: 1
Halfverse: a
tasya
tadvacanaṃ
śrutvā
rāgʰavasya
mahātmanaḥ
tasya
tad-vacanaṃ
śrutvā
rāgʰavasya
mahātmanaḥ
/
Halfverse: c
kumbʰayonir
mahātejā
vākyam
etad
uvāca
ha
kumbʰa-yonir
mahā-tejā
vākyam
etad
uvāca
ha
/1/
Verse: 2
Halfverse: a
śr̥ṇu
rājan
yatʰāvr̥ttaṃ
yasya
tejobalaṃ
mahat
śr̥ṇu
rājan
yatʰā-vr̥ttaṃ
yasya
tejo-balaṃ
mahat
/
Halfverse: c
jagʰāna
ca
ripūn
yuddʰe
yatʰāvadʰyaś
ca
śatrubʰiḥ
jagʰāna
ca
ripūn
yuddʰe
yatʰā
_avadʰyaś
ca
śatrubʰiḥ
/2/
Verse: 3
Halfverse: a
ahaṃ
te
rāvaṇasyedaṃ
kulaṃ
janma
ca
rāgʰava
ahaṃ
te
rāvaṇasya
_idaṃ
kulaṃ
janma
ca
rāgʰava
/
Halfverse: c
varapradānaṃ
ca
tatʰā
tasmai
dattaṃ
bravīmi
te
vara-pradānaṃ
ca
tatʰā
tasmai
dattaṃ
bravīmi
te
/3/
Verse: 4
Halfverse: a
purā
kr̥tayuge
rāma
prajāpatisutaḥ
prabʰuḥ
purā
kr̥ta-yuge
rāma
prajā-pati-sutaḥ
prabʰuḥ
/
Halfverse: c
pulastyo
nāma
brahmarṣiḥ
sākṣād
iva
pitāmahaḥ
pulastyo
nāma
brahmarṣiḥ
sākṣād
iva
pitāmahaḥ
/4/
Verse: 5
Halfverse: a
nānukīrtyā
guṇās
tasya
dʰarmataḥ
śīlatas
tatʰā
na
_anukīrtyā
guṇās
tasya
dʰarmataḥ
śīlatas
tatʰā
/
Halfverse: c
prajāpateḥ
putra
iti
vaktuṃ
śakyaṃ
hi
nāmataḥ
prajāpateḥ
putra
iti
vaktuṃ
śakyaṃ
hi
nāmataḥ
/5/
Verse: 6
Halfverse: a
sa
tu
dʰarmaprasaṅgena
meroḥ
pārśve
mahāgireḥ
sa
tu
dʰarma-prasaṅgena
meroḥ
pārśve
mahā-gireḥ
/
Halfverse: c
tr̥ṇabindvāśramaṃ
gatvā
nyavasan
munipuṃgavaḥ
tr̥ṇa-bindv-āśramaṃ
gatvā
nyavasan
muni-puṃgavaḥ
/6/
Verse: 7
Halfverse: a
tapas
tepe
sa
dʰarmātmā
svādʰyāyaniyatendriyaḥ
tapas
tepe
sa
dʰarma
_ātmā
svādʰyāya-niyata
_indriyaḥ
/
Halfverse: c
gatvāśramapadaṃ
tasya
vigʰnaṃ
kurvanti
kanyakāḥ
gatvā
_āśrama-padaṃ
tasya
vigʰnaṃ
kurvanti
kanyakāḥ
/7/
Verse: 8
Halfverse: a
devapannagakanyāś
ca
rājarṣitanayāś
ca
yāḥ
deva-pannaga-kanyāś
ca
rāja-r̥ṣi-tanayāś
ca
yāḥ
/
Halfverse: c
krīḍantyo
'psarasaś
caiva
taṃ
deśam
upapedire
krīḍantyo
_apsarasaś
caiva
taṃ
deśam
upapedire
/8/
Verse: 9
Halfverse: a
sarvartuṣūpabʰogyatvād
ramyatvāt
kānanasya
ca
sarva-r̥tuṣu
_upabʰogyatvād
ramyatvāt
kānanasya
ca
/
Halfverse: c
nityaśas
tās
tu
taṃ
deśaṃ
gatvā
krīḍanti
kanyakāḥ
nityaśas
tās
tu
taṃ
deśaṃ
gatvā
krīḍanti
kanyakāḥ
/9/
Verse: 10
Halfverse: a
atʰa
ruṣṭo
mahātejā
vyājahāra
mahāmuniḥ
atʰa
ruṣṭo
mahā-tejā
vyājahāra
mahā-muniḥ
/
Halfverse: c
yā
me
darśanam
āgaccʰet
sā
garbʰaṃ
dʰārayiṣyati
yā
me
darśanam
āgaccʰet
sā
garbʰaṃ
dʰārayiṣyati
/10/
Verse: 11
Halfverse: a
tās
tu
sarvāḥ
pratigatāḥ
śrutvā
vākyaṃ
mahātmanaḥ
tās
tu
sarvāḥ
pratigatāḥ
śrutvā
vākyaṃ
mahātmanaḥ
/
Halfverse: c
brahmaśāpabʰayād
bʰītās
taṃ
deśaṃ
nopacakramuḥ
brahma-śāpa-bʰayād
bʰītās
taṃ
deśaṃ
na
_upacakramuḥ
/11/
Verse: 12
Halfverse: a
tr̥ṇabindos
tu
rājarṣes
tanayā
na
śr̥ṇoti
tat
tr̥ṇa-bindos
tu
rājarṣes
tanayā
na
śr̥ṇoti
tat
/
Halfverse: c
gatvāśramapadaṃ
tasya
vicacāra
sunirbʰayā
gatvā
_āśrama-padaṃ
tasya
vicacāra
sunirbʰayā
/12/
Verse: 13
Halfverse: a
tasminn
eva
tu
kāle
sa
prajāpatyo
mahān
r̥ṣiḥ
tasminn
eva
tu
kāle
sa
prajāpatyo
mahān
r̥ṣiḥ
/
Halfverse: c
svādʰyāyam
akarot
tatra
tapasā
dyotitaprabʰaḥ
svādʰyāyam
akarot
tatra
tapasā
dyotita-prabʰaḥ
/13/
Verse: 14
Halfverse: a
sā
tu
vedadʰvaniṃ
śrutvā
dr̥ṣṭvā
caiva
tapodʰanam
sā
tu
veda-dʰvaniṃ
śrutvā
dr̥ṣṭvā
caiva
tapo-dʰanam
/
Halfverse: c
abʰavat
pāṇḍudehā
sā
suvyañjitaśarīrajā
abʰavat
pāṇḍu-dehā
sā
suvyañjita-śarīrajā
/14/
Verse: 15
Halfverse: a
dr̥ṣṭvā
paramasaṃvignā
sā
tu
tadrūpam
ātmanaḥ
dr̥ṣṭvā
parama-saṃvignā
sā
tu
tad-rūpam
ātmanaḥ
/
Halfverse: c
idaṃ
me
kiṃ
nv
iti
jñātvā
pitur
gatvāgrataḥ
stʰitāḥ
idaṃ
me
kiṃ
nv
iti
jñātvā
pitur
gatvā
_agrataḥ
stʰitāḥ
/15/
Verse: 16
Halfverse: a
tāṃ
tu
dr̥ṣṭvā
tatʰā
bʰūtāṃ
tr̥ṇabindur
atʰābravīt
tāṃ
tu
dr̥ṣṭvā
tatʰā
bʰūtāṃ
tr̥ṇa-bindur
atʰa
_abravīt
/
Halfverse: c
kiṃ
tam
etat
tv
asadr̥śaṃ
dʰārayasy
ātmano
vapuḥ
kiṃ
tam
etat
tv
asadr̥śaṃ
dʰārayasy
ātmano
vapuḥ
/16/
Verse: 17
Halfverse: a
sā
tu
kr̥tvāñjaliṃ
dīnā
kanyovāca
tapodʰanam
sā
tu
kr̥tvā
_añjaliṃ
dīnā
kanyā
_uvāca
tapo-dʰanam
/
Halfverse: c
na
jāne
kāraṇaṃ
tāta
yena
me
rūpam
īdr̥śam
na
jāne
kāraṇaṃ
tāta
yena
me
rūpam
īdr̥śam
/17/
Verse: 18
Halfverse: a
kiṃ
tu
pūrvaṃ
gatāsmy
ekā
maharṣer
bʰāvitātmanaḥ
kiṃ
tu
pūrvaṃ
gatā
_asmy
ekā
maharṣer
bʰāvita
_ātmanaḥ
/
Halfverse: c
pulastyasyāśramaṃ
divyam
anveṣṭuṃ
svasakʰījanam
pulastyasya
_āśramaṃ
divyam
anveṣṭuṃ
sva-sakʰī-janam
/18/
Verse: 19
Halfverse: a
na
ca
paśyāmy
ahaṃ
tatra
kāṃ
cid
apy
āgatāṃ
sakʰīm
na
ca
paśyāmy
ahaṃ
tatra
kāṃcid
apy
āgatāṃ
sakʰīm
/
Halfverse: c
rūpasya
tu
viparyāsaṃ
dr̥ṣṭvā
cāham
ihāgatā
rūpasya
tu
viparyāsaṃ
dr̥ṣṭvā
ca
_aham
iha
_āgatā
/19/
Verse: 20
Halfverse: a
tr̥ṇabindus
tu
rājarṣis
tapasā
dyotitaprabʰaḥ
tr̥ṇa-bindus
tu
rājarṣis
tapasā
dyotita-prabʰaḥ
/
Halfverse: c
dʰyānaṃ
viveśa
tac
cāpi
apaśyad
r̥ṣikarmajam
dʰyānaṃ
viveśa
tac
ca
_api
apaśyad
r̥ṣi-karmajam
/20/
Verse: 21
Halfverse: a
sa
tu
vijñāya
taṃ
śāpaṃ
maharṣer
bʰāvitātmanaḥ
sa
tu
vijñāya
taṃ
śāpaṃ
maharṣer
bʰāvita
_ātmanaḥ
/
Halfverse: c
gr̥hītvā
tanayāṃ
gatvā
pulastyam
idam
abravīt
gr̥hītvā
tanayāṃ
gatvā
pulastyam
idam
abravīt
/21/
Verse: 22
Halfverse: a
bʰagamaṃs
tanayāṃ
me
tvaṃ
guṇaiḥ
svair
eva
bʰūṣitām
bʰagamaṃs
tanayāṃ
me
tvaṃ
guṇaiḥ
svair
eva
bʰūṣitām
/
Halfverse: c
bʰikṣāṃ
pratigr̥hāṇemāṃ
maharṣe
svayam
udyatām
bʰikṣāṃ
pratigr̥hāṇa
_imāṃ
maharṣe
svayam
udyatām
/22/
Verse: 23
Halfverse: a
tapaścaraṇayuktasya
śrāmyamāṇendriyasya
te
tapaś-caraṇa-yuktasya
śrāmyamāṇā
_indriyasya
te
/
Halfverse: c
śuśrūṣā
tat
parā
nityaṃ
bʰaviṣyati
na
saṃśayaḥ
śuśrūṣā
tat
parā
nityaṃ
bʰaviṣyati
na
saṃśayaḥ
/23/
Verse: 24
Halfverse: a
taṃ
bruvāṇaṃ
tu
tadvākyaṃ
rājarṣiṃ
dʰārmikaṃ
tadā
taṃ
bruvāṇaṃ
tu
tad-vākyaṃ
rāja-r̥ṣiṃ
dʰārmikaṃ
tadā
/
Halfverse: c
jigʰr̥kṣur
abbravīt
kanyāṃ
bāḍʰam
ity
eva
sa
dvijaḥ
jigʰr̥kṣur
abbravīt
kanyāṃ
bāḍʰam
ity
eva
sa
dvijaḥ
/24/
Verse: 25
Halfverse: a
dattvā
tu
sa
gato
rājā
svam
āśramapadaṃ
tadā
dattvā
tu
sa
gato
rājā
svam
āśrama-padaṃ
tadā
/
Halfverse: c
sāpi
tatrāvasat
kanyā
toṣayantī
patiṃ
guṇaiḥ
sā
_api
tatra
_avasat
kanyā
toṣayantī
patiṃ
guṇaiḥ
/
Halfverse: e
prītaḥ
sa
tu
mahātejā
vākyam
etad
uvāca
ha
prītaḥ
sa
tu
mahā-tejā
vākyam
etad
uvāca
ha
/25/
Verse: 26
Halfverse: a
parituṣṭo
'smi
bʰadraṃ
te
guṇānāṃ
saṃpadā
bʰr̥śam
parituṣṭo
_asmi
bʰadraṃ
te
guṇānāṃ
saṃpadā
bʰr̥śam
/
Halfverse: c
tasmāt
te
viramāmy
adya
putram
ātmasamaṃ
guṇaiḥ
tasmāt
te
viramāmy
adya
putram
ātma-samaṃ
guṇaiḥ
/
Halfverse: e
ubʰayor
vaṃśakartāraṃ
paulastya
iti
viśrutam
ubʰayor
vaṃśa-kartāraṃ
paulastya
iti
viśrutam
/26/
Verse: 27
Halfverse: a
yasmāt
tu
viśruto
vedas
tvayehābʰyasyato
mama
yasmāt
tu
viśruto
vedas
tvayā
_iha
_abʰyasyato
mama
/
Halfverse: c
tasmāt
sa
viśravā
nāma
bʰaviṣyati
na
saṃśayaḥ
tasmāt
sa
viśravā
nāma
bʰaviṣyati
na
saṃśayaḥ
/27/
Verse: 28
Halfverse: a
evam
uktā
tu
sā
kanyā
prahr̥ṣṭenāntarātmanā
evam
uktā
tu
sā
kanyā
prahr̥ṣṭena
_antar-ātmanā
/
Halfverse: c
acireṇaiva
kālena
sūtā
viśravasaṃ
sutam
acireṇa
_eva
kālena
sūtā
viśravasaṃ
sutam
/28/
Verse: 29
Halfverse: a
sa
tu
lokatraye
kʰyātaḥ
śaucadʰarmasamanvitaḥ
sa
tu
loka-traye
kʰyātaḥ
śauca-dʰarma-samanvitaḥ
/
Halfverse: c
piteva
tapasā
yukto
viśravā
munipuṃgavaḥ
pitā
_iva
tapasā
yukto
viśravā
muni-puṃgavaḥ
/29/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.