TITUS
Ramayana
Part No. 510
Chapter: 3
Adhyāya
3
Verse: 1
Halfverse: a
atʰa
putraḥ
pulastyasya
viśravā
munipuṃgavaḥ
atʰa
putraḥ
pulastyasya
viśravā
muni-puṃgavaḥ
/
Halfverse: c
acireṇaiva
kālena
piteva
tapasi
stʰitaḥ
acireṇa
_eva
kālena
pitā
_iva
tapasi
stʰitaḥ
/1/
Verse: 2
Halfverse: a
satyavāñ
śīlavān
dakṣaḥ
svādʰyāyanirataḥ
śuciḥ
satyavān
śīlavān
dakṣaḥ
svādʰyāya-nirataḥ
śuciḥ
/
Halfverse: c
sarvabʰogeṣv
asaṃsakto
nityaṃ
dʰarmaparāyaṇaḥ
sarva-bʰogeṣv
asaṃsakto
nityaṃ
dʰarma-parāyaṇaḥ
/2/
Verse: 3
Halfverse: a
jñātvā
tasya
tu
tadvr̥ttaṃ
bʰaradvājo
mahān
r̥ṣiḥ
jñātvā
tasya
tu
tad-vr̥ttaṃ
bʰaradvājo
mahān
r̥ṣiḥ
/
Halfverse: c
dadau
viśravase
bʰāryāṃ
svāṃ
sutāṃ
devavarṇinīm
dadau
viśravase
bʰāryāṃ
svāṃ
sutāṃ
deva-varṇinīm
/3/
Verse: 4
Halfverse: a
pratigr̥hya
tu
dʰarmeṇa
bʰaradvājasutāṃ
tadā
pratigr̥hya
tu
dʰarmeṇa
bʰaradvāja-sutāṃ
tadā
/
Halfverse: c
mudā
paramayā
yukto
viśravā
munipuṃgavaḥ
mudā
paramayā
yukto
viśravā
muni-puṃgavaḥ
/4/
Verse: 5
Halfverse: a
sa
tasyāṃ
vīryasaṃpanam
apatyaṃ
paramādbʰutam
sa
tasyāṃ
vīrya-saṃpanam
apatyaṃ
parama
_adbʰutam
/
Halfverse: c
janayām
āsa
dʰarmātmā
sarvair
brahmaguṇair
yutam
janayām
āsa
dʰarma
_ātmā
sarvair
brahma-guṇair
yutam
/5/
Verse: 6
Halfverse: a
tasmiñ
jāte
tu
saṃhr̥ṣṭaḥ
sa
babʰūva
pitāmahaḥ
tasmin
jāte
tu
saṃhr̥ṣṭaḥ
sa
babʰūva
pitāmahaḥ
/
Halfverse: c
nāma
cāsyākarot
prītaḥ
sārdʰaṃ
devarṣibʰis
tadā
nāma
ca
_asya
_akarot
prītaḥ
sārdʰaṃ
deva-r̥ṣibʰis
tadā
/6/
Verse: 7
Halfverse: a
yasmād
viśravaso
'patyaṃ
sādr̥śyād
viśravā
iva
yasmād
viśravaso
_apatyaṃ
sādr̥śyād
viśravā
iva
/
Halfverse: c
tasmād
vaiśvaraṇo
nāma
bʰaviṣyaty
eṣa
viśrutaḥ
tasmād
vaiśvaraṇo
nāma
bʰaviṣyaty
eṣa
viśrutaḥ
/7/
Verse: 8
Halfverse: a
sa
tu
vaiśravaṇas
tatra
tapovanagatas
tadā
sa
tu
vaiśravaṇas
tatra
tapo-vana-gatas
tadā
/
Halfverse: c
avardʰata
mahātejā
hutāhutir
ivānalaḥ
avardʰata
mahā-tejā
huta
_āhutir
iva
_analaḥ
/8/
Verse: 9
Halfverse: a
tasyāśramapadastʰasya
buddʰir
jajñe
mahātmanaḥ
tasya
_āśrama-padastʰasya
buddʰir
jajñe
mahātmanaḥ
/
Halfverse: c
cariṣye
niyato
dʰarmaṃ
dʰarmo
hi
paramā
gatiḥ
cariṣye
niyato
dʰarmaṃ
dʰarmo
hi
paramā
gatiḥ
/9/
Verse: 10
Halfverse: a
sa
tu
varṣasahasrāṇi
tapas
taptvā
mahāvane
sa
tu
varṣa-sahasrāṇi
tapas
taptvā
mahā-vane
/
Halfverse: c
pūrṇe
varṣasahasre
tu
taṃ
taṃ
vidʰim
avartata
pūrṇe
varṣa-sahasre
tu
taṃ
taṃ
vidʰim
avartata
/10/
Verse: 11
Halfverse: a
jalāśī
mārutāhāro
nirāhāras
tatʰaiva
ca
jala
_āśī
māruta
_āhāro
nirāhāras
tatʰaiva
ca
/
Halfverse: c
evaṃ
varṣasahasrāṇi
jagmus
tāny
eva
varṣavat
evaṃ
varṣa-sahasrāṇi
jagmus
tāny
eva
varṣavat
/11/
Verse: 12
Halfverse: a
atʰa
prīto
mahātejāḥ
sendraiḥ
suragaṇaiḥ
saha
atʰa
prīto
mahā-tejāḥ
sa
_indraiḥ
suragaṇaiḥ
saha
/
Halfverse: c
gatvā
tasyāśramapadaṃ
brahmedaṃ
vākyam
abravīt
gatvā
tasya
_āśrama-padaṃ
brahmā
_idaṃ
vākyam
abravīt
/12/
Verse: 13
Halfverse: a
parituṣṭo
'smi
te
vatsa
karmaṇānena
suvrata
parituṣṭo
_asmi
te
vatsa
karmaṇā
_anena
suvrata
/
Halfverse: c
varaṃ
vr̥ṇīṣva
bʰadraṃ
te
varārhas
tvaṃ
hi
me
mataḥ
varaṃ
vr̥ṇīṣva
bʰadraṃ
te
vara
_arhas
tvaṃ
hi
me
mataḥ
/13/
Verse: 14
Halfverse: a
atʰābravīd
vaiśravaṇaḥ
pitāmaham
upastʰitam
atʰa
_abravīd
vaiśravaṇaḥ
pitāmaham
upastʰitam
/
Halfverse: c
bʰagavam̐l
lokapālatvam
iccʰeyaṃ
vittarakṣaṇam
bʰagavam̐l
loka-pālatvam
iccʰeyaṃ
vitta-rakṣaṇam
/14/
Verse: 15
Halfverse: a
tato
'bravīd
vaiśravaṇaṃ
parituṣṭena
cetasā
tato
_abravīd
vaiśravaṇaṃ
parituṣṭena
cetasā
/
Halfverse: c
brahmā
suragaṇaiḥ
sārdʰaṃ
bāḍʰam
ity
eva
hr̥ṣṭavat
brahmā
sura-gaṇaiḥ
sārdʰaṃ
bāḍʰam
ity
eva
hr̥ṣṭavat
/15/
Verse: 16
Halfverse: a
ahaṃ
hi
lokapālānāṃ
caturtʰaṃ
sraṣṭum
udyataḥ
ahaṃ
hi
loka-pālānāṃ
caturtʰaṃ
sraṣṭum
udyataḥ
/
Halfverse: c
yamendravaruṇānāṃ
hi
padaṃ
yat
tava
cepsitam
yama
_indra-varuṇānāṃ
hi
padaṃ
yat
tava
ca
_īpsitam
/16/
Verse: 17
Halfverse: a
tatkr̥taṃ
gaccʰa
dʰarmajña
dʰaneśatvam
avāpnuhi
tat-kr̥taṃ
gaccʰa
dʰarmajña
dʰana
_īśatvam
avāpnuhi
/
Halfverse: c
yamendravaruṇānāṃ
hi
caturtʰo
'dya
bʰaviṣyasi
yama
_indra-varuṇānāṃ
hi
caturtʰo
_adya
bʰaviṣyasi
/17/
Verse: 18
Halfverse: a
etac
ca
puṣpakaṃ
nāma
vimānaṃ
sūryasaṃnibʰam
etac
ca
puṣpakaṃ
nāma
vimānaṃ
sūrya-saṃnibʰam
/
Halfverse: c
pratigr̥hṇīṣva
yānārtʰaṃ
tridaśaiḥ
samatāṃ
vraja
pratigr̥hṇīṣva
yāna
_artʰaṃ
tridaśaiḥ
samatāṃ
vraja
/18/
Verse: 19
Halfverse: a
svasti
te
'stu
gamiṣyāmaḥ
sarva
eva
yatʰāgatam
svasti
te
_astu
gamiṣyāmaḥ
sarva
eva
yatʰā
_agatam
/
Halfverse: c
kr̥takr̥tyā
vayaṃ
tāta
dattvā
tava
mahāvaram
kr̥ta-kr̥tyā
vayaṃ
tāta
dattvā
tava
mahā-varam
/19/
Verse: 20
Halfverse: a
gateṣu
brahmapūrveṣu
deveṣv
atʰa
nabʰastalam
gateṣu
brahma-pūrveṣu
deveṣv
atʰa
nabʰas-talam
/
Halfverse: c
dʰaneśaḥ
pitaraṃ
prāha
vinayāt
praṇato
vacaḥ
dʰana
_īśaḥ
pitaraṃ
prāha
vinayāt
praṇato
vacaḥ
/20/
Verse: 21
Halfverse: a
bʰagavam̐l
labdʰavān
asmi
varaṃ
kamalayonitaḥ
bʰagavam̐l
labdʰavān
asmi
varaṃ
kamala-yonitaḥ
/
Halfverse: c
nivāsaṃ
na
tu
me
devo
vidadʰe
sa
prajāpatiḥ
nivāsaṃ
na
tu
me
devo
vidadʰe
sa
prajāpatiḥ
/21/
Verse: 22
Halfverse: a
tat
paśya
bʰagavan
kaṃ
cid
deśaṃ
vāsāya
naḥ
prabʰo
tat
paśya
bʰagavan
kaṃcid
deśaṃ
vāsāya
naḥ
prabʰo
/
Halfverse: c
na
ca
pīḍā
bʰaved
yatra
prāṇino
yasya
kasya
cit
na
ca
pīḍā
bʰaved
yatra
prāṇino
yasya
kasyacit
/22/
Verse: 23
Halfverse: a
evam
uktas
tu
putreṇa
viśravā
munipuṃgavaḥ
evam
uktas
tu
putreṇa
viśravā
muni-puṃgavaḥ
/
Halfverse: c
vacanaṃ
prāha
dʰarmajña
śrūyatām
iti
dʰarmavit
vacanaṃ
prāha
dʰarmajña
śrūyatām
iti
dʰarmavit
/23/
Verse: 24
Halfverse: a
laṅkā
nāma
purī
ramyā
nirmitā
viśvakarmaṇā
laṅkā
nāma
purī
ramyā
nirmitā
viśva-karmaṇā
/
Halfverse: c
rākṣasānāṃ
nivāsārtʰaṃ
yatʰendrasyāmarāvatī
rākṣasānāṃ
nivāsa
_artʰaṃ
yatʰā
_indrasya
_amarāvatī
/24/
Verse: 25
Halfverse: a
ramaṇīyā
purī
sā
hi
rukmavaidūryatoraṇā
ramaṇīyā
purī
sā
hi
rukma-vaidūrya-toraṇā
/
Halfverse: c
rākṣasaiḥ
sā
parityaktā
purā
viṣṇubʰayārditaiḥ
rākṣasaiḥ
sā
parityaktā
purā
viṣṇu-bʰaya
_arditaiḥ
/
Halfverse: e
śūnyā
rakṣogaṇaiḥ
sarvai
rasātalatalaṃ
gataiḥ
śūnyā
rakṣo-gaṇaiḥ
sarvai
rasā-tala-talaṃ
gataiḥ
/25/
Verse: 26
Halfverse: a
sa
tvaṃ
tatra
nivāsāya
rocayasva
matiṃ
svakām
sa
tvaṃ
tatra
nivāsāya
rocayasva
matiṃ
svakām
/
Halfverse: c
nirdoṣas
tatra
te
vāso
na
ca
bādʰāsti
kasya
cit
nirdoṣas
tatra
te
vāso
na
ca
bādʰā
_asti
kasyacit
/26/
Verse: 27
Halfverse: a
etac
cʰrutvā
tu
dʰarmātmā
dʰarmiṣṭʰaṃ
vacanaṃ
pituḥ
etat
śrutvā
tu
dʰarma
_ātmā
dʰarmiṣṭʰaṃ
vacanaṃ
pituḥ
/
Halfverse: c
niveśayām
āsa
tadā
laṅkāṃ
parvatamūrdʰani
niveśayām
āsa
tadā
laṅkāṃ
parvata-mūrdʰani
/27/
Verse: 28
Halfverse: a
nairr̥tānāṃ
sahasrais
tu
hr̥ṣṭaiḥ
pramuditaiḥ
sadā
nairr̥tānāṃ
sahasrais
tu
hr̥ṣṭaiḥ
pramuditaiḥ
sadā
/
Halfverse: c
acireṇaikakālena
saṃpūrṇā
tasya
śāsanāt
acireṇa
_eka-kālena
saṃpūrṇā
tasya
śāsanāt
/28/
Verse: 29
Halfverse: a
atʰa
tatrāvasat
prīto
dʰarmātmā
nairr̥tādʰipaḥ
atʰa
tatra
_avasat
prīto
dʰarma
_ātmā
nairr̥ta
_adʰipaḥ
/
Halfverse: c
samudraparidʰānāyāṃ
laṅkāyāṃ
viśravātmajaḥ
samudra-paridʰānāyāṃ
laṅkāyāṃ
viśrava
_ātmajaḥ
/29/
Verse: 30
Halfverse: a
kāle
kāle
vinītātmā
puṣpakeṇa
dʰaneśvaraḥ
kāle
kāle
vinīta
_ātmā
puṣpakeṇa
dʰana
_īśvaraḥ
/
Halfverse: c
abʰyagaccʰat
susaṃhr̥ṣṭaḥ
pitaraṃ
mātaraṃ
ca
saḥ
abʰyagaccʰat
susaṃhr̥ṣṭaḥ
pitaraṃ
mātaraṃ
ca
saḥ
/30/
Verse: 31
Halfverse: a
sa
devagandʰarvagaṇair
abʰiṣṭutas
sa
devagandʰarvagaṇair
abʰiṣṭutas
sa
deva-gandʰarva-gaṇair
abʰiṣṭutas
sa
deva-gandʰarva-gaṇair
abʰiṣṭutas
/
{Gem}
Halfverse: b
tatʰaiva
siddʰaiḥ
saha
cāraṇair
api
tatʰaiva
siddʰaiḥ
saha
cāraṇair
api
tatʰaiva
siddʰaiḥ
saha
cāraṇair
api
tatʰaiva
siddʰaiḥ
saha
cāraṇair
api
/
{Gem}
Halfverse: c
gabʰastibʰiḥ
sūrya
ivaujasā
vr̥taḥ
gabʰastibʰiḥ
sūrya
ivaujasā
vr̥taḥ
gabʰastibʰiḥ
sūrya
iva
_ojasā
vr̥taḥ
gabʰastibʰiḥ
sūrya
iva
_ojasā
vr̥taḥ
/
{Gem}
Halfverse: d
pituḥ
samīpaṃ
prayayau
śriyā
vr̥taḥ
pituḥ
samīpaṃ
prayayau
śriyā
vr̥taḥ
pituḥ
samīpaṃ
prayayau
śriyā
vr̥taḥ
pituḥ
samīpaṃ
prayayau
śriyā
vr̥taḥ
/31/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.