TITUS
Ramayana
Part No. 510
Previous part

Chapter: 3 
Adhyāya 3


Verse: 1 
Halfverse: a    atʰa putraḥ pulastyasya   viśravā munipuṃgavaḥ
   
atʰa putraḥ pulastyasya   viśravā muni-puṃgavaḥ /
Halfverse: c    
acireṇaiva kālena   piteva tapasi stʰitaḥ
   
acireṇa_eva kālena   pitā_iva tapasi stʰitaḥ /1/

Verse: 2 
Halfverse: a    
satyavāñ śīlavān dakṣaḥ   svādʰyāyanirataḥ śuciḥ
   
satyavān śīlavān dakṣaḥ   svādʰyāya-nirataḥ śuciḥ /
Halfverse: c    
sarvabʰogeṣv asaṃsakto   nityaṃ dʰarmaparāyaṇaḥ
   
sarva-bʰogeṣv asaṃsakto   nityaṃ dʰarma-parāyaṇaḥ /2/

Verse: 3 
Halfverse: a    
jñātvā tasya tu tadvr̥ttaṃ   bʰaradvājo mahān r̥ṣiḥ
   
jñātvā tasya tu tad-vr̥ttaṃ   bʰaradvājo mahān r̥ṣiḥ /
Halfverse: c    
dadau viśravase bʰāryāṃ   svāṃ sutāṃ devavarṇinīm
   
dadau viśravase bʰāryāṃ   svāṃ sutāṃ deva-varṇinīm /3/

Verse: 4 
Halfverse: a    
pratigr̥hya tu dʰarmeṇa   bʰaradvājasutāṃ tadā
   
pratigr̥hya tu dʰarmeṇa   bʰaradvāja-sutāṃ tadā /
Halfverse: c    
mudā paramayā yukto   viśravā munipuṃgavaḥ
   
mudā paramayā yukto   viśravā muni-puṃgavaḥ /4/

Verse: 5 
Halfverse: a    
sa tasyāṃ vīryasaṃpanam   apatyaṃ paramādbʰutam
   
sa tasyāṃ vīrya-saṃpanam   apatyaṃ parama_adbʰutam /
Halfverse: c    
janayām āsa dʰarmātmā   sarvair brahmaguṇair yutam
   
janayām āsa dʰarma_ātmā   sarvair brahma-guṇair yutam /5/

Verse: 6 
Halfverse: a    
tasmiñ jāte tu saṃhr̥ṣṭaḥ   sa babʰūva pitāmahaḥ
   
tasmin jāte tu saṃhr̥ṣṭaḥ   sa babʰūva pitāmahaḥ /
Halfverse: c    
nāma cāsyākarot prītaḥ   sārdʰaṃ devarṣibʰis tadā
   
nāma ca_asya_akarot prītaḥ   sārdʰaṃ deva-r̥ṣibʰis tadā /6/

Verse: 7 
Halfverse: a    
yasmād viśravaso 'patyaṃ   sādr̥śyād viśravā iva
   
yasmād viśravaso_apatyaṃ   sādr̥śyād viśravā iva /
Halfverse: c    
tasmād vaiśvaraṇo nāma   bʰaviṣyaty eṣa viśrutaḥ
   
tasmād vaiśvaraṇo nāma   bʰaviṣyaty eṣa viśrutaḥ /7/

Verse: 8 
Halfverse: a    
sa tu vaiśravaṇas tatra   tapovanagatas tadā
   
sa tu vaiśravaṇas tatra   tapo-vana-gatas tadā /
Halfverse: c    
avardʰata mahātejā   hutāhutir ivānalaḥ
   
avardʰata mahā-tejā   huta_āhutir iva_analaḥ /8/

Verse: 9 
Halfverse: a    
tasyāśramapadastʰasya   buddʰir jajñe mahātmanaḥ
   
tasya_āśrama-padastʰasya   buddʰir jajñe mahātmanaḥ /
Halfverse: c    
cariṣye niyato dʰarmaṃ   dʰarmo hi paramā gatiḥ
   
cariṣye niyato dʰarmaṃ   dʰarmo hi paramā gatiḥ /9/

Verse: 10 
Halfverse: a    
sa tu varṣasahasrāṇi   tapas taptvā mahāvane
   
sa tu varṣa-sahasrāṇi   tapas taptvā mahā-vane /
Halfverse: c    
pūrṇe varṣasahasre tu   taṃ taṃ vidʰim avartata
   
pūrṇe varṣa-sahasre tu   taṃ taṃ vidʰim avartata /10/

Verse: 11 
Halfverse: a    
jalāśī mārutāhāro   nirāhāras tatʰaiva ca
   
jala_āśī māruta_āhāro   nirāhāras tatʰaiva ca /
Halfverse: c    
evaṃ varṣasahasrāṇi   jagmus tāny eva varṣavat
   
evaṃ varṣa-sahasrāṇi   jagmus tāny eva varṣavat /11/

Verse: 12 
Halfverse: a    
atʰa prīto mahātejāḥ   sendraiḥ suragaṇaiḥ saha
   
atʰa prīto mahā-tejāḥ   sa_indraiḥ suragaṇaiḥ saha /
Halfverse: c    
gatvā tasyāśramapadaṃ   brahmedaṃ vākyam abravīt
   
gatvā tasya_āśrama-padaṃ   brahmā_idaṃ vākyam abravīt /12/

Verse: 13 
Halfverse: a    
parituṣṭo 'smi te vatsa   karmaṇānena suvrata
   
parituṣṭo_asmi te vatsa   karmaṇā_anena suvrata /
Halfverse: c    
varaṃ vr̥ṇīṣva bʰadraṃ te   varārhas tvaṃ hi me mataḥ
   
varaṃ vr̥ṇīṣva bʰadraṃ te   vara_arhas tvaṃ hi me mataḥ /13/

Verse: 14 
Halfverse: a    
atʰābravīd vaiśravaṇaḥ   pitāmaham upastʰitam
   
atʰa_abravīd vaiśravaṇaḥ   pitāmaham upastʰitam /
Halfverse: c    
bʰagavam̐l lokapālatvam   iccʰeyaṃ vittarakṣaṇam
   
bʰagavam̐l loka-pālatvam   iccʰeyaṃ vitta-rakṣaṇam /14/

Verse: 15 
Halfverse: a    
tato 'bravīd vaiśravaṇaṃ   parituṣṭena cetasā
   
tato_abravīd vaiśravaṇaṃ   parituṣṭena cetasā /
Halfverse: c    
brahmā suragaṇaiḥ sārdʰaṃ   bāḍʰam ity eva hr̥ṣṭavat
   
brahmā sura-gaṇaiḥ sārdʰaṃ   bāḍʰam ity eva hr̥ṣṭavat /15/

Verse: 16 
Halfverse: a    
ahaṃ hi lokapālānāṃ   caturtʰaṃ sraṣṭum udyataḥ
   
ahaṃ hi loka-pālānāṃ   caturtʰaṃ sraṣṭum udyataḥ /
Halfverse: c    
yamendravaruṇānāṃ hi   padaṃ yat tava cepsitam
   
yama_indra-varuṇānāṃ hi   padaṃ yat tava ca_īpsitam /16/

Verse: 17 
Halfverse: a    
tatkr̥taṃ gaccʰa dʰarmajña   dʰaneśatvam avāpnuhi
   
tat-kr̥taṃ gaccʰa dʰarmajña   dʰana_īśatvam avāpnuhi /
Halfverse: c    
yamendravaruṇānāṃ hi   caturtʰo 'dya bʰaviṣyasi
   
yama_indra-varuṇānāṃ hi   caturtʰo_adya bʰaviṣyasi /17/

Verse: 18 
Halfverse: a    
etac ca puṣpakaṃ nāma   vimānaṃ sūryasaṃnibʰam
   
etac ca puṣpakaṃ nāma   vimānaṃ sūrya-saṃnibʰam /
Halfverse: c    
pratigr̥hṇīṣva yānārtʰaṃ   tridaśaiḥ samatāṃ vraja
   
pratigr̥hṇīṣva yāna_artʰaṃ   tridaśaiḥ samatāṃ vraja /18/

Verse: 19 
Halfverse: a    
svasti te 'stu gamiṣyāmaḥ   sarva eva yatʰāgatam
   
svasti te_astu gamiṣyāmaḥ   sarva eva yatʰā_agatam /
Halfverse: c    
kr̥takr̥tyā vayaṃ tāta   dattvā tava mahāvaram
   
kr̥ta-kr̥tyā vayaṃ tāta   dattvā tava mahā-varam /19/

Verse: 20 
Halfverse: a    
gateṣu brahmapūrveṣu   deveṣv atʰa nabʰastalam
   
gateṣu brahma-pūrveṣu   deveṣv atʰa nabʰas-talam /
Halfverse: c    
dʰaneśaḥ pitaraṃ prāha   vinayāt praṇato vacaḥ
   
dʰana_īśaḥ pitaraṃ prāha   vinayāt praṇato vacaḥ /20/

Verse: 21 
Halfverse: a    
bʰagavam̐l labdʰavān asmi   varaṃ kamalayonitaḥ
   
bʰagavam̐l labdʰavān asmi   varaṃ kamala-yonitaḥ /
Halfverse: c    
nivāsaṃ na tu me devo   vidadʰe sa prajāpatiḥ
   
nivāsaṃ na tu me devo   vidadʰe sa prajāpatiḥ /21/

Verse: 22 
Halfverse: a    
tat paśya bʰagavan kaṃ cid   deśaṃ vāsāya naḥ prabʰo
   
tat paśya bʰagavan kaṃcid   deśaṃ vāsāya naḥ prabʰo /
Halfverse: c    
na ca pīḍā bʰaved yatra   prāṇino yasya kasya cit
   
na ca pīḍā bʰaved yatra   prāṇino yasya kasyacit /22/

Verse: 23 
Halfverse: a    
evam uktas tu putreṇa   viśravā munipuṃgavaḥ
   
evam uktas tu putreṇa   viśravā muni-puṃgavaḥ /
Halfverse: c    
vacanaṃ prāha dʰarmajña   śrūyatām iti dʰarmavit
   
vacanaṃ prāha dʰarmajña   śrūyatām iti dʰarmavit /23/

Verse: 24 
Halfverse: a    
laṅkā nāma purī ramyā   nirmitā viśvakarmaṇā
   
laṅkā nāma purī ramyā   nirmitā viśva-karmaṇā /
Halfverse: c    
rākṣasānāṃ nivāsārtʰaṃ   yatʰendrasyāmarāvatī
   
rākṣasānāṃ nivāsa_artʰaṃ   yatʰā_indrasya_amarāvatī /24/

Verse: 25 
Halfverse: a    
ramaṇīyā purī hi   rukmavaidūryatoraṇā
   
ramaṇīyā purī hi   rukma-vaidūrya-toraṇā /
Halfverse: c    
rākṣasaiḥ parityaktā   purā viṣṇubʰayārditaiḥ
   
rākṣasaiḥ parityaktā   purā viṣṇu-bʰaya_arditaiḥ /
Halfverse: e    
śūnyā rakṣogaṇaiḥ sarvai   rasātalatalaṃ gataiḥ
   
śūnyā rakṣo-gaṇaiḥ sarvai   rasā-tala-talaṃ gataiḥ /25/

Verse: 26 
Halfverse: a    
sa tvaṃ tatra nivāsāya   rocayasva matiṃ svakām
   
sa tvaṃ tatra nivāsāya   rocayasva matiṃ svakām /
Halfverse: c    
nirdoṣas tatra te vāso   na ca bādʰāsti kasya cit
   
nirdoṣas tatra te vāso   na ca bādʰā_asti kasyacit /26/

Verse: 27 
Halfverse: a    
etac cʰrutvā tu dʰarmātmā   dʰarmiṣṭʰaṃ vacanaṃ pituḥ
   
etat śrutvā tu dʰarma_ātmā   dʰarmiṣṭʰaṃ vacanaṃ pituḥ /
Halfverse: c    
niveśayām āsa tadā   laṅkāṃ parvatamūrdʰani
   
niveśayām āsa tadā   laṅkāṃ parvata-mūrdʰani /27/

Verse: 28 
Halfverse: a    
nairr̥tānāṃ sahasrais tu   hr̥ṣṭaiḥ pramuditaiḥ sadā
   
nairr̥tānāṃ sahasrais tu   hr̥ṣṭaiḥ pramuditaiḥ sadā /
Halfverse: c    
acireṇaikakālena   saṃpūrṇā tasya śāsanāt
   
acireṇa_eka-kālena   saṃpūrṇā tasya śāsanāt /28/

Verse: 29 
Halfverse: a    
atʰa tatrāvasat prīto   dʰarmātmā nairr̥tādʰipaḥ
   
atʰa tatra_avasat prīto   dʰarma_ātmā nairr̥ta_adʰipaḥ /
Halfverse: c    
samudraparidʰānāyāṃ   laṅkāyāṃ viśravātmajaḥ
   
samudra-paridʰānāyāṃ   laṅkāyāṃ viśrava_ātmajaḥ /29/

Verse: 30 
Halfverse: a    
kāle kāle vinītātmā   puṣpakeṇa dʰaneśvaraḥ
   
kāle kāle vinīta_ātmā   puṣpakeṇa dʰana_īśvaraḥ /
Halfverse: c    
abʰyagaccʰat susaṃhr̥ṣṭaḥ   pitaraṃ mātaraṃ ca saḥ
   
abʰyagaccʰat susaṃhr̥ṣṭaḥ   pitaraṃ mātaraṃ ca saḥ /30/

Verse: 31 


Halfverse: a    
sa devagandʰarvagaṇair abʰiṣṭutas    sa devagandʰarvagaṇair abʰiṣṭutas
   
sa deva-gandʰarva-gaṇair abʰiṣṭutas    sa deva-gandʰarva-gaṇair abʰiṣṭutas / {Gem}
Halfverse: b    
tatʰaiva siddʰaiḥ saha cāraṇair api    tatʰaiva siddʰaiḥ saha cāraṇair api
   
tatʰaiva siddʰaiḥ saha cāraṇair api    tatʰaiva siddʰaiḥ saha cāraṇair api / {Gem}
Halfverse: c    
gabʰastibʰiḥ sūrya ivaujasā vr̥taḥ    gabʰastibʰiḥ sūrya ivaujasā vr̥taḥ
   
gabʰastibʰiḥ sūrya iva_ojasā vr̥taḥ    gabʰastibʰiḥ sūrya iva_ojasā vr̥taḥ / {Gem}
Halfverse: d    
pituḥ samīpaṃ prayayau śriyā vr̥taḥ    pituḥ samīpaṃ prayayau śriyā vr̥taḥ
   
pituḥ samīpaṃ prayayau śriyā vr̥taḥ    pituḥ samīpaṃ prayayau śriyā vr̥taḥ /31/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.