TITUS
Ramayana
Part No. 511
Chapter: 4
Adhyāya
4
Verse: 1
Halfverse: a
śrutvāgastyeritaṃ
vākyaṃ
rāmo
vismayam
āgataḥ
śrutvā
_agastya
_īritaṃ
vākyaṃ
rāmo
vismayam
āgataḥ
/
Halfverse: c
pūrvam
āsīt
tu
laṅkāyāṃ
rakṣasām
iti
saṃbʰavaḥ
pūrvam
āsīt
tu
laṅkāyāṃ
rakṣasām
iti
saṃbʰavaḥ
/1/
Verse: 2
Halfverse: a
tataḥ
śiraḥ
kampayitvā
tretāgnisamavigraham
tataḥ
śiraḥ
kampayitvā
tretā
_agni-sama-vigraham
/
Halfverse: c
agastyaṃ
taṃ
muhur
dr̥ṣṭvā
smayamāno
'bʰyabʰāṣata
agastyaṃ
taṃ
muhur
dr̥ṣṭvā
smayamāno
_abʰyabʰāṣata
/2/
Verse: 3
Halfverse: a
bʰagavan
pūrvam
apy
eṣā
laṅkāsīt
piśitāśinam
bʰagavan
pūrvam
apy
eṣā
laṅkā
_āsīt
piśita
_aśinam
/
Halfverse: c
itīdaṃ
bʰavataḥ
śrutvā
vismayo
janito
mama
iti
_idaṃ
bʰavataḥ
śrutvā
vismayo
janito
mama
/3/
Verse: 4
Halfverse: a
pulastyavaṃśād
udbʰūtā
rākṣasā
iti
naḥ
śrutam
pulastya-vaṃśād
udbʰūtā
rākṣasā
iti
naḥ
śrutam
/
Halfverse: c
idānīm
anyataś
cāpi
saṃbʰavaḥ
kīrtitas
tvayā
idānīm
anyataś
ca
_api
saṃbʰavaḥ
kīrtitas
tvayā
/4/
Verse: 5
Halfverse: a
rāvaṇāt
kumbʰakarṇāc
ca
prahastād
vikaṭād
api
rāvaṇāt
kumbʰa-karṇāc
ca
prahastād
vikaṭād
api
/
Halfverse: c
rāvaṇasya
ca
putrebʰyaḥ
kiṃ
nu
te
balavattarāḥ
rāvaṇasya
ca
putrebʰyaḥ
kiṃ
nu
te
balavattarāḥ
/5/
Verse: 6
Halfverse: a
ka
eṣāṃ
pūrvako
brahman
kiṃnāmā
kiṃtapobalaḥ
ka
eṣāṃ
pūrvako
brahman
kiṃ-nāmā
kiṃ-tapo-balaḥ
/
Halfverse: c
aparādʰaṃ
ca
kaṃ
prāpya
viṣṇunā
drāvitāḥ
purā
aparādʰaṃ
ca
kaṃ
prāpya
viṣṇunā
drāvitāḥ
purā
/6/
Verse: 7
Halfverse: a
etad
vistarataḥ
sarvaṃ
katʰayasva
mamānagʰa
etad
vistarataḥ
sarvaṃ
katʰayasva
mama
_anagʰa
/
Halfverse: c
kautūhalaṃ
kr̥taṃ
mahyaṃ
nuda
bʰānur
yatʰā
tamaḥ
kautūhalaṃ
kr̥taṃ
mahyaṃ
nuda
bʰānur
yatʰā
tamaḥ
/7/
Verse: 8
Halfverse: a
rāgʰavasya
tu
tac
cʰrutvā
saṃskārālaṃkr̥taṃ
vacaḥ
rāgʰavasya
tu
tat
śrutvā
saṃskāra
_alaṃkr̥taṃ
vacaḥ
/
Halfverse: c
īṣadvismayamānas
tam
agastyaḥ
prāha
rāgʰavam
īṣad-vismayamānas
tam
agastyaḥ
prāha
rāgʰavam
/8/
Verse: 9
Halfverse: a
prajāpatiḥ
purā
sr̥ṣṭvā
apaḥ
salilasaṃbʰavaḥ
prajāpatiḥ
purā
sr̥ṣṭvā
apaḥ
salila-saṃbʰavaḥ
/
Halfverse: c
tāsāṃ
gopāyano
sattvān
asr̥jat
padmasaṃbʰavaḥ
tāsāṃ
gopāyano
sattvān
asr̥jat
padma-saṃbʰavaḥ
/9/
Verse: 10
Halfverse: a
te
sattvāḥ
sattvakartāraṃ
vinītavad
upastʰitāḥ
te
sattvāḥ
sattva-kartāraṃ
vinītavad
upastʰitāḥ
/
Halfverse: c
kiṃ
kurma
iti
bʰāṣantaḥ
kṣutpipāsā
bʰayārditāḥ
kiṃ
kurma
iti
bʰāṣantaḥ
kṣut-pipāsā
bʰaya
_arditāḥ
/10/
Verse: 11
Halfverse: a
prajāpatis
tu
tāny
āha
sattvāhi
prahasann
iva
prajāpatis
tu
tāny
āha
sattvāhi
prahasann
iva
/
Halfverse: c
ābʰāṣya
vācā
yatnena
rakṣadʰvam
iti
mānadaḥ
ābʰāṣya
vācā
yatnena
rakṣadʰvam
iti
mānadaḥ
/11/
Verse: 12
Halfverse: a
rakṣāma
iti
tatrānyair
yakṣāmeti
tatʰāparaiḥ
rakṣāma
iti
tatra
_anyair
yakṣāma
_iti
tatʰā
_aparaiḥ
/
Halfverse: c
bʰuṅkṣitābʰuṅkṣitair
uktas
tatas
tān
āha
bʰūtakr̥t
bʰuṅkṣita
_abʰuṅkṣitair
uktas
tatas
tān
āha
bʰūtakr̥t
/12/
Verse: 13
Halfverse: a
rakṣāma
iti
yair
uktaṃ
rākṣasās
te
bʰavantu
vaḥ
rakṣāma
iti
yair
uktaṃ
rākṣasās
te
bʰavantu
vaḥ
/
Halfverse: c
yakṣāma
iti
yair
uktaṃ
te
vai
yakṣā
bʰavantu
vaḥ
yakṣāma
iti
yair
uktaṃ
te
vai
yakṣā
bʰavantu
vaḥ
/13/
Verse: 14
Halfverse: a
tatra
hetiḥ
prahetiś
ca
bʰrātarau
rākṣasarṣabʰau
tatra
hetiḥ
prahetiś
ca
bʰrātarau
rākṣasa-r̥ṣabʰau
/
Halfverse: c
madʰukaiṭabʰasaṃkāśau
babʰūvatur
ariṃdamau
madʰu-kaiṭabʰa-saṃkāśau
babʰūvatur
ariṃ-damau
/14/
Verse: 15
Halfverse: a
prahetir
dʰārmikas
tatra
na
dārān
so
'bʰikāṅkṣati
prahetir
dʰārmikas
tatra
na
dārān
so
_abʰikāṅkṣati
/
Halfverse: c
hetir
dārakriyārtʰaṃ
tu
yatnaṃ
param
atʰākarot
hetir
dāra-kriyā
_artʰaṃ
tu
yatnaṃ
param
atʰa
_akarot
/15/
Verse: 16
Halfverse: a
sa
kālabʰaginīṃ
kanyāṃ
bʰayāṃ
nāma
bʰayāvahām
sa
kāla-bʰaginīṃ
kanyāṃ
bʰayāṃ
nāma
bʰaya
_āvahām
/
Halfverse: c
udāvahad
ameyātmā
svayam
eva
mahāmatiḥ
udāvahad
ameya
_ātmā
svayam
eva
mahā-matiḥ
/16/
Verse: 17
Halfverse: a
sa
tasyāṃ
janayām
āasa
hetī
rākṣasapuṃgavaḥ
sa
tasyāṃ
janayām
āasa
hetī
rākṣasa-puṃgavaḥ
/
Halfverse: c
putraṃ
putravatāṃ
śreṣṭʰo
vidyutkeśa
iti
śrutam
putraṃ
putravatāṃ
śreṣṭʰo
vidyut-keśa
iti
śrutam
/17/
Verse: 18
Halfverse: a
vidyutkeśo
hetiputraḥ
pradīptāgnisamaprabʰaḥ
vidyut-keśo
heti-putraḥ
pradīpta
_agni-sama-prabʰaḥ
/
Halfverse: c
vyavardʰata
mahātejās
toyamadʰya
ivāmbujam
vyavardʰata
mahā-tejās
toya-madʰya
iva
_ambujam
/18/
Verse: 19
Halfverse: a
sa
yadā
yauvanaṃ
bʰadram
anuprāpto
niśācaraḥ
sa
yadā
yauvanaṃ
bʰadram
anuprāpto
niśā-caraḥ
/
Halfverse: c
tato
dārakriyāṃ
tasya
kartuṃ
vyavasitaḥ
pitā
tato
dāra-kriyāṃ
tasya
kartuṃ
vyavasitaḥ
pitā
/19/
Verse: 20
Halfverse: a
saṃdʰyāduhitaraṃ
so
'tʰa
saṃdʰyātulyāṃ
prabʰāvataḥ
saṃdʰyā-duhitaraṃ
so
_atʰa
saṃdʰyā-tulyāṃ
prabʰāvataḥ
/
Halfverse: c
varayām
āsa
putrārtʰaṃ
hetī
rākṣasapuṃgavaḥ
varayām
āsa
putra
_artʰaṃ
hetī
rākṣasa-puṃgavaḥ
/20/
Verse: 21
Halfverse: a
avaśyam
eva
dātavyā
parasmai
seti
saṃdʰyayā
avaśyam
eva
dātavyā
parasmai
sā
_iti
saṃdʰyayā
/
Halfverse: c
cintayitvā
sutā
dattā
vidyutkeśāya
rāgʰava
cintayitvā
sutā
dattā
vidyut-keśāya
rāgʰava
/21/
Verse: 22
Halfverse: a
saṃdʰyāyās
tanayāṃ
labdʰvā
vidyutkr̥ṣo
niśācaraḥ
saṃdʰyāyās
tanayāṃ
labdʰvā
vidyut-kr̥ṣo
niśā-caraḥ
/
Halfverse: c
ramate
sa
tayā
sārdʰaṃ
paulomyā
magʰavān
iva
ramate
sa
tayā
sārdʰaṃ
paulomyā
magʰavān
iva
/22/
Verse: 23
Halfverse: a
kena
cit
tv
atʰa
kālena
rāma
sālakaṭaṃkaṭā
kenacit
tv
atʰa
kālena
rāma
sāla-kaṭaṃkaṭā
/
Halfverse: c
vidyutkeśād
garbʰam
āpa
gʰanarājir
ivārṇavāt
vidyut-keśād
garbʰam
āpa
gʰana-rājir
iva
_arṇavāt
/23/
Verse: 24
Halfverse: a
tataḥ
sā
rākṣasī
garbʰaṃ
gʰanagarbʰasamaprabʰam
tataḥ
sā
rākṣasī
garbʰaṃ
gʰana-garbʰa-samaprabʰam
/24/
Halfverse: c
prabʰūtā
mandaraṃ
gatvā
gaṅgā
garbʰam
ivāgnijam
prabʰūtā
mandaraṃ
gatvā
gaṅgā
garbʰam
iva
_agnijam
/24/
Verse: 25
Halfverse: a
tam
utsr̥jya
tu
sā
garbʰaṃ
vidyutkeśād
ratārtʰinī
tam
utsr̥jya
tu
sā
garbʰaṃ
vidyut-keśād
rata
_artʰinī
/
{?}
Halfverse: c
reme
sā
patinā
sārdʰaṃ
vismr̥tya
sutam
ātmajam
reme
sā
patinā
sārdʰaṃ
vismr̥tya
sutam
ātmajam
/25/
Verse: 26
Halfverse: a
tayotsr̥ṣṭaḥ
sa
tu
śiśuḥ
śaradarkasamadyutiḥ
tayā
_utsr̥ṣṭaḥ
sa
tu
śiśuḥ
śarad-arka-sama-dyutiḥ
/
Halfverse: c
pāṇim
āsye
samādʰāya
ruroda
gʰanarāḍ
iva
pāṇim
āsye
samādʰāya
ruroda
gʰana-rāḍ
iva
/26/
Verse: 27
Halfverse: a
atʰopariṣṭād
gaccʰan
vai
vr̥ṣabʰastʰo
haraḥ
prabʰuḥ
atʰa
_upariṣṭād
gaccʰan
vai
vr̥ṣabʰastʰo
haraḥ
prabʰuḥ
/
Halfverse: c
apaśyad
umayā
sārdʰaṃ
rudantaṃ
rākṣasātmajam
apaśyad
umayā
sārdʰaṃ
rudantaṃ
rākṣasa
_ātmajam
/27/
Verse: 28
Halfverse: a
kāruṇyabʰāvāt
pārvatyā
bʰavas
tripurahā
tataḥ
kāruṇya-bʰāvāt
pārvatyā
bʰavas
tripurahā
tataḥ
/
Halfverse: c
taṃ
rākṣasātmajaṃ
cakre
mātur
eva
vayaḥ
samam
taṃ
rākṣasa
_ātmajaṃ
cakre
mātur
eva
vayaḥ
samam
/28/
Verse: 29
Halfverse: a
amaraṃ
caiva
taṃ
kr̥tvā
mahādevo
'kṣayo
'vyayaḥ
amaraṃ
caiva
taṃ
kr̥tvā
mahā-devo
_akṣayo
_avyayaḥ
/
Halfverse: c
puram
ākāśagaṃ
prādāt
pārvatyāḥ
priyakāmyayā
puram
ākāśagaṃ
prādāt
pārvatyāḥ
priya-kāmyayā
/29/
Verse: 30
Halfverse: a
umayāpi
varo
datto
rākṣasīnāṃ
nr̥pātmaja
umayā
_api
varo
datto
rākṣasīnāṃ
nr̥pa
_ātmaja
/
Halfverse: c
sadyopalabʰir
garbʰasya
prasūtiḥ
sadya
eva
ca
sadya
_upalabʰir
garbʰasya
prasūtiḥ
sadya
eva
ca
/
{sadyopa
-
txt}
Halfverse: e
sadya
eva
vayaḥprāptir
mātur
eva
vayaḥ
samam
sadya
eva
vayaḥ-prāptir
mātur
eva
vayaḥ
samam
/30/
Verse: 31
Halfverse: a
tataḥ
sukeśo
varadānagarvitaḥ
tataḥ
sukeśo
varadānagarvitaḥ
tataḥ
sukeśo
vara-dāna-garvitaḥ
tataḥ
sukeśo
vara-dāna-garvitaḥ
/
{Gem}
Halfverse: b
śriyaṃ
prabʰoḥ
prāpya
harasya
pārśvataḥ
śriyaṃ
prabʰoḥ
prāpya
harasya
pārśvataḥ
śriyaṃ
prabʰoḥ
prāpya
harasya
pārśvataḥ
śriyaṃ
prabʰoḥ
prāpya
harasya
pārśvataḥ
/
{Gem}
Halfverse: c
cacāra
sarvatra
mahāmatiḥ
kʰagaḥ
cacāra
sarvatra
mahāmatiḥ
kʰagaḥ
cacāra
sarvatra
mahā-matiḥ
kʰagaḥ
cacāra
sarvatra
mahā-matiḥ
kʰagaḥ
/
{Gem}
Halfverse: d
kʰagaṃ
puraṃ
prāpya
puraṃdaro
yatʰā
kʰagaṃ
puraṃ
prāpya
puraṃdaro
yatʰā
kʰagaṃ
puraṃ
prāpya
puraṃ-daro
yatʰā
kʰagaṃ
puraṃ
prāpya
puraṃ-daro
yatʰā
/31/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.