TITUS
Ramayana
Part No. 511
Previous part

Chapter: 4 
Adhyāya 4


Verse: 1 
Halfverse: a    śrutvāgastyeritaṃ vākyaṃ   rāmo vismayam āgataḥ
   
śrutvā_agastya_īritaṃ vākyaṃ   rāmo vismayam āgataḥ /
Halfverse: c    
pūrvam āsīt tu laṅkāyāṃ   rakṣasām iti saṃbʰavaḥ
   
pūrvam āsīt tu laṅkāyāṃ   rakṣasām iti saṃbʰavaḥ /1/

Verse: 2 
Halfverse: a    
tataḥ śiraḥ kampayitvā   tretāgnisamavigraham
   
tataḥ śiraḥ kampayitvā   tretā_agni-sama-vigraham /
Halfverse: c    
agastyaṃ taṃ muhur dr̥ṣṭvā   smayamāno 'bʰyabʰāṣata
   
agastyaṃ taṃ muhur dr̥ṣṭvā   smayamāno_abʰyabʰāṣata /2/

Verse: 3 
Halfverse: a    
bʰagavan pūrvam apy eṣā   laṅkāsīt piśitāśinam
   
bʰagavan pūrvam apy eṣā   laṅkā_āsīt piśita_aśinam /
Halfverse: c    
itīdaṃ bʰavataḥ śrutvā   vismayo janito mama
   
iti_idaṃ bʰavataḥ śrutvā   vismayo janito mama /3/

Verse: 4 
Halfverse: a    
pulastyavaṃśād udbʰūtā   rākṣasā iti naḥ śrutam
   
pulastya-vaṃśād udbʰūtā   rākṣasā iti naḥ śrutam /
Halfverse: c    
idānīm anyataś cāpi   saṃbʰavaḥ kīrtitas tvayā
   
idānīm anyataś ca_api   saṃbʰavaḥ kīrtitas tvayā /4/

Verse: 5 
Halfverse: a    
rāvaṇāt kumbʰakarṇāc ca   prahastād vikaṭād api
   
rāvaṇāt kumbʰa-karṇāc ca   prahastād vikaṭād api /
Halfverse: c    
rāvaṇasya ca putrebʰyaḥ   kiṃ nu te balavattarāḥ
   
rāvaṇasya ca putrebʰyaḥ   kiṃ nu te balavattarāḥ /5/

Verse: 6 
Halfverse: a    
ka eṣāṃ pūrvako brahman   kiṃnāmā kiṃtapobalaḥ
   
ka eṣāṃ pūrvako brahman   kiṃ-nāmā kiṃ-tapo-balaḥ /
Halfverse: c    
aparādʰaṃ ca kaṃ prāpya   viṣṇunā drāvitāḥ purā
   
aparādʰaṃ ca kaṃ prāpya   viṣṇunā drāvitāḥ purā /6/

Verse: 7 
Halfverse: a    
etad vistarataḥ sarvaṃ   katʰayasva mamānagʰa
   
etad vistarataḥ sarvaṃ   katʰayasva mama_anagʰa /
Halfverse: c    
kautūhalaṃ kr̥taṃ mahyaṃ   nuda bʰānur yatʰā tamaḥ
   
kautūhalaṃ kr̥taṃ mahyaṃ   nuda bʰānur yatʰā tamaḥ /7/

Verse: 8 
Halfverse: a    
rāgʰavasya tu tac cʰrutvā   saṃskārālaṃkr̥taṃ vacaḥ
   
rāgʰavasya tu tat śrutvā   saṃskāra_alaṃkr̥taṃ vacaḥ /
Halfverse: c    
īṣadvismayamānas tam   agastyaḥ prāha rāgʰavam
   
īṣad-vismayamānas tam   agastyaḥ prāha rāgʰavam /8/

Verse: 9 
Halfverse: a    
prajāpatiḥ purā sr̥ṣṭvā   apaḥ salilasaṃbʰavaḥ
   
prajāpatiḥ purā sr̥ṣṭvā   apaḥ salila-saṃbʰavaḥ /
Halfverse: c    
tāsāṃ gopāyano sattvān   asr̥jat padmasaṃbʰavaḥ
   
tāsāṃ gopāyano sattvān   asr̥jat padma-saṃbʰavaḥ /9/

Verse: 10 
Halfverse: a    
te sattvāḥ sattvakartāraṃ   vinītavad upastʰitāḥ
   
te sattvāḥ sattva-kartāraṃ   vinītavad upastʰitāḥ /
Halfverse: c    
kiṃ kurma iti bʰāṣantaḥ   kṣutpipāsā bʰayārditāḥ
   
kiṃ kurma iti bʰāṣantaḥ   kṣut-pipāsā bʰaya_arditāḥ /10/

Verse: 11 
Halfverse: a    
prajāpatis tu tāny āha   sattvāhi prahasann iva
   
prajāpatis tu tāny āha   sattvāhi prahasann iva /
Halfverse: c    
ābʰāṣya vācā yatnena   rakṣadʰvam iti mānadaḥ
   
ābʰāṣya vācā yatnena   rakṣadʰvam iti mānadaḥ /11/

Verse: 12 
Halfverse: a    
rakṣāma iti tatrānyair   yakṣāmeti tatʰāparaiḥ
   
rakṣāma iti tatra_anyair   yakṣāma_iti tatʰā_aparaiḥ /
Halfverse: c    
bʰuṅkṣitābʰuṅkṣitair uktas   tatas tān āha bʰūtakr̥t
   
bʰuṅkṣita_abʰuṅkṣitair uktas   tatas tān āha bʰūtakr̥t /12/

Verse: 13 
Halfverse: a    
rakṣāma iti yair uktaṃ   rākṣasās te bʰavantu vaḥ
   
rakṣāma iti yair uktaṃ   rākṣasās te bʰavantu vaḥ /
Halfverse: c    
yakṣāma iti yair uktaṃ   te vai yakṣā bʰavantu vaḥ
   
yakṣāma iti yair uktaṃ   te vai yakṣā bʰavantu vaḥ /13/

Verse: 14 
Halfverse: a    
tatra hetiḥ prahetiś ca   bʰrātarau rākṣasarṣabʰau
   
tatra hetiḥ prahetiś ca   bʰrātarau rākṣasa-r̥ṣabʰau /
Halfverse: c    
madʰukaiṭabʰasaṃkāśau   babʰūvatur ariṃdamau
   
madʰu-kaiṭabʰa-saṃkāśau   babʰūvatur ariṃ-damau /14/

Verse: 15 
Halfverse: a    
prahetir dʰārmikas tatra   na dārān so 'bʰikāṅkṣati
   
prahetir dʰārmikas tatra   na dārān so_abʰikāṅkṣati /
Halfverse: c    
hetir dārakriyārtʰaṃ tu   yatnaṃ param atʰākarot
   
hetir dāra-kriyā_artʰaṃ tu   yatnaṃ param atʰa_akarot /15/

Verse: 16 
Halfverse: a    
sa kālabʰaginīṃ kanyāṃ   bʰayāṃ nāma bʰayāvahām
   
sa kāla-bʰaginīṃ kanyāṃ   bʰayāṃ nāma bʰaya_āvahām /
Halfverse: c    
udāvahad ameyātmā   svayam eva mahāmatiḥ
   
udāvahad ameya_ātmā   svayam eva mahā-matiḥ /16/

Verse: 17 
Halfverse: a    
sa tasyāṃ janayām āasa   hetī rākṣasapuṃgavaḥ
   
sa tasyāṃ janayām āasa   hetī rākṣasa-puṃgavaḥ /
Halfverse: c    
putraṃ putravatāṃ śreṣṭʰo   vidyutkeśa iti śrutam
   
putraṃ putravatāṃ śreṣṭʰo   vidyut-keśa iti śrutam /17/

Verse: 18 
Halfverse: a    
vidyutkeśo hetiputraḥ   pradīptāgnisamaprabʰaḥ
   
vidyut-keśo heti-putraḥ   pradīpta_agni-sama-prabʰaḥ /
Halfverse: c    
vyavardʰata mahātejās   toyamadʰya ivāmbujam
   
vyavardʰata mahā-tejās   toya-madʰya iva_ambujam /18/

Verse: 19 
Halfverse: a    
sa yadā yauvanaṃ bʰadram   anuprāpto niśācaraḥ
   
sa yadā yauvanaṃ bʰadram   anuprāpto niśā-caraḥ /
Halfverse: c    
tato dārakriyāṃ tasya   kartuṃ vyavasitaḥ pitā
   
tato dāra-kriyāṃ tasya   kartuṃ vyavasitaḥ pitā /19/

Verse: 20 
Halfverse: a    
saṃdʰyāduhitaraṃ so 'tʰa   saṃdʰyātulyāṃ prabʰāvataḥ
   
saṃdʰyā-duhitaraṃ so_atʰa   saṃdʰyā-tulyāṃ prabʰāvataḥ /
Halfverse: c    
varayām āsa putrārtʰaṃ   hetī rākṣasapuṃgavaḥ
   
varayām āsa putra_artʰaṃ   hetī rākṣasa-puṃgavaḥ /20/

Verse: 21 
Halfverse: a    
avaśyam eva dātavyā   parasmai seti saṃdʰyayā
   
avaśyam eva dātavyā   parasmai _iti saṃdʰyayā /
Halfverse: c    
cintayitvā sutā dattā   vidyutkeśāya rāgʰava
   
cintayitvā sutā dattā   vidyut-keśāya rāgʰava /21/

Verse: 22 
Halfverse: a    
saṃdʰyāyās tanayāṃ labdʰvā   vidyutkr̥ṣo niśācaraḥ
   
saṃdʰyāyās tanayāṃ labdʰvā   vidyut-kr̥ṣo niśā-caraḥ /
Halfverse: c    
ramate sa tayā sārdʰaṃ   paulomyā magʰavān iva
   
ramate sa tayā sārdʰaṃ   paulomyā magʰavān iva /22/

Verse: 23 
Halfverse: a    
kena cit tv atʰa kālena   rāma sālakaṭaṃkaṭā
   
kenacit tv atʰa kālena   rāma sāla-kaṭaṃkaṭā /
Halfverse: c    
vidyutkeśād garbʰam āpa   gʰanarājir ivārṇavāt
   
vidyut-keśād garbʰam āpa   gʰana-rājir iva_arṇavāt /23/

Verse: 24 
Halfverse: a    
tataḥ rākṣasī garbʰaṃ   gʰanagarbʰasamaprabʰam
   
tataḥ rākṣasī garbʰaṃ   gʰana-garbʰa-samaprabʰam /24/
Halfverse: c    
prabʰūtā mandaraṃ gatvā   gaṅgā garbʰam ivāgnijam
   
prabʰūtā mandaraṃ gatvā   gaṅgā garbʰam iva_agnijam /24/

Verse: 25 
Halfverse: a    
tam utsr̥jya tu garbʰaṃ   vidyutkeśād ratārtʰinī
   
tam utsr̥jya tu garbʰaṃ   vidyut-keśād rata_artʰinī / {?}
Halfverse: c    
reme patinā sārdʰaṃ   vismr̥tya sutam ātmajam
   
reme patinā sārdʰaṃ   vismr̥tya sutam ātmajam /25/

Verse: 26 
Halfverse: a    
tayotsr̥ṣṭaḥ sa tu śiśuḥ   śaradarkasamadyutiḥ
   
tayā_utsr̥ṣṭaḥ sa tu śiśuḥ   śarad-arka-sama-dyutiḥ /
Halfverse: c    
pāṇim āsye samādʰāya   ruroda gʰanarāḍ iva
   
pāṇim āsye samādʰāya   ruroda gʰana-rāḍ iva /26/

Verse: 27 
Halfverse: a    
atʰopariṣṭād gaccʰan vai   vr̥ṣabʰastʰo haraḥ prabʰuḥ
   
atʰa_upariṣṭād gaccʰan vai   vr̥ṣabʰastʰo haraḥ prabʰuḥ /
Halfverse: c    
apaśyad umayā sārdʰaṃ   rudantaṃ rākṣasātmajam
   
apaśyad umayā sārdʰaṃ   rudantaṃ rākṣasa_ātmajam /27/

Verse: 28 
Halfverse: a    
kāruṇyabʰāvāt pārvatyā   bʰavas tripurahā tataḥ
   
kāruṇya-bʰāvāt pārvatyā   bʰavas tripurahā tataḥ /
Halfverse: c    
taṃ rākṣasātmajaṃ cakre   mātur eva vayaḥ samam
   
taṃ rākṣasa_ātmajaṃ cakre   mātur eva vayaḥ samam /28/

Verse: 29 
Halfverse: a    
amaraṃ caiva taṃ kr̥tvā   mahādevo 'kṣayo 'vyayaḥ
   
amaraṃ caiva taṃ kr̥tvā   mahā-devo_akṣayo_avyayaḥ /
Halfverse: c    
puram ākāśagaṃ prādāt   pārvatyāḥ priyakāmyayā
   
puram ākāśagaṃ prādāt   pārvatyāḥ priya-kāmyayā /29/

Verse: 30 
Halfverse: a    
umayāpi varo datto   rākṣasīnāṃ nr̥pātmaja
   
umayā_api varo datto   rākṣasīnāṃ nr̥pa_ātmaja /
Halfverse: c    
sadyopalabʰir garbʰasya   prasūtiḥ sadya eva ca
   
sadya_upalabʰir garbʰasya   prasūtiḥ sadya eva ca / {sadyopa- txt}
Halfverse: e    
sadya eva vayaḥprāptir   mātur eva vayaḥ samam
   
sadya eva vayaḥ-prāptir   mātur eva vayaḥ samam /30/

Verse: 31 


Halfverse: a    
tataḥ sukeśo varadānagarvitaḥ    tataḥ sukeśo varadānagarvitaḥ
   
tataḥ sukeśo vara-dāna-garvitaḥ    tataḥ sukeśo vara-dāna-garvitaḥ / {Gem}
Halfverse: b    
śriyaṃ prabʰoḥ prāpya harasya pārśvataḥ    śriyaṃ prabʰoḥ prāpya harasya pārśvataḥ
   
śriyaṃ prabʰoḥ prāpya harasya pārśvataḥ    śriyaṃ prabʰoḥ prāpya harasya pārśvataḥ / {Gem}
Halfverse: c    
cacāra sarvatra mahāmatiḥ kʰagaḥ    cacāra sarvatra mahāmatiḥ kʰagaḥ
   
cacāra sarvatra mahā-matiḥ kʰagaḥ    cacāra sarvatra mahā-matiḥ kʰagaḥ / {Gem}
Halfverse: d    
kʰagaṃ puraṃ prāpya puraṃdaro yatʰā    kʰagaṃ puraṃ prāpya puraṃdaro yatʰā
   
kʰagaṃ puraṃ prāpya puraṃ-daro yatʰā    kʰagaṃ puraṃ prāpya puraṃ-daro yatʰā /31/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.