TITUS
Ramayana
Part No. 512
Previous part

Chapter: 5 
Adhyāya 5


Verse: 1 
Halfverse: a    sukeśaṃ dʰārmikaṃ dr̥ṣṭvā   varalabdʰaṃ ca rākṣasaṃ
   
sukeśaṃ dʰārmikaṃ dr̥ṣṭvā   vara-labdʰaṃ ca rākṣasaṃ /
Halfverse: c    
grāmaṇīr nāma gandʰarvo   viśvāvasusamaprabʰaḥ
   
grāmaṇīr nāma gandʰarvo   viśvāvasu-sama-prabʰaḥ /1/

Verse: 2 
Halfverse: a    
tasya devavatī nāma   dvitīyā śrīr ivātmajā
   
tasya devavatī nāma   dvitīyā śrīr iva_ātmajā /
Halfverse: c    
tāṃ sukeśāya dʰarmeṇa   dadau dakṣaḥ śriyaṃ yatʰā
   
tāṃ sukeśāya dʰarmeṇa   dadau dakṣaḥ śriyaṃ yatʰā /2/

Verse: 3 
Halfverse: a    
varadānakr̥taiśvaryaṃ    taṃ prāpya patiṃ priyam
   
vara-dāna-kr̥ta_aiśvaryaṃ    taṃ prāpya patiṃ priyam /
Halfverse: c    
āsīd devavatī tuṣṭā   dʰanaṃ prāpyeva nirdʰanaḥ
   
āsīd devavatī tuṣṭā   dʰanaṃ prāpya_iva nirdʰanaḥ /3/

Verse: 4 
Halfverse: a    
sa tayā saha saṃyukto   rarāja rajanīcaraḥ
   
sa tayā saha saṃyukto   rarāja rajanī-caraḥ /
Halfverse: c    
añjanād abʰiniṣkrāntaḥ   kareṇveva mahāgajaḥ
   
añjanād abʰiniṣkrāntaḥ   kareṇvā_iva mahā-gajaḥ /4/

Verse: 5 
Halfverse: a    
devavatyāṃ sukeśas tu   janayām āsa rāgʰava
   
devavatyāṃ sukeśas tu   janayām āsa rāgʰava /
Halfverse: c    
trīṃs trinetra samān putrān   rākṣasān rākṣasādʰipaḥ {!}
   
trīṃs trinetra samān putrān   rākṣasān rākṣasa_adʰipaḥ / {!}
Halfverse: e    
mālyavantaṃ sumāliṃ ca   māliṃ ca balināṃ varam
   
mālyavantaṃ sumāliṃ ca   māliṃ ca balināṃ varam /5/

Verse: 6 
Halfverse: a    
trayo lokā ivāvyagrāḥ   stʰitās traya ivāgnayaḥ
   
trayo lokā iva_avyagrāḥ   stʰitās traya iva_agnayaḥ /
Halfverse: c    
trayo mantrā ivātyugrās   trayo gʰorā ivāmayāḥ
   
trayo mantrā iva_atyugrās   trayo gʰorā iva_āmayāḥ /6/

Verse: 7 
Halfverse: a    
trayaḥ sukeśasya sutās   tretāgnisamavarcasaḥ
   
trayaḥ sukeśasya sutās   tretā_agni-sama-varcasaḥ /
Halfverse: c    
vivr̥ddʰim agamaṃs tatra   vyādʰayopekṣitā iva
   
vivr̥ddʰim agamaṃs tatra   vyādʰayā_upekṣitā iva /7/

Verse: 8 
Halfverse: a    
varaprāptiṃ pitus te tu   jñātvaiśvaryaṃ tato mahat
   
vara-prāptiṃ pitus te tu   jñātvā_aiśvaryaṃ tato mahat /
Halfverse: c    
tapas taptuṃ gatā meruṃ   bʰrātaraḥ kr̥taniścayāḥ
   
tapas taptuṃ gatā meruṃ   bʰrātaraḥ kr̥ta-niścayāḥ /8/

Verse: 9 
Halfverse: a    
pragr̥hya niyamān gʰorān   rākṣasā nr̥pasattama
   
pragr̥hya niyamān gʰorān   rākṣasā nr̥pa-sattama /
Halfverse: c    
vicerus te tapo gʰoraṃ   sarvabʰūtabʰayāvaham
   
vicerus te tapo gʰoraṃ   sarvabʰūta-bʰaya_āvaham /9/

Verse: 10 
Halfverse: a    
satyārjava damopetais   tapobʰir bʰuvi duṣkaraiḥ
   
satya_ārjava dama_upetais   tapobʰir bʰuvi duṣkaraiḥ /
Halfverse: c    
saṃtāpayantas trīm̐l lokān   sadevāsuramānuṣān
   
saṃtāpayantas trīm̐l lokān   sadeva_asura-mānuṣān /10/

Verse: 11 
Halfverse: a    
tato vibʰuś caturvaktro   vimānavaram āstʰitaḥ
   
tato vibʰuś catur-vaktro   vimāna-varam āstʰitaḥ /
Halfverse: c    
sukeśaputrān āmantrya   varado 'smīty abʰāṣata
   
sukeśa-putrān āmantrya   varado_asmi_ity abʰāṣata /11/

Verse: 12 
Halfverse: a    
brahmāṇaṃ varadaṃ jñātvā   sendrair devagaṇair vr̥tam
   
brahmāṇaṃ varadaṃ jñātvā   sa_indrair deva-gaṇair vr̥tam /
Halfverse: c    
ūcuḥ prāñjalayaḥ sarve   vepamānā iva drumāḥ
   
ūcuḥ prāñjalayaḥ sarve   vepamānā iva drumāḥ /12/

Verse: 13 
Halfverse: a    
tapasārādʰito devayadi   no diśase varam
   
tapasā_ārādʰito deva-yadi   no diśase varam /
Halfverse: c    
ajeyāḥ śatruhantāras   tatʰaiva cirajīvinaḥ
   
ajeyāḥ śatru-hantāras   tatʰaiva cira-jīvinaḥ /
Halfverse: e    
prabʰaviṣṇavo bʰavāmeti   parasparam anuvratāḥ
   
prabʰaviṣṇavo bʰavāma_iti   parasparam anuvratāḥ /13/ {Hyper

Verse: 14 
Halfverse: a    
evaṃ bʰaviṣyatīty uktvā   sukeśatanayān prabʰuḥ
   
evaṃ bʰaviṣyati_ity uktvā   sukeśa-tanayān prabʰuḥ /
Halfverse: c    
prayayau brahmalokāya   brahmā brāhmaṇavatsalaḥ
   
prayayau brahma-lokāya   brahmā brāhmaṇa-vatsalaḥ /14/

Verse: 15 
Halfverse: a    
varaṃ labdʰvā tataḥ sarve   rāma rātriṃcarās tadā
   
varaṃ labdʰvā tataḥ sarve   rāma rātriṃ-carās tadā /
Halfverse: c    
surāsurān prabādʰante   varadānāt sunirbʰayāḥ
   
sura_asurān prabādʰante   vara-dānāt sunirbʰayāḥ /15/

Verse: 16 
Halfverse: a    
tair vadʰyamānās tridaśāḥ   sarṣisaṃgʰāḥ sacāraṇāḥ
   
tair vadʰyamānās tridaśāḥ   sa-r̥ṣi-saṃgʰāḥ sacāraṇāḥ /
Halfverse: c    
trātāraṃ nādʰigaccʰanti   nirayastʰā yatʰā narāḥ
   
trātāraṃ na_adʰigaccʰanti   nirayastʰā yatʰā narāḥ /16/

Verse: 17 
Halfverse: a    
atʰa te viśvakarmāṇaṃ   śilpināṃ varam avyayam
   
atʰa te viśva-karmāṇaṃ   śilpināṃ varam avyayam /
Halfverse: c    
ūcuḥ sametya saṃhr̥ṣṭā   rākṣasā ragʰusattama
   
ūcuḥ sametya saṃhr̥ṣṭā   rākṣasā ragʰu-sattama /17/

Verse: 18 
Halfverse: a    
gr̥hakartā bʰavān eva   devānāṃ hr̥dayepsitam
   
gr̥ha-kartā bʰavān eva   devānāṃ hr̥daya_īpsitam /
Halfverse: c    
asmākam api tāvat tvaṃ   gr̥haṃ kuru mahāmate
   
asmākam api tāvat tvaṃ   gr̥haṃ kuru mahā-mate /18/

Verse: 19 
Halfverse: a    
himavantaṃ samāśritya   meruṃ mandaram eva
   
himavantaṃ samāśritya   meruṃ mandaram eva /
Halfverse: c    
maheśvaragr̥haprakʰyaṃ   gr̥haṃ naḥ kriyatāṃ mahat
   
mahā_īśvara-gr̥ha-prakʰyaṃ   gr̥haṃ naḥ kriyatāṃ mahat /19/

Verse: 20 
Halfverse: a    
viśvakarmā tatas teṣāṃ   rākṣasānāṃ mahābʰujaḥ
   
viśva-karmā tatas teṣāṃ   rākṣasānāṃ mahā-bʰujaḥ /
Halfverse: c    
nivāsaṃ katʰayām āsa   śakrasyevāmarāvatīm
   
nivāsaṃ katʰayām āsa   śakrasya_iva_amarāvatīm /20/

Verse: 21 
Halfverse: a    
dakṣiṇasyodadʰes tīre   trikūṭo nāma parvataḥ
   
dakṣiṇasya_udadʰes tīre   trikūṭo nāma parvataḥ /
Halfverse: c    
śikʰare tasya śailasya   madʰyame 'mbudasaṃnibʰe
   
śikʰare tasya śailasya   madʰyame_ambuda-saṃnibʰe / {!}
Halfverse: e    
śakunair api duṣprāpe   ṭaṅkaccʰinnacaturdiśi
   
śakunair api duṣprāpe   ṭaṅkac-cʰinna-caturdiśi /21/ {!}

Verse: 22 
Halfverse: a    
triṃśadyojanavistīrṇā   svarṇaprākāratoraṇā
   
triṃśad-yojana-vistīrṇā   svarṇa-prākāra-toraṇā /
Halfverse: c    
mayā laṅketi nagarī   śakrājñaptena nirmitā
   
mayā laṅkā_iti nagarī   śakra_ājñaptena nirmitā /22/

Verse: 23 
Halfverse: a    
tasyāṃ vasata durdʰarṣāḥ   puryāṃ rākṣasasattamāḥ
   
tasyāṃ vasata durdʰarṣāḥ   puryāṃ rākṣasa-sattamāḥ /
Halfverse: c    
amarāvatīṃ samāsādya   sendrā iva divaukasaḥ
   
amarāvatīṃ samāsādya   sa_indrā iva diva_okasaḥ /23/ {Hyper

Verse: 24 
Halfverse: a    
laṅkā durgaṃ samāsādya   rākṣasair bahubʰir vr̥tāḥ
   
laṅkā durgaṃ samāsādya   rākṣasair bahubʰir vr̥tāḥ /
Halfverse: c    
bʰaviṣyatʰa durādʰarṣāḥ   śatrūṇāṃ śatrusūdanāḥ
   
bʰaviṣyatʰa durādʰarṣāḥ   śatrūṇāṃ śatru-sūdanāḥ /24/

Verse: 25 
Halfverse: a    
viśvakarmavacaḥ śrutvā   tatas te rāma rākṣasāḥ
   
viśva-karma-vacaḥ śrutvā   tatas te rāma rākṣasāḥ /
Halfverse: c    
sahasrānucarā gatvā   laṅkāṃ tām avasan purīm
   
sahasra_anucarā gatvā   laṅkāṃ tām avasan purīm /25/

Verse: 26 
Halfverse: a    
dr̥ḍʰaprākāraparikʰāṃ   haimair gr̥haśatair vr̥tām
   
dr̥ḍʰa-prākāra-parikʰāṃ   haimair gr̥ha-śatair vr̥tām /
Halfverse: c    
laṅkām avāpya te hr̥ṣṭā   viharanti niśācarāḥ
   
laṅkām avāpya te hr̥ṣṭā   viharanti niśā-carāḥ /26/

Verse: 27 
Halfverse: a    
narmadā nāma gandʰarvī   nānādʰarmasamedʰitā
   
narmadā nāma gandʰarvī   nānā-dʰarma-samedʰitā /
Halfverse: c    
tasyāḥ kanyā trayaṃ hy āsīd   dʰīśrīkīrtisamadyuti
   
tasyāḥ kanyā trayaṃ hy āsīd   dʰī-śrī-kīrti-sama-dyuti /27/

Verse: 28 
Halfverse: a    
jyeṣṭʰakrameṇa teṣāṃ   rākṣasānām arākṣasī
   
jyeṣṭʰa-krameṇa teṣāṃ   rākṣasānām arākṣasī /
Halfverse: c    
kanyās tāḥ pradadau hr̥ṣṭā   pūrṇacandranibʰānanāḥ
   
kanyās tāḥ pradadau hr̥ṣṭā   pūrṇa-candra-nibʰa_ānanāḥ /28/

Verse: 29 
Halfverse: a    
trayāṇāṃ rākṣasendrāṇāṃ   tisro gandʰarvakanyakāḥ
   
trayāṇāṃ rākṣasa_indrāṇāṃ   tisro gandʰarva-kanyakāḥ /
Halfverse: c    
mātrā dattā mahābʰāgā   nakṣatre bʰagadaivate
   
mātrā dattā mahā-bʰāgā   nakṣatre bʰaga-daivate /29/

Verse: 30 
Halfverse: a    
kr̥tadārās tu te rāma   sukeśatanayāḥ prabʰo
   
kr̥ta-dārās tu te rāma   sukeśa-tanayāḥ prabʰo /
Halfverse: c    
bʰāryābʰiḥ saha cikrīḍur   apsarobʰir ivāmarāḥ
   
bʰāryābʰiḥ saha cikrīḍur   apsarobʰir iva_amarāḥ /30/

Verse: 31 
Halfverse: a    
tatra mālyavato bʰāryā   sundarī nāma sundarī
   
tatra mālyavato bʰāryā   sundarī nāma sundarī /
Halfverse: c    
sa tasyāṃ janayām āsa   yad apatyaṃ nibodʰa tat
   
sa tasyāṃ janayām āsa   yad apatyaṃ nibodʰa tat /31/

Verse: 32 
Halfverse: a    
vajramuṣṭir virūpākṣo   durmukʰaś caiva rākṣasaḥ
   
vajra-muṣṭir virūpa_akṣo   durmukʰaś caiva rākṣasaḥ /
Halfverse: c    
suptagʰno yajñakopaś ca   mattonmattau tatʰaiva ca
   
suptagʰno yajña-kopaś ca   matta_unmattau tatʰaiva ca /
Halfverse: e    
analā cābʰavat kanyā   sundaryāṃ rāma sundarī
   
analā ca_abʰavat kanyā   sundaryāṃ rāma sundarī /32/

Verse: 33 
Halfverse: a    
sumālino 'pi bʰāryāsīt   pūrṇacandranibʰānanā
   
sumālino_api bʰāryā_āsīt   pūrṇa-candra-nibʰa_ānanā /
Halfverse: c    
nāmnā ketumatī nāma   prāṇebʰyo 'pi garīyasī
   
nāmnā ketumatī nāma   prāṇebʰyo_api garīyasī /33/

Verse: 34 
Halfverse: a    
sumālī janayām āsa   yad apatyaṃ niśācaraḥ
   
sumālī janayām āsa   yad apatyaṃ niśā-caraḥ /
Halfverse: c    
ketumatyāṃ mahārāja   tan nibodʰānupūrvaśaḥ
   
ketumatyāṃ mahā-rāja   tan nibodʰa_anupūrvaśaḥ /34/

Verse: 35 
Halfverse: a    
prahasto 'kampanaiś caiva   vikaṭaḥ kālakārmukaḥ
   
prahasto_akampanaiś caiva   vikaṭaḥ kāla-kārmukaḥ /
Halfverse: c    
dʰūmrākśaś cātʰa daṇḍaś ca   supārśvaś ca mahābalaḥ
   
dʰūmra_akśaś ca_atʰa daṇḍaś ca   supārśvaś ca mahā-balaḥ /35/

Verse: 36 
Halfverse: a    
saṃhrādiḥ pragʰasaś caiva   bʰāsakarṇaś ca rākṣasaḥ
   
saṃhrādiḥ pragʰasaś caiva   bʰāsa-karṇaś ca rākṣasaḥ /
Halfverse: c    
rākā puṣpotkaṭā caiva   kaikasī ca śucismitā
   
rākā puṣpa_utkaṭā caiva   kaikasī ca śuci-smitā /
Halfverse: e    
kumbʰīnasī ca ity ete   sumāleḥ prasavāḥ smr̥tāḥ
   
kumbʰīnasī ca ity ete   sumāleḥ prasavāḥ smr̥tāḥ /36/ {Hiatus}

Verse: 37 
Halfverse: a    
māles tu vasudā nāma   gandʰarvī rūpaśālinī
   
māles tu vasudā nāma   gandʰarvī rūpa-śālinī /
Halfverse: c    
bʰāryāsīt padmapatrākṣī   svakṣī yakṣī varopamā
   
bʰāryā_āsīt padma-patra_akṣī   svakṣī yakṣī vara_upamā /37/

Verse: 38 
Halfverse: a    
sumāler anujas tasyāṃ   janayām āsa yat prabʰo
   
sumāler anujas tasyāṃ   janayām āsa yat prabʰo /
Halfverse: c    
apatyaṃ katʰyamānaṃ tan   mayā tvaṃ śr̥ṇu rāgʰava
   
apatyaṃ katʰyamānaṃ tan   mayā tvaṃ śr̥ṇu rāgʰava /38/

Verse: 39 
Halfverse: a    
analaś cānilaś caiva   haraḥ saṃpātir eva ca
   
analaś ca_anilaś caiva   haraḥ saṃpātir eva ca /
Halfverse: c    
ete vibʰīṣaṇāmātyā   māleyās te niśācarāḥ
   
ete vibʰīṣaṇa_amātyā   māleyās te niśā-carāḥ /39/

Verse: 40 


Halfverse: a    
tatas tu te rākṣasapuṃgavās trayo    tatas tu te rākṣasapuṃgavās trayo
   
tatas tu te rākṣasa-puṃgavās trayo    tatas tu te rākṣasa-puṃgavās trayo / {Gem}
Halfverse: b    
niśācaraiḥ putraśataiś ca saṃvr̥tāḥ    niśācaraiḥ putraśataiś ca saṃvr̥tāḥ
   
niśā-caraiḥ putra-śataiś ca saṃvr̥tāḥ    niśā-caraiḥ putra-śataiś ca saṃvr̥tāḥ / {Gem}
Halfverse: c    
surān sahendrān r̥ṣināgadānavān    surān sahendrān r̥ṣināgadānavān
   
surān saha_indrān r̥ṣi-nāga-dānavān    surān saha_indrān r̥ṣi-nāga-dānavān / {Gem}
Halfverse: d    
babādʰire te balavīryadarpitāḥ    babādʰire te balavīryadarpitāḥ
   
babādʰire te bala-vīrya-darpitāḥ    babādʰire te bala-vīrya-darpitāḥ /40/ {Gem}

Verse: 41 
Halfverse: a    
jagad bʰramanto 'nilavad durāsadā    jagad bʰramanto 'nilavad durāsadā
   
jagad bʰramanto_anilavad durāsadā    jagad bʰramanto_anilavad durāsadā / {Gem}
Halfverse: b    
raṇe ca mr̥tyupratimāḥ samāhitāḥ    raṇe ca mr̥tyupratimāḥ samāhitāḥ
   
raṇe ca mr̥tyu-pratimāḥ samāhitāḥ    raṇe ca mr̥tyu-pratimāḥ samāhitāḥ / {Gem}
Halfverse: c    
varapradānād abʰigarvitā bʰr̥śaṃ    varapradānād abʰigarvitā bʰr̥śaṃ
   
vara-pradānād abʰigarvitā bʰr̥śaṃ    vara-pradānād abʰigarvitā bʰr̥śaṃ / {Gem}
Halfverse: d    
kratukriyāṇāṃ praśamaṃ karāḥ sadā    kratukriyāṇāṃ praśamaṃ karāḥ sadā
   
kratu-kriyāṇāṃ praśamaṃ karāḥ sadā    kratu-kriyāṇāṃ praśamaṃ karāḥ sadā /41/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.