TITUS
Ramayana
Part No. 512
Chapter: 5
Adhyāya
5
Verse: 1
Halfverse: a
sukeśaṃ
dʰārmikaṃ
dr̥ṣṭvā
varalabdʰaṃ
ca
rākṣasaṃ
sukeśaṃ
dʰārmikaṃ
dr̥ṣṭvā
vara-labdʰaṃ
ca
rākṣasaṃ
/
Halfverse: c
grāmaṇīr
nāma
gandʰarvo
viśvāvasusamaprabʰaḥ
grāmaṇīr
nāma
gandʰarvo
viśvāvasu-sama-prabʰaḥ
/1/
Verse: 2
Halfverse: a
tasya
devavatī
nāma
dvitīyā
śrīr
ivātmajā
tasya
devavatī
nāma
dvitīyā
śrīr
iva
_ātmajā
/
Halfverse: c
tāṃ
sukeśāya
dʰarmeṇa
dadau
dakṣaḥ
śriyaṃ
yatʰā
tāṃ
sukeśāya
dʰarmeṇa
dadau
dakṣaḥ
śriyaṃ
yatʰā
/2/
Verse: 3
Halfverse: a
varadānakr̥taiśvaryaṃ
sā
taṃ
prāpya
patiṃ
priyam
vara-dāna-kr̥ta
_aiśvaryaṃ
sā
taṃ
prāpya
patiṃ
priyam
/
Halfverse: c
āsīd
devavatī
tuṣṭā
dʰanaṃ
prāpyeva
nirdʰanaḥ
āsīd
devavatī
tuṣṭā
dʰanaṃ
prāpya
_iva
nirdʰanaḥ
/3/
Verse: 4
Halfverse: a
sa
tayā
saha
saṃyukto
rarāja
rajanīcaraḥ
sa
tayā
saha
saṃyukto
rarāja
rajanī-caraḥ
/
Halfverse: c
añjanād
abʰiniṣkrāntaḥ
kareṇveva
mahāgajaḥ
añjanād
abʰiniṣkrāntaḥ
kareṇvā
_iva
mahā-gajaḥ
/4/
Verse: 5
Halfverse: a
devavatyāṃ
sukeśas
tu
janayām
āsa
rāgʰava
devavatyāṃ
sukeśas
tu
janayām
āsa
rāgʰava
/
Halfverse: c
trīṃs
trinetra
samān
putrān
rākṣasān
rākṣasādʰipaḥ
{!}
trīṃs
trinetra
samān
putrān
rākṣasān
rākṣasa
_adʰipaḥ
/
{!}
Halfverse: e
mālyavantaṃ
sumāliṃ
ca
māliṃ
ca
balināṃ
varam
mālyavantaṃ
sumāliṃ
ca
māliṃ
ca
balināṃ
varam
/5/
Verse: 6
Halfverse: a
trayo
lokā
ivāvyagrāḥ
stʰitās
traya
ivāgnayaḥ
trayo
lokā
iva
_avyagrāḥ
stʰitās
traya
iva
_agnayaḥ
/
Halfverse: c
trayo
mantrā
ivātyugrās
trayo
gʰorā
ivāmayāḥ
trayo
mantrā
iva
_atyugrās
trayo
gʰorā
iva
_āmayāḥ
/6/
Verse: 7
Halfverse: a
trayaḥ
sukeśasya
sutās
tretāgnisamavarcasaḥ
trayaḥ
sukeśasya
sutās
tretā
_agni-sama-varcasaḥ
/
Halfverse: c
vivr̥ddʰim
agamaṃs
tatra
vyādʰayopekṣitā
iva
vivr̥ddʰim
agamaṃs
tatra
vyādʰayā
_upekṣitā
iva
/7/
Verse: 8
Halfverse: a
varaprāptiṃ
pitus
te
tu
jñātvaiśvaryaṃ
tato
mahat
vara-prāptiṃ
pitus
te
tu
jñātvā
_aiśvaryaṃ
tato
mahat
/
Halfverse: c
tapas
taptuṃ
gatā
meruṃ
bʰrātaraḥ
kr̥taniścayāḥ
tapas
taptuṃ
gatā
meruṃ
bʰrātaraḥ
kr̥ta-niścayāḥ
/8/
Verse: 9
Halfverse: a
pragr̥hya
niyamān
gʰorān
rākṣasā
nr̥pasattama
pragr̥hya
niyamān
gʰorān
rākṣasā
nr̥pa-sattama
/
Halfverse: c
vicerus
te
tapo
gʰoraṃ
sarvabʰūtabʰayāvaham
vicerus
te
tapo
gʰoraṃ
sarvabʰūta-bʰaya
_āvaham
/9/
Verse: 10
Halfverse: a
satyārjava
damopetais
tapobʰir
bʰuvi
duṣkaraiḥ
satya
_ārjava
dama
_upetais
tapobʰir
bʰuvi
duṣkaraiḥ
/
Halfverse: c
saṃtāpayantas
trīm̐l
lokān
sadevāsuramānuṣān
saṃtāpayantas
trīm̐l
lokān
sadeva
_asura-mānuṣān
/10/
Verse: 11
Halfverse: a
tato
vibʰuś
caturvaktro
vimānavaram
āstʰitaḥ
tato
vibʰuś
catur-vaktro
vimāna-varam
āstʰitaḥ
/
Halfverse: c
sukeśaputrān
āmantrya
varado
'smīty
abʰāṣata
sukeśa-putrān
āmantrya
varado
_asmi
_ity
abʰāṣata
/11/
Verse: 12
Halfverse: a
brahmāṇaṃ
varadaṃ
jñātvā
sendrair
devagaṇair
vr̥tam
brahmāṇaṃ
varadaṃ
jñātvā
sa
_indrair
deva-gaṇair
vr̥tam
/
Halfverse: c
ūcuḥ
prāñjalayaḥ
sarve
vepamānā
iva
drumāḥ
ūcuḥ
prāñjalayaḥ
sarve
vepamānā
iva
drumāḥ
/12/
Verse: 13
Halfverse: a
tapasārādʰito
devayadi
no
diśase
varam
tapasā
_ārādʰito
deva-yadi
no
diśase
varam
/
Halfverse: c
ajeyāḥ
śatruhantāras
tatʰaiva
cirajīvinaḥ
ajeyāḥ
śatru-hantāras
tatʰaiva
cira-jīvinaḥ
/
Halfverse: e
prabʰaviṣṇavo
bʰavāmeti
parasparam
anuvratāḥ
prabʰaviṣṇavo
bʰavāma
_iti
parasparam
anuvratāḥ
/13/
{Hyper
Verse: 14
Halfverse: a
evaṃ
bʰaviṣyatīty
uktvā
sukeśatanayān
prabʰuḥ
evaṃ
bʰaviṣyati
_ity
uktvā
sukeśa-tanayān
prabʰuḥ
/
Halfverse: c
prayayau
brahmalokāya
brahmā
brāhmaṇavatsalaḥ
prayayau
brahma-lokāya
brahmā
brāhmaṇa-vatsalaḥ
/14/
Verse: 15
Halfverse: a
varaṃ
labdʰvā
tataḥ
sarve
rāma
rātriṃcarās
tadā
varaṃ
labdʰvā
tataḥ
sarve
rāma
rātriṃ-carās
tadā
/
Halfverse: c
surāsurān
prabādʰante
varadānāt
sunirbʰayāḥ
sura
_asurān
prabādʰante
vara-dānāt
sunirbʰayāḥ
/15/
Verse: 16
Halfverse: a
tair
vadʰyamānās
tridaśāḥ
sarṣisaṃgʰāḥ
sacāraṇāḥ
tair
vadʰyamānās
tridaśāḥ
sa-r̥ṣi-saṃgʰāḥ
sacāraṇāḥ
/
Halfverse: c
trātāraṃ
nādʰigaccʰanti
nirayastʰā
yatʰā
narāḥ
trātāraṃ
na
_adʰigaccʰanti
nirayastʰā
yatʰā
narāḥ
/16/
Verse: 17
Halfverse: a
atʰa
te
viśvakarmāṇaṃ
śilpināṃ
varam
avyayam
atʰa
te
viśva-karmāṇaṃ
śilpināṃ
varam
avyayam
/
Halfverse: c
ūcuḥ
sametya
saṃhr̥ṣṭā
rākṣasā
ragʰusattama
ūcuḥ
sametya
saṃhr̥ṣṭā
rākṣasā
ragʰu-sattama
/17/
Verse: 18
Halfverse: a
gr̥hakartā
bʰavān
eva
devānāṃ
hr̥dayepsitam
gr̥ha-kartā
bʰavān
eva
devānāṃ
hr̥daya
_īpsitam
/
Halfverse: c
asmākam
api
tāvat
tvaṃ
gr̥haṃ
kuru
mahāmate
asmākam
api
tāvat
tvaṃ
gr̥haṃ
kuru
mahā-mate
/18/
Verse: 19
Halfverse: a
himavantaṃ
samāśritya
meruṃ
mandaram
eva
vā
himavantaṃ
samāśritya
meruṃ
mandaram
eva
vā
/
Halfverse: c
maheśvaragr̥haprakʰyaṃ
gr̥haṃ
naḥ
kriyatāṃ
mahat
mahā
_īśvara-gr̥ha-prakʰyaṃ
gr̥haṃ
naḥ
kriyatāṃ
mahat
/19/
Verse: 20
Halfverse: a
viśvakarmā
tatas
teṣāṃ
rākṣasānāṃ
mahābʰujaḥ
viśva-karmā
tatas
teṣāṃ
rākṣasānāṃ
mahā-bʰujaḥ
/
Halfverse: c
nivāsaṃ
katʰayām
āsa
śakrasyevāmarāvatīm
nivāsaṃ
katʰayām
āsa
śakrasya
_iva
_amarāvatīm
/20/
Verse: 21
Halfverse: a
dakṣiṇasyodadʰes
tīre
trikūṭo
nāma
parvataḥ
dakṣiṇasya
_udadʰes
tīre
trikūṭo
nāma
parvataḥ
/
Halfverse: c
śikʰare
tasya
śailasya
madʰyame
'mbudasaṃnibʰe
śikʰare
tasya
śailasya
madʰyame
_ambuda-saṃnibʰe
/
{!}
Halfverse: e
śakunair
api
duṣprāpe
ṭaṅkaccʰinnacaturdiśi
śakunair
api
duṣprāpe
ṭaṅkac-cʰinna-caturdiśi
/21/
{!}
Verse: 22
Halfverse: a
triṃśadyojanavistīrṇā
svarṇaprākāratoraṇā
triṃśad-yojana-vistīrṇā
svarṇa-prākāra-toraṇā
/
Halfverse: c
mayā
laṅketi
nagarī
śakrājñaptena
nirmitā
mayā
laṅkā
_iti
nagarī
śakra
_ājñaptena
nirmitā
/22/
Verse: 23
Halfverse: a
tasyāṃ
vasata
durdʰarṣāḥ
puryāṃ
rākṣasasattamāḥ
tasyāṃ
vasata
durdʰarṣāḥ
puryāṃ
rākṣasa-sattamāḥ
/
Halfverse: c
amarāvatīṃ
samāsādya
sendrā
iva
divaukasaḥ
amarāvatīṃ
samāsādya
sa
_indrā
iva
diva
_okasaḥ
/23/
{Hyper
Verse: 24
Halfverse: a
laṅkā
durgaṃ
samāsādya
rākṣasair
bahubʰir
vr̥tāḥ
laṅkā
durgaṃ
samāsādya
rākṣasair
bahubʰir
vr̥tāḥ
/
Halfverse: c
bʰaviṣyatʰa
durādʰarṣāḥ
śatrūṇāṃ
śatrusūdanāḥ
bʰaviṣyatʰa
durādʰarṣāḥ
śatrūṇāṃ
śatru-sūdanāḥ
/24/
Verse: 25
Halfverse: a
viśvakarmavacaḥ
śrutvā
tatas
te
rāma
rākṣasāḥ
viśva-karma-vacaḥ
śrutvā
tatas
te
rāma
rākṣasāḥ
/
Halfverse: c
sahasrānucarā
gatvā
laṅkāṃ
tām
avasan
purīm
sahasra
_anucarā
gatvā
laṅkāṃ
tām
avasan
purīm
/25/
Verse: 26
Halfverse: a
dr̥ḍʰaprākāraparikʰāṃ
haimair
gr̥haśatair
vr̥tām
dr̥ḍʰa-prākāra-parikʰāṃ
haimair
gr̥ha-śatair
vr̥tām
/
Halfverse: c
laṅkām
avāpya
te
hr̥ṣṭā
viharanti
niśācarāḥ
laṅkām
avāpya
te
hr̥ṣṭā
viharanti
niśā-carāḥ
/26/
Verse: 27
Halfverse: a
narmadā
nāma
gandʰarvī
nānādʰarmasamedʰitā
narmadā
nāma
gandʰarvī
nānā-dʰarma-samedʰitā
/
Halfverse: c
tasyāḥ
kanyā
trayaṃ
hy
āsīd
dʰīśrīkīrtisamadyuti
tasyāḥ
kanyā
trayaṃ
hy
āsīd
dʰī-śrī-kīrti-sama-dyuti
/27/
Verse: 28
Halfverse: a
jyeṣṭʰakrameṇa
sā
teṣāṃ
rākṣasānām
arākṣasī
jyeṣṭʰa-krameṇa
sā
teṣāṃ
rākṣasānām
arākṣasī
/
Halfverse: c
kanyās
tāḥ
pradadau
hr̥ṣṭā
pūrṇacandranibʰānanāḥ
kanyās
tāḥ
pradadau
hr̥ṣṭā
pūrṇa-candra-nibʰa
_ānanāḥ
/28/
Verse: 29
Halfverse: a
trayāṇāṃ
rākṣasendrāṇāṃ
tisro
gandʰarvakanyakāḥ
trayāṇāṃ
rākṣasa
_indrāṇāṃ
tisro
gandʰarva-kanyakāḥ
/
Halfverse: c
mātrā
dattā
mahābʰāgā
nakṣatre
bʰagadaivate
mātrā
dattā
mahā-bʰāgā
nakṣatre
bʰaga-daivate
/29/
Verse: 30
Halfverse: a
kr̥tadārās
tu
te
rāma
sukeśatanayāḥ
prabʰo
kr̥ta-dārās
tu
te
rāma
sukeśa-tanayāḥ
prabʰo
/
Halfverse: c
bʰāryābʰiḥ
saha
cikrīḍur
apsarobʰir
ivāmarāḥ
bʰāryābʰiḥ
saha
cikrīḍur
apsarobʰir
iva
_amarāḥ
/30/
Verse: 31
Halfverse: a
tatra
mālyavato
bʰāryā
sundarī
nāma
sundarī
tatra
mālyavato
bʰāryā
sundarī
nāma
sundarī
/
Halfverse: c
sa
tasyāṃ
janayām
āsa
yad
apatyaṃ
nibodʰa
tat
sa
tasyāṃ
janayām
āsa
yad
apatyaṃ
nibodʰa
tat
/31/
Verse: 32
Halfverse: a
vajramuṣṭir
virūpākṣo
durmukʰaś
caiva
rākṣasaḥ
vajra-muṣṭir
virūpa
_akṣo
durmukʰaś
caiva
rākṣasaḥ
/
Halfverse: c
suptagʰno
yajñakopaś
ca
mattonmattau
tatʰaiva
ca
suptagʰno
yajña-kopaś
ca
matta
_unmattau
tatʰaiva
ca
/
Halfverse: e
analā
cābʰavat
kanyā
sundaryāṃ
rāma
sundarī
analā
ca
_abʰavat
kanyā
sundaryāṃ
rāma
sundarī
/32/
Verse: 33
Halfverse: a
sumālino
'pi
bʰāryāsīt
pūrṇacandranibʰānanā
sumālino
_api
bʰāryā
_āsīt
pūrṇa-candra-nibʰa
_ānanā
/
Halfverse: c
nāmnā
ketumatī
nāma
prāṇebʰyo
'pi
garīyasī
nāmnā
ketumatī
nāma
prāṇebʰyo
_api
garīyasī
/33/
Verse: 34
Halfverse: a
sumālī
janayām
āsa
yad
apatyaṃ
niśācaraḥ
sumālī
janayām
āsa
yad
apatyaṃ
niśā-caraḥ
/
Halfverse: c
ketumatyāṃ
mahārāja
tan
nibodʰānupūrvaśaḥ
ketumatyāṃ
mahā-rāja
tan
nibodʰa
_anupūrvaśaḥ
/34/
Verse: 35
Halfverse: a
prahasto
'kampanaiś
caiva
vikaṭaḥ
kālakārmukaḥ
prahasto
_akampanaiś
caiva
vikaṭaḥ
kāla-kārmukaḥ
/
Halfverse: c
dʰūmrākśaś
cātʰa
daṇḍaś
ca
supārśvaś
ca
mahābalaḥ
dʰūmra
_akśaś
ca
_atʰa
daṇḍaś
ca
supārśvaś
ca
mahā-balaḥ
/35/
Verse: 36
Halfverse: a
saṃhrādiḥ
pragʰasaś
caiva
bʰāsakarṇaś
ca
rākṣasaḥ
saṃhrādiḥ
pragʰasaś
caiva
bʰāsa-karṇaś
ca
rākṣasaḥ
/
Halfverse: c
rākā
puṣpotkaṭā
caiva
kaikasī
ca
śucismitā
rākā
puṣpa
_utkaṭā
caiva
kaikasī
ca
śuci-smitā
/
Halfverse: e
kumbʰīnasī
ca
ity
ete
sumāleḥ
prasavāḥ
smr̥tāḥ
kumbʰīnasī
ca
ity
ete
sumāleḥ
prasavāḥ
smr̥tāḥ
/36/
{Hiatus}
Verse: 37
Halfverse: a
māles
tu
vasudā
nāma
gandʰarvī
rūpaśālinī
māles
tu
vasudā
nāma
gandʰarvī
rūpa-śālinī
/
Halfverse: c
bʰāryāsīt
padmapatrākṣī
svakṣī
yakṣī
varopamā
bʰāryā
_āsīt
padma-patra
_akṣī
svakṣī
yakṣī
vara
_upamā
/37/
Verse: 38
Halfverse: a
sumāler
anujas
tasyāṃ
janayām
āsa
yat
prabʰo
sumāler
anujas
tasyāṃ
janayām
āsa
yat
prabʰo
/
Halfverse: c
apatyaṃ
katʰyamānaṃ
tan
mayā
tvaṃ
śr̥ṇu
rāgʰava
apatyaṃ
katʰyamānaṃ
tan
mayā
tvaṃ
śr̥ṇu
rāgʰava
/38/
Verse: 39
Halfverse: a
analaś
cānilaś
caiva
haraḥ
saṃpātir
eva
ca
analaś
ca
_anilaś
caiva
haraḥ
saṃpātir
eva
ca
/
Halfverse: c
ete
vibʰīṣaṇāmātyā
māleyās
te
niśācarāḥ
ete
vibʰīṣaṇa
_amātyā
māleyās
te
niśā-carāḥ
/39/
Verse: 40
Halfverse: a
tatas
tu
te
rākṣasapuṃgavās
trayo
tatas
tu
te
rākṣasapuṃgavās
trayo
tatas
tu
te
rākṣasa-puṃgavās
trayo
tatas
tu
te
rākṣasa-puṃgavās
trayo
/
{Gem}
Halfverse: b
niśācaraiḥ
putraśataiś
ca
saṃvr̥tāḥ
niśācaraiḥ
putraśataiś
ca
saṃvr̥tāḥ
niśā-caraiḥ
putra-śataiś
ca
saṃvr̥tāḥ
niśā-caraiḥ
putra-śataiś
ca
saṃvr̥tāḥ
/
{Gem}
Halfverse: c
surān
sahendrān
r̥ṣināgadānavān
surān
sahendrān
r̥ṣināgadānavān
surān
saha
_indrān
r̥ṣi-nāga-dānavān
surān
saha
_indrān
r̥ṣi-nāga-dānavān
/
{Gem}
Halfverse: d
babādʰire
te
balavīryadarpitāḥ
babādʰire
te
balavīryadarpitāḥ
babādʰire
te
bala-vīrya-darpitāḥ
babādʰire
te
bala-vīrya-darpitāḥ
/40/
{Gem}
Verse: 41
Halfverse: a
jagad
bʰramanto
'nilavad
durāsadā
jagad
bʰramanto
'nilavad
durāsadā
jagad
bʰramanto
_anilavad
durāsadā
jagad
bʰramanto
_anilavad
durāsadā
/
{Gem}
Halfverse: b
raṇe
ca
mr̥tyupratimāḥ
samāhitāḥ
raṇe
ca
mr̥tyupratimāḥ
samāhitāḥ
raṇe
ca
mr̥tyu-pratimāḥ
samāhitāḥ
raṇe
ca
mr̥tyu-pratimāḥ
samāhitāḥ
/
{Gem}
Halfverse: c
varapradānād
abʰigarvitā
bʰr̥śaṃ
varapradānād
abʰigarvitā
bʰr̥śaṃ
vara-pradānād
abʰigarvitā
bʰr̥śaṃ
vara-pradānād
abʰigarvitā
bʰr̥śaṃ
/
{Gem}
Halfverse: d
kratukriyāṇāṃ
praśamaṃ
karāḥ
sadā
kratukriyāṇāṃ
praśamaṃ
karāḥ
sadā
kratu-kriyāṇāṃ
praśamaṃ
karāḥ
sadā
kratu-kriyāṇāṃ
praśamaṃ
karāḥ
sadā
/41/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.