TITUS
Ramayana
Part No. 513
Previous part

Chapter: 6 
Adhyāya 6


Verse: 1 
Halfverse: a    tair vadʰyamānā devāś ca   r̥ṣayaś ca tapodʰanāḥ
   
tair vadʰyamānā devāś ca   r̥ṣayaś ca tapo-dʰanāḥ /
Halfverse: c    
bʰayārtāḥ śaraṇaṃ jagmur   devadevaṃ maheśvaram
   
bʰaya_ārtāḥ śaraṇaṃ jagmur   deva-devaṃ mahā_īśvaram /1/

Verse: 2 
Halfverse: a    
te sametya tu kāmāriṃ   tripurāriṃ trilocanam
   
te sametya tu kāma_ariṃ   tripura_ariṃ trilocanam /
Halfverse: c    
ūcuḥ prāñjalayo devā   bʰayagadgadabʰāṣiṇaḥ
   
ūcuḥ prāñjalayo devā   bʰaya-gadgada-bʰāṣiṇaḥ /2/

Verse: 3 
Halfverse: a    
sukeśaputrair bʰagavan   pitāmahavaroddʰataiḥ
   
sukeśa-putrair bʰagavan   pitāmaha-vara_uddʰataiḥ /
Halfverse: c    
prajādʰyakṣa prajāḥ sarvā   bādʰyante ripubādʰana
   
prajā_adʰyakṣa prajāḥ sarvā   bādʰyante ripu-bādʰana /3/

Verse: 4 
Halfverse: a    
śaraṇyāny aśaraṇyāni   āśramāṇi kr̥tāni naḥ
   
śaraṇyāny aśaraṇyāni   āśramāṇi kr̥tāni naḥ /
Halfverse: c    
svargāc ca cyāvitaḥ śakraḥ   svarge krīḍanti śakravat
   
svargāc ca cyāvitaḥ śakraḥ   svarge krīḍanti śakravat /4/

Verse: 5 
Halfverse: a    
ahaṃ viṣṇur ahaṃ rudro   brahmāhaṃ devarāḍ aham
   
ahaṃ viṣṇur ahaṃ rudro   brahmā_ahaṃ deva-rāḍ aham /5/
Halfverse: c    
ahaṃ yamo 'haṃ varuṇaś   candro 'haṃ ravir apy aham
   
ahaṃ yamo_ahaṃ varuṇaś   candro_ahaṃ ravir apy aham /5/

Verse: 6 
Halfverse: a    
iti te rākṣasā deva   varadānena darpitāḥ
   
iti te rākṣasā deva   vara-dānena darpitāḥ /
Halfverse: c    
bādʰante samaroddʰarṣā   ye ca teṣāṃ puraḥsarāḥ
   
bādʰante samara_uddʰarṣā   ye ca teṣāṃ puraḥ-sarāḥ /6/

Verse: 7 
Halfverse: a    
tan no devabʰayārtānām   abʰayaṃ dātum arhasi
   
tan no deva-bʰaya_ārtānām   abʰayaṃ dātum arhasi /
Halfverse: c    
aśivaṃ vapur āstʰāya   jahi daivatakaṇṭakān
   
aśivaṃ vapur āstʰāya   jahi daivata-kaṇṭakān /7/

Verse: 8 
Halfverse: a    
ity uktas tu suraiḥ sarvaiḥ   kapardī nīlalohitaḥ
   
ity uktas tu suraiḥ sarvaiḥ   kapardī nīla-lohitaḥ /
Halfverse: c    
sukeśaṃ prati sāpekṣa   āha devagaṇān prabʰuḥ
   
sukeśaṃ prati sāpekṣa   āha deva-gaṇān prabʰuḥ /8/

Verse: 9 
Halfverse: a    
nāhaṃ tān nihaniṣyāmi   avadʰyā mama te 'surāḥ
   
na_ahaṃ tān nihaniṣyāmi   avadʰyā mama te_asurāḥ /
Halfverse: c    
kiṃ tu mantraṃ pradāsyāmi   yo vai tān nihaniṣyati
   
kiṃ tu mantraṃ pradāsyāmi   yo vai tān nihaniṣyati /9/

Verse: 10 
Halfverse: a    
evam eva samudyogaṃ   puraskr̥tya surarṣabʰāḥ
   
evam eva samudyogaṃ   puras-kr̥tya sura-r̥ṣabʰāḥ /
Halfverse: c    
gaccʰantu śaraṇaṃ viṣṇuṃ   haniṣyati sa tān prabʰuḥ
   
gaccʰantu śaraṇaṃ viṣṇuṃ   haniṣyati sa tān prabʰuḥ /10/

Verse: 11 
Halfverse: a    
tatas te jayaśabdena   pratinandya maheśvaram
   
tatas te jaya-śabdena   pratinandya mahā_īśvaram /
Halfverse: c    
viṣṇoḥ samīpam ājagmur   niśācarabʰayārditāḥ
   
viṣṇoḥ samīpam ājagmur   niśā-cara-bʰaya_arditāḥ /11/

Verse: 12 
Halfverse: a    
śaṅkʰacakradʰaraṃ devaṃ   praṇamya bahumānya ca
   
śaṅkʰa-cakra-dʰaraṃ devaṃ   praṇamya bahu-mānya ca /
Halfverse: c    
ūcuḥ saṃbʰrāntavad vākyaṃ   sukeśatanayārditāḥ
   
ūcuḥ saṃbʰrāntavad vākyaṃ   sukeśa-tanaya_arditāḥ /12/

Verse: 13 
Halfverse: a    
sukeśatanayair devatribʰis   tretāgnisaṃnibʰaiḥ
   
sukeśa-tanayair deva-tribʰis   tretā_agni-saṃnibʰaiḥ /
Halfverse: c    
ākramya varadānena   stʰānāny apahr̥tāni naḥ
   
ākramya vara-dānena   stʰānāny apahr̥tāni naḥ /13/

Verse: 14 
Halfverse: a    
laṅkā nāma purī durgā   trikūṭaśikʰare stʰitā
   
laṅkā nāma purī durgā   trikūṭa-śikʰare stʰitā /
Halfverse: c    
tatra stʰitāḥ prabādʰante   sarvān naḥ kṣaṇadācarāḥ
   
tatra stʰitāḥ prabādʰante   sarvān naḥ kṣaṇadā-carāḥ /14/

Verse: 15 
Halfverse: a    
sa tvam asmatpriyārtʰaṃ tu   jahi tān madʰusūdana
   
sa tvam asmat-priya_artʰaṃ tu   jahi tān madʰu-sūdana /
Halfverse: c    
cakrakr̥ttāsyakamalān   nivedaya yamāya vai
   
cakra-kr̥tta_āsya-kamalān   nivedaya yamāya vai /15/

Verse: 16 
Halfverse: a    
bʰayeṣv abʰayado 'smākaṃ   nānyo 'sti bʰavatā samaḥ
   
bʰayeṣv abʰayado_asmākaṃ   na_anyo_asti bʰavatā samaḥ /
Halfverse: c    
nuda tvaṃ no bʰayaṃ deva   nīhāram iva bʰāskaraḥ
   
nuda tvaṃ no bʰayaṃ deva   nīhāram iva bʰāskaraḥ /16/

Verse: 17 
Halfverse: a    
ity evaṃ daivatair ukto   devadevo janārdanaḥ
   
ity evaṃ daivatair ukto   deva-devo jana_ardanaḥ /
Halfverse: c    
abʰayaṃ bʰayado 'rīṇāṃ   dattvā devān uvāca ha
   
abʰayaṃ bʰayado_arīṇāṃ   dattvā devān uvāca ha /17/

Verse: 18 
Halfverse: a    
sukeśaṃ rākṣasaṃ jāne   īśāna varadarpitam
   
sukeśaṃ rākṣasaṃ jāne   īśāna vara-darpitam /
Halfverse: c    
tāṃś cāsya tanayāñ jāne   yeṣāṃ jyeṣṭʰaḥ sa mālyavān
   
tāṃś ca_asya tanayān jāne   yeṣāṃ jyeṣṭʰaḥ sa mālyavān /18/

Verse: 19 
Halfverse: a    
tān ahaṃ samatikrāntamaryādān   rākṣasādʰamān
   
tān ahaṃ samatikrānta-maryādān   rākṣasa_adʰamān / {Pāda}
Halfverse: c    
sūdayiṣyāmi saṃgrāme   surā bʰavata vijvarāḥ
   
sūdayiṣyāmi saṃgrāme   surā bʰavata vijvarāḥ /19/

Verse: 20 
Halfverse: a    
ity uktās te surāḥ sarve   viṣṇunā prabʰaviṣṇunā
   
ity uktās te surāḥ sarve   viṣṇunā prabʰaviṣṇunā /
Halfverse: c    
yatʰā vāsaṃ yayur hr̥ṣṭāḥ   praśamanto janārdanam
   
yatʰā vāsaṃ yayur hr̥ṣṭāḥ   praśamanto jana_ardanam /20/

Verse: 21 
Halfverse: a    
vibudʰānāṃ samudyogaṃ   mālyavān sa niśācaraḥ
   
vibudʰānāṃ samudyogaṃ   mālyavān sa niśā-caraḥ /
Halfverse: c    
śrutvā tau bʰrātarau vīrāv   idaṃ vacanam abravīt
   
śrutvā tau bʰrātarau vīrāv   idaṃ vacanam abravīt /21/

Verse: 22 
Halfverse: a    
amarā r̥ṣayaś caiva   saṃhatya kila śaṃkaram
   
amarā r̥ṣayaś caiva   saṃhatya kila śaṃkaram /
Halfverse: c    
asmadvadʰaṃ parīpsanta   idam ūcus trilocanam
   
asmad-vadʰaṃ parīpsanta   idam ūcus trilocanam /22/

Verse: 23 
Halfverse: a    
sukeśatanayā deva   varadānabaloddʰatāḥ
   
sukeśa-tanayā deva   vara-dāna-bala_uddʰatāḥ /
Halfverse: c    
bādʰante 'smān samudyuktā   gʰorarūpāḥ pade pade
   
bādʰante_asmān samudyuktā   gʰora-rūpāḥ pade pade /23/

Verse: 24 
Halfverse: a    
rākṣasair abʰibʰūtāḥ sma   na śaktāḥ sma umāpate
   
rākṣasair abʰibʰūtāḥ sma   na śaktāḥ sma umā-pate /
Halfverse: c    
sveṣu veśmasu saṃstʰātuṃ   bʰayāt teṣāṃ durātmanām
   
sveṣu veśmasu saṃstʰātuṃ   bʰayāt teṣāṃ durātmanām /24/

Verse: 25 
Halfverse: a    
tad asmākaṃ hitārtʰe tvaṃ   jahi tāṃs tāṃs trilocana
   
tad asmākaṃ hita_artʰe tvaṃ   jahi tāṃs tāṃs trilocana /
Halfverse: c    
rākṣasān huṃkr̥tenaiva   daha pradahatāṃ vara
   
rākṣasān huṃ-kr̥tena_eva   daha pradahatāṃ vara /25/

Verse: 26 
Halfverse: a    
ity evaṃ tridaśair ukto   niśamyāndʰakasūdanaḥ
   
ity evaṃ tridaśair ukto   niśamya_andʰaka-sūdanaḥ /
Halfverse: c    
śiraḥ karaṃ ca dʰunvāna   idaṃ vacanam abravīt
   
śiraḥ karaṃ ca dʰunvāna   idaṃ vacanam abravīt /26/

Verse: 27 
Halfverse: a    
avadʰyā mama te devāḥ   sukeśatanayā raṇe
   
avadʰyā mama te devāḥ   sukeśa-tanayā raṇe / {!}
Halfverse: c    
mantraṃ tu vaḥ pradāsyāmi   yo vai tān nihaniṣyati
   
mantraṃ tu vaḥ pradāsyāmi   yo vai tān nihaniṣyati /27/

Verse: 28 
Halfverse: a    
yaḥ sa cakragadāpāṇiḥ   pītavāsā janārdanaḥ
   
yaḥ sa cakra-gadā-pāṇiḥ   pīta-vāsā jana_ardanaḥ /
Halfverse: c    
haniṣyati sa tān yuddʰe   śaraṇaṃ taṃ prapadyatʰa
   
haniṣyati sa tān yuddʰe   śaraṇaṃ taṃ prapadyatʰa /28/

Verse: 29 
Halfverse: a    
harān nāvāpya te kāmaṃ   kāmārim abʰivādya ca
   
harān na_avāpya te kāmaṃ   kāma_arim abʰivādya ca /
Halfverse: c    
nārāyaṇālayaṃ prāptās   tasmai sarvaṃ nyavedayan
   
nārāyaṇa_ālayaṃ prāptās   tasmai sarvaṃ nyavedayan /29/

Verse: 30 
Halfverse: a    
tato nārāyaṇenoktā   devā indrapurogamāḥ
   
tato nārāyaṇena_uktā   devā indra-puro-gamāḥ /
Halfverse: c    
surārīn sūdayiṣyāmi   surā bʰavata vijvarāḥ
   
sura_arīn sūdayiṣyāmi   surā bʰavata vijvarāḥ /30/

Verse: 31 
Halfverse: a    
devānāṃ bʰayabʰītānāṃ   hariṇā rākṣasarṣabʰau
   
devānāṃ bʰaya-bʰītānāṃ   hariṇā rākṣasa-r̥ṣabʰau /
Halfverse: c    
pratijñāto vadʰo 'smākaṃ   tac cintayatʰa yat kṣamam
   
pratijñāto vadʰo_asmākaṃ   tac cintayatʰa yat kṣamam /31/

Verse: 32 
Halfverse: a    
hiraṇyakaśipor mr̥tyur   anyeṣāṃ ca suradviṣām
   
hiraṇya-kaśipor mr̥tyur   anyeṣāṃ ca sura-dviṣām /
Halfverse: c    
duḥkʰaṃ nārāyaṇaṃ jetuṃ   yo no hantum abʰīpsati
   
duḥkʰaṃ nārāyaṇaṃ jetuṃ   yo no hantum abʰīpsati /32/

Verse: 33 
Halfverse: a    
tataḥ sumālī mālī ca   śrutvā mālyavato vacaḥ
   
tataḥ sumālī mālī ca   śrutvā mālyavato vacaḥ /
Halfverse: c    
ūcatur bʰrātaraṃ jyeṣṭʰaṃ   bʰagāṃśāv iva vāsavam
   
ūcatur bʰrātaraṃ jyeṣṭʰaṃ   bʰaga_aṃśāv iva vāsavam /33/

Verse: 34 
Halfverse: a    
svadʰītaṃ dattam iṣṭaṃ ca   aiśvaryaṃ paripālitam
   
svadʰītaṃ dattam iṣṭaṃ ca   aiśvaryaṃ paripālitam /
Halfverse: c    
āyur nirāyamaṃ prāptaṃ   svadʰarmaḥ stʰāpitaś ca naḥ
   
āyur nirāyamaṃ prāptaṃ   svadʰarmaḥ stʰāpitaś ca naḥ /34/

Verse: 35 
Halfverse: a    
devasāgaram akṣobʰyaṃ   śastraugʰaiḥ pravigāhya ca
   
deva-sāgaram akṣobʰyaṃ   śastra_ogʰaiḥ pravigāhya ca /
Halfverse: c    
jitā devā raṇe nityaṃ   na no mr̥tyukr̥taṃ bʰayam
   
jitā devā raṇe nityaṃ   na no mr̥tyu-kr̥taṃ bʰayam /35/

Verse: 36 
Halfverse: a    
nārāyaṇaś ca rudraś ca   śakraś cāpi yamas tatʰā
   
nārāyaṇaś ca rudraś ca   śakraś ca_api yamas tatʰā /
Halfverse: c    
asmākaṃ pramukʰe stʰātuṃ   sarva eva hi bibʰyati
   
asmākaṃ pramukʰe stʰātuṃ   sarva eva hi bibʰyati /36/

Verse: 37 
Halfverse: a    
viṣṇor doṣaś ca nāsty atra   kāraṇaṃ rākṣaseśvara
   
viṣṇor doṣaś ca na_asty atra   kāraṇaṃ rākṣasa_īśvara /
Halfverse: c    
devānām eva doṣeṇa   viṣṇoḥ pracalitaṃ manaḥ
   
devānām eva doṣeṇa   viṣṇoḥ pracalitaṃ manaḥ /37/

Verse: 38 
Halfverse: a    
tasmād adya samudyuktāḥ   sarvasainyasamāvr̥tāḥ
   
tasmād adya samudyuktāḥ   sarva-sainya-samāvr̥tāḥ /
Halfverse: c    
devān eva jigʰāṃsāmo   yebʰyo doṣaḥ samuttʰitaḥ
   
devān eva jigʰāṃsāmo   yebʰyo doṣaḥ samuttʰitaḥ /38/

Verse: 39 
Halfverse: a    
iti mālī sumālī ca   mālyavān agrajaḥ prabʰuḥ
   
iti mālī sumālī ca   mālyavān agrajaḥ prabʰuḥ /
Halfverse: c    
udyogaṃ gʰoṣayitvātʰa   rākṣasāḥ sarva eva te
   
udyogaṃ gʰoṣayitvā_atʰa   rākṣasāḥ sarva eva te /
Halfverse: e    
yuddʰāya niryayuḥ kruddʰā   jambʰavr̥trabalā iva
   
yuddʰāya niryayuḥ kruddʰā   jambʰa-vr̥tra-balā iva /39/

Verse: 40 
Halfverse: a    
syandanair vāraṇendraiś ca   hayaiś ca girisaṃnibʰaiḥ
   
syandanair vāraṇa_indraiś ca   hayaiś ca giri-saṃnibʰaiḥ /
Halfverse: c    
kʰarair gobʰir atʰoṣṭraiś ca   śiṃśumārair bʰujaṃ gamaiḥ
   
kʰarair gobʰir atʰa_uṣṭraiś ca   śiṃśumārair bʰujaṃ gamaiḥ /40/

Verse: 41 
Halfverse: a    
makaraiḥ kaccʰapair mīnair   vihaṃgair garuḍopamaiḥ
   
makaraiḥ kaccʰapair mīnair   vihaṃgair garuḍa_upamaiḥ /
Halfverse: c    
siṃhair vyāgʰrair varāhaiś ca   sr̥maraiś camarair api
   
siṃhair vyāgʰrair varāhaiś ca   sr̥maraiś camarair api /41/

Verse: 42 
Halfverse: a    
tyaktvā laṅkāṃ tataḥ sarve   rākṣasā balagarvitāḥ
   
tyaktvā laṅkāṃ tataḥ sarve   rākṣasā bala-garvitāḥ /
Halfverse: c    
prayātā devalokāya   yoddʰuṃ daivataśatravaḥ
   
prayātā deva-lokāya   yoddʰuṃ daivata-śatravaḥ /42/

Verse: 43 
Halfverse: a    
laṅkāviparyayaṃ dr̥ṣṭvā   yāni laṅkālayāny atʰa
   
laṅkā-viparyayaṃ dr̥ṣṭvā   yāni laṅkā_ālayāny atʰa /
Halfverse: c    
bʰūtāni bʰayadarśīni   vimanaskāni sarvaśaḥ
   
bʰūtāni bʰaya-darśīni   vimanaskāni sarvaśaḥ /43/

Verse: 44 
Halfverse: a    
bʰaumās tatʰāntarikṣāś ca   kālājñaptā bʰayāvahāḥ
   
bʰaumās tatʰā_antarikṣāś ca   kāla_ājñaptā bʰaya_āvahāḥ /
Halfverse: c    
utpātā rākṣasendrāṇām   abʰāvāyottʰitā drutam
   
utpātā rākṣasa_indrāṇām   abʰāvāya_uttʰitā drutam /44/

Verse: 45 
Halfverse: a    
astʰīni megʰā varṣanti   uṣṇaṃ śoṇitam eva ca
   
astʰīni megʰā varṣanti   uṣṇaṃ śoṇitam eva ca /
Halfverse: c    
velāṃ samudro 'py utkrāntaś   calante cācalottamāḥ
   
velāṃ samudro_apy utkrāntaś   calante ca_acala_uttamāḥ /45/

Verse: 46 
Halfverse: a    
aṭṭahāsān vimuñcanto   gʰananādasamasvanān
   
aṭṭa-hāsān vimuñcanto   gʰana-nāda-sama-svanān /
Halfverse: c    
bʰūtāḥ paripatanti sma   nr̥tyamānāḥ sahasraśaḥ
   
bʰūtāḥ paripatanti sma   nr̥tyamānāḥ sahasraśaḥ /46/

Verse: 47 
Halfverse: a    
gr̥dʰracakraṃ mahac cāpi   jvalanodgāribʰir mukʰaiḥ
   
gr̥dʰra-cakraṃ mahac ca_api   jvalana_udgāribʰir mukʰaiḥ /
Halfverse: c    
rākṣasānām upari vai   bʰramate kālacakravat
   
rākṣasānām upari vai   bʰramate kāla-cakravat /47/

Verse: 48 
Halfverse: a    
tān acintyamahotpātān   rākṣasā balagarvitāḥ
   
tān acintya-mahā_utpātān   rākṣasā bala-garvitāḥ /
Halfverse: c    
yanty eva na nivartante   mr̥tyupāśāvapāśitāḥ
   
yanty eva na nivartante   mr̥tyu-pāśa_avapāśitāḥ /48/

Verse: 49 
Halfverse: a    
mālyavāṃś ca sumālī ca   mālī ca rajanīcarāḥ
   
mālyavāṃś ca sumālī ca   mālī ca rajanī-carāḥ /
Halfverse: c    
āsan puraḥsarās teṣāṃ   kratūnām iva pāvakāḥ
   
āsan puraḥsarās teṣāṃ   kratūnām iva pāvakāḥ /49/

Verse: 50 
Halfverse: a    
mālyavantaṃ tu te sarve   mālyavantam ivācalam
   
mālyavantaṃ tu te sarve   mālyavantam iva_acalam /
Halfverse: c    
niśācarā āśrayante   dʰātāram iva dehinaḥ
   
niśā-carā āśrayante   dʰātāram iva dehinaḥ /50/

Verse: 51 
Halfverse: a    
tad balaṃ rākṣasendrāṇāṃ   mahābʰragʰananāditam
   
tad balaṃ rākṣasa_indrāṇāṃ   mahā_abʰra-gʰana-nāditam /
Halfverse: c    
jayepsayā devalokaṃ   yayau mālī vaśe stʰitam
   
jaya_īpsayā deva-lokaṃ   yayau mālī vaśe stʰitam /51/

Verse: 52 
Halfverse: a    
rākṣasānāṃ samudyogaṃ   taṃ tu nārāyaṇaḥ prabʰuḥ
   
rākṣasānāṃ samudyogaṃ   taṃ tu nārāyaṇaḥ prabʰuḥ /
Halfverse: c    
devadūtād upaśutya   dadʰre yuddʰe tato manaḥ
   
deva-dūtād upaśutya   dadʰre yuddʰe tato manaḥ /52/

Verse: 53 


Halfverse: a    
sa devasiddʰarṣimahoragaiś ca    sa devasiddʰarṣimahoragaiś ca
   
sa deva-siddʰa-r̥ṣi-mahā_uragaiś ca    sa deva-siddʰa-r̥ṣi-mahā_uragaiś ca / {Gem}
Halfverse: b    
gandʰarvamukʰyāpsarasopagītaḥ    gandʰarvamukʰyāpsarasopagītaḥ
   
gandʰarva-mukʰya_apsarasā_upagītaḥ    gandʰarva-mukʰya_apsarasā_upagītaḥ / {Gem}
Halfverse: c    
samāsasādāmaraśatrusainyaṃ    samāsasādāmaraśatrusainyaṃ
   
samāsasāda_amara-śatru-sainyaṃ    samāsasāda_amara-śatru-sainyaṃ / {Gem}
Halfverse: d    
cakrāsisīrapravarādidʰārī    cakrāsisīrapravarādidʰārī
   
cakra_asi-sīra-pravara_ādi-dʰārī    cakra_asi-sīra-pravara_ādi-dʰārī /53/ {Gem}

Verse: 54 
Halfverse: a    
suparṇapakṣānilanunnapakṣaṃ    suparṇapakṣānilanunnapakṣaṃ
   
suparṇa-pakṣa_anila-nunna-pakṣaṃ    suparṇa-pakṣa_anila-nunna-pakṣaṃ / {Gem}
Halfverse: b    
bʰramatpatākaṃ pravikīrṇaśastram    bʰramatpatākaṃ pravikīrṇaśastram
   
bʰramat-patākaṃ pravikīrṇa-śastram    bʰramat-patākaṃ pravikīrṇa-śastram / {Gem}
Halfverse: c    
cacāla tad rākṣasarājasainyaṃ    cacāla tad rākṣasarājasainyaṃ
   
cacāla tad rākṣasa-rāja-sainyaṃ    cacāla tad rākṣasa-rāja-sainyaṃ / {Gem}
Halfverse: d    
calopalo nīla ivācalendraḥ    calopalo nīla ivācalendraḥ
   
cala_upalo nīla iva_acala_indraḥ    cala_upalo nīla iva_acala_indraḥ /54/ {Gem}

Verse: 55 
Halfverse: a    
tatʰa śitaiḥ śoṇitamāṃsarūṣitair    tatʰa śitaiḥ śoṇitamāṃsarūṣitair
   
tatʰa śitaiḥ śoṇita-māṃsa-rūṣitair    tatʰa śitaiḥ śoṇita-māṃsa-rūṣitair / {Gem}
Halfverse: b    
yugāntavaiśvānaratulyavigrahaiḥ    yugāntavaiśvānaratulyavigrahaiḥ
   
yuga_anta-vaiśvānara-tulya-vigrahaiḥ    yuga_anta-vaiśvānara-tulya-vigrahaiḥ / {Gem}
Halfverse: c    
niśācarāḥ saṃparivārya mādʰavaṃ    niśācarāḥ saṃparivārya mādʰavaṃ
   
niśā-carāḥ saṃparivārya mādʰavaṃ    niśā-carāḥ saṃparivārya mādʰavaṃ / {Gem}
Halfverse: d    
varāyudʰair nirbibʰiduḥ sahasraśaḥ    varāyudʰair nirbibʰiduḥ sahasraśaḥ
   
vara_āyudʰair nirbibʰiduḥ sahasraśaḥ    vara_āyudʰair nirbibʰiduḥ sahasraśaḥ /55/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.