TITUS
Ramayana
Part No. 513
Chapter: 6
Adhyāya
6
Verse: 1
Halfverse: a
tair
vadʰyamānā
devāś
ca
r̥ṣayaś
ca
tapodʰanāḥ
tair
vadʰyamānā
devāś
ca
r̥ṣayaś
ca
tapo-dʰanāḥ
/
Halfverse: c
bʰayārtāḥ
śaraṇaṃ
jagmur
devadevaṃ
maheśvaram
bʰaya
_ārtāḥ
śaraṇaṃ
jagmur
deva-devaṃ
mahā
_īśvaram
/1/
Verse: 2
Halfverse: a
te
sametya
tu
kāmāriṃ
tripurāriṃ
trilocanam
te
sametya
tu
kāma
_ariṃ
tripura
_ariṃ
trilocanam
/
Halfverse: c
ūcuḥ
prāñjalayo
devā
bʰayagadgadabʰāṣiṇaḥ
ūcuḥ
prāñjalayo
devā
bʰaya-gadgada-bʰāṣiṇaḥ
/2/
Verse: 3
Halfverse: a
sukeśaputrair
bʰagavan
pitāmahavaroddʰataiḥ
sukeśa-putrair
bʰagavan
pitāmaha-vara
_uddʰataiḥ
/
Halfverse: c
prajādʰyakṣa
prajāḥ
sarvā
bādʰyante
ripubādʰana
prajā
_adʰyakṣa
prajāḥ
sarvā
bādʰyante
ripu-bādʰana
/3/
Verse: 4
Halfverse: a
śaraṇyāny
aśaraṇyāni
āśramāṇi
kr̥tāni
naḥ
śaraṇyāny
aśaraṇyāni
āśramāṇi
kr̥tāni
naḥ
/
Halfverse: c
svargāc
ca
cyāvitaḥ
śakraḥ
svarge
krīḍanti
śakravat
svargāc
ca
cyāvitaḥ
śakraḥ
svarge
krīḍanti
śakravat
/4/
Verse: 5
Halfverse: a
ahaṃ
viṣṇur
ahaṃ
rudro
brahmāhaṃ
devarāḍ
aham
ahaṃ
viṣṇur
ahaṃ
rudro
brahmā
_ahaṃ
deva-rāḍ
aham
/5/
Halfverse: c
ahaṃ
yamo
'haṃ
varuṇaś
candro
'haṃ
ravir
apy
aham
ahaṃ
yamo
_ahaṃ
varuṇaś
candro
_ahaṃ
ravir
apy
aham
/5/
Verse: 6
Halfverse: a
iti
te
rākṣasā
deva
varadānena
darpitāḥ
iti
te
rākṣasā
deva
vara-dānena
darpitāḥ
/
Halfverse: c
bādʰante
samaroddʰarṣā
ye
ca
teṣāṃ
puraḥsarāḥ
bādʰante
samara
_uddʰarṣā
ye
ca
teṣāṃ
puraḥ-sarāḥ
/6/
Verse: 7
Halfverse: a
tan
no
devabʰayārtānām
abʰayaṃ
dātum
arhasi
tan
no
deva-bʰaya
_ārtānām
abʰayaṃ
dātum
arhasi
/
Halfverse: c
aśivaṃ
vapur
āstʰāya
jahi
daivatakaṇṭakān
aśivaṃ
vapur
āstʰāya
jahi
daivata-kaṇṭakān
/7/
Verse: 8
Halfverse: a
ity
uktas
tu
suraiḥ
sarvaiḥ
kapardī
nīlalohitaḥ
ity
uktas
tu
suraiḥ
sarvaiḥ
kapardī
nīla-lohitaḥ
/
Halfverse: c
sukeśaṃ
prati
sāpekṣa
āha
devagaṇān
prabʰuḥ
sukeśaṃ
prati
sāpekṣa
āha
deva-gaṇān
prabʰuḥ
/8/
Verse: 9
Halfverse: a
nāhaṃ
tān
nihaniṣyāmi
avadʰyā
mama
te
'surāḥ
na
_ahaṃ
tān
nihaniṣyāmi
avadʰyā
mama
te
_asurāḥ
/
Halfverse: c
kiṃ
tu
mantraṃ
pradāsyāmi
yo
vai
tān
nihaniṣyati
kiṃ
tu
mantraṃ
pradāsyāmi
yo
vai
tān
nihaniṣyati
/9/
Verse: 10
Halfverse: a
evam
eva
samudyogaṃ
puraskr̥tya
surarṣabʰāḥ
evam
eva
samudyogaṃ
puras-kr̥tya
sura-r̥ṣabʰāḥ
/
Halfverse: c
gaccʰantu
śaraṇaṃ
viṣṇuṃ
haniṣyati
sa
tān
prabʰuḥ
gaccʰantu
śaraṇaṃ
viṣṇuṃ
haniṣyati
sa
tān
prabʰuḥ
/10/
Verse: 11
Halfverse: a
tatas
te
jayaśabdena
pratinandya
maheśvaram
tatas
te
jaya-śabdena
pratinandya
mahā
_īśvaram
/
Halfverse: c
viṣṇoḥ
samīpam
ājagmur
niśācarabʰayārditāḥ
viṣṇoḥ
samīpam
ājagmur
niśā-cara-bʰaya
_arditāḥ
/11/
Verse: 12
Halfverse: a
śaṅkʰacakradʰaraṃ
devaṃ
praṇamya
bahumānya
ca
śaṅkʰa-cakra-dʰaraṃ
devaṃ
praṇamya
bahu-mānya
ca
/
Halfverse: c
ūcuḥ
saṃbʰrāntavad
vākyaṃ
sukeśatanayārditāḥ
ūcuḥ
saṃbʰrāntavad
vākyaṃ
sukeśa-tanaya
_arditāḥ
/12/
Verse: 13
Halfverse: a
sukeśatanayair
devatribʰis
tretāgnisaṃnibʰaiḥ
sukeśa-tanayair
deva-tribʰis
tretā
_agni-saṃnibʰaiḥ
/
Halfverse: c
ākramya
varadānena
stʰānāny
apahr̥tāni
naḥ
ākramya
vara-dānena
stʰānāny
apahr̥tāni
naḥ
/13/
Verse: 14
Halfverse: a
laṅkā
nāma
purī
durgā
trikūṭaśikʰare
stʰitā
laṅkā
nāma
purī
durgā
trikūṭa-śikʰare
stʰitā
/
Halfverse: c
tatra
stʰitāḥ
prabādʰante
sarvān
naḥ
kṣaṇadācarāḥ
tatra
stʰitāḥ
prabādʰante
sarvān
naḥ
kṣaṇadā-carāḥ
/14/
Verse: 15
Halfverse: a
sa
tvam
asmatpriyārtʰaṃ
tu
jahi
tān
madʰusūdana
sa
tvam
asmat-priya
_artʰaṃ
tu
jahi
tān
madʰu-sūdana
/
Halfverse: c
cakrakr̥ttāsyakamalān
nivedaya
yamāya
vai
cakra-kr̥tta
_āsya-kamalān
nivedaya
yamāya
vai
/15/
Verse: 16
Halfverse: a
bʰayeṣv
abʰayado
'smākaṃ
nānyo
'sti
bʰavatā
samaḥ
bʰayeṣv
abʰayado
_asmākaṃ
na
_anyo
_asti
bʰavatā
samaḥ
/
Halfverse: c
nuda
tvaṃ
no
bʰayaṃ
deva
nīhāram
iva
bʰāskaraḥ
nuda
tvaṃ
no
bʰayaṃ
deva
nīhāram
iva
bʰāskaraḥ
/16/
Verse: 17
Halfverse: a
ity
evaṃ
daivatair
ukto
devadevo
janārdanaḥ
ity
evaṃ
daivatair
ukto
deva-devo
jana
_ardanaḥ
/
Halfverse: c
abʰayaṃ
bʰayado
'rīṇāṃ
dattvā
devān
uvāca
ha
abʰayaṃ
bʰayado
_arīṇāṃ
dattvā
devān
uvāca
ha
/17/
Verse: 18
Halfverse: a
sukeśaṃ
rākṣasaṃ
jāne
īśāna
varadarpitam
sukeśaṃ
rākṣasaṃ
jāne
īśāna
vara-darpitam
/
Halfverse: c
tāṃś
cāsya
tanayāñ
jāne
yeṣāṃ
jyeṣṭʰaḥ
sa
mālyavān
tāṃś
ca
_asya
tanayān
jāne
yeṣāṃ
jyeṣṭʰaḥ
sa
mālyavān
/18/
Verse: 19
Halfverse: a
tān
ahaṃ
samatikrāntamaryādān
rākṣasādʰamān
tān
ahaṃ
samatikrānta-maryādān
rākṣasa
_adʰamān
/
{Pāda}
Halfverse: c
sūdayiṣyāmi
saṃgrāme
surā
bʰavata
vijvarāḥ
sūdayiṣyāmi
saṃgrāme
surā
bʰavata
vijvarāḥ
/19/
Verse: 20
Halfverse: a
ity
uktās
te
surāḥ
sarve
viṣṇunā
prabʰaviṣṇunā
ity
uktās
te
surāḥ
sarve
viṣṇunā
prabʰaviṣṇunā
/
Halfverse: c
yatʰā
vāsaṃ
yayur
hr̥ṣṭāḥ
praśamanto
janārdanam
yatʰā
vāsaṃ
yayur
hr̥ṣṭāḥ
praśamanto
jana
_ardanam
/20/
Verse: 21
Halfverse: a
vibudʰānāṃ
samudyogaṃ
mālyavān
sa
niśācaraḥ
vibudʰānāṃ
samudyogaṃ
mālyavān
sa
niśā-caraḥ
/
Halfverse: c
śrutvā
tau
bʰrātarau
vīrāv
idaṃ
vacanam
abravīt
śrutvā
tau
bʰrātarau
vīrāv
idaṃ
vacanam
abravīt
/21/
Verse: 22
Halfverse: a
amarā
r̥ṣayaś
caiva
saṃhatya
kila
śaṃkaram
amarā
r̥ṣayaś
caiva
saṃhatya
kila
śaṃkaram
/
Halfverse: c
asmadvadʰaṃ
parīpsanta
idam
ūcus
trilocanam
asmad-vadʰaṃ
parīpsanta
idam
ūcus
trilocanam
/22/
Verse: 23
Halfverse: a
sukeśatanayā
deva
varadānabaloddʰatāḥ
sukeśa-tanayā
deva
vara-dāna-bala
_uddʰatāḥ
/
Halfverse: c
bādʰante
'smān
samudyuktā
gʰorarūpāḥ
pade
pade
bādʰante
_asmān
samudyuktā
gʰora-rūpāḥ
pade
pade
/23/
Verse: 24
Halfverse: a
rākṣasair
abʰibʰūtāḥ
sma
na
śaktāḥ
sma
umāpate
rākṣasair
abʰibʰūtāḥ
sma
na
śaktāḥ
sma
umā-pate
/
Halfverse: c
sveṣu
veśmasu
saṃstʰātuṃ
bʰayāt
teṣāṃ
durātmanām
sveṣu
veśmasu
saṃstʰātuṃ
bʰayāt
teṣāṃ
durātmanām
/24/
Verse: 25
Halfverse: a
tad
asmākaṃ
hitārtʰe
tvaṃ
jahi
tāṃs
tāṃs
trilocana
tad
asmākaṃ
hita
_artʰe
tvaṃ
jahi
tāṃs
tāṃs
trilocana
/
Halfverse: c
rākṣasān
huṃkr̥tenaiva
daha
pradahatāṃ
vara
rākṣasān
huṃ-kr̥tena
_eva
daha
pradahatāṃ
vara
/25/
Verse: 26
Halfverse: a
ity
evaṃ
tridaśair
ukto
niśamyāndʰakasūdanaḥ
ity
evaṃ
tridaśair
ukto
niśamya
_andʰaka-sūdanaḥ
/
Halfverse: c
śiraḥ
karaṃ
ca
dʰunvāna
idaṃ
vacanam
abravīt
śiraḥ
karaṃ
ca
dʰunvāna
idaṃ
vacanam
abravīt
/26/
Verse: 27
Halfverse: a
avadʰyā
mama
te
devāḥ
sukeśatanayā
raṇe
avadʰyā
mama
te
devāḥ
sukeśa-tanayā
raṇe
/
{!}
Halfverse: c
mantraṃ
tu
vaḥ
pradāsyāmi
yo
vai
tān
nihaniṣyati
mantraṃ
tu
vaḥ
pradāsyāmi
yo
vai
tān
nihaniṣyati
/27/
Verse: 28
Halfverse: a
yaḥ
sa
cakragadāpāṇiḥ
pītavāsā
janārdanaḥ
yaḥ
sa
cakra-gadā-pāṇiḥ
pīta-vāsā
jana
_ardanaḥ
/
Halfverse: c
haniṣyati
sa
tān
yuddʰe
śaraṇaṃ
taṃ
prapadyatʰa
haniṣyati
sa
tān
yuddʰe
śaraṇaṃ
taṃ
prapadyatʰa
/28/
Verse: 29
Halfverse: a
harān
nāvāpya
te
kāmaṃ
kāmārim
abʰivādya
ca
harān
na
_avāpya
te
kāmaṃ
kāma
_arim
abʰivādya
ca
/
Halfverse: c
nārāyaṇālayaṃ
prāptās
tasmai
sarvaṃ
nyavedayan
nārāyaṇa
_ālayaṃ
prāptās
tasmai
sarvaṃ
nyavedayan
/29/
Verse: 30
Halfverse: a
tato
nārāyaṇenoktā
devā
indrapurogamāḥ
tato
nārāyaṇena
_uktā
devā
indra-puro-gamāḥ
/
Halfverse: c
surārīn
sūdayiṣyāmi
surā
bʰavata
vijvarāḥ
sura
_arīn
sūdayiṣyāmi
surā
bʰavata
vijvarāḥ
/30/
Verse: 31
Halfverse: a
devānāṃ
bʰayabʰītānāṃ
hariṇā
rākṣasarṣabʰau
devānāṃ
bʰaya-bʰītānāṃ
hariṇā
rākṣasa-r̥ṣabʰau
/
Halfverse: c
pratijñāto
vadʰo
'smākaṃ
tac
cintayatʰa
yat
kṣamam
pratijñāto
vadʰo
_asmākaṃ
tac
cintayatʰa
yat
kṣamam
/31/
Verse: 32
Halfverse: a
hiraṇyakaśipor
mr̥tyur
anyeṣāṃ
ca
suradviṣām
hiraṇya-kaśipor
mr̥tyur
anyeṣāṃ
ca
sura-dviṣām
/
Halfverse: c
duḥkʰaṃ
nārāyaṇaṃ
jetuṃ
yo
no
hantum
abʰīpsati
duḥkʰaṃ
nārāyaṇaṃ
jetuṃ
yo
no
hantum
abʰīpsati
/32/
Verse: 33
Halfverse: a
tataḥ
sumālī
mālī
ca
śrutvā
mālyavato
vacaḥ
tataḥ
sumālī
mālī
ca
śrutvā
mālyavato
vacaḥ
/
Halfverse: c
ūcatur
bʰrātaraṃ
jyeṣṭʰaṃ
bʰagāṃśāv
iva
vāsavam
ūcatur
bʰrātaraṃ
jyeṣṭʰaṃ
bʰaga
_aṃśāv
iva
vāsavam
/33/
Verse: 34
Halfverse: a
svadʰītaṃ
dattam
iṣṭaṃ
ca
aiśvaryaṃ
paripālitam
svadʰītaṃ
dattam
iṣṭaṃ
ca
aiśvaryaṃ
paripālitam
/
Halfverse: c
āyur
nirāyamaṃ
prāptaṃ
svadʰarmaḥ
stʰāpitaś
ca
naḥ
āyur
nirāyamaṃ
prāptaṃ
svadʰarmaḥ
stʰāpitaś
ca
naḥ
/34/
Verse: 35
Halfverse: a
devasāgaram
akṣobʰyaṃ
śastraugʰaiḥ
pravigāhya
ca
deva-sāgaram
akṣobʰyaṃ
śastra
_ogʰaiḥ
pravigāhya
ca
/
Halfverse: c
jitā
devā
raṇe
nityaṃ
na
no
mr̥tyukr̥taṃ
bʰayam
jitā
devā
raṇe
nityaṃ
na
no
mr̥tyu-kr̥taṃ
bʰayam
/35/
Verse: 36
Halfverse: a
nārāyaṇaś
ca
rudraś
ca
śakraś
cāpi
yamas
tatʰā
nārāyaṇaś
ca
rudraś
ca
śakraś
ca
_api
yamas
tatʰā
/
Halfverse: c
asmākaṃ
pramukʰe
stʰātuṃ
sarva
eva
hi
bibʰyati
asmākaṃ
pramukʰe
stʰātuṃ
sarva
eva
hi
bibʰyati
/36/
Verse: 37
Halfverse: a
viṣṇor
doṣaś
ca
nāsty
atra
kāraṇaṃ
rākṣaseśvara
viṣṇor
doṣaś
ca
na
_asty
atra
kāraṇaṃ
rākṣasa
_īśvara
/
Halfverse: c
devānām
eva
doṣeṇa
viṣṇoḥ
pracalitaṃ
manaḥ
devānām
eva
doṣeṇa
viṣṇoḥ
pracalitaṃ
manaḥ
/37/
Verse: 38
Halfverse: a
tasmād
adya
samudyuktāḥ
sarvasainyasamāvr̥tāḥ
tasmād
adya
samudyuktāḥ
sarva-sainya-samāvr̥tāḥ
/
Halfverse: c
devān
eva
jigʰāṃsāmo
yebʰyo
doṣaḥ
samuttʰitaḥ
devān
eva
jigʰāṃsāmo
yebʰyo
doṣaḥ
samuttʰitaḥ
/38/
Verse: 39
Halfverse: a
iti
mālī
sumālī
ca
mālyavān
agrajaḥ
prabʰuḥ
iti
mālī
sumālī
ca
mālyavān
agrajaḥ
prabʰuḥ
/
Halfverse: c
udyogaṃ
gʰoṣayitvātʰa
rākṣasāḥ
sarva
eva
te
udyogaṃ
gʰoṣayitvā
_atʰa
rākṣasāḥ
sarva
eva
te
/
Halfverse: e
yuddʰāya
niryayuḥ
kruddʰā
jambʰavr̥trabalā
iva
yuddʰāya
niryayuḥ
kruddʰā
jambʰa-vr̥tra-balā
iva
/39/
Verse: 40
Halfverse: a
syandanair
vāraṇendraiś
ca
hayaiś
ca
girisaṃnibʰaiḥ
syandanair
vāraṇa
_indraiś
ca
hayaiś
ca
giri-saṃnibʰaiḥ
/
Halfverse: c
kʰarair
gobʰir
atʰoṣṭraiś
ca
śiṃśumārair
bʰujaṃ
gamaiḥ
kʰarair
gobʰir
atʰa
_uṣṭraiś
ca
śiṃśumārair
bʰujaṃ
gamaiḥ
/40/
Verse: 41
Halfverse: a
makaraiḥ
kaccʰapair
mīnair
vihaṃgair
garuḍopamaiḥ
makaraiḥ
kaccʰapair
mīnair
vihaṃgair
garuḍa
_upamaiḥ
/
Halfverse: c
siṃhair
vyāgʰrair
varāhaiś
ca
sr̥maraiś
camarair
api
siṃhair
vyāgʰrair
varāhaiś
ca
sr̥maraiś
camarair
api
/41/
Verse: 42
Halfverse: a
tyaktvā
laṅkāṃ
tataḥ
sarve
rākṣasā
balagarvitāḥ
tyaktvā
laṅkāṃ
tataḥ
sarve
rākṣasā
bala-garvitāḥ
/
Halfverse: c
prayātā
devalokāya
yoddʰuṃ
daivataśatravaḥ
prayātā
deva-lokāya
yoddʰuṃ
daivata-śatravaḥ
/42/
Verse: 43
Halfverse: a
laṅkāviparyayaṃ
dr̥ṣṭvā
yāni
laṅkālayāny
atʰa
laṅkā-viparyayaṃ
dr̥ṣṭvā
yāni
laṅkā
_ālayāny
atʰa
/
Halfverse: c
bʰūtāni
bʰayadarśīni
vimanaskāni
sarvaśaḥ
bʰūtāni
bʰaya-darśīni
vimanaskāni
sarvaśaḥ
/43/
Verse: 44
Halfverse: a
bʰaumās
tatʰāntarikṣāś
ca
kālājñaptā
bʰayāvahāḥ
bʰaumās
tatʰā
_antarikṣāś
ca
kāla
_ājñaptā
bʰaya
_āvahāḥ
/
Halfverse: c
utpātā
rākṣasendrāṇām
abʰāvāyottʰitā
drutam
utpātā
rākṣasa
_indrāṇām
abʰāvāya
_uttʰitā
drutam
/44/
Verse: 45
Halfverse: a
astʰīni
megʰā
varṣanti
uṣṇaṃ
śoṇitam
eva
ca
astʰīni
megʰā
varṣanti
uṣṇaṃ
śoṇitam
eva
ca
/
Halfverse: c
velāṃ
samudro
'py
utkrāntaś
calante
cācalottamāḥ
velāṃ
samudro
_apy
utkrāntaś
calante
ca
_acala
_uttamāḥ
/45/
Verse: 46
Halfverse: a
aṭṭahāsān
vimuñcanto
gʰananādasamasvanān
aṭṭa-hāsān
vimuñcanto
gʰana-nāda-sama-svanān
/
Halfverse: c
bʰūtāḥ
paripatanti
sma
nr̥tyamānāḥ
sahasraśaḥ
bʰūtāḥ
paripatanti
sma
nr̥tyamānāḥ
sahasraśaḥ
/46/
Verse: 47
Halfverse: a
gr̥dʰracakraṃ
mahac
cāpi
jvalanodgāribʰir
mukʰaiḥ
gr̥dʰra-cakraṃ
mahac
ca
_api
jvalana
_udgāribʰir
mukʰaiḥ
/
Halfverse: c
rākṣasānām
upari
vai
bʰramate
kālacakravat
rākṣasānām
upari
vai
bʰramate
kāla-cakravat
/47/
Verse: 48
Halfverse: a
tān
acintyamahotpātān
rākṣasā
balagarvitāḥ
tān
acintya-mahā
_utpātān
rākṣasā
bala-garvitāḥ
/
Halfverse: c
yanty
eva
na
nivartante
mr̥tyupāśāvapāśitāḥ
yanty
eva
na
nivartante
mr̥tyu-pāśa
_avapāśitāḥ
/48/
Verse: 49
Halfverse: a
mālyavāṃś
ca
sumālī
ca
mālī
ca
rajanīcarāḥ
mālyavāṃś
ca
sumālī
ca
mālī
ca
rajanī-carāḥ
/
Halfverse: c
āsan
puraḥsarās
teṣāṃ
kratūnām
iva
pāvakāḥ
āsan
puraḥsarās
teṣāṃ
kratūnām
iva
pāvakāḥ
/49/
Verse: 50
Halfverse: a
mālyavantaṃ
tu
te
sarve
mālyavantam
ivācalam
mālyavantaṃ
tu
te
sarve
mālyavantam
iva
_acalam
/
Halfverse: c
niśācarā
āśrayante
dʰātāram
iva
dehinaḥ
niśā-carā
āśrayante
dʰātāram
iva
dehinaḥ
/50/
Verse: 51
Halfverse: a
tad
balaṃ
rākṣasendrāṇāṃ
mahābʰragʰananāditam
tad
balaṃ
rākṣasa
_indrāṇāṃ
mahā
_abʰra-gʰana-nāditam
/
Halfverse: c
jayepsayā
devalokaṃ
yayau
mālī
vaśe
stʰitam
jaya
_īpsayā
deva-lokaṃ
yayau
mālī
vaśe
stʰitam
/51/
Verse: 52
Halfverse: a
rākṣasānāṃ
samudyogaṃ
taṃ
tu
nārāyaṇaḥ
prabʰuḥ
rākṣasānāṃ
samudyogaṃ
taṃ
tu
nārāyaṇaḥ
prabʰuḥ
/
Halfverse: c
devadūtād
upaśutya
dadʰre
yuddʰe
tato
manaḥ
deva-dūtād
upaśutya
dadʰre
yuddʰe
tato
manaḥ
/52/
Verse: 53
Halfverse: a
sa
devasiddʰarṣimahoragaiś
ca
sa
devasiddʰarṣimahoragaiś
ca
sa
deva-siddʰa-r̥ṣi-mahā
_uragaiś
ca
sa
deva-siddʰa-r̥ṣi-mahā
_uragaiś
ca
/
{Gem}
Halfverse: b
gandʰarvamukʰyāpsarasopagītaḥ
gandʰarvamukʰyāpsarasopagītaḥ
gandʰarva-mukʰya
_apsarasā
_upagītaḥ
gandʰarva-mukʰya
_apsarasā
_upagītaḥ
/
{Gem}
Halfverse: c
samāsasādāmaraśatrusainyaṃ
samāsasādāmaraśatrusainyaṃ
samāsasāda
_amara-śatru-sainyaṃ
samāsasāda
_amara-śatru-sainyaṃ
/
{Gem}
Halfverse: d
cakrāsisīrapravarādidʰārī
cakrāsisīrapravarādidʰārī
cakra
_asi-sīra-pravara
_ādi-dʰārī
cakra
_asi-sīra-pravara
_ādi-dʰārī
/53/
{Gem}
Verse: 54
Halfverse: a
suparṇapakṣānilanunnapakṣaṃ
suparṇapakṣānilanunnapakṣaṃ
suparṇa-pakṣa
_anila-nunna-pakṣaṃ
suparṇa-pakṣa
_anila-nunna-pakṣaṃ
/
{Gem}
Halfverse: b
bʰramatpatākaṃ
pravikīrṇaśastram
bʰramatpatākaṃ
pravikīrṇaśastram
bʰramat-patākaṃ
pravikīrṇa-śastram
bʰramat-patākaṃ
pravikīrṇa-śastram
/
{Gem}
Halfverse: c
cacāla
tad
rākṣasarājasainyaṃ
cacāla
tad
rākṣasarājasainyaṃ
cacāla
tad
rākṣasa-rāja-sainyaṃ
cacāla
tad
rākṣasa-rāja-sainyaṃ
/
{Gem}
Halfverse: d
calopalo
nīla
ivācalendraḥ
calopalo
nīla
ivācalendraḥ
cala
_upalo
nīla
iva
_acala
_indraḥ
cala
_upalo
nīla
iva
_acala
_indraḥ
/54/
{Gem}
Verse: 55
Halfverse: a
tatʰa
śitaiḥ
śoṇitamāṃsarūṣitair
tatʰa
śitaiḥ
śoṇitamāṃsarūṣitair
tatʰa
śitaiḥ
śoṇita-māṃsa-rūṣitair
tatʰa
śitaiḥ
śoṇita-māṃsa-rūṣitair
/
{Gem}
Halfverse: b
yugāntavaiśvānaratulyavigrahaiḥ
yugāntavaiśvānaratulyavigrahaiḥ
yuga
_anta-vaiśvānara-tulya-vigrahaiḥ
yuga
_anta-vaiśvānara-tulya-vigrahaiḥ
/
{Gem}
Halfverse: c
niśācarāḥ
saṃparivārya
mādʰavaṃ
niśācarāḥ
saṃparivārya
mādʰavaṃ
niśā-carāḥ
saṃparivārya
mādʰavaṃ
niśā-carāḥ
saṃparivārya
mādʰavaṃ
/
{Gem}
Halfverse: d
varāyudʰair
nirbibʰiduḥ
sahasraśaḥ
varāyudʰair
nirbibʰiduḥ
sahasraśaḥ
vara
_āyudʰair
nirbibʰiduḥ
sahasraśaḥ
vara
_āyudʰair
nirbibʰiduḥ
sahasraśaḥ
/55/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.