TITUS
Ramayana
Part No. 514
Chapter: 7
Adhyāya
7
Verse: 1
Halfverse: a
nārāyaṇagiriṃ
te
tu
garjanto
rākṣasāmbudāḥ
nārāyaṇa-giriṃ
te
tu
garjanto
rākṣasa
_ambudāḥ
/
Halfverse: c
avarṣann
iṣuvarṣeṇa
varṣeṇādrim
ivāmbudāḥ
avarṣann
iṣu-varṣeṇa
varṣeṇa
_adrim
iva
_ambudāḥ
/1/
Verse: 2
Halfverse: a
śyāmāvadātas
tair
viṣṇur
nīlair
naktaṃcarottamaiḥ
śyāma
_avadātas
tair
viṣṇur
nīlair
naktaṃ-cara
_uttamaiḥ
/
Halfverse: c
vr̥to
'ñjanagirīvāsīd
varṣamāṇaiḥ
payodʰaraiḥ
vr̥to
_añjana-giri
_iva
_āsīd
varṣamāṇaiḥ
payo-dʰaraiḥ
/2/
{
-girīva
?}
Verse: 3
Halfverse: a
śalabʰā
iva
kedāraṃ
maśakā
iva
parvatam
śalabʰā
iva
kedāraṃ
maśakā
iva
parvatam
/
Halfverse: c
yatʰāmr̥tagʰaṭaṃ
jīvā
makarā
iva
cārṇavam
yatʰā
_amr̥ta-gʰaṭaṃ
jīvā
makarā
iva
ca
_arṇavam
/3/
Verse: 4
Halfverse: a
tatʰā
rakṣodʰanur
muktā
vajrānilamanojavāḥ
tatʰā
rakṣo-dʰanur
muktā
vajra
_anila-mano-javāḥ
/
Halfverse: c
hariṃ
viśanti
sma
śarā
lokāstam
iva
paryaye
hariṃ
viśanti
sma
śarā
lokāstam
iva
paryaye
/4/
{lokāstam
?}
Verse: 5
Halfverse: a
syandanaiḥ
syandanagatā
gajaiś
ca
gajadʰūr
gatāḥ
syandanaiḥ
syandana-gatā
gajaiś
ca
gaja-dʰūr
gatāḥ
/
Halfverse: c
aśvārohāḥ
sadaśvaiś
ca
pādātāś
cāmbare
carāḥ
aśva
_ārohāḥ
sadaśvaiś
ca
pādātāś
ca
_ambare
carāḥ
/5/
Verse: 6
Halfverse: a
rākṣasendrā
girinibʰāḥ
śaraśaktyr̥ṣṭitomaraiḥ
rākṣasa
_indrā
giri-nibʰāḥ
śara-śakty-r̥ṣṭi-tomaraiḥ
/
Halfverse: c
niruccʰvāsaṃ
hariṃ
cakruḥ
prāṇāyāma
iva
dvijam
niruccʰvāsaṃ
hariṃ
cakruḥ
prāṇa
_āyāma
iva
dvijam
/6/
Verse: 7
Halfverse: a
niśācarais
tudyamāno
mīnair
iva
mahātimiḥ
niśā-carais
tudyamāno
mīnair
iva
mahā-timiḥ
/
Halfverse: c
śārṅgam
āyamya
gātrāṇi
rākṣasānāṃ
mahāhave
śārṅgam
āyamya
gātrāṇi
rākṣasānāṃ
mahā
_āhave
/7/
Verse: 8
Halfverse: a
śaraiḥ
pūrṇāyatotsr̥ṣṭair
vajravaktrair
manojavaiḥ
śaraiḥ
pūrṇa
_āyata
_utsr̥ṣṭair
vajra-vaktrair
mano-javaiḥ
/
Halfverse: c
ciccʰeda
tilaśo
viṣṇuḥ
śataśo
'tʰa
sahasraśaḥ
ciccʰeda
tilaśo
viṣṇuḥ
śataśo
_atʰa
sahasraśaḥ
/8/
Verse: 9
Halfverse: a
vidrāvya
śaravarṣaṃ
taṃ
varṣaṃ
vāyur
ivottʰitam
vidrāvya
śara-varṣaṃ
taṃ
varṣaṃ
vāyur
iva
_uttʰitam
/
Halfverse: c
pāñcajanyaṃ
mahāśaṅkʰaṃ
pradadʰmau
puruṣottamaḥ
pāñcajanyaṃ
mahā-śaṅkʰaṃ
pradadʰmau
puruṣa
_uttamaḥ
/9/
Verse: 10
Halfverse: a
so
'mbujo
hariṇā
dʰmātaḥ
sarvaprāṇena
śaṅkʰarāṭ
so
_ambujo
hariṇā
dʰmātaḥ
sarva-prāṇena
śaṅkʰa-rāṭ
/
Halfverse: c
rarāsa
bʰīmanihrādo
yugānte
jalado
yatʰā
rarāsa
bʰīma-nihrādo
yuga
_ante
jalado
yatʰā
/10/
Verse: 11
Halfverse: a
śaṅkʰarājavacaḥ
so
'tʰa
trāsayām
āsa
rākṣasān
śaṅkʰa-rāja-vacaḥ
so
_atʰa
trāsayām
āsa
rākṣasān
/
Halfverse: c
mr̥garāja
ivāraṇye
samadān
iva
kuñjarān
mr̥ga-rāja
iva
_araṇye
samadān
iva
kuñjarān
/11/
Verse: 12
Halfverse: a
na
śekur
aśvāḥ
saṃstʰātuṃ
vimadāḥ
kuñjarābʰavan
na
śekur
aśvāḥ
saṃstʰātuṃ
vimadāḥ
kuñjarā
_abʰavan
/
{kuñjarā
-}
{Hyper}
Halfverse: c
syandanebʰyaś
cyutā
yodʰāḥ
śaṅkʰarāvitadurbalāḥ
syandanebʰyaś
cyutā
yodʰāḥ
śaṅkʰa-rāvita-durbalāḥ
/12/
Verse: 13
Halfverse: a
śārṅgacāpavinirmuktā
vajratulyānanāḥ
śarāḥ
śārṅga-cāpa-vinirmuktā
vajra-tulya
_ānanāḥ
śarāḥ
/
Halfverse: c
vidārya
tāni
rakṣāṃsi
supuṅkʰā
viviśuḥ
kṣitim
vidārya
tāni
rakṣāṃsi
supuṅkʰā
viviśuḥ
kṣitim
/13/
Verse: 14
Halfverse: a
bʰidyamānāḥ
śaraiś
cānye
nārāyaṇadʰanuścyutaiḥ
bʰidyamānāḥ
śaraiś
ca
_anye
nārāyaṇa-dʰanuś-cyutaiḥ
/
{!}
Halfverse: c
nipetū
rākṣasā
bʰīmāḥ
śailā
vajrahatā
iva
nipetū
rākṣasā
bʰīmāḥ
śailā
vajra-hatā
iva
/14/
Verse: 15
Halfverse: a
vraṇair
vraṇakarārīṇām
adʰokṣajaśarodbʰavaiḥ
vraṇair
vraṇa-kara
_arīṇām
adʰokṣaja-śara
_udbʰavaiḥ
/
Halfverse: c
asr̥k
kṣaranti
dʰārābʰiḥ
svarṇadʰārām
ivācalāḥ
asr̥k
kṣaranti
dʰārābʰiḥ
svarṇa-dʰārām
iva
_acalāḥ
/15/
Verse: 16
Halfverse: a
śaṅkʰarājaravaś
cāpi
śārṅgacāparavas
tatʰā
śaṅkʰa-rāja-ravaś
ca
_api
śārṅga-cāpa-ravas
tatʰā
/
Halfverse: c
rākṣasānāṃ
ravāṃś
cāpi
grasate
vaiṣṇavo
ravaḥ
rākṣasānāṃ
ravāṃś
ca
_api
grasate
vaiṣṇavo
ravaḥ
/16/
Verse: 17
Halfverse: a
sūryād
iva
karā
gʰorā
ūrmayaḥ
sāgarād
iva
sūryād
iva
karā
gʰorā
ūrmayaḥ
sāgarād
iva
/
Halfverse: c
parvatād
iva
nāgendrā
vāryogʰā
iva
cāmbudāt
parvatād
iva
nāga
_indrā
vāry-ogʰā
iva
ca
_ambudāt
/17/
Verse: 18
Halfverse: a
tatʰā
bāṇā
vinirmuktāḥ
śārṅgān
narāyaṇeritāḥ
tatʰā
bāṇā
vinirmuktāḥ
śārṅgān
narāyaṇa
_īritāḥ
/
Halfverse: c
nirdʰāvantīṣavas
tūrṇaṃ
śataśo
'tʰa
sahasraśaḥ
nirdʰāvanti
_iṣavas
tūrṇaṃ
śataśo
_atʰa
sahasraśaḥ
/18/
Verse: 19
Halfverse: a
śarabʰeṇa
yatʰā
siṃhāḥ
siṃhena
dviradā
yatʰā
śarabʰeṇa
yatʰā
siṃhāḥ
siṃhena
dviradā
yatʰā
/
Halfverse: c
dviradena
yatʰā
vyāgʰrā
vyāgʰreṇa
dvīpino
yatʰā
dviradena
yatʰā
vyāgʰrā
vyāgʰreṇa
dvīpino
yatʰā
/19/
Verse: 20
Halfverse: a
dvīpinā
ca
yatʰā
śvānaḥ
śunā
mārjarakā
yatʰā
dvīpinā
ca
yatʰā
śvānaḥ
śunā
mārjarakā
yatʰā
/
Halfverse: c
mārjāreṇa
yatʰā
sarpāḥ
sarpeṇa
ca
yatʰākʰavaḥ
mārjāreṇa
yatʰā
sarpāḥ
sarpeṇa
ca
yatʰā
_ākʰavaḥ
/20/
Verse: 21
Halfverse: a
tatʰā
te
rākṣasā
yuddʰe
viṣṇunā
prabʰaviṣṇunā
tatʰā
te
rākṣasā
yuddʰe
viṣṇunā
prabʰaviṣṇunā
/
Halfverse: c
dravanti
drāvitāś
caiva
śāyitāś
ca
mahītale
dravanti
drāvitāś
caiva
śāyitāś
ca
mahī-tale
/21/
Verse: 22
Halfverse: a
rākṣasānāṃ
sahasrāṇi
nihatya
madʰusūdanaḥ
rākṣasānāṃ
sahasrāṇi
nihatya
madʰu-sūdanaḥ
/
Halfverse: c
vārijaṃ
nādayām
āsa
toyadaṃ
surarāḍ
iva
vārijaṃ
nādayām
āsa
toyadaṃ
sura-rāḍ
iva
/22/
Verse: 23
Halfverse: a
nārāyaṇaśaragrastaṃ
śaṅkʰanādasuvihvalam
nārāyaṇa-śara-grastaṃ
śaṅkʰa-nāda-suvihvalam
/
Halfverse: c
yayau
laṅkām
abʰimukʰaṃ
prabʰagnaṃ
rākṣasaṃ
balam
yayau
laṅkām
abʰimukʰaṃ
prabʰagnaṃ
rākṣasaṃ
balam
/23/
Verse: 24
Halfverse: a
prabʰagne
rākṣasabale
nārāyaṇaśarāhate
prabʰagne
rākṣasa-bale
nārāyaṇa-śara
_āhate
/
Halfverse: c
sumālī
śaravarṣeṇa
āvavāra
raṇe
harim
sumālī
śara-varṣeṇa
āvavāra
raṇe
harim
/24/
Verse: 25
Halfverse: a
utkṣipya
hemābʰaraṇaṃ
karaṃ
karam
iva
dvipaḥ
utkṣipya
hema
_ābʰaraṇaṃ
karaṃ
karam
iva
dvipaḥ
/
Halfverse: c
rarāsa
rākṣaso
harṣāt
sataḍit
toyado
yatʰā
rarāsa
rākṣaso
harṣāt
sataḍit
toyado
yatʰā
/25/
Verse: 26
Halfverse: a
sumāler
nardatas
tasya
śiro
jvalitakuṇḍalam
sumāler
nardatas
tasya
śiro
jvalita-kuṇḍalam
/
Halfverse: c
ciccʰeda
yantur
aśvāś
ca
bʰrāntās
tasya
tu
rakṣasaḥ
ciccʰeda
yantur
aśvāś
ca
bʰrāntās
tasya
tu
rakṣasaḥ
/26/
Verse: 27
Halfverse: a
tair
aśvair
bʰrāmyate
bʰrāntaiḥ
sumālī
rākṣaseśvaraḥ
tair
aśvair
bʰrāmyate
bʰrāntaiḥ
sumālī
rākṣasa
_īśvaraḥ
/
Halfverse: c
indriyāśvair
yatʰā
bʰrāntair
dʰr̥tihīno
yatʰā
naraḥ
indriya
_aśvair
yatʰā
bʰrāntair
dʰr̥ti-hīno
yatʰā
naraḥ
/27/
Verse: 28
Halfverse: a
mālī
cābʰyadravad
yuddʰe
pragr̥hya
saśaraṃ
dʰanuḥ
mālī
ca
_abʰyadravad
yuddʰe
pragr̥hya
saśaraṃ
dʰanuḥ
/
Halfverse: c
māler
dʰanuścyutā
bāṇāḥ
kārtasvaravibʰūṣitāḥ
māler
dʰanuś-cyutā
bāṇāḥ
kārta-svara-vibʰūṣitāḥ
/
Halfverse: e
viviśur
harim
āsādya
krauñcaṃ
patraratʰā
iva
viviśur
harim
āsādya
krauñcaṃ
patra-ratʰā
iva
/28/
Verse: 29
Halfverse: a
ardyamānaḥ
śaraiḥ
so
'tʰa
mālimuktaiḥ
sahasraśaḥ
ardyamānaḥ
śaraiḥ
so
_atʰa
māli-muktaiḥ
sahasraśaḥ
/
Halfverse: c
cukṣubʰe
na
raṇe
viṣṇur
jitendriya
ivādʰibʰiḥ
cukṣubʰe
na
raṇe
viṣṇur
jita
_indriya
iva
_ādʰibʰiḥ
/29/
Verse: 30
Halfverse: a
atʰa
maurvī
svanaṃ
kr̥tvā
bʰagavān
bʰūtabʰāvanaḥ
atʰa
maurvī
svanaṃ
kr̥tvā
bʰagavān
bʰūta-bʰāvanaḥ
/
Halfverse: c
mālinaṃ
prati
bāṇaugʰān
sasarjāsigadādʰaraḥ
mālinaṃ
prati
bāṇa
_ogʰān
sasarja
_asi-gadā-dʰaraḥ
/30/
Verse: 31
Halfverse: a
te
mālideham
āsādya
vajravidyutprabʰāḥ
śarāḥ
te
māli-deham
āsādya
vajra-vidyut-prabʰāḥ
śarāḥ
/
Halfverse: c
pibanti
rudʰiraṃ
tasya
nāgā
iva
purāmr̥tam
pibanti
rudʰiraṃ
tasya
nāgā
iva
purā
_amr̥tam
/31/
Verse: 32
Halfverse: a
mālinaṃ
vimukʰaṃ
kr̥tvā
mālimauliṃ
harir
balāt
mālinaṃ
vimukʰaṃ
kr̥tvā
māli-mauliṃ
harir
balāt
/
Halfverse: c
ratʰaṃ
ca
sadʰvajaṃ
cāpaṃ
vājinaś
ca
nyapātayat
ratʰaṃ
ca
sadʰvajaṃ
cāpaṃ
vājinaś
ca
nyapātayat
/32/
Verse: 33
Halfverse: a
viratʰas
tu
gadāṃ
gr̥hya
mālī
naktaṃcarottamaḥ
viratʰas
tu
gadāṃ
gr̥hya
mālī
naktaṃ-cara
_uttamaḥ
/
Halfverse: c
āpupluve
gadāpāṇir
giryagrād
iva
kesarī
{!}
āpupluve
gadā-pāṇir
giry-agrād
iva
kesarī
/33/
{!}
Verse: 34
Halfverse: a
sa
tayā
garuḍaṃ
saṃkʰye
īśānam
iva
cāntakaḥ
sa
tayā
garuḍaṃ
saṃkʰye
īśānam
iva
ca
_antakaḥ
/
Halfverse: c
lalāṭadeśe
'bʰyahanad
vajreṇendro
yatʰācalam
lalāṭa-deśe
_abʰyahanad
vajreṇa
_indro
yatʰā
_acalam
/34/
Verse: 35
Halfverse: a
gadayābʰihatas
tena
mālinā
garuḍo
bʰr̥śam
gadayā
_abʰihatas
tena
mālinā
garuḍo
bʰr̥śam
/
Halfverse: c
raṇāt
parāṅmukʰaṃ
devaṃ
kr̥tavān
vedanāturaḥ
raṇāt
parāṅ-mukʰaṃ
devaṃ
kr̥tavān
vedanā
_āturaḥ
/35/
Verse: 36
Halfverse: a
parāṅmukʰe
kr̥te
deve
mālinā
garuḍena
vai
parāṅ-mukʰe
kr̥te
deve
mālinā
garuḍena
vai
/
Halfverse: c
udatiṣṭʰan
mahānādo
rakṣasām
abʰinardatām
udatiṣṭʰan
mahā-nādo
rakṣasām
abʰinardatām
/36/
Verse: 37
Halfverse: a
rakṣasāṃ
nadatāṃ
nādaṃ
śrutvā
harihayānujaḥ
rakṣasāṃ
nadatāṃ
nādaṃ
śrutvā
hari-haya
_anujaḥ
/
Halfverse: c
parāṅmukʰo
'py
utsasarja
cakraṃ
mālijigʰāṃsayā
parāṅ-mukʰo
_apy
utsasarja
cakraṃ
māli-jigʰāṃsayā
/37/
Verse: 38
Halfverse: a
tat
sūryamaṇḍalābʰāsaṃ
svabʰāsā
bʰāsayan
nabʰaḥ
tat
sūrya-maṇḍala
_ābʰāsaṃ
sva-bʰāsā
bʰāsayan
nabʰaḥ
/
Halfverse: c
kālacakranibʰaṃ
cakraṃ
māleḥ
śīrṣam
apātayat
kāla-cakra-nibʰaṃ
cakraṃ
māleḥ
śīrṣam
apātayat
/38/
Verse: 39
Halfverse: a
taccʰiro
rākṣasendrasya
cakrotkr̥ttaṃ
vibʰīṣaṇam
tat-śiro
rākṣasa
_indrasya
cakra
_utkr̥ttaṃ
vibʰīṣaṇam
/
Halfverse: c
papāta
rudʰirodgāri
purā
rāhuśiro
yatʰā
papāta
rudʰira
_udgāri
purā
rāhu-śiro
yatʰā
/39/
Verse: 40
Halfverse: a
tataḥ
suraiḥ
susaṃhr̥ṣṭaiḥ
sarvaprāṇasamīritaḥ
tataḥ
suraiḥ
susaṃhr̥ṣṭaiḥ
sarva-prāṇa-samīritaḥ
/
Halfverse: c
siṃhanādaravo
muktaḥ
sādʰu
deveti
vādibʰiḥ
siṃha-nāda-ravo
muktaḥ
sādʰu
deva
_iti
vādibʰiḥ
/40/
Verse: 41
Halfverse: a
mālinaṃ
nihataṃ
dr̥ṣṭvā
sumālī
malyavān
api
mālinaṃ
nihataṃ
dr̥ṣṭvā
sumālī
malyavān
api
/
Halfverse: c
sabalau
śokasaṃtaptau
laṅkāaṃ
prati
vidʰāvitau
sabalau
śoka-saṃtaptau
laṅkāaṃ
prati
vidʰāvitau
/41/
Verse: 42
Halfverse: a
garuṇas
tu
samāśvastaḥ
saṃnivr̥tya
mahāmanāḥ
garuṇas
tu
samāśvastaḥ
saṃnivr̥tya
mahā-manāḥ
/
Halfverse: c
rākṣasān
drāvayām
āsa
pakṣavātena
kopitaḥ
rākṣasān
drāvayām
āsa
pakṣa-vātena
kopitaḥ
/42/
Verse: 43
Halfverse: a
nārāyaṇo
'pīṣuvarāśanībʰir
nārāyaṇo
'pīṣuvarāśanībʰir
nārāyaṇo
_api
_iṣu-vara
_aśanībʰir
nārāyaṇo
_api
_iṣu-vara
_aśanībʰir
/
{Gem}
Halfverse: b
vidārayām
āsa
dʰanuḥpramuktaiḥ
vidārayām
āsa
dʰanuḥpramuktaiḥ
vidārayām
āsa
dʰanuḥ-pramuktaiḥ
vidārayām
āsa
dʰanuḥ-pramuktaiḥ
/
{Gem}
Halfverse: c
naktaṃcarān
muktavidʰūtakeśān
naktaṃcarān
muktavidʰūtakeśān
naktaṃ-carān
mukta-vidʰūta-keśān
naktaṃ-carān
mukta-vidʰūta-keśān
/
{Gem}
Halfverse: d
yatʰāśanībʰiḥ
sataḍinmahendraḥ
yatʰāśanībʰiḥ
sataḍinmahendraḥ
yatʰā
_aśanībʰiḥ
sataḍin-mahā
_indraḥ
yatʰā
_aśanībʰiḥ
sataḍin-mahā
_indraḥ
/43/
{Gem}
Verse: 44
Halfverse: a
bʰinnātapatraṃ
patamānaśastraṃ
bʰinnātapatraṃ
patamānaśastraṃ
bʰinna
_ātapatraṃ
patamāna-śastraṃ
bʰinna
_ātapatraṃ
patamāna-śastraṃ
/
{Gem}
Halfverse: b
śarair
apadʰvastaviśīrṇadeham
śarair
apadʰvastaviśīrṇadeham
śarair
apadʰvasta-viśīrṇa-deham
śarair
apadʰvasta-viśīrṇa-deham
/
{Gem}
Halfverse: c
viniḥsr̥tāntraṃ
bʰayalolanetraṃ
viniḥsr̥tāntraṃ
bʰayalolanetraṃ
viniḥsr̥ta
_antraṃ
bʰaya-lola-netraṃ
viniḥsr̥ta
_antraṃ
bʰaya-lola-netraṃ
/
{Gem}
Halfverse: d
balaṃ
tad
unmattanibʰaṃ
babʰūva
balaṃ
tad
unmattanibʰaṃ
babʰūva
balaṃ
tad
unmatta-nibʰaṃ
babʰūva
balaṃ
tad
unmatta-nibʰaṃ
babʰūva
/44/
{Gem}
Verse: 45
Halfverse: a
siṃhārditānām
iva
kuñjarāṇāṃ
siṃhārditānām
iva
kuñjarāṇāṃ
siṃha
_arditānām
iva
kuñjarāṇāṃ
siṃha
_arditānām
iva
kuñjarāṇāṃ
/
{Gem}
Halfverse: b
niśācarāṇāṃ
saha
kuñjarāṇām
niśācarāṇāṃ
saha
kuñjarāṇām
niśā-carāṇāṃ
saha
kuñjarāṇām
niśā-carāṇāṃ
saha
kuñjarāṇām
/
{Gem}
Halfverse: c
ravāś
ca
vegāś
ca
samaṃ
babʰūvuḥ
ravāś
ca
vegāś
ca
samaṃ
babʰūvuḥ
ravāś
ca
vegāś
ca
samaṃ
babʰūvuḥ
ravāś
ca
vegāś
ca
samaṃ
babʰūvuḥ
/
{Gem}
Halfverse: d
purāṇasiṃhena
vimarditānām
purāṇasiṃhena
vimarditānām
purāṇa-siṃhena
vimarditānām
purāṇa-siṃhena
vimarditānām
/45/
{Gem}
Verse: 46
Halfverse: a
saṃcʰādyamānā
haribāṇajālaiḥ
saṃcʰādyamānā
haribāṇajālaiḥ
saṃcʰādyamānā
hari-bāṇa-jālaiḥ
saṃcʰādyamānā
hari-bāṇa-jālaiḥ
/
{Gem}
Halfverse: b
svabāṇajāalāni
samutsr̥jantaḥ
svabāṇajāalāni
samutsr̥jantaḥ
sva-bāṇa-jāalāni
samutsr̥jantaḥ
sva-bāṇa-jāalāni
samutsr̥jantaḥ
/
{Gem}
Halfverse: c
dʰāvanti
naktaṃcarakālamegʰā
dʰāvanti
naktaṃcarakālamegʰā
dʰāvanti
naktaṃ-cara-kāla-megʰā
dʰāvanti
naktaṃ-cara-kāla-megʰā
/
{Gem}
Halfverse: d
vāyupraṇunnā
iva
kālamegʰāḥ
vāyupraṇunnā
iva
kālamegʰāḥ
vāyu-praṇunnā
iva
kāla-megʰāḥ
vāyu-praṇunnā
iva
kāla-megʰāḥ
/46/
{Gem}
Verse: 47
Halfverse: a
cakraprahārair
vinikr̥ttaśīrṣāḥ
cakraprahārair
vinikr̥ttaśīrṣāḥ
cakra-prahārair
vinikr̥tta-śīrṣāḥ
cakra-prahārair
vinikr̥tta-śīrṣāḥ
/
{Gem}
Halfverse: b
saṃcūrṇitāṅgāś
ca
gadāprahāraiḥ
saṃcūrṇitāṅgāś
ca
gadāprahāraiḥ
saṃcūrṇita
_aṅgāś
ca
gadā-prahāraiḥ
saṃcūrṇita
_aṅgāś
ca
gadā-prahāraiḥ
/
{Gem}
Halfverse: c
asiprahārair
bahudʰā
vibʰaktāḥ
asiprahārair
bahudʰā
vibʰaktāḥ
asi-prahārair
bahudʰā
vibʰaktāḥ
asi-prahārair
bahudʰā
vibʰaktāḥ
/
{Gem}
Halfverse: d
patanti
śailā
iva
rākṣasendrāḥ
patanti
śailā
iva
rākṣasendrāḥ
patanti
śailā
iva
rākṣasa
_indrāḥ
patanti
śailā
iva
rākṣasa
_indrāḥ
/47/
{Gem}
Verse: 48
Halfverse: a
cakrakr̥ttāsyakamalā
gadāsaṃcūrṇitorasaḥ
cakra-kr̥tta
_āsya-kamalā
gadā-saṃcūrṇita
_urasaḥ
/
Halfverse: c
lāṅgalaglapitagrīvā
musalair
bʰinnamastakāḥ
lāṅgala-glapita-grīvā
musalair
bʰinna-mastakāḥ
/48/
Verse: 49
Halfverse: a
ke
cic
caivāsinā
cʰinnās
tatʰānye
śaratāḍitāḥ
kecic
caiva
_asinā
cʰinnās
tatʰā
_anye
śara-tāḍitāḥ
/
Halfverse: c
nipetur
ambarāt
tūrṇaṃ
rākṣasāḥ
sāgarāmbʰasi
nipetur
ambarāt
tūrṇaṃ
rākṣasāḥ
sāgara
_ambʰasi
/49/
Verse: 50
Halfverse: a
tadāmbaraṃ
vigalitahārakuṇḍalair
tadāmbaraṃ
vigalitahārakuṇḍalair
tadā
_ambaraṃ
vigalita-hāra-kuṇḍalair
tadā
_ambaraṃ
vigalita-hāra-kuṇḍalair
/
{Gem}
Halfverse: b
niśācarair
nīlabalāhakopamaiḥ
niśācarair
nīlabalāhakopamaiḥ
niśā-carair
nīla-balāhaka
_upamaiḥ
niśā-carair
nīla-balāhaka
_upamaiḥ
/
{Gem}
Halfverse: c
nipātyamānair
dadr̥śe
nirantaraṃ
nipātyamānair
dadr̥śe
nirantaraṃ
nipātyamānair
dadr̥śe
nirantaraṃ
nipātyamānair
dadr̥śe
nirantaraṃ
/
{Gem}
Halfverse: d
nipātyamānair
iva
nīlaparvataiḥ
nipātyamānair
iva
nīlaparvataiḥ
nipātyamānair
iva
nīla-parvataiḥ
nipātyamānair
iva
nīla-parvataiḥ
/50/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.