TITUS
Ramayana
Part No. 514
Previous part

Chapter: 7 
Adhyāya 7


Verse: 1 
Halfverse: a    nārāyaṇagiriṃ te tu   garjanto rākṣasāmbudāḥ
   
nārāyaṇa-giriṃ te tu   garjanto rākṣasa_ambudāḥ /
Halfverse: c    
avarṣann iṣuvarṣeṇa   varṣeṇādrim ivāmbudāḥ
   
avarṣann iṣu-varṣeṇa   varṣeṇa_adrim iva_ambudāḥ /1/

Verse: 2 
Halfverse: a    
śyāmāvadātas tair viṣṇur   nīlair naktaṃcarottamaiḥ
   
śyāma_avadātas tair viṣṇur   nīlair naktaṃ-cara_uttamaiḥ /
Halfverse: c    
vr̥to 'ñjanagirīvāsīd   varṣamāṇaiḥ payodʰaraiḥ
   
vr̥to_añjana-giri_iva_āsīd   varṣamāṇaiḥ payo-dʰaraiḥ /2/ {-girīva?}

Verse: 3 
Halfverse: a    
śalabʰā iva kedāraṃ   maśakā iva parvatam
   
śalabʰā iva kedāraṃ   maśakā iva parvatam /
Halfverse: c    
yatʰāmr̥tagʰaṭaṃ jīvā   makarā iva cārṇavam
   
yatʰā_amr̥ta-gʰaṭaṃ jīvā   makarā iva ca_arṇavam /3/

Verse: 4 
Halfverse: a    
tatʰā rakṣodʰanur muktā   vajrānilamanojavāḥ
   
tatʰā rakṣo-dʰanur muktā   vajra_anila-mano-javāḥ /
Halfverse: c    
hariṃ viśanti sma śarā   lokāstam iva paryaye
   
hariṃ viśanti sma śarā   lokāstam iva paryaye /4/ {lokāstam?}

Verse: 5 
Halfverse: a    
syandanaiḥ syandanagatā   gajaiś ca gajadʰūr gatāḥ
   
syandanaiḥ syandana-gatā   gajaiś ca gaja-dʰūr gatāḥ /
Halfverse: c    
aśvārohāḥ sadaśvaiś ca   pādātāś cāmbare carāḥ
   
aśva_ārohāḥ sadaśvaiś ca   pādātāś ca_ambare carāḥ /5/

Verse: 6 
Halfverse: a    
rākṣasendrā girinibʰāḥ   śaraśaktyr̥ṣṭitomaraiḥ
   
rākṣasa_indrā giri-nibʰāḥ   śara-śakty-r̥ṣṭi-tomaraiḥ /
Halfverse: c    
niruccʰvāsaṃ hariṃ cakruḥ   prāṇāyāma iva dvijam
   
niruccʰvāsaṃ hariṃ cakruḥ   prāṇa_āyāma iva dvijam /6/

Verse: 7 
Halfverse: a    
niśācarais tudyamāno   mīnair iva mahātimiḥ
   
niśā-carais tudyamāno   mīnair iva mahā-timiḥ /
Halfverse: c    
śārṅgam āyamya gātrāṇi   rākṣasānāṃ mahāhave
   
śārṅgam āyamya gātrāṇi   rākṣasānāṃ mahā_āhave /7/

Verse: 8 
Halfverse: a    
śaraiḥ pūrṇāyatotsr̥ṣṭair   vajravaktrair manojavaiḥ
   
śaraiḥ pūrṇa_āyata_utsr̥ṣṭair   vajra-vaktrair mano-javaiḥ /
Halfverse: c    
ciccʰeda tilaśo viṣṇuḥ   śataśo 'tʰa sahasraśaḥ
   
ciccʰeda tilaśo viṣṇuḥ   śataśo_atʰa sahasraśaḥ /8/

Verse: 9 
Halfverse: a    
vidrāvya śaravarṣaṃ taṃ   varṣaṃ vāyur ivottʰitam
   
vidrāvya śara-varṣaṃ taṃ   varṣaṃ vāyur iva_uttʰitam /
Halfverse: c    
pāñcajanyaṃ mahāśaṅkʰaṃ   pradadʰmau puruṣottamaḥ
   
pāñcajanyaṃ mahā-śaṅkʰaṃ   pradadʰmau puruṣa_uttamaḥ /9/

Verse: 10 
Halfverse: a    
so 'mbujo hariṇā dʰmātaḥ   sarvaprāṇena śaṅkʰarāṭ
   
so_ambujo hariṇā dʰmātaḥ   sarva-prāṇena śaṅkʰa-rāṭ /
Halfverse: c    
rarāsa bʰīmanihrādo   yugānte jalado yatʰā
   
rarāsa bʰīma-nihrādo   yuga_ante jalado yatʰā /10/

Verse: 11 
Halfverse: a    
śaṅkʰarājavacaḥ so 'tʰa   trāsayām āsa rākṣasān
   
śaṅkʰa-rāja-vacaḥ so_atʰa   trāsayām āsa rākṣasān /
Halfverse: c    
mr̥garāja ivāraṇye   samadān iva kuñjarān
   
mr̥ga-rāja iva_araṇye   samadān iva kuñjarān /11/

Verse: 12 
Halfverse: a    
na śekur aśvāḥ saṃstʰātuṃ   vimadāḥ kuñjarābʰavan
   
na śekur aśvāḥ saṃstʰātuṃ   vimadāḥ kuñjarā_abʰavan / {kuñjarā-} {Hyper}
Halfverse: c    
syandanebʰyaś cyutā yodʰāḥ   śaṅkʰarāvitadurbalāḥ
   
syandanebʰyaś cyutā yodʰāḥ   śaṅkʰa-rāvita-durbalāḥ /12/

Verse: 13 
Halfverse: a    
śārṅgacāpavinirmuktā   vajratulyānanāḥ śarāḥ
   
śārṅga-cāpa-vinirmuktā   vajra-tulya_ānanāḥ śarāḥ /
Halfverse: c    
vidārya tāni rakṣāṃsi   supuṅkʰā viviśuḥ kṣitim
   
vidārya tāni rakṣāṃsi   supuṅkʰā viviśuḥ kṣitim /13/

Verse: 14 
Halfverse: a    
bʰidyamānāḥ śaraiś cānye   nārāyaṇadʰanuścyutaiḥ
   
bʰidyamānāḥ śaraiś ca_anye   nārāyaṇa-dʰanuś-cyutaiḥ / {!}
Halfverse: c    
nipetū rākṣasā bʰīmāḥ   śailā vajrahatā iva
   
nipetū rākṣasā bʰīmāḥ   śailā vajra-hatā iva /14/

Verse: 15 
Halfverse: a    
vraṇair vraṇakarārīṇām   adʰokṣajaśarodbʰavaiḥ
   
vraṇair vraṇa-kara_arīṇām   adʰokṣaja-śara_udbʰavaiḥ /
Halfverse: c    
asr̥k kṣaranti dʰārābʰiḥ   svarṇadʰārām ivācalāḥ
   
asr̥k kṣaranti dʰārābʰiḥ   svarṇa-dʰārām iva_acalāḥ /15/

Verse: 16 
Halfverse: a    
śaṅkʰarājaravaś cāpi   śārṅgacāparavas tatʰā
   
śaṅkʰa-rāja-ravaś ca_api   śārṅga-cāpa-ravas tatʰā /
Halfverse: c    
rākṣasānāṃ ravāṃś cāpi   grasate vaiṣṇavo ravaḥ
   
rākṣasānāṃ ravāṃś ca_api   grasate vaiṣṇavo ravaḥ /16/

Verse: 17 
Halfverse: a    
sūryād iva karā gʰorā   ūrmayaḥ sāgarād iva
   
sūryād iva karā gʰorā   ūrmayaḥ sāgarād iva /
Halfverse: c    
parvatād iva nāgendrā   vāryogʰā iva cāmbudāt
   
parvatād iva nāga_indrā   vāry-ogʰā iva ca_ambudāt /17/

Verse: 18 
Halfverse: a    
tatʰā bāṇā vinirmuktāḥ   śārṅgān narāyaṇeritāḥ
   
tatʰā bāṇā vinirmuktāḥ   śārṅgān narāyaṇa_īritāḥ /
Halfverse: c    
nirdʰāvantīṣavas tūrṇaṃ   śataśo 'tʰa sahasraśaḥ
   
nirdʰāvanti_iṣavas tūrṇaṃ   śataśo_atʰa sahasraśaḥ /18/

Verse: 19 
Halfverse: a    
śarabʰeṇa yatʰā siṃhāḥ   siṃhena dviradā yatʰā
   
śarabʰeṇa yatʰā siṃhāḥ   siṃhena dviradā yatʰā /
Halfverse: c    
dviradena yatʰā vyāgʰrā   vyāgʰreṇa dvīpino yatʰā
   
dviradena yatʰā vyāgʰrā   vyāgʰreṇa dvīpino yatʰā /19/

Verse: 20 
Halfverse: a    
dvīpinā ca yatʰā śvānaḥ   śunā mārjarakā yatʰā
   
dvīpinā ca yatʰā śvānaḥ   śunā mārjarakā yatʰā /
Halfverse: c    
mārjāreṇa yatʰā sarpāḥ   sarpeṇa ca yatʰākʰavaḥ
   
mārjāreṇa yatʰā sarpāḥ   sarpeṇa ca yatʰā_ākʰavaḥ /20/

Verse: 21 
Halfverse: a    
tatʰā te rākṣasā yuddʰe   viṣṇunā prabʰaviṣṇunā
   
tatʰā te rākṣasā yuddʰe   viṣṇunā prabʰaviṣṇunā /
Halfverse: c    
dravanti drāvitāś caiva   śāyitāś ca mahītale
   
dravanti drāvitāś caiva   śāyitāś ca mahī-tale /21/

Verse: 22 
Halfverse: a    
rākṣasānāṃ sahasrāṇi   nihatya madʰusūdanaḥ
   
rākṣasānāṃ sahasrāṇi   nihatya madʰu-sūdanaḥ /
Halfverse: c    
vārijaṃ nādayām āsa   toyadaṃ surarāḍ iva
   
vārijaṃ nādayām āsa   toyadaṃ sura-rāḍ iva /22/

Verse: 23 
Halfverse: a    
nārāyaṇaśaragrastaṃ   śaṅkʰanādasuvihvalam
   
nārāyaṇa-śara-grastaṃ   śaṅkʰa-nāda-suvihvalam /
Halfverse: c    
yayau laṅkām abʰimukʰaṃ   prabʰagnaṃ rākṣasaṃ balam
   
yayau laṅkām abʰimukʰaṃ   prabʰagnaṃ rākṣasaṃ balam /23/

Verse: 24 
Halfverse: a    
prabʰagne rākṣasabale   nārāyaṇaśarāhate
   
prabʰagne rākṣasa-bale   nārāyaṇa-śara_āhate /
Halfverse: c    
sumālī śaravarṣeṇa   āvavāra raṇe harim
   
sumālī śara-varṣeṇa   āvavāra raṇe harim /24/

Verse: 25 
Halfverse: a    
utkṣipya hemābʰaraṇaṃ   karaṃ karam iva dvipaḥ
   
utkṣipya hema_ābʰaraṇaṃ   karaṃ karam iva dvipaḥ /
Halfverse: c    
rarāsa rākṣaso harṣāt   sataḍit toyado yatʰā
   
rarāsa rākṣaso harṣāt   sataḍit toyado yatʰā /25/

Verse: 26 
Halfverse: a    
sumāler nardatas tasya   śiro jvalitakuṇḍalam
   
sumāler nardatas tasya   śiro jvalita-kuṇḍalam /
Halfverse: c    
ciccʰeda yantur aśvāś ca   bʰrāntās tasya tu rakṣasaḥ
   
ciccʰeda yantur aśvāś ca   bʰrāntās tasya tu rakṣasaḥ /26/

Verse: 27 
Halfverse: a    
tair aśvair bʰrāmyate bʰrāntaiḥ   sumālī rākṣaseśvaraḥ
   
tair aśvair bʰrāmyate bʰrāntaiḥ   sumālī rākṣasa_īśvaraḥ /
Halfverse: c    
indriyāśvair yatʰā bʰrāntair   dʰr̥tihīno yatʰā naraḥ
   
indriya_aśvair yatʰā bʰrāntair   dʰr̥ti-hīno yatʰā naraḥ /27/

Verse: 28 
Halfverse: a    
mālī cābʰyadravad yuddʰe   pragr̥hya saśaraṃ dʰanuḥ
   
mālī ca_abʰyadravad yuddʰe   pragr̥hya saśaraṃ dʰanuḥ /
Halfverse: c    
māler dʰanuścyutā bāṇāḥ   kārtasvaravibʰūṣitāḥ
   
māler dʰanuś-cyutā bāṇāḥ   kārta-svara-vibʰūṣitāḥ /
Halfverse: e    
viviśur harim āsādya   krauñcaṃ patraratʰā iva
   
viviśur harim āsādya   krauñcaṃ patra-ratʰā iva /28/

Verse: 29 
Halfverse: a    
ardyamānaḥ śaraiḥ so 'tʰa   mālimuktaiḥ sahasraśaḥ
   
ardyamānaḥ śaraiḥ so_atʰa   māli-muktaiḥ sahasraśaḥ /
Halfverse: c    
cukṣubʰe na raṇe viṣṇur   jitendriya ivādʰibʰiḥ
   
cukṣubʰe na raṇe viṣṇur   jita_indriya iva_ādʰibʰiḥ /29/

Verse: 30 
Halfverse: a    
atʰa maurvī svanaṃ kr̥tvā   bʰagavān bʰūtabʰāvanaḥ
   
atʰa maurvī svanaṃ kr̥tvā   bʰagavān bʰūta-bʰāvanaḥ /
Halfverse: c    
mālinaṃ prati bāṇaugʰān   sasarjāsigadādʰaraḥ
   
mālinaṃ prati bāṇa_ogʰān   sasarja_asi-gadā-dʰaraḥ /30/

Verse: 31 
Halfverse: a    
te mālideham āsādya   vajravidyutprabʰāḥ śarāḥ
   
te māli-deham āsādya   vajra-vidyut-prabʰāḥ śarāḥ /
Halfverse: c    
pibanti rudʰiraṃ tasya   nāgā iva purāmr̥tam
   
pibanti rudʰiraṃ tasya   nāgā iva purā_amr̥tam /31/

Verse: 32 
Halfverse: a    
mālinaṃ vimukʰaṃ kr̥tvā   mālimauliṃ harir balāt
   
mālinaṃ vimukʰaṃ kr̥tvā   māli-mauliṃ harir balāt /
Halfverse: c    
ratʰaṃ ca sadʰvajaṃ cāpaṃ   vājinaś ca nyapātayat
   
ratʰaṃ ca sadʰvajaṃ cāpaṃ   vājinaś ca nyapātayat /32/

Verse: 33 
Halfverse: a    
viratʰas tu gadāṃ gr̥hya   mālī naktaṃcarottamaḥ
   
viratʰas tu gadāṃ gr̥hya   mālī naktaṃ-cara_uttamaḥ /
Halfverse: c    
āpupluve gadāpāṇir   giryagrād iva kesarī {!}
   
āpupluve gadā-pāṇir   giry-agrād iva kesarī /33/ {!}

Verse: 34 
Halfverse: a    
sa tayā garuḍaṃ saṃkʰye   īśānam iva cāntakaḥ
   
sa tayā garuḍaṃ saṃkʰye   īśānam iva ca_antakaḥ /
Halfverse: c    
lalāṭadeśe 'bʰyahanad   vajreṇendro yatʰācalam
   
lalāṭa-deśe_abʰyahanad   vajreṇa_indro yatʰā_acalam /34/

Verse: 35 
Halfverse: a    
gadayābʰihatas tena   mālinā garuḍo bʰr̥śam
   
gadayā_abʰihatas tena   mālinā garuḍo bʰr̥śam /
Halfverse: c    
raṇāt parāṅmukʰaṃ devaṃ   kr̥tavān vedanāturaḥ
   
raṇāt parāṅ-mukʰaṃ devaṃ   kr̥tavān vedanā_āturaḥ /35/

Verse: 36 
Halfverse: a    
parāṅmukʰe kr̥te deve   mālinā garuḍena vai
   
parāṅ-mukʰe kr̥te deve   mālinā garuḍena vai /
Halfverse: c    
udatiṣṭʰan mahānādo   rakṣasām abʰinardatām
   
udatiṣṭʰan mahā-nādo   rakṣasām abʰinardatām /36/

Verse: 37 
Halfverse: a    
rakṣasāṃ nadatāṃ nādaṃ   śrutvā harihayānujaḥ
   
rakṣasāṃ nadatāṃ nādaṃ   śrutvā hari-haya_anujaḥ /
Halfverse: c    
parāṅmukʰo 'py utsasarja   cakraṃ mālijigʰāṃsayā
   
parāṅ-mukʰo_apy utsasarja   cakraṃ māli-jigʰāṃsayā /37/

Verse: 38 
Halfverse: a    
tat sūryamaṇḍalābʰāsaṃ   svabʰāsā bʰāsayan nabʰaḥ
   
tat sūrya-maṇḍala_ābʰāsaṃ   sva-bʰāsā bʰāsayan nabʰaḥ /
Halfverse: c    
kālacakranibʰaṃ cakraṃ   māleḥ śīrṣam apātayat
   
kāla-cakra-nibʰaṃ cakraṃ   māleḥ śīrṣam apātayat /38/

Verse: 39 
Halfverse: a    
taccʰiro rākṣasendrasya   cakrotkr̥ttaṃ vibʰīṣaṇam
   
tat-śiro rākṣasa_indrasya   cakra_utkr̥ttaṃ vibʰīṣaṇam /
Halfverse: c    
papāta rudʰirodgāri   purā rāhuśiro yatʰā
   
papāta rudʰira_udgāri   purā rāhu-śiro yatʰā /39/

Verse: 40 
Halfverse: a    
tataḥ suraiḥ susaṃhr̥ṣṭaiḥ   sarvaprāṇasamīritaḥ
   
tataḥ suraiḥ susaṃhr̥ṣṭaiḥ   sarva-prāṇa-samīritaḥ /
Halfverse: c    
siṃhanādaravo muktaḥ   sādʰu deveti vādibʰiḥ
   
siṃha-nāda-ravo muktaḥ   sādʰu deva_iti vādibʰiḥ /40/

Verse: 41 
Halfverse: a    
mālinaṃ nihataṃ dr̥ṣṭvā   sumālī malyavān api
   
mālinaṃ nihataṃ dr̥ṣṭvā   sumālī malyavān api /
Halfverse: c    
sabalau śokasaṃtaptau   laṅkāaṃ prati vidʰāvitau
   
sabalau śoka-saṃtaptau   laṅkāaṃ prati vidʰāvitau /41/

Verse: 42 
Halfverse: a    
garuṇas tu samāśvastaḥ   saṃnivr̥tya mahāmanāḥ
   
garuṇas tu samāśvastaḥ   saṃnivr̥tya mahā-manāḥ /
Halfverse: c    
rākṣasān drāvayām āsa   pakṣavātena kopitaḥ
   
rākṣasān drāvayām āsa   pakṣa-vātena kopitaḥ /42/

Verse: 43 


Halfverse: a    
nārāyaṇo 'pīṣuvarāśanībʰir    nārāyaṇo 'pīṣuvarāśanībʰir
   
nārāyaṇo_api_iṣu-vara_aśanībʰir    nārāyaṇo_api_iṣu-vara_aśanībʰir / {Gem}
Halfverse: b    
vidārayām āsa dʰanuḥpramuktaiḥ    vidārayām āsa dʰanuḥpramuktaiḥ
   
vidārayām āsa dʰanuḥ-pramuktaiḥ    vidārayām āsa dʰanuḥ-pramuktaiḥ / {Gem}
Halfverse: c    
naktaṃcarān muktavidʰūtakeśān    naktaṃcarān muktavidʰūtakeśān
   
naktaṃ-carān mukta-vidʰūta-keśān    naktaṃ-carān mukta-vidʰūta-keśān / {Gem}
Halfverse: d    
yatʰāśanībʰiḥ sataḍinmahendraḥ    yatʰāśanībʰiḥ sataḍinmahendraḥ
   
yatʰā_aśanībʰiḥ sataḍin-mahā_indraḥ    yatʰā_aśanībʰiḥ sataḍin-mahā_indraḥ /43/ {Gem}

Verse: 44 
Halfverse: a    
bʰinnātapatraṃ patamānaśastraṃ    bʰinnātapatraṃ patamānaśastraṃ
   
bʰinna_ātapatraṃ patamāna-śastraṃ    bʰinna_ātapatraṃ patamāna-śastraṃ / {Gem}
Halfverse: b    
śarair apadʰvastaviśīrṇadeham    śarair apadʰvastaviśīrṇadeham
   
śarair apadʰvasta-viśīrṇa-deham    śarair apadʰvasta-viśīrṇa-deham / {Gem}
Halfverse: c    
viniḥsr̥tāntraṃ bʰayalolanetraṃ    viniḥsr̥tāntraṃ bʰayalolanetraṃ
   
viniḥsr̥ta_antraṃ bʰaya-lola-netraṃ    viniḥsr̥ta_antraṃ bʰaya-lola-netraṃ / {Gem}
Halfverse: d    
balaṃ tad unmattanibʰaṃ babʰūva    balaṃ tad unmattanibʰaṃ babʰūva
   
balaṃ tad unmatta-nibʰaṃ babʰūva    balaṃ tad unmatta-nibʰaṃ babʰūva /44/ {Gem}

Verse: 45 
Halfverse: a    
siṃhārditānām iva kuñjarāṇāṃ    siṃhārditānām iva kuñjarāṇāṃ
   
siṃha_arditānām iva kuñjarāṇāṃ    siṃha_arditānām iva kuñjarāṇāṃ / {Gem}
Halfverse: b    
niśācarāṇāṃ saha kuñjarāṇām    niśācarāṇāṃ saha kuñjarāṇām
   
niśā-carāṇāṃ saha kuñjarāṇām    niśā-carāṇāṃ saha kuñjarāṇām / {Gem}
Halfverse: c    
ravāś ca vegāś ca samaṃ babʰūvuḥ    ravāś ca vegāś ca samaṃ babʰūvuḥ
   
ravāś ca vegāś ca samaṃ babʰūvuḥ    ravāś ca vegāś ca samaṃ babʰūvuḥ / {Gem}
Halfverse: d    
purāṇasiṃhena vimarditānām    purāṇasiṃhena vimarditānām
   
purāṇa-siṃhena vimarditānām    purāṇa-siṃhena vimarditānām /45/ {Gem}

Verse: 46 
Halfverse: a    
saṃcʰādyamānā haribāṇajālaiḥ    saṃcʰādyamānā haribāṇajālaiḥ
   
saṃcʰādyamānā hari-bāṇa-jālaiḥ    saṃcʰādyamānā hari-bāṇa-jālaiḥ / {Gem}
Halfverse: b    
svabāṇajāalāni samutsr̥jantaḥ    svabāṇajāalāni samutsr̥jantaḥ
   
sva-bāṇa-jāalāni samutsr̥jantaḥ    sva-bāṇa-jāalāni samutsr̥jantaḥ / {Gem}
Halfverse: c    
dʰāvanti naktaṃcarakālamegʰā    dʰāvanti naktaṃcarakālamegʰā
   
dʰāvanti naktaṃ-cara-kāla-megʰā    dʰāvanti naktaṃ-cara-kāla-megʰā / {Gem}
Halfverse: d    
vāyupraṇunnā iva kālamegʰāḥ    vāyupraṇunnā iva kālamegʰāḥ
   
vāyu-praṇunnā iva kāla-megʰāḥ    vāyu-praṇunnā iva kāla-megʰāḥ /46/ {Gem}

Verse: 47 
Halfverse: a    
cakraprahārair vinikr̥ttaśīrṣāḥ    cakraprahārair vinikr̥ttaśīrṣāḥ
   
cakra-prahārair vinikr̥tta-śīrṣāḥ    cakra-prahārair vinikr̥tta-śīrṣāḥ / {Gem}
Halfverse: b    
saṃcūrṇitāṅgāś ca gadāprahāraiḥ    saṃcūrṇitāṅgāś ca gadāprahāraiḥ
   
saṃcūrṇita_aṅgāś ca gadā-prahāraiḥ    saṃcūrṇita_aṅgāś ca gadā-prahāraiḥ / {Gem}
Halfverse: c    
asiprahārair bahudʰā vibʰaktāḥ    asiprahārair bahudʰā vibʰaktāḥ
   
asi-prahārair bahudʰā vibʰaktāḥ    asi-prahārair bahudʰā vibʰaktāḥ / {Gem}
Halfverse: d    
patanti śailā iva rākṣasendrāḥ    patanti śailā iva rākṣasendrāḥ
   
patanti śailā iva rākṣasa_indrāḥ    patanti śailā iva rākṣasa_indrāḥ /47/ {Gem}

Verse: 48 


Halfverse: a    
cakrakr̥ttāsyakamalā   gadāsaṃcūrṇitorasaḥ
   
cakra-kr̥tta_āsya-kamalā   gadā-saṃcūrṇita_urasaḥ /
Halfverse: c    
lāṅgalaglapitagrīvā   musalair bʰinnamastakāḥ
   
lāṅgala-glapita-grīvā   musalair bʰinna-mastakāḥ /48/

Verse: 49 
Halfverse: a    
ke cic caivāsinā cʰinnās   tatʰānye śaratāḍitāḥ
   
kecic caiva_asinā cʰinnās   tatʰā_anye śara-tāḍitāḥ /
Halfverse: c    
nipetur ambarāt tūrṇaṃ   rākṣasāḥ sāgarāmbʰasi
   
nipetur ambarāt tūrṇaṃ   rākṣasāḥ sāgara_ambʰasi /49/

Verse: 50 


Halfverse: a    
tadāmbaraṃ vigalitahārakuṇḍalair    tadāmbaraṃ vigalitahārakuṇḍalair
   
tadā_ambaraṃ vigalita-hāra-kuṇḍalair    tadā_ambaraṃ vigalita-hāra-kuṇḍalair / {Gem}
Halfverse: b    
niśācarair nīlabalāhakopamaiḥ    niśācarair nīlabalāhakopamaiḥ
   
niśā-carair nīla-balāhaka_upamaiḥ    niśā-carair nīla-balāhaka_upamaiḥ / {Gem}
Halfverse: c    
nipātyamānair dadr̥śe nirantaraṃ    nipātyamānair dadr̥śe nirantaraṃ
   
nipātyamānair dadr̥śe nirantaraṃ    nipātyamānair dadr̥śe nirantaraṃ / {Gem}
Halfverse: d    
nipātyamānair iva nīlaparvataiḥ    nipātyamānair iva nīlaparvataiḥ
   
nipātyamānair iva nīla-parvataiḥ    nipātyamānair iva nīla-parvataiḥ /50/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.