TITUS
Ramayana
Part No. 515
Previous part

Chapter: 8 
Adhyāya 8


Verse: 1 
Halfverse: a    hanyamāne bale tasmin   padmanābʰena pr̥ṣṭʰataḥ
   
hanyamāne bale tasmin   padma-nābʰena pr̥ṣṭʰataḥ /
Halfverse: c    
mālyavān saṃnivr̥tto 'tʰa   velātiga ivārṇavaḥ
   
mālyavān saṃnivr̥tto_atʰa   velā_atiga iva_arṇavaḥ /1/

Verse: 2 
Halfverse: a    
saṃraktanayanaḥ kopāc   calan maulir niśācaraḥ
   
saṃrakta-nayanaḥ kopāc   calan maulir niśā-caraḥ /
Halfverse: c    
padmanābʰam idaṃ prāha   vacanaṃ paruṣaṃ tadā
   
padma-nābʰam idaṃ prāha   vacanaṃ paruṣaṃ tadā /2/

Verse: 3 
Halfverse: a    
nārāyaṇa na jānīṣe   kṣatradʰarmaṃ sanātanam
   
nārāyaṇa na jānīṣe   kṣatra-dʰarmaṃ sanātanam /
Halfverse: c    
ayuddʰamanaso bʰagnān   yo 'smān haṃsi yatʰetaraḥ
   
ayuddʰa-manaso bʰagnān   yo_asmān haṃsi yatʰā_itaraḥ /3/

Verse: 4 
Halfverse: a    
parāṅmukʰavadʰaṃ pāpaṃ   yaḥ karoti sureśvara
   
parāṅ-mukʰa-vadʰaṃ pāpaṃ   yaḥ karoti sura_īśvara /
Halfverse: c    
sa hantā na gataḥ svargaṃ   labʰate puṇyakarmaṇām
   
sa hantā na gataḥ svargaṃ   labʰate puṇya-karmaṇām /4/

Verse: 5 
Halfverse: a    
yuddʰaśraddʰātʰa te 'sti   śaṅkʰacakragadādʰara
   
yuddʰa-śraddʰā_atʰa te_asti   śaṅkʰa-cakra-gadā-dʰara /
Halfverse: c    
ahaṃ stʰito 'smi paśyāmi   balaṃ darśaya yat tava
   
ahaṃ stʰito_asmi paśyāmi   balaṃ darśaya yat tava /5/

Verse: 6 
Halfverse: a    
uvāca rākṣasendraṃ taṃ   devarājānujo balī
   
uvāca rākṣasa_indraṃ taṃ   deva-rāja_anujo balī /
Halfverse: c    
yuṣmatto bʰayabʰītānāṃ   devānāṃ vai mayābʰayam
   
yuṣmatto bʰaya-bʰītānāṃ   devānāṃ vai mayā_abʰayam /
Halfverse: e    
rākṣasotsādanaṃ dattaṃ   tad etad anupālyate
   
rākṣasa_utsādanaṃ dattaṃ   tad etad anupālyate /6/

Verse: 7 
Halfverse: a    
prāṇair api priyaṃ kāryaṃ   devānāṃ hi sadā mayā
   
prāṇair api priyaṃ kāryaṃ   devānāṃ hi sadā mayā /
Halfverse: c    
so 'haṃ vo nihaniṣyāmi   rasātalagatān api
   
so_ahaṃ vo nihaniṣyāmi   rasā-tala-gatān api /7/

Verse: 8 
Halfverse: a    
devam evaṃ bruvāṇaṃ tu   raktāmburuhalocanam
   
devam evaṃ bruvāṇaṃ tu   rakta_ambu-ruha-locanam /
Halfverse: c    
śaktyā bibʰeda saṃkruddʰo   rākṣasendro rarāsa ca
   
śaktyā bibʰeda saṃkruddʰo   rākṣasa_indro rarāsa ca /8/

Verse: 9 
Halfverse: a    
mālyavad bʰujanirmuktā   śaktir gʰaṇṭākr̥tasvanā
   
mālyavad bʰuja-nirmuktā   śaktir gʰaṇṭā-kr̥ta-svanā /
Halfverse: c    
harer urasi babʰrāja   megʰastʰeva śatahradā
   
harer urasi babʰrāja   megʰastʰā_iva śata-hradā /9/

Verse: 10 
Halfverse: a    
tatas tām eva cotkr̥ṣya   śaktiṃ śaktidʰarapriyaḥ
   
tatas tām eva ca_utkr̥ṣya   śaktiṃ śakti-dʰara-priyaḥ /
Halfverse: c    
mālyavantaṃ samuddiśya   cikṣepāmburuhekṣaṇaḥ
   
mālyavantaṃ samuddiśya   cikṣepa_ambu-ruha_īkṣaṇaḥ /10/

Verse: 11 
Halfverse: a    
skandotsr̥ṣṭeva śaktir   govindakaraniḥsr̥tā
   
skanda_utsr̥ṣṭā_iva śaktir   govinda-kara-niḥsr̥tā /
Halfverse: c    
kāṅkṣantī rākṣasaṃ prāyān   maholkevāñjanācalam
   
kāṅkṣantī rākṣasaṃ prāyān   mahā_ulkā_iva_añjana_acalam /11/

Verse: 12 
Halfverse: a    
tasyorasi vistīrṇe   hārabʰāsāvabʰāsite
   
tasya_urasi vistīrṇe   hāra-bʰāsa_avabʰāsite /
Halfverse: c    
apatad rākṣasendrasya   girikūṭa ivāśaniḥ
   
apatad rākṣasa_indrasya   giri-kūṭa iva_aśaniḥ /12/

Verse: 13 
Halfverse: a    
tayā bʰinnatanutrāṇāḥ   prāviśad vipulaṃ tamaḥ
   
tayā bʰinna-tanu-trāṇāḥ   prāviśad vipulaṃ tamaḥ /
Halfverse: c    
mālyavān punar āśvastas   tastʰau girir ivācalaḥ
   
mālyavān punar āśvastas   tastʰau girir iva_acalaḥ /13/

Verse: 14 
Halfverse: a    
tataḥ kārṣṇāyasaṃ śūlaṃ   kaṇṭakair bahubʰiś citam
   
tataḥ kārṣṇāyasaṃ śūlaṃ   kaṇṭakair bahubʰiś citam /
Halfverse: c    
pragr̥hyābʰyahanad devaṃ   stanayor antare dr̥ḍʰam
   
pragr̥hya_abʰyahanad devaṃ   stanayor antare dr̥ḍʰam /14/

Verse: 15 
Halfverse: a    
tatʰaiva raṇaraktas tu   muṣṭinā vāsavānujam
   
tatʰaiva raṇa-raktas tu   muṣṭinā vāsava_anujam /
Halfverse: c    
tāḍayitvā dʰanurmātram   apakrānto niśācaraḥ
   
tāḍayitvā dʰanur-mātram   apakrānto niśā-caraḥ /15/

Verse: 16 
Halfverse: a    
tato 'mbare mahāñ śabdaḥ   sādʰu sādʰv iti cottʰitaḥ
   
tato_ambare mahān śabdaḥ   sādʰu sādʰv iti ca_uttʰitaḥ /
Halfverse: c    
āhatya rākṣaso viṣṇuṃ   garuḍaṃ cāpy atāḍayat
   
āhatya rākṣaso viṣṇuṃ   garuḍaṃ ca_apy atāḍayat /16/

Verse: 17 
Halfverse: a    
vainateyas tataḥ kruddʰaḥ   pakṣavātena rākṣasaṃ
   
vainateyas tataḥ kruddʰaḥ   pakṣa-vātena rākṣasaṃ /
Halfverse: c    
vyapohad balavān vāyuḥ   śuṣkaparṇacayaṃ yatʰā
   
vyapohad balavān vāyuḥ   śuṣka-parṇa-cayaṃ yatʰā /17/

Verse: 18 
Halfverse: a    
dvijendrapakṣavātena   drāvitaṃ dr̥śya pūrvajam
   
dvija_indra-pakṣa-vātena   drāvitaṃ dr̥śya pūrvajam /
Halfverse: c    
sumālī svabalaiḥ sārdʰaṃ   taṅkām abʰimukʰo yayau
   
sumālī sva-balaiḥ sārdʰaṃ   taṅkām abʰimukʰo yayau /18/

Verse: 19 
Halfverse: a    
pakṣavātabaloddʰūto   mālyavān api rākṣasaḥ
   
pakṣa-vāta-bala_uddʰūto   mālyavān api rākṣasaḥ /
Halfverse: c    
svabalena samāgamya   yayau laṅkāṃ hriyā vr̥taḥ
   
sva-balena samāgamya   yayau laṅkāṃ hriyā vr̥taḥ /19/

Verse: 20 
Halfverse: a    
evaṃ te rākṣasā rāma   hariṇā kamalekṣaṇā
   
evaṃ te rākṣasā rāma   hariṇā kamala_īkṣaṇā /
Halfverse: c    
bahuśaḥ saṃyuge bʰagnā   hatapravaranāyakāḥ
   
bahuśaḥ saṃyuge bʰagnā   hata-pravara-nāyakāḥ /20/

Verse: 21 
Halfverse: a    
aśaknuvantas te viṣṇuṃ   pratiyoddʰuṃ bʰayārditāḥ
   
aśaknuvantas te viṣṇuṃ   pratiyoddʰuṃ bʰaya_arditāḥ /
Halfverse: c    
tyaktvā laṅkāṃ gatā vastuṃ   pātālaṃ sahapatnayaḥ
   
tyaktvā laṅkāṃ gatā vastuṃ   pātālaṃ saha-patnayaḥ /21/

Verse: 22 
Halfverse: a    
sumālinaṃ samāsādya   rākṣasaṃ ragʰunandana
   
sumālinaṃ samāsādya   rākṣasaṃ ragʰu-nandana /
Halfverse: c    
stʰitāḥ prakʰyātavīryās te   vaṃśe sālakaṭaṅkaṭe
   
stʰitāḥ prakʰyāta-vīryās te   vaṃśe sāla-kaṭaṅkaṭe /22/

Verse: 23 
Halfverse: a    
ye tvayā nihatās te vai   paulastyā nāma rākṣasāḥ
   
ye tvayā nihatās te vai   paulastyā nāma rākṣasāḥ /
Halfverse: c    
sumālī mālyavān mālī   ye ca teṣāṃ puraḥsarāḥ
   
sumālī mālyavān mālī   ye ca teṣāṃ puraḥ-sarāḥ /
Halfverse: e    
sarva ete mahābʰāga   rāvaṇād balavattarāḥ
   
sarva ete mahā-bʰāga   rāvaṇād balavattarāḥ /23/

Verse: 24 
Halfverse: a    
na cānyo rakṣasāṃ hantā   sureṣv api puraṃjaya
   
na ca_anyo rakṣasāṃ hantā   sureṣv api puraṃ-jaya /
Halfverse: c    
r̥te nārāyaṇaṃ devaṃ   śaṅkʰacakragadādʰaram
   
r̥te nārāyaṇaṃ devaṃ   śaṅkʰa-cakra-gadā-dʰaram /24/

Verse: 25 
Halfverse: a    
bʰavān nārāyaṇo devaś   caturbāhuḥ sanātanaḥ
   
bʰavān nārāyaṇo devaś   catur-bāhuḥ sanātanaḥ /
Halfverse: c    
rākṣasān hantum utpanno   ajeyaḥ prabʰur avyayaḥ
   
rākṣasān hantum utpanno   ajeyaḥ prabʰur avyayaḥ /25/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.