TITUS
Ramayana
Part No. 515
Chapter: 8
Adhyāya
8
Verse: 1
Halfverse: a
hanyamāne
bale
tasmin
padmanābʰena
pr̥ṣṭʰataḥ
hanyamāne
bale
tasmin
padma-nābʰena
pr̥ṣṭʰataḥ
/
Halfverse: c
mālyavān
saṃnivr̥tto
'tʰa
velātiga
ivārṇavaḥ
mālyavān
saṃnivr̥tto
_atʰa
velā
_atiga
iva
_arṇavaḥ
/1/
Verse: 2
Halfverse: a
saṃraktanayanaḥ
kopāc
calan
maulir
niśācaraḥ
saṃrakta-nayanaḥ
kopāc
calan
maulir
niśā-caraḥ
/
Halfverse: c
padmanābʰam
idaṃ
prāha
vacanaṃ
paruṣaṃ
tadā
padma-nābʰam
idaṃ
prāha
vacanaṃ
paruṣaṃ
tadā
/2/
Verse: 3
Halfverse: a
nārāyaṇa
na
jānīṣe
kṣatradʰarmaṃ
sanātanam
nārāyaṇa
na
jānīṣe
kṣatra-dʰarmaṃ
sanātanam
/
Halfverse: c
ayuddʰamanaso
bʰagnān
yo
'smān
haṃsi
yatʰetaraḥ
ayuddʰa-manaso
bʰagnān
yo
_asmān
haṃsi
yatʰā
_itaraḥ
/3/
Verse: 4
Halfverse: a
parāṅmukʰavadʰaṃ
pāpaṃ
yaḥ
karoti
sureśvara
parāṅ-mukʰa-vadʰaṃ
pāpaṃ
yaḥ
karoti
sura
_īśvara
/
Halfverse: c
sa
hantā
na
gataḥ
svargaṃ
labʰate
puṇyakarmaṇām
sa
hantā
na
gataḥ
svargaṃ
labʰate
puṇya-karmaṇām
/4/
Verse: 5
Halfverse: a
yuddʰaśraddʰātʰa
vā
te
'sti
śaṅkʰacakragadādʰara
yuddʰa-śraddʰā
_atʰa
vā
te
_asti
śaṅkʰa-cakra-gadā-dʰara
/
Halfverse: c
ahaṃ
stʰito
'smi
paśyāmi
balaṃ
darśaya
yat
tava
ahaṃ
stʰito
_asmi
paśyāmi
balaṃ
darśaya
yat
tava
/5/
Verse: 6
Halfverse: a
uvāca
rākṣasendraṃ
taṃ
devarājānujo
balī
uvāca
rākṣasa
_indraṃ
taṃ
deva-rāja
_anujo
balī
/
Halfverse: c
yuṣmatto
bʰayabʰītānāṃ
devānāṃ
vai
mayābʰayam
yuṣmatto
bʰaya-bʰītānāṃ
devānāṃ
vai
mayā
_abʰayam
/
Halfverse: e
rākṣasotsādanaṃ
dattaṃ
tad
etad
anupālyate
rākṣasa
_utsādanaṃ
dattaṃ
tad
etad
anupālyate
/6/
Verse: 7
Halfverse: a
prāṇair
api
priyaṃ
kāryaṃ
devānāṃ
hi
sadā
mayā
prāṇair
api
priyaṃ
kāryaṃ
devānāṃ
hi
sadā
mayā
/
Halfverse: c
so
'haṃ
vo
nihaniṣyāmi
rasātalagatān
api
so
_ahaṃ
vo
nihaniṣyāmi
rasā-tala-gatān
api
/7/
Verse: 8
Halfverse: a
devam
evaṃ
bruvāṇaṃ
tu
raktāmburuhalocanam
devam
evaṃ
bruvāṇaṃ
tu
rakta
_ambu-ruha-locanam
/
Halfverse: c
śaktyā
bibʰeda
saṃkruddʰo
rākṣasendro
rarāsa
ca
śaktyā
bibʰeda
saṃkruddʰo
rākṣasa
_indro
rarāsa
ca
/8/
Verse: 9
Halfverse: a
mālyavad
bʰujanirmuktā
śaktir
gʰaṇṭākr̥tasvanā
mālyavad
bʰuja-nirmuktā
śaktir
gʰaṇṭā-kr̥ta-svanā
/
Halfverse: c
harer
urasi
babʰrāja
megʰastʰeva
śatahradā
harer
urasi
babʰrāja
megʰastʰā
_iva
śata-hradā
/9/
Verse: 10
Halfverse: a
tatas
tām
eva
cotkr̥ṣya
śaktiṃ
śaktidʰarapriyaḥ
tatas
tām
eva
ca
_utkr̥ṣya
śaktiṃ
śakti-dʰara-priyaḥ
/
Halfverse: c
mālyavantaṃ
samuddiśya
cikṣepāmburuhekṣaṇaḥ
mālyavantaṃ
samuddiśya
cikṣepa
_ambu-ruha
_īkṣaṇaḥ
/10/
Verse: 11
Halfverse: a
skandotsr̥ṣṭeva
sā
śaktir
govindakaraniḥsr̥tā
skanda
_utsr̥ṣṭā
_iva
sā
śaktir
govinda-kara-niḥsr̥tā
/
Halfverse: c
kāṅkṣantī
rākṣasaṃ
prāyān
maholkevāñjanācalam
kāṅkṣantī
rākṣasaṃ
prāyān
mahā
_ulkā
_iva
_añjana
_acalam
/11/
Verse: 12
Halfverse: a
sā
tasyorasi
vistīrṇe
hārabʰāsāvabʰāsite
sā
tasya
_urasi
vistīrṇe
hāra-bʰāsa
_avabʰāsite
/
Halfverse: c
apatad
rākṣasendrasya
girikūṭa
ivāśaniḥ
apatad
rākṣasa
_indrasya
giri-kūṭa
iva
_aśaniḥ
/12/
Verse: 13
Halfverse: a
tayā
bʰinnatanutrāṇāḥ
prāviśad
vipulaṃ
tamaḥ
tayā
bʰinna-tanu-trāṇāḥ
prāviśad
vipulaṃ
tamaḥ
/
Halfverse: c
mālyavān
punar
āśvastas
tastʰau
girir
ivācalaḥ
mālyavān
punar
āśvastas
tastʰau
girir
iva
_acalaḥ
/13/
Verse: 14
Halfverse: a
tataḥ
kārṣṇāyasaṃ
śūlaṃ
kaṇṭakair
bahubʰiś
citam
tataḥ
kārṣṇāyasaṃ
śūlaṃ
kaṇṭakair
bahubʰiś
citam
/
Halfverse: c
pragr̥hyābʰyahanad
devaṃ
stanayor
antare
dr̥ḍʰam
pragr̥hya
_abʰyahanad
devaṃ
stanayor
antare
dr̥ḍʰam
/14/
Verse: 15
Halfverse: a
tatʰaiva
raṇaraktas
tu
muṣṭinā
vāsavānujam
tatʰaiva
raṇa-raktas
tu
muṣṭinā
vāsava
_anujam
/
Halfverse: c
tāḍayitvā
dʰanurmātram
apakrānto
niśācaraḥ
tāḍayitvā
dʰanur-mātram
apakrānto
niśā-caraḥ
/15/
Verse: 16
Halfverse: a
tato
'mbare
mahāñ
śabdaḥ
sādʰu
sādʰv
iti
cottʰitaḥ
tato
_ambare
mahān
śabdaḥ
sādʰu
sādʰv
iti
ca
_uttʰitaḥ
/
Halfverse: c
āhatya
rākṣaso
viṣṇuṃ
garuḍaṃ
cāpy
atāḍayat
āhatya
rākṣaso
viṣṇuṃ
garuḍaṃ
ca
_apy
atāḍayat
/16/
Verse: 17
Halfverse: a
vainateyas
tataḥ
kruddʰaḥ
pakṣavātena
rākṣasaṃ
vainateyas
tataḥ
kruddʰaḥ
pakṣa-vātena
rākṣasaṃ
/
Halfverse: c
vyapohad
balavān
vāyuḥ
śuṣkaparṇacayaṃ
yatʰā
vyapohad
balavān
vāyuḥ
śuṣka-parṇa-cayaṃ
yatʰā
/17/
Verse: 18
Halfverse: a
dvijendrapakṣavātena
drāvitaṃ
dr̥śya
pūrvajam
dvija
_indra-pakṣa-vātena
drāvitaṃ
dr̥śya
pūrvajam
/
Halfverse: c
sumālī
svabalaiḥ
sārdʰaṃ
taṅkām
abʰimukʰo
yayau
sumālī
sva-balaiḥ
sārdʰaṃ
taṅkām
abʰimukʰo
yayau
/18/
Verse: 19
Halfverse: a
pakṣavātabaloddʰūto
mālyavān
api
rākṣasaḥ
pakṣa-vāta-bala
_uddʰūto
mālyavān
api
rākṣasaḥ
/
Halfverse: c
svabalena
samāgamya
yayau
laṅkāṃ
hriyā
vr̥taḥ
sva-balena
samāgamya
yayau
laṅkāṃ
hriyā
vr̥taḥ
/19/
Verse: 20
Halfverse: a
evaṃ
te
rākṣasā
rāma
hariṇā
kamalekṣaṇā
evaṃ
te
rākṣasā
rāma
hariṇā
kamala
_īkṣaṇā
/
Halfverse: c
bahuśaḥ
saṃyuge
bʰagnā
hatapravaranāyakāḥ
bahuśaḥ
saṃyuge
bʰagnā
hata-pravara-nāyakāḥ
/20/
Verse: 21
Halfverse: a
aśaknuvantas
te
viṣṇuṃ
pratiyoddʰuṃ
bʰayārditāḥ
aśaknuvantas
te
viṣṇuṃ
pratiyoddʰuṃ
bʰaya
_arditāḥ
/
Halfverse: c
tyaktvā
laṅkāṃ
gatā
vastuṃ
pātālaṃ
sahapatnayaḥ
tyaktvā
laṅkāṃ
gatā
vastuṃ
pātālaṃ
saha-patnayaḥ
/21/
Verse: 22
Halfverse: a
sumālinaṃ
samāsādya
rākṣasaṃ
ragʰunandana
sumālinaṃ
samāsādya
rākṣasaṃ
ragʰu-nandana
/
Halfverse: c
stʰitāḥ
prakʰyātavīryās
te
vaṃśe
sālakaṭaṅkaṭe
stʰitāḥ
prakʰyāta-vīryās
te
vaṃśe
sāla-kaṭaṅkaṭe
/22/
Verse: 23
Halfverse: a
ye
tvayā
nihatās
te
vai
paulastyā
nāma
rākṣasāḥ
ye
tvayā
nihatās
te
vai
paulastyā
nāma
rākṣasāḥ
/
Halfverse: c
sumālī
mālyavān
mālī
ye
ca
teṣāṃ
puraḥsarāḥ
sumālī
mālyavān
mālī
ye
ca
teṣāṃ
puraḥ-sarāḥ
/
Halfverse: e
sarva
ete
mahābʰāga
rāvaṇād
balavattarāḥ
sarva
ete
mahā-bʰāga
rāvaṇād
balavattarāḥ
/23/
Verse: 24
Halfverse: a
na
cānyo
rakṣasāṃ
hantā
sureṣv
api
puraṃjaya
na
ca
_anyo
rakṣasāṃ
hantā
sureṣv
api
puraṃ-jaya
/
Halfverse: c
r̥te
nārāyaṇaṃ
devaṃ
śaṅkʰacakragadādʰaram
r̥te
nārāyaṇaṃ
devaṃ
śaṅkʰa-cakra-gadā-dʰaram
/24/
Verse: 25
Halfverse: a
bʰavān
nārāyaṇo
devaś
caturbāhuḥ
sanātanaḥ
bʰavān
nārāyaṇo
devaś
catur-bāhuḥ
sanātanaḥ
/
Halfverse: c
rākṣasān
hantum
utpanno
ajeyaḥ
prabʰur
avyayaḥ
rākṣasān
hantum
utpanno
ajeyaḥ
prabʰur
avyayaḥ
/25/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.