TITUS
Ramayana
Part No. 516
Previous part

Chapter: 9 
Adhyāya 9


Verse: 1 
Halfverse: a    kasya cit tv atʰa kālasya   sumālī nāma rākṣasaḥ
   
kasyacit tv atʰa kālasya   sumālī nāma rākṣasaḥ /
Halfverse: c    
rasātalān martyalokaṃ   sarvaṃ vai vicacāara ha
   
rasā-talān martya-lokaṃ   sarvaṃ vai vicacāara ha /1/

Verse: 2 
Halfverse: a    
nīlajīmūtasaṃkāśas   taptakāñcanakuṇḍalaḥ
   
nīla-jīmūta-saṃkāśas   tapta-kāñcana-kuṇḍalaḥ /
Halfverse: c    
kanyāṃ duhitaraṃ gr̥hya   vinā padmam iva śriyam
   
kanyāṃ duhitaraṃ gr̥hya   vinā padmam iva śriyam /
Halfverse: e    
atʰāpaśyat sa gaccʰantaṃ   puṣpakeṇa dʰaneśvaram
   
atʰa_apaśyat sa gaccʰantaṃ   puṣpakeṇa dʰana_īśvaram /2/

Verse: 3 
Halfverse: a    
taṃ dr̥ṣṭvāmarasaṃkāśaṃ   gaccʰantaṃ pāvakopamam
   
taṃ dr̥ṣṭvā_amara-saṃkāśaṃ   gaccʰantaṃ pāvaka_upamam /
Halfverse: c    
atʰābbravīt sutāṃ rakṣaḥ   kaikasīṃ nāma nāmataḥ
   
atʰa_abbravīt sutāṃ rakṣaḥ   kaikasīṃ nāma nāmataḥ /3/

Verse: 4 
Halfverse: a    
putri pradānakālo 'yaṃ   yauvanaṃ te 'tivartate
   
putri pradāna-kālo_ayaṃ   yauvanaṃ te_ativartate /
Halfverse: c    
tvatkr̥te ca vayaṃ sarve   yantritā dʰarmabuddʰayaḥ
   
tvat-kr̥te ca vayaṃ sarve   yantritā dʰarma-buddʰayaḥ /4/

Verse: 5 
Halfverse: a    
tvaṃ hi sarvaguṇopetā   śrīḥ sapadmeva putrike
   
tvaṃ hi sarva-guṇa_upetā   śrīḥ sapadmā_iva putrike /
Halfverse: c    
pratyākʰyānāc ca bʰītais tvaṃ   na varaiḥ pratigr̥hyase
   
pratyākʰyānāc ca bʰītais tvaṃ   na varaiḥ pratigr̥hyase /5/

Verse: 6 
Halfverse: a    
kanyā pitr̥tvaṃ duḥkʰaṃ hi   sarveṣāṃ mānakāṅkṣiṇām
   
kanyā pitr̥tvaṃ duḥkʰaṃ hi   sarveṣāṃ māna-kāṅkṣiṇām /
Halfverse: c    
na jñāyate ca kaḥ kanyāṃ   varayed iti putrike
   
na jñāyate ca kaḥ kanyāṃ   varayed iti putrike /6/

Verse: 7 
Halfverse: a    
mātuḥ kulaṃ pitr̥kulaṃ   yatra caiva pradīyate
   
mātuḥ kulaṃ pitr̥-kulaṃ   yatra caiva pradīyate /
Halfverse: c    
kulatrayaṃ sadā kanyā   saṃśaye stʰāpya tiṣṭʰati
   
kula-trayaṃ sadā kanyā   saṃśaye stʰāpya tiṣṭʰati /7/

Verse: 8 
Halfverse: a    
tvaṃ munivaraśreṣṭʰaṃ   prajāpatikulodbʰavam
   
tvaṃ muni-vara-śreṣṭʰaṃ   prajāpati-kula_udbʰavam / {!}
Halfverse: c    
gaccʰa viśravasaṃ putri   paulastyaṃ varaya svayam
   
gaccʰa viśravasaṃ putri   paulastyaṃ varaya svayam /8/

Verse: 9 
Halfverse: a    
īdr̥śās te bʰaviṣyanti   putrāḥ putri na saṃśayaḥ
   
īdr̥śās te bʰaviṣyanti   putrāḥ putri na saṃśayaḥ /
Halfverse: c    
tejasā bʰāskarasamā   yādr̥śo 'yaṃ dʰaneśvaraḥ
   
tejasā bʰāskara-samā   yādr̥śo_ayaṃ dʰana_īśvaraḥ /9/ {!}

Verse: 10 
Halfverse: a    
etasminn antare rāma   pulastya tanayo dvijaḥ
   
etasminn antare rāma   pulastya tanayo dvijaḥ /
Halfverse: c    
agnihotram upātiṣṭʰac   caturtʰa iva pāvakaḥ
   
agni-hotram upātiṣṭʰac   caturtʰa iva pāvakaḥ /10/

Verse: 11 
Halfverse: a    
tu tāṃ dāruṇāṃ velām   acintya pitr̥gauravāt
   
tu tāṃ dāruṇāṃ velām   acintya pitr̥-gauravāt /
Halfverse: c    
upasr̥tyāgratas tasya   caraṇādʰomukʰī stʰitā
   
upasr̥tya_agratas tasya   caraṇa_adʰo-mukʰī stʰitā /11/

Verse: 12 
Halfverse: a    
sa tu tāṃ vīkṣya suśroṇīṃ   pūrṇacandranibʰānanām
   
sa tu tāṃ vīkṣya suśroṇīṃ   pūrṇa-candra-nibʰa_ānanām /
Halfverse: c    
abravīt paramodāro   dīpyamāna ivaujasā
   
abravīt parama_udāro   dīpyamāna iva_ojasā /12/

Verse: 13 
Halfverse: a    
bʰadre kasyāsi duhitā   kuto tvam ihāgatā
   
bʰadre kasya_asi duhitā   kuto tvam iha_āgatā /
Halfverse: c    
kiṃ kāryaṃ kasya hetos   tattvato brūhi śobʰane
   
kiṃ kāryaṃ kasya hetos   tattvato brūhi śobʰane /13/

Verse: 14 
Halfverse: a    
evam uktā tu kanyā   kr̥tāñjalir atʰābravīt
   
evam uktā tu kanyā   kr̥ta_añjalir atʰa_abravīt /
Halfverse: c    
ātmaprabʰāvena mune   jñātum arhasi me matam
   
ātma-prabʰāvena mune   jñātum arhasi me matam /14/

Verse: 15 
Halfverse: a    
kiṃ tu viddʰi hi māṃ brahmañ   śāsanāt pitur āgatām
   
kiṃ tu viddʰi hi māṃ brahman   śāsanāt pitur āgatām /
Halfverse: c    
kaikasī nāma nāmnāhaṃ   śeṣaṃ tvaṃ jñātum arhasi
   
kaikasī nāma nāmnā_ahaṃ   śeṣaṃ tvaṃ jñātum arhasi /15/

Verse: 16 
Halfverse: a    
sa tu gatvā munir dʰyānaṃ   vākyam etad uvāca ha
   
sa tu gatvā munir dʰyānaṃ   vākyam etad uvāca ha /
Halfverse: c    
vijñātaṃ te mayā bʰadre   kāraṇaṃ yan manogatam
   
vijñātaṃ te mayā bʰadre   kāraṇaṃ yan mano-gatam /16/

Verse: 17 
Halfverse: a    
dāruṇāyāṃ tu velāyāṃ   yasmāt tvaṃ mām upastʰitā
   
dāruṇāyāṃ tu velāyāṃ   yasmāt tvaṃ mām upastʰitā /
Halfverse: c    
śr̥ṇu tasmāt sutān bʰadre   yādr̥śāñ janayiṣyasi
   
śr̥ṇu tasmāt sutān bʰadre   yādr̥śān janayiṣyasi /17/

Verse: 18 
Halfverse: a    
dāruṇān dāruṇākārān   dāruṇābʰijanapriyān
   
dāruṇān dāruṇa_ākārān   dāruṇa_abʰijana-priyān /
Halfverse: c    
prasaviṣyasi suśroṇi   rākṣasān krūrakarmaṇaḥ
   
prasaviṣyasi suśroṇi   rākṣasān krūra-karmaṇaḥ /18/

Verse: 19 
Halfverse: a    
tu tadvacanaṃ śrutvā   praṇipatyābravīd vacaḥ
   
tu tad-vacanaṃ śrutvā   praṇipatya_abravīd vacaḥ /
Halfverse: c    
bʰagavan nedr̥śāḥ putrās   tvatto 'rhā brahmayonitaḥ
   
bʰagavan na_īdr̥śāḥ putrās   tvatto_arhā brahma-yonitaḥ /19/

Verse: 20 
Halfverse: a    
atʰābravīn munis tatra   paścimo yas tavātmajaḥ
   
atʰa_abravīn munis tatra   paścimo yas tava_ātmajaḥ /
Halfverse: c    
mama vaṃśānurūpaś ca   dʰarmātmā ca bʰaviṣyati
   
mama vaṃśa_anurūpaś ca   dʰarma_ātmā ca bʰaviṣyati /20/

Verse: 21 
Halfverse: a    
evam uktā tu kanyā   rāma kālena kena cit
   
evam uktā tu kanyā   rāma kālena kenacit /
Halfverse: c    
janayām āsa bībʰatsaṃ   rakṣorūpaṃ sudāruṇam
   
janayām āsa bībʰatsaṃ   rakṣo-rūpaṃ sudāruṇam /21/

Verse: 22 
Halfverse: a    
daśaśīrṣaṃ mahādaṃṣṭraṃ   nīlāñjanacayopamam
   
daśa-śīrṣaṃ mahā-daṃṣṭraṃ   nīla_añjana-caya_upamam /
Halfverse: c    
tāmrauṣṭʰaṃ viṃśatibʰujaṃ   mahāsyaṃ dīptamūrdʰajam
   
tāmra_oṣṭʰaṃ viṃśati-bʰujaṃ   mahā_āsyaṃ dīpta-mūrdʰajam /22/

Verse: 23 
Halfverse: a    
jātamātre tatas tasmin   sajvālakavalāḥ śivāḥ
   
jāta-mātre tatas tasmin   sajvāla-kavalāḥ śivāḥ /
Halfverse: c    
kravyādāś cāpasavyāni   maṇḍalāni pracakrire
   
kravya_adāś ca_apasavyāni   maṇḍalāni pracakrire /23/

Verse: 24 
Halfverse: a    
vavarṣa rudʰiraṃ devo   megʰāś ca kʰananisvanāḥ
   
vavarṣa rudʰiraṃ devo   megʰāś ca kʰana-nisvanāḥ /
Halfverse: c    
prababʰau na ca kʰe sūryo   maholkāś cāpatan bʰuvi
   
prababʰau na ca kʰe sūryo   mahā_ulkāś ca_apatan bʰuvi /24/

Verse: 25 
Halfverse: a    
atʰa nāmākarot tasya   pitāmahasamaḥ pitā
   
atʰa nāma_akarot tasya   pitāmaha-samaḥ pitā /
Halfverse: c    
daśaśīrṣaḥ prasūto 'yaṃ   daśagrīvo bʰaviṣyati
   
daśa-śīrṣaḥ prasūto_ayaṃ   daśagrīvo bʰaviṣyati /25/

Verse: 26 
Halfverse: a    
tasya tv anantaraṃ jātaḥ   kumbʰakarṇo mahābalaḥ
   
tasya tv anantaraṃ jātaḥ   kumbʰa-karṇo mahā-balaḥ /
Halfverse: c    
pramāṇād yasya vipulaṃ   pramāṇaṃ neha vidyate
   
pramāṇād yasya vipulaṃ   pramāṇaṃ na_iha vidyate /26/

Verse: 27 
Halfverse: a    
tataḥ śūrpaṇakʰā nāma   saṃjajñe vikr̥tānanā
   
tataḥ śūrpa-ṇakʰā nāma   saṃjajñe vikr̥ta_ānanā /
Halfverse: c    
vibʰīṣaṇaś ca dʰarmātmā   kaikasyāḥ paścimaḥ sutaḥ
   
vibʰīṣaṇaś ca dʰarma_ātmā   kaikasyāḥ paścimaḥ sutaḥ /27/

Verse: 28 
Halfverse: a    
te tu tatra mahāraṇye   vavr̥dʰuḥ sumahaujasaḥ
   
te tu tatra mahā_araṇye   vavr̥dʰuḥ sumahā_ojasaḥ /
Halfverse: c    
teṣāṃ krūro daśagrīvo   lokodvegakaro 'bʰavat
   
teṣāṃ krūro daśagrīvo   loka_udvega-karo_abʰavat /28/

Verse: 29 
Halfverse: a    
kumbʰakarṇaḥ pramattas tu   maharṣīn dʰarmasaṃśritān
   
kumbʰa-karṇaḥ pramattas tu   maharṣīn dʰarma-saṃśritān /
Halfverse: c    
trailokyaṃ trāsayan duṣṭo   bʰakṣayan vicacāra ha
   
trailokyaṃ trāsayan duṣṭo   bʰakṣayan vicacāra ha /29/

Verse: 30 
Halfverse: a    
vibʰīṣaṇas tu dʰarmātmā   nityaṃ dʰarmapatʰe stʰitaḥ
   
vibʰīṣaṇas tu dʰarma_ātmā   nityaṃ dʰarma-patʰe stʰitaḥ /
Halfverse: c    
svādʰyāyaniyatāhāra   uvāsa niyatendriyaḥ
   
svādʰyāya-niyata_āhāra   uvāsa niyata_indriyaḥ /30/

Verse: 31 
Halfverse: a    
atʰa vitteśvaro devas   tatra kālena kena cit
   
atʰa vitta_īśvaro devas   tatra kālena kenacit /
Halfverse: c    
āgaccʰat pitaraṃ draṣṭuṃ   puṣpakeṇa mahaujasaṃ
   
āgaccʰat pitaraṃ draṣṭuṃ   puṣpakeṇa mahā_ojasaṃ /31/

Verse: 32 
Halfverse: a    
taṃ dr̥ṣṭvā kaikayī tatra   jvalantam iva tejasā
   
taṃ dr̥ṣṭvā kaikayī tatra   jvalantam iva tejasā /
Halfverse: c    
āstʰāya rākṣasīṃ buddʰiṃ   daśagrīvam uvāca ha
   
āstʰāya rākṣasīṃ buddʰiṃ   daśagrīvam uvāca ha /32/

Verse: 33 
Halfverse: a    
putravaiśravaṇaṃ paśya   bʰrātaraṃ tejasā vr̥tam
   
putra-vaiśravaṇaṃ paśya   bʰrātaraṃ tejasā vr̥tam /
Halfverse: c    
bʰrātr̥bʰāve same cāpi   paśyātmānaṃ tvam īdr̥śam
   
bʰrātr̥-bʰāve same ca_api   paśya_ātmānaṃ tvam īdr̥śam /33/

Verse: 34 
Halfverse: a    
daśagrīva tatʰā yatnaṃ   kuruṣvāmitavikrama
   
daśagrīva tatʰā yatnaṃ   kuruṣva_amita-vikrama /
Halfverse: c    
yatʰā bʰavasi me putra   śīggʰraṃ vaiśvaraṇopamaḥ
   
yatʰā bʰavasi me putra   śīggʰraṃ vaiśvaraṇa_upamaḥ /34/

Verse: 35 
Halfverse: a    
mātus tad vacanaṃ śrutvā   daśagrīvaḥ pratāpavān
   
mātus tad vacanaṃ śrutvā   daśagrīvaḥ pratāpavān /
Halfverse: c    
amarṣam atulaṃ lebʰe   pratijñāṃ cākarot tadā
   
amarṣam atulaṃ lebʰe   pratijñāṃ ca_akarot tadā /35/

Verse: 36 
Halfverse: a    
satyaṃ te pratijānāmi   tulyo bʰrātrādʰiko 'pi
   
satyaṃ te pratijānāmi   tulyo bʰrātrā_adʰiko_api /
Halfverse: c    
bʰaviṣyāmy acirān mātaḥ   saṃtāpaṃ tyaja hr̥dgatam
   
bʰaviṣyāmy acirān mātaḥ   saṃtāpaṃ tyaja hr̥d-gatam /36/

Verse: 37 
Halfverse: a    
tataḥ krodʰena tenaiva   daśagrīvaḥ sahānujaḥ
   
tataḥ krodʰena tena_eva   daśagrīvaḥ saha_anujaḥ /
Halfverse: c    
prāpsyāmi tapasā kāmam   iti kr̥tvādʰyavasya ca
   
prāpsyāmi tapasā kāmam   iti kr̥tvā_adʰyavasya ca /
Halfverse: e    
āgaccʰad ātmasiddʰyartʰaṃ   gokarṇasyāśramaṃ śubʰam
   
āgaccʰad ātma-siddʰy-artʰaṃ   go-karṇasya_āśramaṃ śubʰam /37/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.