TITUS
Ramayana
Part No. 516
Chapter: 9
Adhyāya
9
Verse: 1
Halfverse: a
kasya
cit
tv
atʰa
kālasya
sumālī
nāma
rākṣasaḥ
kasyacit
tv
atʰa
kālasya
sumālī
nāma
rākṣasaḥ
/
Halfverse: c
rasātalān
martyalokaṃ
sarvaṃ
vai
vicacāara
ha
rasā-talān
martya-lokaṃ
sarvaṃ
vai
vicacāara
ha
/1/
Verse: 2
Halfverse: a
nīlajīmūtasaṃkāśas
taptakāñcanakuṇḍalaḥ
nīla-jīmūta-saṃkāśas
tapta-kāñcana-kuṇḍalaḥ
/
Halfverse: c
kanyāṃ
duhitaraṃ
gr̥hya
vinā
padmam
iva
śriyam
kanyāṃ
duhitaraṃ
gr̥hya
vinā
padmam
iva
śriyam
/
Halfverse: e
atʰāpaśyat
sa
gaccʰantaṃ
puṣpakeṇa
dʰaneśvaram
atʰa
_apaśyat
sa
gaccʰantaṃ
puṣpakeṇa
dʰana
_īśvaram
/2/
Verse: 3
Halfverse: a
taṃ
dr̥ṣṭvāmarasaṃkāśaṃ
gaccʰantaṃ
pāvakopamam
taṃ
dr̥ṣṭvā
_amara-saṃkāśaṃ
gaccʰantaṃ
pāvaka
_upamam
/
Halfverse: c
atʰābbravīt
sutāṃ
rakṣaḥ
kaikasīṃ
nāma
nāmataḥ
atʰa
_abbravīt
sutāṃ
rakṣaḥ
kaikasīṃ
nāma
nāmataḥ
/3/
Verse: 4
Halfverse: a
putri
pradānakālo
'yaṃ
yauvanaṃ
te
'tivartate
putri
pradāna-kālo
_ayaṃ
yauvanaṃ
te
_ativartate
/
Halfverse: c
tvatkr̥te
ca
vayaṃ
sarve
yantritā
dʰarmabuddʰayaḥ
tvat-kr̥te
ca
vayaṃ
sarve
yantritā
dʰarma-buddʰayaḥ
/4/
Verse: 5
Halfverse: a
tvaṃ
hi
sarvaguṇopetā
śrīḥ
sapadmeva
putrike
tvaṃ
hi
sarva-guṇa
_upetā
śrīḥ
sapadmā
_iva
putrike
/
Halfverse: c
pratyākʰyānāc
ca
bʰītais
tvaṃ
na
varaiḥ
pratigr̥hyase
pratyākʰyānāc
ca
bʰītais
tvaṃ
na
varaiḥ
pratigr̥hyase
/5/
Verse: 6
Halfverse: a
kanyā
pitr̥tvaṃ
duḥkʰaṃ
hi
sarveṣāṃ
mānakāṅkṣiṇām
kanyā
pitr̥tvaṃ
duḥkʰaṃ
hi
sarveṣāṃ
māna-kāṅkṣiṇām
/
Halfverse: c
na
jñāyate
ca
kaḥ
kanyāṃ
varayed
iti
putrike
na
jñāyate
ca
kaḥ
kanyāṃ
varayed
iti
putrike
/6/
Verse: 7
Halfverse: a
mātuḥ
kulaṃ
pitr̥kulaṃ
yatra
caiva
pradīyate
mātuḥ
kulaṃ
pitr̥-kulaṃ
yatra
caiva
pradīyate
/
Halfverse: c
kulatrayaṃ
sadā
kanyā
saṃśaye
stʰāpya
tiṣṭʰati
kula-trayaṃ
sadā
kanyā
saṃśaye
stʰāpya
tiṣṭʰati
/7/
Verse: 8
Halfverse: a
sā
tvaṃ
munivaraśreṣṭʰaṃ
prajāpatikulodbʰavam
sā
tvaṃ
muni-vara-śreṣṭʰaṃ
prajāpati-kula
_udbʰavam
/
{!}
Halfverse: c
gaccʰa
viśravasaṃ
putri
paulastyaṃ
varaya
svayam
gaccʰa
viśravasaṃ
putri
paulastyaṃ
varaya
svayam
/8/
Verse: 9
Halfverse: a
īdr̥śās
te
bʰaviṣyanti
putrāḥ
putri
na
saṃśayaḥ
īdr̥śās
te
bʰaviṣyanti
putrāḥ
putri
na
saṃśayaḥ
/
Halfverse: c
tejasā
bʰāskarasamā
yādr̥śo
'yaṃ
dʰaneśvaraḥ
tejasā
bʰāskara-samā
yādr̥śo
_ayaṃ
dʰana
_īśvaraḥ
/9/
{!}
Verse: 10
Halfverse: a
etasminn
antare
rāma
pulastya
tanayo
dvijaḥ
etasminn
antare
rāma
pulastya
tanayo
dvijaḥ
/
Halfverse: c
agnihotram
upātiṣṭʰac
caturtʰa
iva
pāvakaḥ
agni-hotram
upātiṣṭʰac
caturtʰa
iva
pāvakaḥ
/10/
Verse: 11
Halfverse: a
sā
tu
tāṃ
dāruṇāṃ
velām
acintya
pitr̥gauravāt
sā
tu
tāṃ
dāruṇāṃ
velām
acintya
pitr̥-gauravāt
/
Halfverse: c
upasr̥tyāgratas
tasya
caraṇādʰomukʰī
stʰitā
upasr̥tya
_agratas
tasya
caraṇa
_adʰo-mukʰī
stʰitā
/11/
Verse: 12
Halfverse: a
sa
tu
tāṃ
vīkṣya
suśroṇīṃ
pūrṇacandranibʰānanām
sa
tu
tāṃ
vīkṣya
suśroṇīṃ
pūrṇa-candra-nibʰa
_ānanām
/
Halfverse: c
abravīt
paramodāro
dīpyamāna
ivaujasā
abravīt
parama
_udāro
dīpyamāna
iva
_ojasā
/12/
Verse: 13
Halfverse: a
bʰadre
kasyāsi
duhitā
kuto
vā
tvam
ihāgatā
bʰadre
kasya
_asi
duhitā
kuto
vā
tvam
iha
_āgatā
/
Halfverse: c
kiṃ
kāryaṃ
kasya
vā
hetos
tattvato
brūhi
śobʰane
kiṃ
kāryaṃ
kasya
vā
hetos
tattvato
brūhi
śobʰane
/13/
Verse: 14
Halfverse: a
evam
uktā
tu
sā
kanyā
kr̥tāñjalir
atʰābravīt
evam
uktā
tu
sā
kanyā
kr̥ta
_añjalir
atʰa
_abravīt
/
Halfverse: c
ātmaprabʰāvena
mune
jñātum
arhasi
me
matam
ātma-prabʰāvena
mune
jñātum
arhasi
me
matam
/14/
Verse: 15
Halfverse: a
kiṃ
tu
viddʰi
hi
māṃ
brahmañ
śāsanāt
pitur
āgatām
kiṃ
tu
viddʰi
hi
māṃ
brahman
śāsanāt
pitur
āgatām
/
Halfverse: c
kaikasī
nāma
nāmnāhaṃ
śeṣaṃ
tvaṃ
jñātum
arhasi
kaikasī
nāma
nāmnā
_ahaṃ
śeṣaṃ
tvaṃ
jñātum
arhasi
/15/
Verse: 16
Halfverse: a
sa
tu
gatvā
munir
dʰyānaṃ
vākyam
etad
uvāca
ha
sa
tu
gatvā
munir
dʰyānaṃ
vākyam
etad
uvāca
ha
/
Halfverse: c
vijñātaṃ
te
mayā
bʰadre
kāraṇaṃ
yan
manogatam
vijñātaṃ
te
mayā
bʰadre
kāraṇaṃ
yan
mano-gatam
/16/
Verse: 17
Halfverse: a
dāruṇāyāṃ
tu
velāyāṃ
yasmāt
tvaṃ
mām
upastʰitā
dāruṇāyāṃ
tu
velāyāṃ
yasmāt
tvaṃ
mām
upastʰitā
/
Halfverse: c
śr̥ṇu
tasmāt
sutān
bʰadre
yādr̥śāñ
janayiṣyasi
śr̥ṇu
tasmāt
sutān
bʰadre
yādr̥śān
janayiṣyasi
/17/
Verse: 18
Halfverse: a
dāruṇān
dāruṇākārān
dāruṇābʰijanapriyān
dāruṇān
dāruṇa
_ākārān
dāruṇa
_abʰijana-priyān
/
Halfverse: c
prasaviṣyasi
suśroṇi
rākṣasān
krūrakarmaṇaḥ
prasaviṣyasi
suśroṇi
rākṣasān
krūra-karmaṇaḥ
/18/
Verse: 19
Halfverse: a
sā
tu
tadvacanaṃ
śrutvā
praṇipatyābravīd
vacaḥ
sā
tu
tad-vacanaṃ
śrutvā
praṇipatya
_abravīd
vacaḥ
/
Halfverse: c
bʰagavan
nedr̥śāḥ
putrās
tvatto
'rhā
brahmayonitaḥ
bʰagavan
na
_īdr̥śāḥ
putrās
tvatto
_arhā
brahma-yonitaḥ
/19/
Verse: 20
Halfverse: a
atʰābravīn
munis
tatra
paścimo
yas
tavātmajaḥ
atʰa
_abravīn
munis
tatra
paścimo
yas
tava
_ātmajaḥ
/
Halfverse: c
mama
vaṃśānurūpaś
ca
dʰarmātmā
ca
bʰaviṣyati
mama
vaṃśa
_anurūpaś
ca
dʰarma
_ātmā
ca
bʰaviṣyati
/20/
Verse: 21
Halfverse: a
evam
uktā
tu
sā
kanyā
rāma
kālena
kena
cit
evam
uktā
tu
sā
kanyā
rāma
kālena
kenacit
/
Halfverse: c
janayām
āsa
bībʰatsaṃ
rakṣorūpaṃ
sudāruṇam
janayām
āsa
bībʰatsaṃ
rakṣo-rūpaṃ
sudāruṇam
/21/
Verse: 22
Halfverse: a
daśaśīrṣaṃ
mahādaṃṣṭraṃ
nīlāñjanacayopamam
daśa-śīrṣaṃ
mahā-daṃṣṭraṃ
nīla
_añjana-caya
_upamam
/
Halfverse: c
tāmrauṣṭʰaṃ
viṃśatibʰujaṃ
mahāsyaṃ
dīptamūrdʰajam
tāmra
_oṣṭʰaṃ
viṃśati-bʰujaṃ
mahā
_āsyaṃ
dīpta-mūrdʰajam
/22/
Verse: 23
Halfverse: a
jātamātre
tatas
tasmin
sajvālakavalāḥ
śivāḥ
jāta-mātre
tatas
tasmin
sajvāla-kavalāḥ
śivāḥ
/
Halfverse: c
kravyādāś
cāpasavyāni
maṇḍalāni
pracakrire
kravya
_adāś
ca
_apasavyāni
maṇḍalāni
pracakrire
/23/
Verse: 24
Halfverse: a
vavarṣa
rudʰiraṃ
devo
megʰāś
ca
kʰananisvanāḥ
vavarṣa
rudʰiraṃ
devo
megʰāś
ca
kʰana-nisvanāḥ
/
Halfverse: c
prababʰau
na
ca
kʰe
sūryo
maholkāś
cāpatan
bʰuvi
prababʰau
na
ca
kʰe
sūryo
mahā
_ulkāś
ca
_apatan
bʰuvi
/24/
Verse: 25
Halfverse: a
atʰa
nāmākarot
tasya
pitāmahasamaḥ
pitā
atʰa
nāma
_akarot
tasya
pitāmaha-samaḥ
pitā
/
Halfverse: c
daśaśīrṣaḥ
prasūto
'yaṃ
daśagrīvo
bʰaviṣyati
daśa-śīrṣaḥ
prasūto
_ayaṃ
daśagrīvo
bʰaviṣyati
/25/
Verse: 26
Halfverse: a
tasya
tv
anantaraṃ
jātaḥ
kumbʰakarṇo
mahābalaḥ
tasya
tv
anantaraṃ
jātaḥ
kumbʰa-karṇo
mahā-balaḥ
/
Halfverse: c
pramāṇād
yasya
vipulaṃ
pramāṇaṃ
neha
vidyate
pramāṇād
yasya
vipulaṃ
pramāṇaṃ
na
_iha
vidyate
/26/
Verse: 27
Halfverse: a
tataḥ
śūrpaṇakʰā
nāma
saṃjajñe
vikr̥tānanā
tataḥ
śūrpa-ṇakʰā
nāma
saṃjajñe
vikr̥ta
_ānanā
/
Halfverse: c
vibʰīṣaṇaś
ca
dʰarmātmā
kaikasyāḥ
paścimaḥ
sutaḥ
vibʰīṣaṇaś
ca
dʰarma
_ātmā
kaikasyāḥ
paścimaḥ
sutaḥ
/27/
Verse: 28
Halfverse: a
te
tu
tatra
mahāraṇye
vavr̥dʰuḥ
sumahaujasaḥ
te
tu
tatra
mahā
_araṇye
vavr̥dʰuḥ
sumahā
_ojasaḥ
/
Halfverse: c
teṣāṃ
krūro
daśagrīvo
lokodvegakaro
'bʰavat
teṣāṃ
krūro
daśagrīvo
loka
_udvega-karo
_abʰavat
/28/
Verse: 29
Halfverse: a
kumbʰakarṇaḥ
pramattas
tu
maharṣīn
dʰarmasaṃśritān
kumbʰa-karṇaḥ
pramattas
tu
maharṣīn
dʰarma-saṃśritān
/
Halfverse: c
trailokyaṃ
trāsayan
duṣṭo
bʰakṣayan
vicacāra
ha
trailokyaṃ
trāsayan
duṣṭo
bʰakṣayan
vicacāra
ha
/29/
Verse: 30
Halfverse: a
vibʰīṣaṇas
tu
dʰarmātmā
nityaṃ
dʰarmapatʰe
stʰitaḥ
vibʰīṣaṇas
tu
dʰarma
_ātmā
nityaṃ
dʰarma-patʰe
stʰitaḥ
/
Halfverse: c
svādʰyāyaniyatāhāra
uvāsa
niyatendriyaḥ
svādʰyāya-niyata
_āhāra
uvāsa
niyata
_indriyaḥ
/30/
Verse: 31
Halfverse: a
atʰa
vitteśvaro
devas
tatra
kālena
kena
cit
atʰa
vitta
_īśvaro
devas
tatra
kālena
kenacit
/
Halfverse: c
āgaccʰat
pitaraṃ
draṣṭuṃ
puṣpakeṇa
mahaujasaṃ
āgaccʰat
pitaraṃ
draṣṭuṃ
puṣpakeṇa
mahā
_ojasaṃ
/31/
Verse: 32
Halfverse: a
taṃ
dr̥ṣṭvā
kaikayī
tatra
jvalantam
iva
tejasā
taṃ
dr̥ṣṭvā
kaikayī
tatra
jvalantam
iva
tejasā
/
Halfverse: c
āstʰāya
rākṣasīṃ
buddʰiṃ
daśagrīvam
uvāca
ha
āstʰāya
rākṣasīṃ
buddʰiṃ
daśagrīvam
uvāca
ha
/32/
Verse: 33
Halfverse: a
putravaiśravaṇaṃ
paśya
bʰrātaraṃ
tejasā
vr̥tam
putra-vaiśravaṇaṃ
paśya
bʰrātaraṃ
tejasā
vr̥tam
/
Halfverse: c
bʰrātr̥bʰāve
same
cāpi
paśyātmānaṃ
tvam
īdr̥śam
bʰrātr̥-bʰāve
same
ca
_api
paśya
_ātmānaṃ
tvam
īdr̥śam
/33/
Verse: 34
Halfverse: a
daśagrīva
tatʰā
yatnaṃ
kuruṣvāmitavikrama
daśagrīva
tatʰā
yatnaṃ
kuruṣva
_amita-vikrama
/
Halfverse: c
yatʰā
bʰavasi
me
putra
śīggʰraṃ
vaiśvaraṇopamaḥ
yatʰā
bʰavasi
me
putra
śīggʰraṃ
vaiśvaraṇa
_upamaḥ
/34/
Verse: 35
Halfverse: a
mātus
tad
vacanaṃ
śrutvā
daśagrīvaḥ
pratāpavān
mātus
tad
vacanaṃ
śrutvā
daśagrīvaḥ
pratāpavān
/
Halfverse: c
amarṣam
atulaṃ
lebʰe
pratijñāṃ
cākarot
tadā
amarṣam
atulaṃ
lebʰe
pratijñāṃ
ca
_akarot
tadā
/35/
Verse: 36
Halfverse: a
satyaṃ
te
pratijānāmi
tulyo
bʰrātrādʰiko
'pi
vā
satyaṃ
te
pratijānāmi
tulyo
bʰrātrā
_adʰiko
_api
vā
/
Halfverse: c
bʰaviṣyāmy
acirān
mātaḥ
saṃtāpaṃ
tyaja
hr̥dgatam
bʰaviṣyāmy
acirān
mātaḥ
saṃtāpaṃ
tyaja
hr̥d-gatam
/36/
Verse: 37
Halfverse: a
tataḥ
krodʰena
tenaiva
daśagrīvaḥ
sahānujaḥ
tataḥ
krodʰena
tena
_eva
daśagrīvaḥ
saha
_anujaḥ
/
Halfverse: c
prāpsyāmi
tapasā
kāmam
iti
kr̥tvādʰyavasya
ca
prāpsyāmi
tapasā
kāmam
iti
kr̥tvā
_adʰyavasya
ca
/
Halfverse: e
āgaccʰad
ātmasiddʰyartʰaṃ
gokarṇasyāśramaṃ
śubʰam
āgaccʰad
ātma-siddʰy-artʰaṃ
go-karṇasya
_āśramaṃ
śubʰam
/37/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.