TITUS
Ramayana
Part No. 517
Previous part

Chapter: 10 
Adhyāya 10


Verse: 1 
Halfverse: a    atʰābravīd dvijaṃ rāmaḥ   katʰaṃ te bʰrātaro vane
   
atʰa_abravīd dvijaṃ rāmaḥ   katʰaṃ te bʰrātaro vane /
Halfverse: c    
kīdr̥śaṃ tu tadā brahmaṃs   tapaś cerur mahāvratāḥ
   
kīdr̥śaṃ tu tadā brahmaṃs   tapaś cerur mahā-vratāḥ /1/

Verse: 2 
Halfverse: a    
agastyas tv abravīt tatra   rāmaṃ prayata mānasaṃ
   
agastyas tv abravīt tatra   rāmaṃ prayata mānasaṃ /
Halfverse: c    
tāṃs tān dʰarmavidʰīṃs tatra   bʰrātaras te samāviśan
   
tāṃs tān dʰarma-vidʰīṃs tatra   bʰrātaras te samāviśan /2/

Verse: 3 
Halfverse: a    
kumbʰakarṇas tadā yatto   nityaṃ dʰarmaparāyaṇaḥ
   
kumbʰa-karṇas tadā yatto   nityaṃ dʰarma-parāyaṇaḥ /
Halfverse: c    
tatāpa graiṣmike kāle   pañcasv agniṣv avastʰitaḥ
   
tatāpa graiṣmike kāle   pañcasv agniṣv avastʰitaḥ /3/

Verse: 4 
Halfverse: a    
varṣe megʰodakaklinno   vīrāsanam asevata
   
varṣe megʰa_udaka-klinno   vīra_āsanam asevata /
Halfverse: c    
nityaṃ ca śaiśire kāle   jalamadʰyapratiśrayaḥ
   
nityaṃ ca śaiśire kāle   jala-madʰya-pratiśrayaḥ /4/

Verse: 5 
Halfverse: a    
evaṃ varṣasahasrāṇi   daśa tasyāticakramuḥ
   
evaṃ varṣa-sahasrāṇi   daśa tasya_aticakramuḥ /
Halfverse: c    
dʰarme prayatamānasya   satpatʰe niṣṭʰitasya ca
   
dʰarme prayatamānasya   sat-patʰe niṣṭʰitasya ca /5/

Verse: 6 
Halfverse: a    
vibʰīṣaṇas tu dʰarmātmā   nityaṃ dʰarmaparaḥ śuciḥ
   
vibʰīṣaṇas tu dʰarma_ātmā   nityaṃ dʰarma-paraḥ śuciḥ /
Halfverse: c    
pañcavarṣasahasrāṇi   pādenaikena tastʰivān
   
pañca-varṣa-sahasrāṇi   pādena_ekena tastʰivān /6/

Verse: 7 
Halfverse: a    
samāpte niyame tasya   nanr̥tuś cāpsarogaṇāḥ
   
samāpte niyame tasya   nanr̥tuś ca_apsaro-gaṇāḥ /
Halfverse: c    
papāta puṣpavarṣaṃ ca   kṣubʰitāś cāpi devatāḥ
   
papāta puṣpa-varṣaṃ ca   kṣubʰitāś ca_api devatāḥ /7/

Verse: 8 
Halfverse: a    
pañcavarṣasahasrāṇi   sūryaṃ caivānvavartata
   
pañca-varṣa-sahasrāṇi   sūryaṃ caiva_anvavartata /
Halfverse: c    
tastʰau cordʰvaśiro bāhuḥ   svādʰyāyadʰr̥tamānasaḥ
   
tastʰau ca_ūrdʰva-śiro bāhuḥ   svādʰyāya-dʰr̥ta-mānasaḥ /8/

Verse: 9 
Halfverse: a    
evaṃ vibʰīṣaṇasyāpi   gatāni niyatātmanaḥ
   
evaṃ vibʰīṣaṇasya_api   gatāni niyata_ātmanaḥ /
Halfverse: c    
daśavarṣasahasrāṇi   svargastʰasyeva nandane
   
daśa-varṣa-sahasrāṇi   svargastʰasya_iva nandane /9/

Verse: 10 
Halfverse: a    
daśavarṣasahasraṃ tu   nirāhāro daśānanaḥ
   
daśa-varṣa-sahasraṃ tu   nirāhāro daśa_ānanaḥ /
Halfverse: c    
pūrṇe varṣasahasre tu   śiraś cāgnau juhāva saḥ
   
pūrṇe varṣa-sahasre tu   śiraś ca_agnau juhāva saḥ /10/

Verse: 11 
Halfverse: a    
evaṃ varṣasahasrāṇi   nava tasyāticakramuḥ
   
evaṃ varṣa-sahasrāṇi   nava tasya_aticakramuḥ /
Halfverse: c    
śirāṃsi nava cāpy asya   praviṣṭāni hutāśanam
   
śirāṃsi nava ca_apy asya   praviṣṭāni huta_aśanam /11/

Verse: 12 
Halfverse: a    
atʰa varṣasahasre tu   daśame daśamaṃ śiraḥ
   
atʰa varṣa-sahasre tu   daśame daśamaṃ śiraḥ /
Halfverse: c    
cʰettukāmaḥ sa dʰarmātmā   prāptaś cātra pitāmahaḥ
   
cʰettu-kāmaḥ sa dʰarma_ātmā   prāptaś ca_atra pitāmahaḥ /12/

Verse: 13 
Halfverse: a    
pitāmahas tu suprītaḥ   sārdʰaṃ devair upastʰitaḥ
   
pitāmahas tu suprītaḥ   sārdʰaṃ devair upastʰitaḥ /
Halfverse: c    
vatsa vatsa daśagrīva   prīto 'smīty abʰyabʰāṣata
   
vatsa vatsa daśagrīva   prīto_asmi_ity abʰyabʰāṣata /13/

Verse: 14 
Halfverse: a    
śīgʰraṃ varaya dʰarmajña   varo yas te 'bʰikāṅkṣitaḥ
   
śīgʰraṃ varaya dʰarmajña   varo yas te_abʰikāṅkṣitaḥ /
Halfverse: c    
kiṃ te kāmaṃ karomy adya   na vr̥tʰā te pariśramaḥ
   
kiṃ te kāmaṃ karomy adya   na vr̥tʰā te pariśramaḥ /14/

Verse: 15 
Halfverse: a    
tato 'bravīd daśagrīvaḥ   prahr̥ṣṭenāntarātmanā
   
tato_abravīd daśagrīvaḥ   prahr̥ṣṭena_antar-ātmanā /
Halfverse: c    
praṇamya śirasā devaṃ   harṣagadgadayā girā
   
praṇamya śirasā devaṃ   harṣa-gadgadayā girā /15/

Verse: 16 
Halfverse: a    
bʰagavan prāṇināṃ nityaṃ   nānyatra maraṇād bʰayam
   
bʰagavan prāṇināṃ nityaṃ   na_anyatra maraṇād bʰayam /
Halfverse: c    
nāsti mr̥tyusamaḥ śatrur   amaratvam ato vr̥ṇe
   
na_asti mr̥tyu-samaḥ śatrur   amaratvam ato vr̥ṇe /16/

Verse: 17 
Halfverse: a    
suparṇanāgayakṣāṇāṃ   daityadānavarakṣasām
   
suparṇa-nāga-yakṣāṇāṃ   daitya-dānava-rakṣasām /
Halfverse: c    
avadʰyaḥ syāṃ prajādʰyakṣa   devatānāṃ ca śāśvatam
   
avadʰyaḥ syāṃ prajā_adʰyakṣa   devatānāṃ ca śāśvatam /17/

Verse: 18 
Halfverse: a    
na hi cintā mamānyeṣu   prāṇiṣv amarapūjita
   
na hi cintā mama_anyeṣu   prāṇiṣv amara-pūjita /
Halfverse: c    
tr̥ṇabʰūtā hi me sarve   prāṇino mānuṣādayaḥ
   
tr̥ṇa-bʰūtā hi me sarve   prāṇino mānuṣa_ādayaḥ /18/

Verse: 19 
Halfverse: a    
evam uktas tu dʰarmātmā   daśagrīveṇa rakṣasā
   
evam uktas tu dʰarma_ātmā   daśagrīveṇa rakṣasā /
Halfverse: c    
uvāca vacanaṃ rāma   saha devaiḥ pitāmahaḥ
   
uvāca vacanaṃ rāma   saha devaiḥ pitāmahaḥ /19/

Verse: 20 
Halfverse: a    
bʰaviṣyaty evam evaitat   tava rākṣasapuṃgava
   
bʰaviṣyaty evam eva_etat   tava rākṣasa-puṃgava /
Halfverse: c    
śr̥ṇu cāpi vaco bʰūyaḥ   prītasyeha śubʰaṃ mama
   
śr̥ṇu ca_api vaco bʰūyaḥ   prītasya_iha śubʰaṃ mama /20/

Verse: 21 
Halfverse: a    
hutāni yāni śīrṣāṇi   pūrvam agnau tvayānagʰa
   
hutāni yāni śīrṣāṇi   pūrvam agnau tvayā_anagʰa /
Halfverse: c    
punas tāni bʰaviṣyanti   tatʰaiva tava rākṣasa
   
punas tāni bʰaviṣyanti   tatʰaiva tava rākṣasa /21/

Verse: 22 
Halfverse: a    
evaṃ pitāmahoktasya   daśagrīvasya rakṣasaḥ
   
evaṃ pitāmaha_uktasya   daśagrīvasya rakṣasaḥ /
Halfverse: c    
agnau hutāni śīrṣāṇi   yāni tāny uttʰitāni vai
   
agnau hutāni śīrṣāṇi   yāni tāny uttʰitāni vai /22/

Verse: 23 
Halfverse: a    
evam uktvvā tu taṃ rāma   daśagrīvaṃ prajāpatiḥ
   
evam uktvvā tu taṃ rāma   daśagrīvaṃ prajāpatiḥ /
Halfverse: c    
vibʰīṣaṇam atʰovāca   vākyaṃ lokapitāmahaḥ
   
vibʰīṣaṇam atʰa_uvāca   vākyaṃ loka-pitāmahaḥ /23/

Verse: 24 
Halfverse: a    
vibʰīṣaṇa tvayā vatsa   dʰarmasaṃhitabuddʰinā
   
vibʰīṣaṇa tvayā vatsa   dʰarma-saṃhita-buddʰinā /
Halfverse: c    
parituṣṭo 'smi dʰarmajña   varaṃ varaya suvrata
   
parituṣṭo_asmi dʰarmajña   varaṃ varaya suvrata /24/

Verse: 25 
Halfverse: a    
vibʰīṣaṇas tu dʰarmātmā   vacanaṃ prāha sāñjaliḥ
   
vibʰīṣaṇas tu dʰarma_ātmā   vacanaṃ prāha sāñjaliḥ /
Halfverse: c    
vr̥taḥ sarvaguṇair nityaṃ   candramā iva raśmibʰiḥ
   
vr̥taḥ sarva-guṇair nityaṃ   candramā iva raśmibʰiḥ /25/

Verse: 26 
Halfverse: a    
bʰagavan kr̥takr̥tyo 'haṃ   yan me lokaguruḥ svayam
   
bʰagavan kr̥ta-kr̥tyo_ahaṃ   yan me loka-guruḥ svayam /
Halfverse: c    
prīto yadi tvaṃ dātavyaṃ   varaṃ me śr̥ṇu suvrata
   
prīto yadi tvaṃ dātavyaṃ   varaṃ me śr̥ṇu suvrata /26/

Verse: 27 
Halfverse: a    
me jāyate buddʰir   yeṣu yeṣv āśrameṣv iha
   
me jāyate buddʰir   yeṣu yeṣv āśrameṣv iha /
Halfverse: c    
bʰavatu dʰarmiṣṭʰā   taṃ taṃ dʰarmaṃ ca pālaye
   
bʰavatu dʰarmiṣṭʰā   taṃ taṃ dʰarmaṃ ca pālaye /27/

Verse: 28 
Halfverse: a    
eṣa me paramodāra   varaḥ paramako mataḥ
   
eṣa me parama_udāra   varaḥ paramako mataḥ /
Halfverse: c    
na hi dʰarmābʰiraktānāṃ   loke kiṃ cana durlabʰam
   
na hi dʰarma_abʰiraktānāṃ   loke kiṃcana durlabʰam /28/

Verse: 29 
Halfverse: a    
atʰa prajāpatiḥ prīto   vibʰīṣaṇam uvāca ha
   
atʰa prajāpatiḥ prīto   vibʰīṣaṇam uvāca ha /
Halfverse: c    
dʰarmiṣṭʰas tvaṃ yatʰā vatsa   tatʰā caitad bʰaviṣyati
   
dʰarmiṣṭʰas tvaṃ yatʰā vatsa   tatʰā ca_etad bʰaviṣyati /29/

Verse: 30 
Halfverse: a    
yasmād rākṣasayonau te   jātasyāmitrakarṣaṇa
   
yasmād rākṣasa-yonau te   jātasya_amitra-karṣaṇa /
Halfverse: c    
nādʰarme jāyate buddʰir   amaratvaṃ dadāmi te
   
na_adʰarme jāyate buddʰir   amaratvaṃ dadāmi te /30/

Verse: 31 
Halfverse: a    
kumbʰakarṇāya tu varaṃ   prayaccʰantam ariṃdama
   
kumbʰa-karṇāya tu varaṃ   prayaccʰantam ariṃ-dama /
Halfverse: c    
prajāpatiṃ surāḥ sarve   vākyaṃ prāñjalayo 'bruvan
   
prajāpatiṃ surāḥ sarve   vākyaṃ prāñjalayo_abruvan /31/

Verse: 32 
Halfverse: a    
na tāvat kumbʰakarṇāya   pradātavyo varas tvayā
   
na tāvat kumbʰa-karṇāya   pradātavyo varas tvayā /
Halfverse: c    
jānīṣe hi yatʰā lokāṃs   trāsayaty eṣa durmatiḥ
   
jānīṣe hi yatʰā lokāṃs   trāsayaty eṣa durmatiḥ /32/

Verse: 33 
Halfverse: a    
nandane 'psarasaḥ sapta   mahendrānucarā daśa
   
nandane_apsarasaḥ sapta   mahā_indra_anucarā daśa /
Halfverse: c    
anena bʰakṣitā brahman   r̥ṣayo mānuṣās tatʰā
   
anena bʰakṣitā brahman   r̥ṣayo mānuṣās tatʰā /33/

Verse: 34 
Halfverse: a    
varavyājena moho 'smai   dīyatām amitaprabʰa
   
vara-vyājena moho_asmai   dīyatām amita-prabʰa /
Halfverse: c    
lokānāṃ svasti caiva syād   bʰaved asya ca saṃnatiḥ
   
lokānāṃ svasti caiva syād   bʰaved asya ca saṃnatiḥ /34/

Verse: 35 
Halfverse: a    
evam uktaḥ surair brahmācintayat   padmasaṃbʰavaḥ
   
evam uktaḥ surair brahmā_acintayat   padma-saṃbʰavaḥ / {Pāda}
Halfverse: c    
cintitā copatastʰe 'sya   pārśvaṃ devī sarasvatī
   
cintitā ca_upatastʰe_asya   pārśvaṃ devī sarasvatī /35/

Verse: 36 
Halfverse: a    
prāñjaliḥ tu parśvastʰā   prāha vākyaṃ sarasvatī
   
prāñjaliḥ tu parśvastʰā   prāha vākyaṃ sarasvatī /
Halfverse: c    
iyam asmy āgatā devakiṃ   kāryaṃ karavāṇy aham
   
iyam asmy āgatā deva-kiṃ   kāryaṃ karavāṇy aham /36/

Verse: 37 
Halfverse: a    
prajāpatis tu tāṃ prāptāṃ   prāha vākyaṃ sarasvatīm
   
prajāpatis tu tāṃ prāptāṃ   prāha vākyaṃ sarasvatīm /
Halfverse: c    
vāṇi tvaṃ rākṣasendrasya   bʰava devatepsitā
   
vāṇi tvaṃ rākṣasa_indrasya   bʰava devatā_īpsitā /37/

Verse: 38 
Halfverse: a    
tatʰety uktvā praviṣṭā    prajāpatir atʰābravīt
   
tatʰā_ity uktvā praviṣṭā    prajāpatir atʰa_abravīt / {!}
Halfverse: c    
kumbʰakarṇa mahābāho   varaṃ varaya yo mataḥ
   
kumbʰa-karṇa mahā-bāho   varaṃ varaya yo mataḥ /38/

Verse: 39 
Halfverse: a    
kumbʰakarṇas tu tad vākyaṃ   śrutvā vacanam abravīt
   
kumbʰa-karṇas tu tad vākyaṃ   śrutvā vacanam abravīt /
Halfverse: c    
svaptuṃ varṣāṇy anekāni   devadeva mamepsitam
   
svaptuṃ varṣāṇy anekāni   deva-deva mama_īpsitam /39/

Verse: 40 
Halfverse: a    
evam astv iti taṃ coktvā   saha devaiḥ pitāmahaḥ
   
evam astv iti taṃ ca_uktvā   saha devaiḥ pitāmahaḥ /
Halfverse: c    
devī sarasvatī caivam   uktvā taṃ prayayau divam
   
devī sarasvatī caivam   uktvā taṃ prayayau divam /40/

Verse: 41 
Halfverse: a    
kumbʰakarṇas tu duṣṭātmā   cintayām āsa duḥkʰitaḥ
   
kumbʰa-karṇas tu duṣṭa_ātmā   cintayām āsa duḥkʰitaḥ /
Halfverse: c    
kīrdr̥śaṃ kiṃ nv idaṃ vākyaṃ   mamādya vadanāc cyutam
   
kīrdr̥śaṃ kiṃ nv idaṃ vākyaṃ   mama_adya vadanāc cyutam /41/

Verse: 42 
Halfverse: a    
evaṃ labdʰavarāḥ sarve   bʰrātaro dīptatejasaḥ
   
evaṃ labdʰa-varāḥ sarve   bʰrātaro dīpta-tejasaḥ /
Halfverse: c    
śleṣmātakavanaṃ gatvā   tatra te nyavasan sukʰam
   
śleṣmātaka-vanaṃ gatvā   tatra te nyavasan sukʰam /42/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.