TITUS
Ramayana
Part No. 517
Chapter: 10
Adhyāya
10
Verse: 1
Halfverse: a
atʰābravīd
dvijaṃ
rāmaḥ
katʰaṃ
te
bʰrātaro
vane
atʰa
_abravīd
dvijaṃ
rāmaḥ
katʰaṃ
te
bʰrātaro
vane
/
Halfverse: c
kīdr̥śaṃ
tu
tadā
brahmaṃs
tapaś
cerur
mahāvratāḥ
kīdr̥śaṃ
tu
tadā
brahmaṃs
tapaś
cerur
mahā-vratāḥ
/1/
Verse: 2
Halfverse: a
agastyas
tv
abravīt
tatra
rāmaṃ
prayata
mānasaṃ
agastyas
tv
abravīt
tatra
rāmaṃ
prayata
mānasaṃ
/
Halfverse: c
tāṃs
tān
dʰarmavidʰīṃs
tatra
bʰrātaras
te
samāviśan
tāṃs
tān
dʰarma-vidʰīṃs
tatra
bʰrātaras
te
samāviśan
/2/
Verse: 3
Halfverse: a
kumbʰakarṇas
tadā
yatto
nityaṃ
dʰarmaparāyaṇaḥ
kumbʰa-karṇas
tadā
yatto
nityaṃ
dʰarma-parāyaṇaḥ
/
Halfverse: c
tatāpa
graiṣmike
kāle
pañcasv
agniṣv
avastʰitaḥ
tatāpa
graiṣmike
kāle
pañcasv
agniṣv
avastʰitaḥ
/3/
Verse: 4
Halfverse: a
varṣe
megʰodakaklinno
vīrāsanam
asevata
varṣe
megʰa
_udaka-klinno
vīra
_āsanam
asevata
/
Halfverse: c
nityaṃ
ca
śaiśire
kāle
jalamadʰyapratiśrayaḥ
nityaṃ
ca
śaiśire
kāle
jala-madʰya-pratiśrayaḥ
/4/
Verse: 5
Halfverse: a
evaṃ
varṣasahasrāṇi
daśa
tasyāticakramuḥ
evaṃ
varṣa-sahasrāṇi
daśa
tasya
_aticakramuḥ
/
Halfverse: c
dʰarme
prayatamānasya
satpatʰe
niṣṭʰitasya
ca
dʰarme
prayatamānasya
sat-patʰe
niṣṭʰitasya
ca
/5/
Verse: 6
Halfverse: a
vibʰīṣaṇas
tu
dʰarmātmā
nityaṃ
dʰarmaparaḥ
śuciḥ
vibʰīṣaṇas
tu
dʰarma
_ātmā
nityaṃ
dʰarma-paraḥ
śuciḥ
/
Halfverse: c
pañcavarṣasahasrāṇi
pādenaikena
tastʰivān
pañca-varṣa-sahasrāṇi
pādena
_ekena
tastʰivān
/6/
Verse: 7
Halfverse: a
samāpte
niyame
tasya
nanr̥tuś
cāpsarogaṇāḥ
samāpte
niyame
tasya
nanr̥tuś
ca
_apsaro-gaṇāḥ
/
Halfverse: c
papāta
puṣpavarṣaṃ
ca
kṣubʰitāś
cāpi
devatāḥ
papāta
puṣpa-varṣaṃ
ca
kṣubʰitāś
ca
_api
devatāḥ
/7/
Verse: 8
Halfverse: a
pañcavarṣasahasrāṇi
sūryaṃ
caivānvavartata
pañca-varṣa-sahasrāṇi
sūryaṃ
caiva
_anvavartata
/
Halfverse: c
tastʰau
cordʰvaśiro
bāhuḥ
svādʰyāyadʰr̥tamānasaḥ
tastʰau
ca
_ūrdʰva-śiro
bāhuḥ
svādʰyāya-dʰr̥ta-mānasaḥ
/8/
Verse: 9
Halfverse: a
evaṃ
vibʰīṣaṇasyāpi
gatāni
niyatātmanaḥ
evaṃ
vibʰīṣaṇasya
_api
gatāni
niyata
_ātmanaḥ
/
Halfverse: c
daśavarṣasahasrāṇi
svargastʰasyeva
nandane
daśa-varṣa-sahasrāṇi
svargastʰasya
_iva
nandane
/9/
Verse: 10
Halfverse: a
daśavarṣasahasraṃ
tu
nirāhāro
daśānanaḥ
daśa-varṣa-sahasraṃ
tu
nirāhāro
daśa
_ānanaḥ
/
Halfverse: c
pūrṇe
varṣasahasre
tu
śiraś
cāgnau
juhāva
saḥ
pūrṇe
varṣa-sahasre
tu
śiraś
ca
_agnau
juhāva
saḥ
/10/
Verse: 11
Halfverse: a
evaṃ
varṣasahasrāṇi
nava
tasyāticakramuḥ
evaṃ
varṣa-sahasrāṇi
nava
tasya
_aticakramuḥ
/
Halfverse: c
śirāṃsi
nava
cāpy
asya
praviṣṭāni
hutāśanam
śirāṃsi
nava
ca
_apy
asya
praviṣṭāni
huta
_aśanam
/11/
Verse: 12
Halfverse: a
atʰa
varṣasahasre
tu
daśame
daśamaṃ
śiraḥ
atʰa
varṣa-sahasre
tu
daśame
daśamaṃ
śiraḥ
/
Halfverse: c
cʰettukāmaḥ
sa
dʰarmātmā
prāptaś
cātra
pitāmahaḥ
cʰettu-kāmaḥ
sa
dʰarma
_ātmā
prāptaś
ca
_atra
pitāmahaḥ
/12/
Verse: 13
Halfverse: a
pitāmahas
tu
suprītaḥ
sārdʰaṃ
devair
upastʰitaḥ
pitāmahas
tu
suprītaḥ
sārdʰaṃ
devair
upastʰitaḥ
/
Halfverse: c
vatsa
vatsa
daśagrīva
prīto
'smīty
abʰyabʰāṣata
vatsa
vatsa
daśagrīva
prīto
_asmi
_ity
abʰyabʰāṣata
/13/
Verse: 14
Halfverse: a
śīgʰraṃ
varaya
dʰarmajña
varo
yas
te
'bʰikāṅkṣitaḥ
śīgʰraṃ
varaya
dʰarmajña
varo
yas
te
_abʰikāṅkṣitaḥ
/
Halfverse: c
kiṃ
te
kāmaṃ
karomy
adya
na
vr̥tʰā
te
pariśramaḥ
kiṃ
te
kāmaṃ
karomy
adya
na
vr̥tʰā
te
pariśramaḥ
/14/
Verse: 15
Halfverse: a
tato
'bravīd
daśagrīvaḥ
prahr̥ṣṭenāntarātmanā
tato
_abravīd
daśagrīvaḥ
prahr̥ṣṭena
_antar-ātmanā
/
Halfverse: c
praṇamya
śirasā
devaṃ
harṣagadgadayā
girā
praṇamya
śirasā
devaṃ
harṣa-gadgadayā
girā
/15/
Verse: 16
Halfverse: a
bʰagavan
prāṇināṃ
nityaṃ
nānyatra
maraṇād
bʰayam
bʰagavan
prāṇināṃ
nityaṃ
na
_anyatra
maraṇād
bʰayam
/
Halfverse: c
nāsti
mr̥tyusamaḥ
śatrur
amaratvam
ato
vr̥ṇe
na
_asti
mr̥tyu-samaḥ
śatrur
amaratvam
ato
vr̥ṇe
/16/
Verse: 17
Halfverse: a
suparṇanāgayakṣāṇāṃ
daityadānavarakṣasām
suparṇa-nāga-yakṣāṇāṃ
daitya-dānava-rakṣasām
/
Halfverse: c
avadʰyaḥ
syāṃ
prajādʰyakṣa
devatānāṃ
ca
śāśvatam
avadʰyaḥ
syāṃ
prajā
_adʰyakṣa
devatānāṃ
ca
śāśvatam
/17/
Verse: 18
Halfverse: a
na
hi
cintā
mamānyeṣu
prāṇiṣv
amarapūjita
na
hi
cintā
mama
_anyeṣu
prāṇiṣv
amara-pūjita
/
Halfverse: c
tr̥ṇabʰūtā
hi
me
sarve
prāṇino
mānuṣādayaḥ
tr̥ṇa-bʰūtā
hi
me
sarve
prāṇino
mānuṣa
_ādayaḥ
/18/
Verse: 19
Halfverse: a
evam
uktas
tu
dʰarmātmā
daśagrīveṇa
rakṣasā
evam
uktas
tu
dʰarma
_ātmā
daśagrīveṇa
rakṣasā
/
Halfverse: c
uvāca
vacanaṃ
rāma
saha
devaiḥ
pitāmahaḥ
uvāca
vacanaṃ
rāma
saha
devaiḥ
pitāmahaḥ
/19/
Verse: 20
Halfverse: a
bʰaviṣyaty
evam
evaitat
tava
rākṣasapuṃgava
bʰaviṣyaty
evam
eva
_etat
tava
rākṣasa-puṃgava
/
Halfverse: c
śr̥ṇu
cāpi
vaco
bʰūyaḥ
prītasyeha
śubʰaṃ
mama
śr̥ṇu
ca
_api
vaco
bʰūyaḥ
prītasya
_iha
śubʰaṃ
mama
/20/
Verse: 21
Halfverse: a
hutāni
yāni
śīrṣāṇi
pūrvam
agnau
tvayānagʰa
hutāni
yāni
śīrṣāṇi
pūrvam
agnau
tvayā
_anagʰa
/
Halfverse: c
punas
tāni
bʰaviṣyanti
tatʰaiva
tava
rākṣasa
punas
tāni
bʰaviṣyanti
tatʰaiva
tava
rākṣasa
/21/
Verse: 22
Halfverse: a
evaṃ
pitāmahoktasya
daśagrīvasya
rakṣasaḥ
evaṃ
pitāmaha
_uktasya
daśagrīvasya
rakṣasaḥ
/
Halfverse: c
agnau
hutāni
śīrṣāṇi
yāni
tāny
uttʰitāni
vai
agnau
hutāni
śīrṣāṇi
yāni
tāny
uttʰitāni
vai
/22/
Verse: 23
Halfverse: a
evam
uktvvā
tu
taṃ
rāma
daśagrīvaṃ
prajāpatiḥ
evam
uktvvā
tu
taṃ
rāma
daśagrīvaṃ
prajāpatiḥ
/
Halfverse: c
vibʰīṣaṇam
atʰovāca
vākyaṃ
lokapitāmahaḥ
vibʰīṣaṇam
atʰa
_uvāca
vākyaṃ
loka-pitāmahaḥ
/23/
Verse: 24
Halfverse: a
vibʰīṣaṇa
tvayā
vatsa
dʰarmasaṃhitabuddʰinā
vibʰīṣaṇa
tvayā
vatsa
dʰarma-saṃhita-buddʰinā
/
Halfverse: c
parituṣṭo
'smi
dʰarmajña
varaṃ
varaya
suvrata
parituṣṭo
_asmi
dʰarmajña
varaṃ
varaya
suvrata
/24/
Verse: 25
Halfverse: a
vibʰīṣaṇas
tu
dʰarmātmā
vacanaṃ
prāha
sāñjaliḥ
vibʰīṣaṇas
tu
dʰarma
_ātmā
vacanaṃ
prāha
sāñjaliḥ
/
Halfverse: c
vr̥taḥ
sarvaguṇair
nityaṃ
candramā
iva
raśmibʰiḥ
vr̥taḥ
sarva-guṇair
nityaṃ
candramā
iva
raśmibʰiḥ
/25/
Verse: 26
Halfverse: a
bʰagavan
kr̥takr̥tyo
'haṃ
yan
me
lokaguruḥ
svayam
bʰagavan
kr̥ta-kr̥tyo
_ahaṃ
yan
me
loka-guruḥ
svayam
/
Halfverse: c
prīto
yadi
tvaṃ
dātavyaṃ
varaṃ
me
śr̥ṇu
suvrata
prīto
yadi
tvaṃ
dātavyaṃ
varaṃ
me
śr̥ṇu
suvrata
/26/
Verse: 27
Halfverse: a
yā
yā
me
jāyate
buddʰir
yeṣu
yeṣv
āśrameṣv
iha
yā
yā
me
jāyate
buddʰir
yeṣu
yeṣv
āśrameṣv
iha
/
Halfverse: c
sā
sā
bʰavatu
dʰarmiṣṭʰā
taṃ
taṃ
dʰarmaṃ
ca
pālaye
sā
sā
bʰavatu
dʰarmiṣṭʰā
taṃ
taṃ
dʰarmaṃ
ca
pālaye
/27/
Verse: 28
Halfverse: a
eṣa
me
paramodāra
varaḥ
paramako
mataḥ
eṣa
me
parama
_udāra
varaḥ
paramako
mataḥ
/
Halfverse: c
na
hi
dʰarmābʰiraktānāṃ
loke
kiṃ
cana
durlabʰam
na
hi
dʰarma
_abʰiraktānāṃ
loke
kiṃcana
durlabʰam
/28/
Verse: 29
Halfverse: a
atʰa
prajāpatiḥ
prīto
vibʰīṣaṇam
uvāca
ha
atʰa
prajāpatiḥ
prīto
vibʰīṣaṇam
uvāca
ha
/
Halfverse: c
dʰarmiṣṭʰas
tvaṃ
yatʰā
vatsa
tatʰā
caitad
bʰaviṣyati
dʰarmiṣṭʰas
tvaṃ
yatʰā
vatsa
tatʰā
ca
_etad
bʰaviṣyati
/29/
Verse: 30
Halfverse: a
yasmād
rākṣasayonau
te
jātasyāmitrakarṣaṇa
yasmād
rākṣasa-yonau
te
jātasya
_amitra-karṣaṇa
/
Halfverse: c
nādʰarme
jāyate
buddʰir
amaratvaṃ
dadāmi
te
na
_adʰarme
jāyate
buddʰir
amaratvaṃ
dadāmi
te
/30/
Verse: 31
Halfverse: a
kumbʰakarṇāya
tu
varaṃ
prayaccʰantam
ariṃdama
kumbʰa-karṇāya
tu
varaṃ
prayaccʰantam
ariṃ-dama
/
Halfverse: c
prajāpatiṃ
surāḥ
sarve
vākyaṃ
prāñjalayo
'bruvan
prajāpatiṃ
surāḥ
sarve
vākyaṃ
prāñjalayo
_abruvan
/31/
Verse: 32
Halfverse: a
na
tāvat
kumbʰakarṇāya
pradātavyo
varas
tvayā
na
tāvat
kumbʰa-karṇāya
pradātavyo
varas
tvayā
/
Halfverse: c
jānīṣe
hi
yatʰā
lokāṃs
trāsayaty
eṣa
durmatiḥ
jānīṣe
hi
yatʰā
lokāṃs
trāsayaty
eṣa
durmatiḥ
/32/
Verse: 33
Halfverse: a
nandane
'psarasaḥ
sapta
mahendrānucarā
daśa
nandane
_apsarasaḥ
sapta
mahā
_indra
_anucarā
daśa
/
Halfverse: c
anena
bʰakṣitā
brahman
r̥ṣayo
mānuṣās
tatʰā
anena
bʰakṣitā
brahman
r̥ṣayo
mānuṣās
tatʰā
/33/
Verse: 34
Halfverse: a
varavyājena
moho
'smai
dīyatām
amitaprabʰa
vara-vyājena
moho
_asmai
dīyatām
amita-prabʰa
/
Halfverse: c
lokānāṃ
svasti
caiva
syād
bʰaved
asya
ca
saṃnatiḥ
lokānāṃ
svasti
caiva
syād
bʰaved
asya
ca
saṃnatiḥ
/34/
Verse: 35
Halfverse: a
evam
uktaḥ
surair
brahmācintayat
padmasaṃbʰavaḥ
evam
uktaḥ
surair
brahmā
_acintayat
padma-saṃbʰavaḥ
/
{Pāda}
Halfverse: c
cintitā
copatastʰe
'sya
pārśvaṃ
devī
sarasvatī
cintitā
ca
_upatastʰe
_asya
pārśvaṃ
devī
sarasvatī
/35/
Verse: 36
Halfverse: a
prāñjaliḥ
sā
tu
parśvastʰā
prāha
vākyaṃ
sarasvatī
prāñjaliḥ
sā
tu
parśvastʰā
prāha
vākyaṃ
sarasvatī
/
Halfverse: c
iyam
asmy
āgatā
devakiṃ
kāryaṃ
karavāṇy
aham
iyam
asmy
āgatā
deva-kiṃ
kāryaṃ
karavāṇy
aham
/36/
Verse: 37
Halfverse: a
prajāpatis
tu
tāṃ
prāptāṃ
prāha
vākyaṃ
sarasvatīm
prajāpatis
tu
tāṃ
prāptāṃ
prāha
vākyaṃ
sarasvatīm
/
Halfverse: c
vāṇi
tvaṃ
rākṣasendrasya
bʰava
yā
devatepsitā
vāṇi
tvaṃ
rākṣasa
_indrasya
bʰava
yā
devatā
_īpsitā
/37/
Verse: 38
Halfverse: a
tatʰety
uktvā
praviṣṭā
sā
prajāpatir
atʰābravīt
tatʰā
_ity
uktvā
praviṣṭā
sā
prajāpatir
atʰa
_abravīt
/
{!}
Halfverse: c
kumbʰakarṇa
mahābāho
varaṃ
varaya
yo
mataḥ
kumbʰa-karṇa
mahā-bāho
varaṃ
varaya
yo
mataḥ
/38/
Verse: 39
Halfverse: a
kumbʰakarṇas
tu
tad
vākyaṃ
śrutvā
vacanam
abravīt
kumbʰa-karṇas
tu
tad
vākyaṃ
śrutvā
vacanam
abravīt
/
Halfverse: c
svaptuṃ
varṣāṇy
anekāni
devadeva
mamepsitam
svaptuṃ
varṣāṇy
anekāni
deva-deva
mama
_īpsitam
/39/
Verse: 40
Halfverse: a
evam
astv
iti
taṃ
coktvā
saha
devaiḥ
pitāmahaḥ
evam
astv
iti
taṃ
ca
_uktvā
saha
devaiḥ
pitāmahaḥ
/
Halfverse: c
devī
sarasvatī
caivam
uktvā
taṃ
prayayau
divam
devī
sarasvatī
caivam
uktvā
taṃ
prayayau
divam
/40/
Verse: 41
Halfverse: a
kumbʰakarṇas
tu
duṣṭātmā
cintayām
āsa
duḥkʰitaḥ
kumbʰa-karṇas
tu
duṣṭa
_ātmā
cintayām
āsa
duḥkʰitaḥ
/
Halfverse: c
kīrdr̥śaṃ
kiṃ
nv
idaṃ
vākyaṃ
mamādya
vadanāc
cyutam
kīrdr̥śaṃ
kiṃ
nv
idaṃ
vākyaṃ
mama
_adya
vadanāc
cyutam
/41/
Verse: 42
Halfverse: a
evaṃ
labdʰavarāḥ
sarve
bʰrātaro
dīptatejasaḥ
evaṃ
labdʰa-varāḥ
sarve
bʰrātaro
dīpta-tejasaḥ
/
Halfverse: c
śleṣmātakavanaṃ
gatvā
tatra
te
nyavasan
sukʰam
śleṣmātaka-vanaṃ
gatvā
tatra
te
nyavasan
sukʰam
/42/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.