TITUS
Ramayana
Part No. 518
Chapter: 11
Adhyāya
11
Verse: 1
Halfverse: a
sumālī
varalabdʰāṃs
tu
jñātvā
tān
vai
niśācarān
sumālī
vara-labdʰāṃs
tu
jñātvā
tān
vai
niśā-carān
/
Halfverse: c
udatiṣṭʰad
bʰayaṃ
tyaktvā
sānugaḥ
sa
rasātalāt
udatiṣṭʰad
bʰayaṃ
tyaktvā
sānugaḥ
sa
rasā-talāt
/1/
Verse: 2
Halfverse: a
mārīcaś
ca
prahastaś
ca
virūpākṣo
mahodaraḥ
mārīcaś
ca
prahastaś
ca
virūpa
_akṣo
mahā
_udaraḥ
/
Halfverse: c
udatiṣṭʰan
susaṃrabdʰāḥ
sacivās
tasya
rakṣasaḥ
udatiṣṭʰan
susaṃrabdʰāḥ
sacivās
tasya
rakṣasaḥ
/2/
Verse: 3
Halfverse: a
sumālī
caiva
taiḥ
sarvair
vr̥to
rākṣasapuṃgavaiḥ
sumālī
caiva
taiḥ
sarvair
vr̥to
rākṣasa-puṃgavaiḥ
/
Halfverse: c
abʰigamya
daśagrīvaṃ
pariṣvajyedam
abravīt
abʰigamya
daśagrīvaṃ
pariṣvajya
_idam
abravīt
/3/
Verse: 4
Halfverse: a
diṣṭyā
te
putrasaṃprāptaś
cintito
'yamṃ
manoratʰaḥ
diṣṭyā
te
putra-saṃprāptaś
cintito
_ayamṃ
mano-ratʰaḥ
/
Halfverse: c
yas
tvaṃ
tribʰuvanaśreṣṭʰāl
labdʰavān
varam
īdr̥śam
{!}
yas
tvaṃ
tribʰuvana-śreṣṭʰāl
labdʰavān
varam
īdr̥śam
/4/
{!}
Verse: 5
Halfverse: a
yatkr̥te
ca
vayaṃ
laṅkāṃ
tyaktvā
yātā
rasātalam
yat-kr̥te
ca
vayaṃ
laṅkāṃ
tyaktvā
yātā
rasā-talam
/
Halfverse: c
tad
gataṃ
no
mahābāho
mahad
viṣṇukr̥taṃ
bʰayam
tad
gataṃ
no
mahā-bāho
mahad
viṣṇu-kr̥taṃ
bʰayam
/5/
Verse: 6
Halfverse: a
asakr̥t
tena
bʰagnā
hi
parityajya
svam
ālayam
asakr̥t
tena
bʰagnā
hi
parityajya
svam
ālayam
/
Halfverse: c
vidrutāḥ
sahitāḥ
sarve
praviṣṭāḥ
sma
rasātalam
vidrutāḥ
sahitāḥ
sarve
praviṣṭāḥ
sma
rasā-talam
/6/
Verse: 7
Halfverse: a
asmadīyā
ca
laṅkeyaṃ
nagarī
rākṣasoṣitā
asmadīyā
ca
laṅkā
_iyaṃ
nagarī
rākṣasa
_uṣitā
/
Halfverse: c
niveśitā
tava
bʰrātrā
dʰanādʰyakṣeṇa
dʰīmatā
niveśitā
tava
bʰrātrā
dʰana
_adʰyakṣeṇa
dʰīmatā
/7/
Verse: 8
Halfverse: a
yadi
nāmātra
śakyaṃ
syāt
sāmnā
dānena
vānagʰa
yadi
nāma
_atra
śakyaṃ
syāt
sāmnā
dānena
vā
_anagʰa
/
Halfverse: c
tarasā
vā
mahābāho
pratyānetuṃ
kr̥taṃ
bʰavet
tarasā
vā
mahā-bāho
pratyānetuṃ
kr̥taṃ
bʰavet
/8/
Verse: 9
Halfverse: a
tvaṃ
ca
laṅkeśvaras
tāta
bʰaviṣyasi
na
saṃśayaḥ
tvaṃ
ca
laṅkā
_īśvaras
tāta
bʰaviṣyasi
na
saṃśayaḥ
/
Halfverse: c
sarveṣāṃ
naḥ
prabʰuś
caiva
bʰaviṣyasi
mahābala
sarveṣāṃ
naḥ
prabʰuś
caiva
bʰaviṣyasi
mahā-bala
/9/
Verse: 10
Halfverse: a
atʰābravīd
daśagrīvo
mātāmaham
upastʰitam
atʰa
_abravīd
daśagrīvo
mātāmaham
upastʰitam
/
Halfverse: c
vitteśo
gurur
asmākaṃ
nārhasy
evaṃ
prabʰāṣitum
vitta
_īśo
gurur
asmākaṃ
na
_arhasy
evaṃ
prabʰāṣitum
/10/
Verse: 11
Halfverse: a
uktavantaṃ
tatʰā
vākyaṃ
daśagrīvaṃ
niśācaraḥ
uktavantaṃ
tatʰā
vākyaṃ
daśagrīvaṃ
niśā-caraḥ
/
Halfverse: c
prahastaḥ
praśritaṃ
vākyam
idam
āha
sakāraṇam
prahastaḥ
praśritaṃ
vākyam
idam
āha
sakāraṇam
/11/
Verse: 12
Halfverse: a
daśagrīva
mahābāho
nārhas
tvaṃ
vaktum
īdr̥śam
daśagrīva
mahā-bāho
na
_arhas
tvaṃ
vaktum
īdr̥śam
/
Halfverse: c
saubʰrātraṃ
nāsti
śūrāṇāṃ
śr̥ṇu
cedaṃ
vaco
mama
saubʰrātraṃ
na
_asti
śūrāṇāṃ
śr̥ṇu
ca
_idaṃ
vaco
mama
/12/
Verse: 13
Halfverse: a
aditiś
ca
ditiś
caiva
bʰaginyau
sahite
kila
aditiś
ca
ditiś
caiva
bʰaginyau
sahite
kila
/
Halfverse: c
bʰārye
paramarūpiṇyau
kaśyapasya
prajāpateḥ
bʰārye
parama-rūpiṇyau
kaśyapasya
prajāpateḥ
/13/
Verse: 14
Halfverse: a
aditir
janayām
āsa
devāṃs
tribʰuvaneśvarān
{!}
aditir
janayām
āsa
devāṃs
tribʰuvana
_īśvarān
/
{!}
Halfverse: c
ditis
tv
ajanayad
daityān
kaśyapasyātmasaṃbʰavān
ditis
tv
ajanayad
daityān
kaśyapasya
_ātma-saṃbʰavān
/14/
Verse: 15
Halfverse: a
daityānāṃ
kila
dʰarmajña
pureyaṃ
savanārṇavā
daityānāṃ
kila
dʰarmajña
purā
_iyaṃ
savana
_arṇavā
/
Halfverse: c
saparvatā
mahī
vīra
te
'bʰavan
prabʰaviṣṇavaḥ
saparvatā
mahī
vīra
te
_abʰavan
prabʰaviṣṇavaḥ
/15/
Verse: 16
Halfverse: a
nihatya
tāṃs
tu
samare
viṣṇunā
prabʰaviṣṇunā
nihatya
tāṃs
tu
samare
viṣṇunā
prabʰaviṣṇunā
/
Halfverse: c
devānāṃ
vaśam
ānītaṃ
trailokyam
idam
avyayam
devānāṃ
vaśam
ānītaṃ
trailokyam
idam
avyayam
/16/
Verse: 17
Halfverse: a
naitad
eko
bʰavān
eva
kariṣyati
viparyayam
na
_etad
eko
bʰavān
eva
kariṣyati
viparyayam
/
Halfverse: c
surair
ācaritaṃ
pūrvaṃ
kuruṣvaitad
vaco
mama
surair
ācaritaṃ
pūrvaṃ
kuruṣva
_etad
vaco
mama
/17/
Verse: 18
Halfverse: a
evam
ukto
daśagrīvaḥ
prahastena
durātmanā
evam
ukto
daśagrīvaḥ
prahastena
durātmanā
/
Halfverse: c
cintayitvā
muhūrtaṃ
vai
bāḍʰam
ity
eva
so
'bravīt
cintayitvā
muhūrtaṃ
vai
bāḍʰam
ity
eva
so
_abravīt
/18/
Verse: 19
Halfverse: a
sa
tu
tenaiva
harṣeṇa
tasminn
ahani
vīryavān
sa
tu
tena
_eva
harṣeṇa
tasminn
ahani
vīryavān
/
Halfverse: c
vanaṃ
gato
daśagrīvaḥ
saha
taiḥ
kṣaṇadācaraiḥ
vanaṃ
gato
daśagrīvaḥ
saha
taiḥ
kṣaṇadā-caraiḥ
/19/
Verse: 20
Halfverse: a
trikūṭastʰaḥ
sa
tu
tadā
daśagrīvo
niśācaraḥ
trikūṭastʰaḥ
sa
tu
tadā
daśagrīvo
niśā-caraḥ
/
Halfverse: c
preṣayām
āsa
dautyena
prahastaṃ
vākyakovidam
preṣayām
āsa
dautyena
prahastaṃ
vākya-kovidam
/20/
Verse: 21
Halfverse: a
prahasta
śīgʰraṃ
gatvā
tvaṃ
brūhi
nairr̥tapuṃgavam
prahasta
śīgʰraṃ
gatvā
tvaṃ
brūhi
nairr̥ta-puṃgavam
/
Halfverse: c
vacanān
mama
vitteśaṃ
sāmapūrvam
idaṃ
vacaḥ
vacanān
mama
vitta
_īśaṃ
sāma-pūrvam
idaṃ
vacaḥ
/21/
Verse: 22
Halfverse: a
iyaṃ
laṅkā
purī
rājan
rākṣasānāṃ
mahātmanām
iyaṃ
laṅkā
purī
rājan
rākṣasānāṃ
mahātmanām
/
Halfverse: c
tvayā
niveśitā
saumya
naitad
yuktaṃ
tavānagʰa
tvayā
niveśitā
saumya
na
_etad
yuktaṃ
tava
_anagʰa
/22/
Verse: 23
Halfverse: a
tad
bʰavān
yadi
sāmnaitāṃ
dadyād
atulavikrama
tad
bʰavān
yadi
sāmnā
_etāṃ
dadyād
atula-vikrama
/
Halfverse: c
kr̥tvā
bʰaven
mama
prītir
dʰarmaś
caivānupālitaḥ
kr̥tvā
bʰaven
mama
prītir
dʰarmaś
caiva
_anupālitaḥ
/23/
Verse: 24
Halfverse: a
ity
uktaḥ
sa
tadā
gatvā
prahasto
vākyakovidaḥ
ity
uktaḥ
sa
tadā
gatvā
prahasto
vākya-kovidaḥ
/
Halfverse: c
daśagrīvavacaḥ
sarvaṃ
vitteśāya
nyavedayat
daśagrīva-vacaḥ
sarvaṃ
vitta
_īśāya
nyavedayat
/24/
Verse: 25
Halfverse: a
prahastād
api
saṃśrutya
devo
vaiśvāraṇo
vacaḥ
prahastād
api
saṃśrutya
devo
vaiśvāraṇo
vacaḥ
/
Halfverse: c
pratyuvāca
prahastaṃ
taṃ
vākyaṃ
vākyaviśāradaḥ
pratyuvāca
prahastaṃ
taṃ
vākyaṃ
vākya-viśāradaḥ
/25/
Verse: 26
Halfverse: a
brūhi
gaccʰa
daśagrīvaṃ
purī
rājyaṃ
ca
yan
mama
brūhi
gaccʰa
daśagrīvaṃ
purī
rājyaṃ
ca
yan
mama
/
Halfverse: c
tavāpy
etan
mahābāho
bʰuṅkṣvaitad
dʰatakaṇṭakam
tava
_apy
etan
mahā-bāho
bʰuṅkṣva
_etadd^hata-kaṇṭakam
/26/
Verse: 27
Halfverse: a
sarvaṃ
kartāsmi
bʰadraṃ
te
rākṣaseśa
vaco
'cirāt
sarvaṃ
kartā
_asmi
bʰadraṃ
te
rākṣasa
_īśa
vaco
_acirāt
/
Halfverse: c
kiṃ
tu
tāvat
pratīkṣasva
pitur
yāvan
nivedaya
kiṃ
tu
tāvat
pratīkṣasva
pitur
yāvan
nivedaya
/27/
Verse: 28
Halfverse: a
evam
uktvā
dʰanādʰyakṣo
jagāma
pitur
antikam
evam
uktvā
dʰana
_adʰyakṣo
jagāma
pitur
antikam
/
Halfverse: c
abʰivādya
guruṃ
prāha
rāvaṇasya
yadīpsitam
abʰivādya
guruṃ
prāha
rāvaṇasya
yadi
_īpsitam
/28/
Verse: 29
Halfverse: a
eṣa
tāta
daśagrīvo
dūtaṃ
preṣitavān
mama
eṣa
tāta
daśagrīvo
dūtaṃ
preṣitavān
mama
/
Halfverse: c
dīyatāṃ
nagarī
laṅkā
pūrvaṃ
rakṣogaṇoṣitā
dīyatāṃ
nagarī
laṅkā
pūrvaṃ
rakṣo-gaṇa
_uṣitā
/
Halfverse: e
mayātra
yad
anuṣṭʰeyaṃ
tan
mamācakṣva
suvrataḥ
mayā
_atra
yad
anuṣṭʰeyaṃ
tan
mama
_ācakṣva
suvrataḥ
/29/
Verse: 30
Halfverse: a
brahmarṣis
tv
evam
ukto
'sau
viśravā
munipuṃgavaḥ
brahma-r̥ṣis
tv
evam
ukto
_asau
viśravā
muni-puṃgavaḥ
/
Halfverse: c
uvāca
dʰanadaṃ
vākyaṃ
śr̥ṇu
putro
vaco
mama
uvāca
dʰanadaṃ
vākyaṃ
śr̥ṇu
putro
vaco
mama
/30/
Verse: 31
Halfverse: a
daśagrīvo
mahābāhur
uktavān
mama
saṃnidʰau
daśagrīvo
mahā-bāhur
uktavān
mama
saṃnidʰau
/
Halfverse: c
mayā
nirbʰartsitaś
cāsīd
bahudʰoktaḥ
sudurmatiḥ
mayā
nirbʰartsitaś
ca
_āsīd
bahudʰā
_uktaḥ
sudurmatiḥ
/31/
Verse: 32
Halfverse: a
sa
krodʰena
mayā
coktau
dʰvaṃsasveti
punaḥ
punaḥ
sa
krodʰena
mayā
ca
_uktau
dʰvaṃsasva
_iti
punaḥ
punaḥ
/
Halfverse: c
śreyo'bʰiyuktaṃ
dʰarmyaṃ
ca
śr̥ṇu
putra
vaco
mama
śreyo
_abʰiyuktaṃ
dʰarmyaṃ
ca
śr̥ṇu
putra
vaco
mama
/32/
Verse: 33
Halfverse: a
varapradānasaṃmūḍʰo
mānyāmānyaṃ
sudurmatiḥ
vara-pradāna-saṃmūḍʰo
mānya
_amānyaṃ
sudurmatiḥ
/
Halfverse: c
na
vetti
mama
śāpāc
ca
prakr̥tiṃ
dāruṇaṃ
gataḥ
na
vetti
mama
śāpāc
ca
prakr̥tiṃ
dāruṇaṃ
gataḥ
/33/
Verse: 34
Halfverse: a
tasmād
gaccʰa
mahābāho
kailāsaṃ
dʰaraṇīdʰaram
tasmād
gaccʰa
mahā-bāho
kailāsaṃ
dʰaraṇī-dʰaram
/
Halfverse: c
niveśaya
nivāsārtʰaṃ
tvaja
laṅkāṃ
sahānugaḥ
niveśaya
nivāsa
_artʰaṃ
tvaja
laṅkāṃ
saha
_anugaḥ
/34/
Verse: 35
Halfverse: a
tatra
mandākinī
ramyā
nadīnāṃ
pravarā
nadī
tatra
mandākinī
ramyā
nadīnāṃ
pravarā
nadī
/
Halfverse: c
kāñcanaiḥ
sūryasaṃkāśaiḥ
paṅkajaiḥ
saṃvr̥todakā
kāñcanaiḥ
sūrya-saṃkāśaiḥ
paṅkajaiḥ
saṃvr̥ta
_udakā
/35/
Verse: 36
Halfverse: a
na
hi
kṣamaṃ
tvayā
tena
vairaṃ
dʰanadarakṣasā
na
hi
kṣamaṃ
tvayā
tena
vairaṃ
dʰanada-rakṣasā
/
Halfverse: c
jānīṣe
hi
yatʰānena
labdʰaḥ
paramako
varaḥ
jānīṣe
hi
yatʰā
_anena
labdʰaḥ
paramako
varaḥ
/36/
Verse: 37
Halfverse: a
evam
ukto
gr̥hītvā
tu
tad
vacaḥ
pitr̥gauravāt
evam
ukto
gr̥hītvā
tu
tad
vacaḥ
pitr̥-gauravāt
/
Halfverse: c
sadāra
pauraḥ
sāmātyaḥ
savāhanadʰano
gataḥ
sadāra
pauraḥ
sāmātyaḥ
savāhana-dʰano
gataḥ
/37/
Verse: 38
Halfverse: a
prahastas
tu
daśagrīvaṃ
gatvā
sarvaṃ
nyavedayat
prahastas
tu
daśagrīvaṃ
gatvā
sarvaṃ
nyavedayat
/
Halfverse: c
śūnyā
sā
nagarī
laṅkā
triṃśadyojanam
āyatā
śūnyā
sā
nagarī
laṅkā
triṃśad-yojanam
āyatā
/
Halfverse: e
praviśya
tāṃ
sahāsmābʰiḥ
svadʰarmaṃ
tatra
pālaya
praviśya
tāṃ
saha
_asmābʰiḥ
svadʰarmaṃ
tatra
pālaya
/38/
Verse: 39
Halfverse: a
evam
uktaḥ
prahastena
rāvaṇo
rākṣasas
tadā
evam
uktaḥ
prahastena
rāvaṇo
rākṣasas
tadā
/
Halfverse: c
viveśa
nagarīṃ
laṅkāṃ
sabʰrātā
sabalānugaḥ
viveśa
nagarīṃ
laṅkāṃ
sabʰrātā
sabala
_anugaḥ
/39/
Verse: 40
Halfverse: a
sa
cābʰiṣiktaḥ
kṣaṇadācarais
tadā
sa
cābʰiṣiktaḥ
kṣaṇadācarais
tadā
sa
ca
_abʰiṣiktaḥ
kṣaṇadā-carais
tadā
sa
ca
_abʰiṣiktaḥ
kṣaṇadā-carais
tadā
/
{Gem}
Halfverse: b
niveśayām
āsa
purīṃ
daśānanaḥ
niveśayām
āsa
purīṃ
daśānanaḥ
niveśayām
āsa
purīṃ
daśa
_ānanaḥ
niveśayām
āsa
purīṃ
daśa
_ānanaḥ
/
{Gem}
Halfverse: c
nikāmapūrṇā
ca
babʰūva
sā
purī
nikāmapūrṇā
ca
babʰūva
sā
purī
nikāma-pūrṇā
ca
babʰūva
sā
purī
nikāma-pūrṇā
ca
babʰūva
sā
purī
/
{Gem}
Halfverse: d
niśācarair
nīlabalāhakopamaiḥ
niśācarair
nīlabalāhakopamaiḥ
niśā-carair
nīla-balāhaka
_upamaiḥ
niśā-carair
nīla-balāhaka
_upamaiḥ
/40/
{Gem}
Verse: 41
Halfverse: a
dʰaneśvaras
tv
atʰa
pitr̥vākyagauravān
dʰaneśvaras
tv
atʰa
pitr̥vākyagauravān
dʰana
_īśvaras
tv
atʰa
pitr̥-vākya-gauravān
dʰana
_īśvaras
tv
atʰa
pitr̥-vākya-gauravān
/
{Gem}
Halfverse: b
nyaveśayac
cʰaśivimale
girau
purīm
nyaveśayac
cʰaśivimale
girau
purīm
nyaveśayat
śaśi-vimale
girau
purīm
nyaveśayat
śaśi-vimale
girau
purīm
/
{Gem}
Halfverse: c
svalaṃkr̥tair
bʰavanavarair
vibʰūṣitāṃ
svalaṃkr̥tair
bʰavanavarair
vibʰūṣitāṃ
svalaṃkr̥tair
bʰavana-varair
vibʰūṣitāṃ
svalaṃkr̥tair
bʰavana-varair
vibʰūṣitāṃ
/
{Gem}
Halfverse: d
puraṃdarasyeva
tadāmarāvatīm
puraṃdarasyeva
tadāmarāvatīm
puraṃdarasya
_iva
tadā
_amarāvatīm
puraṃdarasya
_iva
tadā
_amarāvatīm
/41/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.