TITUS
Ramayana
Part No. 518
Previous part

Chapter: 11 
Adhyāya 11


Verse: 1 
Halfverse: a    sumālī varalabdʰāṃs tu   jñātvā tān vai niśācarān
   
sumālī vara-labdʰāṃs tu   jñātvā tān vai niśā-carān /
Halfverse: c    
udatiṣṭʰad bʰayaṃ tyaktvā   sānugaḥ sa rasātalāt
   
udatiṣṭʰad bʰayaṃ tyaktvā   sānugaḥ sa rasā-talāt /1/

Verse: 2 
Halfverse: a    
mārīcaś ca prahastaś ca   virūpākṣo mahodaraḥ
   
mārīcaś ca prahastaś ca   virūpa_akṣo mahā_udaraḥ /
Halfverse: c    
udatiṣṭʰan susaṃrabdʰāḥ   sacivās tasya rakṣasaḥ
   
udatiṣṭʰan susaṃrabdʰāḥ   sacivās tasya rakṣasaḥ /2/

Verse: 3 
Halfverse: a    
sumālī caiva taiḥ sarvair   vr̥to rākṣasapuṃgavaiḥ
   
sumālī caiva taiḥ sarvair   vr̥to rākṣasa-puṃgavaiḥ /
Halfverse: c    
abʰigamya daśagrīvaṃ   pariṣvajyedam abravīt
   
abʰigamya daśagrīvaṃ   pariṣvajya_idam abravīt /3/

Verse: 4 
Halfverse: a    
diṣṭyā te putrasaṃprāptaś   cintito 'yamṃ manoratʰaḥ
   
diṣṭyā te putra-saṃprāptaś   cintito_ayamṃ mano-ratʰaḥ /
Halfverse: c    
yas tvaṃ tribʰuvanaśreṣṭʰāl   labdʰavān varam īdr̥śam {!}
   
yas tvaṃ tribʰuvana-śreṣṭʰāl   labdʰavān varam īdr̥śam /4/ {!}

Verse: 5 
Halfverse: a    
yatkr̥te ca vayaṃ laṅkāṃ   tyaktvā yātā rasātalam
   
yat-kr̥te ca vayaṃ laṅkāṃ   tyaktvā yātā rasā-talam /
Halfverse: c    
tad gataṃ no mahābāho   mahad viṣṇukr̥taṃ bʰayam
   
tad gataṃ no mahā-bāho   mahad viṣṇu-kr̥taṃ bʰayam /5/

Verse: 6 
Halfverse: a    
asakr̥t tena bʰagnā hi   parityajya svam ālayam
   
asakr̥t tena bʰagnā hi   parityajya svam ālayam /
Halfverse: c    
vidrutāḥ sahitāḥ sarve   praviṣṭāḥ sma rasātalam
   
vidrutāḥ sahitāḥ sarve   praviṣṭāḥ sma rasā-talam /6/

Verse: 7 
Halfverse: a    
asmadīyā ca laṅkeyaṃ   nagarī rākṣasoṣitā
   
asmadīyā ca laṅkā_iyaṃ   nagarī rākṣasa_uṣitā /
Halfverse: c    
niveśitā tava bʰrātrā   dʰanādʰyakṣeṇa dʰīmatā
   
niveśitā tava bʰrātrā   dʰana_adʰyakṣeṇa dʰīmatā /7/

Verse: 8 
Halfverse: a    
yadi nāmātra śakyaṃ syāt   sāmnā dānena vānagʰa
   
yadi nāma_atra śakyaṃ syāt   sāmnā dānena _anagʰa /
Halfverse: c    
tarasā mahābāho   pratyānetuṃ kr̥taṃ bʰavet
   
tarasā mahā-bāho   pratyānetuṃ kr̥taṃ bʰavet /8/

Verse: 9 
Halfverse: a    
tvaṃ ca laṅkeśvaras tāta   bʰaviṣyasi na saṃśayaḥ
   
tvaṃ ca laṅkā_īśvaras tāta   bʰaviṣyasi na saṃśayaḥ /
Halfverse: c    
sarveṣāṃ naḥ prabʰuś caiva   bʰaviṣyasi mahābala
   
sarveṣāṃ naḥ prabʰuś caiva   bʰaviṣyasi mahā-bala /9/

Verse: 10 
Halfverse: a    
atʰābravīd daśagrīvo   mātāmaham upastʰitam
   
atʰa_abravīd daśagrīvo   mātāmaham upastʰitam /
Halfverse: c    
vitteśo gurur asmākaṃ   nārhasy evaṃ prabʰāṣitum
   
vitta_īśo gurur asmākaṃ   na_arhasy evaṃ prabʰāṣitum /10/

Verse: 11 
Halfverse: a    
uktavantaṃ tatʰā vākyaṃ   daśagrīvaṃ niśācaraḥ
   
uktavantaṃ tatʰā vākyaṃ   daśagrīvaṃ niśā-caraḥ /
Halfverse: c    
prahastaḥ praśritaṃ vākyam   idam āha sakāraṇam
   
prahastaḥ praśritaṃ vākyam   idam āha sakāraṇam /11/

Verse: 12 
Halfverse: a    
daśagrīva mahābāho   nārhas tvaṃ vaktum īdr̥śam
   
daśagrīva mahā-bāho   na_arhas tvaṃ vaktum īdr̥śam /
Halfverse: c    
saubʰrātraṃ nāsti śūrāṇāṃ   śr̥ṇu cedaṃ vaco mama
   
saubʰrātraṃ na_asti śūrāṇāṃ   śr̥ṇu ca_idaṃ vaco mama /12/

Verse: 13 
Halfverse: a    
aditiś ca ditiś caiva   bʰaginyau sahite kila
   
aditiś ca ditiś caiva   bʰaginyau sahite kila /
Halfverse: c    
bʰārye paramarūpiṇyau   kaśyapasya prajāpateḥ
   
bʰārye parama-rūpiṇyau   kaśyapasya prajāpateḥ /13/

Verse: 14 
Halfverse: a    
aditir janayām āsa   devāṃs tribʰuvaneśvarān {!}
   
aditir janayām āsa   devāṃs tribʰuvana_īśvarān / {!}
Halfverse: c    
ditis tv ajanayad daityān   kaśyapasyātmasaṃbʰavān
   
ditis tv ajanayad daityān   kaśyapasya_ātma-saṃbʰavān /14/

Verse: 15 
Halfverse: a    
daityānāṃ kila dʰarmajña   pureyaṃ savanārṇavā
   
daityānāṃ kila dʰarmajña   purā_iyaṃ savana_arṇavā /
Halfverse: c    
saparvatā mahī vīra   te 'bʰavan prabʰaviṣṇavaḥ
   
saparvatā mahī vīra   te_abʰavan prabʰaviṣṇavaḥ /15/

Verse: 16 
Halfverse: a    
nihatya tāṃs tu samare   viṣṇunā prabʰaviṣṇunā
   
nihatya tāṃs tu samare   viṣṇunā prabʰaviṣṇunā /
Halfverse: c    
devānāṃ vaśam ānītaṃ   trailokyam idam avyayam
   
devānāṃ vaśam ānītaṃ   trailokyam idam avyayam /16/

Verse: 17 
Halfverse: a    
naitad eko bʰavān eva   kariṣyati viparyayam
   
na_etad eko bʰavān eva   kariṣyati viparyayam /
Halfverse: c    
surair ācaritaṃ pūrvaṃ   kuruṣvaitad vaco mama
   
surair ācaritaṃ pūrvaṃ   kuruṣva_etad vaco mama /17/

Verse: 18 
Halfverse: a    
evam ukto daśagrīvaḥ   prahastena durātmanā
   
evam ukto daśagrīvaḥ   prahastena durātmanā /
Halfverse: c    
cintayitvā muhūrtaṃ vai   bāḍʰam ity eva so 'bravīt
   
cintayitvā muhūrtaṃ vai   bāḍʰam ity eva so_abravīt /18/

Verse: 19 
Halfverse: a    
sa tu tenaiva harṣeṇa   tasminn ahani vīryavān
   
sa tu tena_eva harṣeṇa   tasminn ahani vīryavān /
Halfverse: c    
vanaṃ gato daśagrīvaḥ   saha taiḥ kṣaṇadācaraiḥ
   
vanaṃ gato daśagrīvaḥ   saha taiḥ kṣaṇadā-caraiḥ /19/

Verse: 20 
Halfverse: a    
trikūṭastʰaḥ sa tu tadā   daśagrīvo niśācaraḥ
   
trikūṭastʰaḥ sa tu tadā   daśagrīvo niśā-caraḥ /
Halfverse: c    
preṣayām āsa dautyena   prahastaṃ vākyakovidam
   
preṣayām āsa dautyena   prahastaṃ vākya-kovidam /20/

Verse: 21 
Halfverse: a    
prahasta śīgʰraṃ gatvā tvaṃ   brūhi nairr̥tapuṃgavam
   
prahasta śīgʰraṃ gatvā tvaṃ   brūhi nairr̥ta-puṃgavam /
Halfverse: c    
vacanān mama vitteśaṃ   sāmapūrvam idaṃ vacaḥ
   
vacanān mama vitta_īśaṃ   sāma-pūrvam idaṃ vacaḥ /21/

Verse: 22 
Halfverse: a    
iyaṃ laṅkā purī rājan   rākṣasānāṃ mahātmanām
   
iyaṃ laṅkā purī rājan   rākṣasānāṃ mahātmanām /
Halfverse: c    
tvayā niveśitā saumya   naitad yuktaṃ tavānagʰa
   
tvayā niveśitā saumya   na_etad yuktaṃ tava_anagʰa /22/

Verse: 23 
Halfverse: a    
tad bʰavān yadi sāmnaitāṃ   dadyād atulavikrama
   
tad bʰavān yadi sāmnā_etāṃ   dadyād atula-vikrama /
Halfverse: c    
kr̥tvā bʰaven mama prītir   dʰarmaś caivānupālitaḥ
   
kr̥tvā bʰaven mama prītir   dʰarmaś caiva_anupālitaḥ /23/

Verse: 24 
Halfverse: a    
ity uktaḥ sa tadā gatvā   prahasto vākyakovidaḥ
   
ity uktaḥ sa tadā gatvā   prahasto vākya-kovidaḥ /
Halfverse: c    
daśagrīvavacaḥ sarvaṃ   vitteśāya nyavedayat
   
daśagrīva-vacaḥ sarvaṃ   vitta_īśāya nyavedayat /24/

Verse: 25 
Halfverse: a    
prahastād api saṃśrutya   devo vaiśvāraṇo vacaḥ
   
prahastād api saṃśrutya   devo vaiśvāraṇo vacaḥ /
Halfverse: c    
pratyuvāca prahastaṃ taṃ   vākyaṃ vākyaviśāradaḥ
   
pratyuvāca prahastaṃ taṃ   vākyaṃ vākya-viśāradaḥ /25/

Verse: 26 
Halfverse: a    
brūhi gaccʰa daśagrīvaṃ   purī rājyaṃ ca yan mama
   
brūhi gaccʰa daśagrīvaṃ   purī rājyaṃ ca yan mama /
Halfverse: c    
tavāpy etan mahābāho   bʰuṅkṣvaitad dʰatakaṇṭakam
   
tava_apy etan mahā-bāho   bʰuṅkṣva_etadd^hata-kaṇṭakam /26/

Verse: 27 
Halfverse: a    
sarvaṃ kartāsmi bʰadraṃ te   rākṣaseśa vaco 'cirāt
   
sarvaṃ kartā_asmi bʰadraṃ te   rākṣasa_īśa vaco_acirāt /
Halfverse: c    
kiṃ tu tāvat pratīkṣasva   pitur yāvan nivedaya
   
kiṃ tu tāvat pratīkṣasva   pitur yāvan nivedaya /27/

Verse: 28 
Halfverse: a    
evam uktvā dʰanādʰyakṣo   jagāma pitur antikam
   
evam uktvā dʰana_adʰyakṣo   jagāma pitur antikam /
Halfverse: c    
abʰivādya guruṃ prāha   rāvaṇasya yadīpsitam
   
abʰivādya guruṃ prāha   rāvaṇasya yadi_īpsitam /28/

Verse: 29 
Halfverse: a    
eṣa tāta daśagrīvo   dūtaṃ preṣitavān mama
   
eṣa tāta daśagrīvo   dūtaṃ preṣitavān mama /
Halfverse: c    
dīyatāṃ nagarī laṅkā   pūrvaṃ rakṣogaṇoṣitā
   
dīyatāṃ nagarī laṅkā   pūrvaṃ rakṣo-gaṇa_uṣitā /
Halfverse: e    
mayātra yad anuṣṭʰeyaṃ   tan mamācakṣva suvrataḥ
   
mayā_atra yad anuṣṭʰeyaṃ   tan mama_ācakṣva suvrataḥ /29/

Verse: 30 
Halfverse: a    
brahmarṣis tv evam ukto 'sau   viśravā munipuṃgavaḥ
   
brahma-r̥ṣis tv evam ukto_asau   viśravā muni-puṃgavaḥ /
Halfverse: c    
uvāca dʰanadaṃ vākyaṃ   śr̥ṇu putro vaco mama
   
uvāca dʰanadaṃ vākyaṃ   śr̥ṇu putro vaco mama /30/

Verse: 31 
Halfverse: a    
daśagrīvo mahābāhur   uktavān mama saṃnidʰau
   
daśagrīvo mahā-bāhur   uktavān mama saṃnidʰau /
Halfverse: c    
mayā nirbʰartsitaś cāsīd   bahudʰoktaḥ sudurmatiḥ
   
mayā nirbʰartsitaś ca_āsīd   bahudʰā_uktaḥ sudurmatiḥ /31/

Verse: 32 
Halfverse: a    
sa krodʰena mayā coktau   dʰvaṃsasveti punaḥ punaḥ
   
sa krodʰena mayā ca_uktau   dʰvaṃsasva_iti punaḥ punaḥ /
Halfverse: c    
śreyo'bʰiyuktaṃ dʰarmyaṃ ca   śr̥ṇu putra vaco mama
   
śreyo_abʰiyuktaṃ dʰarmyaṃ ca   śr̥ṇu putra vaco mama /32/

Verse: 33 
Halfverse: a    
varapradānasaṃmūḍʰo   mānyāmānyaṃ sudurmatiḥ
   
vara-pradāna-saṃmūḍʰo   mānya_amānyaṃ sudurmatiḥ /
Halfverse: c    
na vetti mama śāpāc ca   prakr̥tiṃ dāruṇaṃ gataḥ
   
na vetti mama śāpāc ca   prakr̥tiṃ dāruṇaṃ gataḥ /33/

Verse: 34 
Halfverse: a    
tasmād gaccʰa mahābāho   kailāsaṃ dʰaraṇīdʰaram
   
tasmād gaccʰa mahā-bāho   kailāsaṃ dʰaraṇī-dʰaram /
Halfverse: c    
niveśaya nivāsārtʰaṃ   tvaja laṅkāṃ sahānugaḥ
   
niveśaya nivāsa_artʰaṃ   tvaja laṅkāṃ saha_anugaḥ /34/

Verse: 35 
Halfverse: a    
tatra mandākinī ramyā   nadīnāṃ pravarā nadī
   
tatra mandākinī ramyā   nadīnāṃ pravarā nadī /
Halfverse: c    
kāñcanaiḥ sūryasaṃkāśaiḥ   paṅkajaiḥ saṃvr̥todakā
   
kāñcanaiḥ sūrya-saṃkāśaiḥ   paṅkajaiḥ saṃvr̥ta_udakā /35/

Verse: 36 
Halfverse: a    
na hi kṣamaṃ tvayā tena   vairaṃ dʰanadarakṣasā
   
na hi kṣamaṃ tvayā tena   vairaṃ dʰanada-rakṣasā /
Halfverse: c    
jānīṣe hi yatʰānena   labdʰaḥ paramako varaḥ
   
jānīṣe hi yatʰā_anena   labdʰaḥ paramako varaḥ /36/

Verse: 37 
Halfverse: a    
evam ukto gr̥hītvā tu   tad vacaḥ pitr̥gauravāt
   
evam ukto gr̥hītvā tu   tad vacaḥ pitr̥-gauravāt /
Halfverse: c    
sadāra pauraḥ sāmātyaḥ   savāhanadʰano gataḥ
   
sadāra pauraḥ sāmātyaḥ   savāhana-dʰano gataḥ /37/

Verse: 38 
Halfverse: a    
prahastas tu daśagrīvaṃ   gatvā sarvaṃ nyavedayat
   
prahastas tu daśagrīvaṃ   gatvā sarvaṃ nyavedayat /
Halfverse: c    
śūnyā nagarī laṅkā   triṃśadyojanam āyatā
   
śūnyā nagarī laṅkā   triṃśad-yojanam āyatā /
Halfverse: e    
praviśya tāṃ sahāsmābʰiḥ   svadʰarmaṃ tatra pālaya
   
praviśya tāṃ saha_asmābʰiḥ   svadʰarmaṃ tatra pālaya /38/

Verse: 39 
Halfverse: a    
evam uktaḥ prahastena   rāvaṇo rākṣasas tadā
   
evam uktaḥ prahastena   rāvaṇo rākṣasas tadā /
Halfverse: c    
viveśa nagarīṃ laṅkāṃ   sabʰrātā sabalānugaḥ
   
viveśa nagarīṃ laṅkāṃ   sabʰrātā sabala_anugaḥ /39/

Verse: 40 


Halfverse: a    
sa cābʰiṣiktaḥ kṣaṇadācarais tadā    sa cābʰiṣiktaḥ kṣaṇadācarais tadā
   
sa ca_abʰiṣiktaḥ kṣaṇadā-carais tadā    sa ca_abʰiṣiktaḥ kṣaṇadā-carais tadā / {Gem}
Halfverse: b    
niveśayām āsa purīṃ daśānanaḥ    niveśayām āsa purīṃ daśānanaḥ
   
niveśayām āsa purīṃ daśa_ānanaḥ    niveśayām āsa purīṃ daśa_ānanaḥ / {Gem}
Halfverse: c    
nikāmapūrṇā ca babʰūva purī    nikāmapūrṇā ca babʰūva purī
   
nikāma-pūrṇā ca babʰūva purī    nikāma-pūrṇā ca babʰūva purī / {Gem}
Halfverse: d    
niśācarair nīlabalāhakopamaiḥ    niśācarair nīlabalāhakopamaiḥ
   
niśā-carair nīla-balāhaka_upamaiḥ    niśā-carair nīla-balāhaka_upamaiḥ /40/ {Gem}

Verse: 41 
Halfverse: a    
dʰaneśvaras tv atʰa pitr̥vākyagauravān    dʰaneśvaras tv atʰa pitr̥vākyagauravān
   
dʰana_īśvaras tv atʰa pitr̥-vākya-gauravān    dʰana_īśvaras tv atʰa pitr̥-vākya-gauravān / {Gem}
Halfverse: b    
nyaveśayac cʰaśivimale girau purīm    nyaveśayac cʰaśivimale girau purīm
   
nyaveśayat śaśi-vimale girau purīm    nyaveśayat śaśi-vimale girau purīm / {Gem}
Halfverse: c    
svalaṃkr̥tair bʰavanavarair vibʰūṣitāṃ    svalaṃkr̥tair bʰavanavarair vibʰūṣitāṃ
   
svalaṃkr̥tair bʰavana-varair vibʰūṣitāṃ    svalaṃkr̥tair bʰavana-varair vibʰūṣitāṃ / {Gem}
Halfverse: d    
puraṃdarasyeva tadāmarāvatīm    puraṃdarasyeva tadāmarāvatīm
   
puraṃdarasya_iva tadā_amarāvatīm    puraṃdarasya_iva tadā_amarāvatīm /41/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.