TITUS
Ramayana
Part No. 529
Previous part

Chapter: 22 
Adhyāya 22


Verse: 1 
Halfverse: a    sa tu tasya mahānādaṃ   śrutvā vaivasvato yamaḥ
   
sa tu tasya mahā-nādaṃ   śrutvā vaivasvato yamaḥ /
Halfverse: c    
śatruṃ vijayinaṃ mene   svabalasya ca saṃkṣayam
   
śatruṃ vijayinaṃ mene   sva-balasya ca saṃkṣayam /1/

Verse: 2 
Halfverse: a    
sa tu yodʰān hatān matvā   krodʰaparyākulekṣaṇaḥ
   
sa tu yodʰān hatān matvā   krodʰa-paryākula_īkṣaṇaḥ /
Halfverse: c    
abravīt tvaritaṃ sūtaṃ   ratʰaḥ samupanīyatām
   
abravīt tvaritaṃ sūtaṃ   ratʰaḥ samupanīyatām /2/

Verse: 3 
Halfverse: a    
tasya sūto ratʰaṃ divyam   upastʰāpya mahāsvanam
   
tasya sūto ratʰaṃ divyam   upastʰāpya mahā-svanam /
Halfverse: c    
stʰitaḥ sa ca mahātejā   āruroha mahāratʰam
   
stʰitaḥ sa ca mahā-tejā   āruroha mahā-ratʰam /3/

Verse: 4 
Halfverse: a    
pāśamudgarahastaś ca   mr̥tyus tasyāgrato stʰitaḥ
   
pāśa-mudgara-hastaś ca   mr̥tyus tasya_agrato stʰitaḥ /
Halfverse: c    
yena saṃkṣipyate sarvaṃ   trailokyaṃ sacarācaram
   
yena saṃkṣipyate sarvaṃ   trailokyaṃ sacara_acaram /4/

Verse: 5 
Halfverse: a    
kāladaṇḍaś ca pārśvastʰo   mūrtimān syandane stʰitaḥ
   
kāla-daṇḍaś ca pārśvastʰo   mūrtimān syandane stʰitaḥ /
Halfverse: c    
yamapraharaṇaṃ divyaṃ   prajvalann iva tejasā
   
yama-praharaṇaṃ divyaṃ   prajvalann iva tejasā /5/

Verse: 6 
Halfverse: a    
tato lokās trayas trastāḥ   kampante ca divaukasaḥ
   
tato lokās trayas trastāḥ   kampante ca diva_okasaḥ /
Halfverse: c    
kālaṃ kruddʰaṃ tadā dr̥ṣṭvā   lokatrayabʰayāvaham
   
kālaṃ kruddʰaṃ tadā dr̥ṣṭvā   loka-traya-bʰaya_āvaham /6/

Verse: 7 
Halfverse: a    
dr̥ṣṭvā tu te taṃ vikr̥taṃ   ratʰaṃ mr̥tyusamanvitam
   
dr̥ṣṭvā tu te taṃ vikr̥taṃ   ratʰaṃ mr̥tyu-samanvitam /
Halfverse: c    
sacivā rākṣasendrasya   sarvalokabʰayāvaham
   
sacivā rākṣasa_indrasya   sarva-loka-bʰaya_āvaham /7/

Verse: 8 
Halfverse: a    
lagʰusattvatayā sarve   naṣṭasaṃjʰā bʰayārditāḥ
   
lagʰu-sattvatayā sarve   naṣṭa-saṃjʰā bʰaya_arditāḥ /
Halfverse: c    
nātra yoddʰuṃ samartʰāḥ sma   ity uktvā vipradudruvuḥ
   
na_atra yoddʰuṃ samartʰāḥ sma   ity uktvā vipradudruvuḥ /8/

Verse: 9 
Halfverse: a    
sa tu taṃ tādr̥śaṃ dr̥ṣṭvā   ratʰaṃ lokabʰayāvaham
   
sa tu taṃ tādr̥śaṃ dr̥ṣṭvā   ratʰaṃ loka-bʰaya_āvaham /
Halfverse: c    
nākṣubʰyata tadā rakṣo   vyatʰā caivāsya nābʰavat
   
na_akṣubʰyata tadā rakṣo   vyatʰā ca_eva_asya na_abʰavat /9/

Verse: 10 
Halfverse: a    
sa tu rāvaṇam āsādya   visr̥jañ śaktitomarān
   
sa tu rāvaṇam āsādya   visr̥jan śakti-tomarān /
Halfverse: c    
yamo marmāṇi saṃkruddʰo   rākṣasasya nyakr̥ntata
   
yamo marmāṇi saṃkruddʰo   rākṣasasya nyakr̥ntata /10/

Verse: 11 
Halfverse: a    
rāvaṇas tu stʰitaḥ svastʰaḥ   śaravarṣaṃ mumoca ha
   
rāvaṇas tu stʰitaḥ svastʰaḥ   śara-varṣaṃ mumoca ha /
Halfverse: c    
tasmin vaivasvataratʰe   toyavarṣam ivāmbudaḥ
   
tasmin vaivasvata-ratʰe   toya-varṣam iva_ambudaḥ /11/

Verse: 12 
Halfverse: a    
tato mahāśaktiśataiḥ   pātyamānair mahorasi
   
tato mahā-śakti-śataiḥ   pātyamānair mahā_urasi /
Halfverse: c    
pratikartuṃ sa nāśaknod   rākṣasaḥ śalyapīḍitaḥ
   
pratikartuṃ sa na_aśaknod   rākṣasaḥ śalya-pīḍitaḥ /12/

Verse: 13 
Halfverse: a    
nānāpraharaṇair evaṃ   yamenāmitrakarśinā
   
nānā-praharaṇair evaṃ   yamena_amitra-karśinā /
Halfverse: c    
saptarātraṃ kr̥te saṃkʰye   na bʰagno vijito 'pi
   
sapta-rātraṃ kr̥te saṃkʰye   na bʰagno vijito_api /13/

Verse: 14 
Halfverse: a    
tato 'bʰavat punar yuddʰaṃ   yamarākṣasayos tadā
   
tato_abʰavat punar yuddʰaṃ   yama-rākṣasayos tadā /
Halfverse: c    
vijayākāṅkṣiṇos tatra   samareṣv anivartinoḥ
   
vijaya_ākāṅkṣiṇos tatra   samareṣv anivartinoḥ /14/

Verse: 15 
Halfverse: a    
tato devāḥ sagandʰarvāḥ   siddʰāś ca paramarṣayaḥ
   
tato devāḥ sagandʰarvāḥ   siddʰāś ca parama-r̥ṣayaḥ /
Halfverse: c    
prajāpatiṃ puraskr̥tya   dadr̥śus tad raṇājiram
   
prajāpatiṃ puras-kr̥tya   dadr̥śus tad raṇa_ajiram /15/

Verse: 16 
Halfverse: a    
saṃvarta iva lokānām   abʰavad yudʰyatos tayoḥ
   
saṃvarta iva lokānām   abʰavad yudʰyatos tayoḥ /
Halfverse: c    
rākṣasānāṃ ca mukʰyasya   pretānām īśvarasya ca
   
rākṣasānāṃ ca mukʰyasya   pretānām īśvarasya ca /16/

Verse: 17 
Halfverse: a    
rākṣasendras tataḥ kruddʰaś   cāpam āyamya saṃyuge
   
rākṣasa_indras tataḥ kruddʰaś   cāpam āyamya saṃyuge /
Halfverse: c    
nirantaram ivākāśaṃ   kurvan bāṇān mumoca ha
   
nirantaram iva_ākāśaṃ   kurvan bāṇān mumoca ha /17/

Verse: 18 
Halfverse: a    
mr̥tyuṃ caturbʰir viśikʰaiḥ   sūtaṃ saptabʰir ardayat
   
mr̥tyuṃ caturbʰir viśikʰaiḥ   sūtaṃ saptabʰir ardayat /
Halfverse: c    
yamaṃ śarasahasreṇa   śīgʰraṃ marmasv atāḍayat
   
yamaṃ śara-sahasreṇa   śīgʰraṃ marmasv atāḍayat /18/

Verse: 19 
Halfverse: a    
tataḥ kruddʰasya sahasā   yamasyābʰiniviḥsr̥taḥ
   
tataḥ kruddʰasya sahasā   yamasya_abʰiniviḥsr̥taḥ /
Halfverse: c    
jvālāmālo viniśvāso   vadanāt krodʰapāvakaḥ
   
jvālā-mālo viniśvāso   vadanāt krodʰa-pāvakaḥ /19/

Verse: 20 
Halfverse: a    
tato 'paśyaṃs tadāścaryaṃ   devadānavarākṣasāḥ
   
tato_apaśyaṃs tadā_āścaryaṃ   deva-dānava-rākṣasāḥ /
Halfverse: c    
krodʰajaṃ pāvakaṃ dīptaṃ   didʰakṣantaṃ ripor balam
   
krodʰajaṃ pāvakaṃ dīptaṃ   didʰakṣantaṃ ripor balam /20/

Verse: 21 
Halfverse: a    
mr̥tyus tu paramakruddʰo   vaivasvatam atʰābravīt
   
mr̥tyus tu parama-kruddʰo   vaivasvatam atʰa_abravīt /
Halfverse: c    
muñca māṃ deva śīgʰraṃ tvaṃ   nihanmi samare ripum
   
muñca māṃ deva śīgʰraṃ tvaṃ   nihanmi samare ripum /21/

Verse: 22 
Halfverse: a    
narakaḥ śambaro vr̥traḥ   śambʰuḥ kārtasvaro balī
   
narakaḥ śambaro vr̥traḥ   śambʰuḥ kārtasvaro balī /
Halfverse: c    
namucir virocanaś caiva   tāv ubʰau madʰukaiṭabʰau
   
namucir virocanaś caiva   tāv ubʰau madʰu-kaiṭabʰau /22/ {Hypermetric}

Verse: 23 
Halfverse: a    
ete cānye ca bahavo   balavanto durāsadāḥ
   
ete ca_anye ca bahavo   balavanto durāsadāḥ /
Halfverse: c    
vinipannā mayā dr̥ṣṭāḥ    cintāsmin niśācare
   
vinipannā mayā dr̥ṣṭāḥ    cintā_asmin niśā-care /23/

Verse: 24 
Halfverse: a    
muñca māṃ sādʰu dʰarmajña   yāvad enaṃ nihanmy aham
   
muñca māṃ sādʰu dʰarmajña   yāvad enaṃ nihanmy aham /
Halfverse: c    
na hi kaś cin mayā dr̥ṣṭo   muhūrtam api jīvati
   
na hi kaścin mayā dr̥ṣṭo   muhūrtam api jīvati /24/

Verse: 25 
Halfverse: a    
balaṃ mama na kʰalv etan   maryādaiṣā nisargataḥ
   
balaṃ mama na kʰalv etan   maryādā_eṣā nisargataḥ /
Halfverse: c    
saṃspr̥ṣṭo hi mayā kaś cin   na jīved iti niścayaḥ
   
saṃspr̥ṣṭo hi mayā kaścin   na jīved iti niścayaḥ /25/

Verse: 26 
Halfverse: a    
etat tu vacanaṃ śrutvā   dʰarmarājaḥ pratāpavān
   
etat tu vacanaṃ śrutvā   dʰarma-rājaḥ pratāpavān /
Halfverse: c    
abravīt tatra taṃ mr̥tyumayam   enaṃ nihanmy aham
   
abravīt tatra taṃ mr̥tyumayam   enaṃ nihanmy aham / {Pāda}

Verse: 27 
Halfverse: a    
tataḥ saṃraktanayanaḥ   kruddʰo vaivasvataḥ prabʰuḥ
   
tataḥ saṃrakta-nayanaḥ   kruddʰo vaivasvataḥ prabʰuḥ /
Halfverse: c    
kāladaṇḍam amogʰaṃ taṃ   tolayām āsa pāṇinā
   
kāla-daṇḍam amogʰaṃ taṃ   tolayām āsa pāṇinā /27/

Verse: 28 
Halfverse: a    
yasya pārśveṣu niścʰidrāḥ   kālapāśāḥ pratiṣṭʰitāḥ
   
yasya pārśveṣu niścʰidrāḥ   kāla-pāśāḥ pratiṣṭʰitāḥ /
Halfverse: c    
pāvakasparśasaṃkāśo   mudgaro mūrtimān stʰitaḥ
   
pāvaka-sparśa-saṃkāśo   mudgaro mūrtimān stʰitaḥ /28/

Verse: 29 
Halfverse: a    
darśanād eva yaḥ prāṇān   prāṇinām uparudʰyati
   
darśanād eva yaḥ prāṇān   prāṇinām uparudʰyati /
Halfverse: c    
kiṃ punas tāḍanād vāpi   pīḍanād vāpi dehinaḥ
   
kiṃ punas tāḍanād _api   pīḍanād _api dehinaḥ /29/

Verse: 30 
Halfverse: a    
sa jvālāparivāras tu   pibann iva niśācaram
   
sa jvālā-parivāras tu   pibann iva niśā-caram /
Halfverse: c    
karaspr̥ṣṭo balavatā   daṇḍaḥ kruddʰaḥ sudāruṇaḥ
   
kara-spr̥ṣṭo balavatā   daṇḍaḥ kruddʰaḥ sudāruṇaḥ /30/

Verse: 31 
Halfverse: a    
tato vidudruvuḥ sarve   sattvās tasmād raṇājirāt
   
tato vidudruvuḥ sarve   sattvās tasmād raṇa_ajirāt /
Halfverse: c    
surāś ca kṣubʰitā dr̥ṣṭvā   kāladaṇḍodyataṃ yamam
   
surāś ca kṣubʰitā dr̥ṣṭvā   kāla-daṇḍa_udyataṃ yamam /31/

Verse: 32 
Halfverse: a    
tasmin prahartukāme tu   daṇḍam udyamya rāvaṇam
   
tasmin prahartu-kāme tu   daṇḍam udyamya rāvaṇam /
Halfverse: c    
yamaṃ pitāmahaḥ sākṣād   darśayitvedam abravīt
   
yamaṃ pitāmahaḥ sākṣād   darśayitvā_idam abravīt /32/

Verse: 33 
Halfverse: a    
vaivasvata mahābāho   na kʰalv atulavikramaḥ
   
vaivasvata mahā-bāho   na kʰalv atula-vikramaḥ /
Halfverse: c    
prahartavyaṃ tvayaitena   daṇḍenāsmin niśācare
   
prahartavyaṃ tvayā_etena   daṇḍena_asmin niśā-care /33/

Verse: 34 
Halfverse: a    
varaḥ kʰalu mayā dattas   tasya tridaśapuṃgava
   
varaḥ kʰalu mayā dattas   tasya tridaśa-puṃgava /
Halfverse: c    
tat tvayā nānr̥taṃ kāryaṃ   yan mayā vyāhr̥taṃ vacaḥ
   
tat tvayā na_anr̥taṃ kāryaṃ   yan mayā vyāhr̥taṃ vacaḥ /34/

Verse: 35 
Halfverse: a    
amogʰo hy eṣa sarvāsāṃ   prajānāṃ vinipātane
   
amogʰo hy eṣa sarvāsāṃ   prajānāṃ vinipātane /
Halfverse: c    
kāladaṇḍo mayā sr̥ṣṭaḥ   pūrvaṃ mr̥tyupuraskr̥taḥ
   
kāla-daṇḍo mayā sr̥ṣṭaḥ   pūrvaṃ mr̥tyu-puras-kr̥taḥ /35/

Verse: 36 
Halfverse: a    
tan na kʰalv eṣa te saumya   pātyo rākṣasamūrdʰani
   
tan na kʰalv eṣa te saumya   pātyo rākṣasa-mūrdʰani /
Halfverse: c    
na hy asmin patite kaś cin   muhūrtam api jīvati
   
na hy asmin patite kaścin   muhūrtam api jīvati /36/

Verse: 37 
Halfverse: a    
yadi hy asmin nipatite   na mriyetaiṣa rākṣasaḥ
   
yadi hy asmin nipatite   na mriyeta_eṣa rākṣasaḥ /
Halfverse: c    
mriyeta daśagrīvas   tatʰāpy ubʰayato 'nr̥tam
   
mriyeta daśagrīvas   tatʰā_apy ubʰayato_anr̥tam /37/

Verse: 38 
Halfverse: a    
rākṣasendrān niyaccʰādya   daṇḍam enaṃ vadʰodyatam
   
rākṣasa_indrān niyaccʰa_adya   daṇḍam enaṃ vadʰa_udyatam /
Halfverse: c    
satyaṃ mama kuruṣvedaṃ   lokāṃs tvaṃ samavekṣya ca
   
satyaṃ mama kuruṣva_idaṃ   lokāṃs tvaṃ samavekṣya ca /38/

Verse: 39 
Halfverse: a    
evam uktas tu dʰarmātmā   pratyuvāca yamas tadā
   
evam uktas tu dʰarma_ātmā   pratyuvāca yamas tadā /
Halfverse: c    
eṣa vyāvartito daṇḍaḥ   prabʰaviṣṇur bʰavān hi naḥ
   
eṣa vyāvartito daṇḍaḥ   prabʰaviṣṇur bʰavān hi naḥ /39/

Verse: 40 
Halfverse: a    
kiṃ tv idānīṃ mayā śakyaṃ   kartuṃ raṇagatena hi
   
kiṃ tv idānīṃ mayā śakyaṃ   kartuṃ raṇa-gatena hi /
Halfverse: c    
yan mayā yan na hantavyo   rākṣaso varadarpitaḥ
   
yan mayā yan na hantavyo   rākṣaso vara-darpitaḥ /40/

Verse: 41 
Halfverse: a    
eṣa tasmāt praṇaśyāmi   darśanād asya rakṣasaḥ
   
eṣa tasmāt praṇaśyāmi   darśanād asya rakṣasaḥ /
Halfverse: c    
ity uktvā saratʰaḥ sāśvas   tatraivāntaradʰīyata
   
ity uktvā saratʰaḥ sāśvas   tatra_eva_antar-adʰīyata /41/

Verse: 42 
Halfverse: a    
daśagrīvas tu taṃ jitvā   nāma viśrāvya cātmanaḥ
   
daśagrīvas tu taṃ jitvā   nāma viśrāvya ca_ātmanaḥ /
Halfverse: c    
puṣpakeṇa tu saṃhr̥ṣṭo   niṣkrānto yamasādanāt
   
puṣpakeṇa tu saṃhr̥ṣṭo   niṣkrānto yama-sādanāt /42/

Verse: 43 
Halfverse: a    
tato vaivasvato devaiḥ   saha brahmapurogamaiḥ
   
tato vaivasvato devaiḥ   saha brahma-purogamaiḥ /
Halfverse: c    
jagāma tridivaṃ hr̥ṣṭo   nāradaś ca mahāmuniḥ
   
jagāma tridivaṃ hr̥ṣṭo   nāradaś ca mahā-muniḥ /43/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.