TITUS
Ramayana
Part No. 529
Chapter: 22
Adhyāya
22
Verse: 1
Halfverse: a
sa
tu
tasya
mahānādaṃ
śrutvā
vaivasvato
yamaḥ
sa
tu
tasya
mahā-nādaṃ
śrutvā
vaivasvato
yamaḥ
/
Halfverse: c
śatruṃ
vijayinaṃ
mene
svabalasya
ca
saṃkṣayam
śatruṃ
vijayinaṃ
mene
sva-balasya
ca
saṃkṣayam
/1/
Verse: 2
Halfverse: a
sa
tu
yodʰān
hatān
matvā
krodʰaparyākulekṣaṇaḥ
sa
tu
yodʰān
hatān
matvā
krodʰa-paryākula
_īkṣaṇaḥ
/
Halfverse: c
abravīt
tvaritaṃ
sūtaṃ
ratʰaḥ
samupanīyatām
abravīt
tvaritaṃ
sūtaṃ
ratʰaḥ
samupanīyatām
/2/
Verse: 3
Halfverse: a
tasya
sūto
ratʰaṃ
divyam
upastʰāpya
mahāsvanam
tasya
sūto
ratʰaṃ
divyam
upastʰāpya
mahā-svanam
/
Halfverse: c
stʰitaḥ
sa
ca
mahātejā
āruroha
mahāratʰam
stʰitaḥ
sa
ca
mahā-tejā
āruroha
mahā-ratʰam
/3/
Verse: 4
Halfverse: a
pāśamudgarahastaś
ca
mr̥tyus
tasyāgrato
stʰitaḥ
pāśa-mudgara-hastaś
ca
mr̥tyus
tasya
_agrato
stʰitaḥ
/
Halfverse: c
yena
saṃkṣipyate
sarvaṃ
trailokyaṃ
sacarācaram
yena
saṃkṣipyate
sarvaṃ
trailokyaṃ
sacara
_acaram
/4/
Verse: 5
Halfverse: a
kāladaṇḍaś
ca
pārśvastʰo
mūrtimān
syandane
stʰitaḥ
kāla-daṇḍaś
ca
pārśvastʰo
mūrtimān
syandane
stʰitaḥ
/
Halfverse: c
yamapraharaṇaṃ
divyaṃ
prajvalann
iva
tejasā
yama-praharaṇaṃ
divyaṃ
prajvalann
iva
tejasā
/5/
Verse: 6
Halfverse: a
tato
lokās
trayas
trastāḥ
kampante
ca
divaukasaḥ
tato
lokās
trayas
trastāḥ
kampante
ca
diva
_okasaḥ
/
Halfverse: c
kālaṃ
kruddʰaṃ
tadā
dr̥ṣṭvā
lokatrayabʰayāvaham
kālaṃ
kruddʰaṃ
tadā
dr̥ṣṭvā
loka-traya-bʰaya
_āvaham
/6/
Verse: 7
Halfverse: a
dr̥ṣṭvā
tu
te
taṃ
vikr̥taṃ
ratʰaṃ
mr̥tyusamanvitam
dr̥ṣṭvā
tu
te
taṃ
vikr̥taṃ
ratʰaṃ
mr̥tyu-samanvitam
/
Halfverse: c
sacivā
rākṣasendrasya
sarvalokabʰayāvaham
sacivā
rākṣasa
_indrasya
sarva-loka-bʰaya
_āvaham
/7/
Verse: 8
Halfverse: a
lagʰusattvatayā
sarve
naṣṭasaṃjʰā
bʰayārditāḥ
lagʰu-sattvatayā
sarve
naṣṭa-saṃjʰā
bʰaya
_arditāḥ
/
Halfverse: c
nātra
yoddʰuṃ
samartʰāḥ
sma
ity
uktvā
vipradudruvuḥ
na
_atra
yoddʰuṃ
samartʰāḥ
sma
ity
uktvā
vipradudruvuḥ
/8/
Verse: 9
Halfverse: a
sa
tu
taṃ
tādr̥śaṃ
dr̥ṣṭvā
ratʰaṃ
lokabʰayāvaham
sa
tu
taṃ
tādr̥śaṃ
dr̥ṣṭvā
ratʰaṃ
loka-bʰaya
_āvaham
/
Halfverse: c
nākṣubʰyata
tadā
rakṣo
vyatʰā
caivāsya
nābʰavat
na
_akṣubʰyata
tadā
rakṣo
vyatʰā
ca
_eva
_asya
na
_abʰavat
/9/
Verse: 10
Halfverse: a
sa
tu
rāvaṇam
āsādya
visr̥jañ
śaktitomarān
sa
tu
rāvaṇam
āsādya
visr̥jan
śakti-tomarān
/
Halfverse: c
yamo
marmāṇi
saṃkruddʰo
rākṣasasya
nyakr̥ntata
yamo
marmāṇi
saṃkruddʰo
rākṣasasya
nyakr̥ntata
/10/
Verse: 11
Halfverse: a
rāvaṇas
tu
stʰitaḥ
svastʰaḥ
śaravarṣaṃ
mumoca
ha
rāvaṇas
tu
stʰitaḥ
svastʰaḥ
śara-varṣaṃ
mumoca
ha
/
Halfverse: c
tasmin
vaivasvataratʰe
toyavarṣam
ivāmbudaḥ
tasmin
vaivasvata-ratʰe
toya-varṣam
iva
_ambudaḥ
/11/
Verse: 12
Halfverse: a
tato
mahāśaktiśataiḥ
pātyamānair
mahorasi
tato
mahā-śakti-śataiḥ
pātyamānair
mahā
_urasi
/
Halfverse: c
pratikartuṃ
sa
nāśaknod
rākṣasaḥ
śalyapīḍitaḥ
pratikartuṃ
sa
na
_aśaknod
rākṣasaḥ
śalya-pīḍitaḥ
/12/
Verse: 13
Halfverse: a
nānāpraharaṇair
evaṃ
yamenāmitrakarśinā
nānā-praharaṇair
evaṃ
yamena
_amitra-karśinā
/
Halfverse: c
saptarātraṃ
kr̥te
saṃkʰye
na
bʰagno
vijito
'pi
vā
sapta-rātraṃ
kr̥te
saṃkʰye
na
bʰagno
vijito
_api
vā
/13/
Verse: 14
Halfverse: a
tato
'bʰavat
punar
yuddʰaṃ
yamarākṣasayos
tadā
tato
_abʰavat
punar
yuddʰaṃ
yama-rākṣasayos
tadā
/
Halfverse: c
vijayākāṅkṣiṇos
tatra
samareṣv
anivartinoḥ
vijaya
_ākāṅkṣiṇos
tatra
samareṣv
anivartinoḥ
/14/
Verse: 15
Halfverse: a
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
paramarṣayaḥ
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
parama-r̥ṣayaḥ
/
Halfverse: c
prajāpatiṃ
puraskr̥tya
dadr̥śus
tad
raṇājiram
prajāpatiṃ
puras-kr̥tya
dadr̥śus
tad
raṇa
_ajiram
/15/
Verse: 16
Halfverse: a
saṃvarta
iva
lokānām
abʰavad
yudʰyatos
tayoḥ
saṃvarta
iva
lokānām
abʰavad
yudʰyatos
tayoḥ
/
Halfverse: c
rākṣasānāṃ
ca
mukʰyasya
pretānām
īśvarasya
ca
rākṣasānāṃ
ca
mukʰyasya
pretānām
īśvarasya
ca
/16/
Verse: 17
Halfverse: a
rākṣasendras
tataḥ
kruddʰaś
cāpam
āyamya
saṃyuge
rākṣasa
_indras
tataḥ
kruddʰaś
cāpam
āyamya
saṃyuge
/
Halfverse: c
nirantaram
ivākāśaṃ
kurvan
bāṇān
mumoca
ha
nirantaram
iva
_ākāśaṃ
kurvan
bāṇān
mumoca
ha
/17/
Verse: 18
Halfverse: a
mr̥tyuṃ
caturbʰir
viśikʰaiḥ
sūtaṃ
saptabʰir
ardayat
mr̥tyuṃ
caturbʰir
viśikʰaiḥ
sūtaṃ
saptabʰir
ardayat
/
Halfverse: c
yamaṃ
śarasahasreṇa
śīgʰraṃ
marmasv
atāḍayat
yamaṃ
śara-sahasreṇa
śīgʰraṃ
marmasv
atāḍayat
/18/
Verse: 19
Halfverse: a
tataḥ
kruddʰasya
sahasā
yamasyābʰiniviḥsr̥taḥ
tataḥ
kruddʰasya
sahasā
yamasya
_abʰiniviḥsr̥taḥ
/
Halfverse: c
jvālāmālo
viniśvāso
vadanāt
krodʰapāvakaḥ
jvālā-mālo
viniśvāso
vadanāt
krodʰa-pāvakaḥ
/19/
Verse: 20
Halfverse: a
tato
'paśyaṃs
tadāścaryaṃ
devadānavarākṣasāḥ
tato
_apaśyaṃs
tadā
_āścaryaṃ
deva-dānava-rākṣasāḥ
/
Halfverse: c
krodʰajaṃ
pāvakaṃ
dīptaṃ
didʰakṣantaṃ
ripor
balam
krodʰajaṃ
pāvakaṃ
dīptaṃ
didʰakṣantaṃ
ripor
balam
/20/
Verse: 21
Halfverse: a
mr̥tyus
tu
paramakruddʰo
vaivasvatam
atʰābravīt
mr̥tyus
tu
parama-kruddʰo
vaivasvatam
atʰa
_abravīt
/
Halfverse: c
muñca
māṃ
deva
śīgʰraṃ
tvaṃ
nihanmi
samare
ripum
muñca
māṃ
deva
śīgʰraṃ
tvaṃ
nihanmi
samare
ripum
/21/
Verse: 22
Halfverse: a
narakaḥ
śambaro
vr̥traḥ
śambʰuḥ
kārtasvaro
balī
narakaḥ
śambaro
vr̥traḥ
śambʰuḥ
kārtasvaro
balī
/
Halfverse: c
namucir
virocanaś
caiva
tāv
ubʰau
madʰukaiṭabʰau
namucir
virocanaś
caiva
tāv
ubʰau
madʰu-kaiṭabʰau
/22/
{Hypermetric}
Verse: 23
Halfverse: a
ete
cānye
ca
bahavo
balavanto
durāsadāḥ
ete
ca
_anye
ca
bahavo
balavanto
durāsadāḥ
/
Halfverse: c
vinipannā
mayā
dr̥ṣṭāḥ
kā
cintāsmin
niśācare
vinipannā
mayā
dr̥ṣṭāḥ
kā
cintā
_asmin
niśā-care
/23/
Verse: 24
Halfverse: a
muñca
māṃ
sādʰu
dʰarmajña
yāvad
enaṃ
nihanmy
aham
muñca
māṃ
sādʰu
dʰarmajña
yāvad
enaṃ
nihanmy
aham
/
Halfverse: c
na
hi
kaś
cin
mayā
dr̥ṣṭo
muhūrtam
api
jīvati
na
hi
kaścin
mayā
dr̥ṣṭo
muhūrtam
api
jīvati
/24/
Verse: 25
Halfverse: a
balaṃ
mama
na
kʰalv
etan
maryādaiṣā
nisargataḥ
balaṃ
mama
na
kʰalv
etan
maryādā
_eṣā
nisargataḥ
/
Halfverse: c
saṃspr̥ṣṭo
hi
mayā
kaś
cin
na
jīved
iti
niścayaḥ
saṃspr̥ṣṭo
hi
mayā
kaścin
na
jīved
iti
niścayaḥ
/25/
Verse: 26
Halfverse: a
etat
tu
vacanaṃ
śrutvā
dʰarmarājaḥ
pratāpavān
etat
tu
vacanaṃ
śrutvā
dʰarma-rājaḥ
pratāpavān
/
Halfverse: c
abravīt
tatra
taṃ
mr̥tyumayam
enaṃ
nihanmy
aham
abravīt
tatra
taṃ
mr̥tyumayam
enaṃ
nihanmy
aham
/
{Pāda}
Verse: 27
Halfverse: a
tataḥ
saṃraktanayanaḥ
kruddʰo
vaivasvataḥ
prabʰuḥ
tataḥ
saṃrakta-nayanaḥ
kruddʰo
vaivasvataḥ
prabʰuḥ
/
Halfverse: c
kāladaṇḍam
amogʰaṃ
taṃ
tolayām
āsa
pāṇinā
kāla-daṇḍam
amogʰaṃ
taṃ
tolayām
āsa
pāṇinā
/27/
Verse: 28
Halfverse: a
yasya
pārśveṣu
niścʰidrāḥ
kālapāśāḥ
pratiṣṭʰitāḥ
yasya
pārśveṣu
niścʰidrāḥ
kāla-pāśāḥ
pratiṣṭʰitāḥ
/
Halfverse: c
pāvakasparśasaṃkāśo
mudgaro
mūrtimān
stʰitaḥ
pāvaka-sparśa-saṃkāśo
mudgaro
mūrtimān
stʰitaḥ
/28/
Verse: 29
Halfverse: a
darśanād
eva
yaḥ
prāṇān
prāṇinām
uparudʰyati
darśanād
eva
yaḥ
prāṇān
prāṇinām
uparudʰyati
/
Halfverse: c
kiṃ
punas
tāḍanād
vāpi
pīḍanād
vāpi
dehinaḥ
kiṃ
punas
tāḍanād
vā
_api
pīḍanād
vā
_api
dehinaḥ
/29/
Verse: 30
Halfverse: a
sa
jvālāparivāras
tu
pibann
iva
niśācaram
sa
jvālā-parivāras
tu
pibann
iva
niśā-caram
/
Halfverse: c
karaspr̥ṣṭo
balavatā
daṇḍaḥ
kruddʰaḥ
sudāruṇaḥ
kara-spr̥ṣṭo
balavatā
daṇḍaḥ
kruddʰaḥ
sudāruṇaḥ
/30/
Verse: 31
Halfverse: a
tato
vidudruvuḥ
sarve
sattvās
tasmād
raṇājirāt
tato
vidudruvuḥ
sarve
sattvās
tasmād
raṇa
_ajirāt
/
Halfverse: c
surāś
ca
kṣubʰitā
dr̥ṣṭvā
kāladaṇḍodyataṃ
yamam
surāś
ca
kṣubʰitā
dr̥ṣṭvā
kāla-daṇḍa
_udyataṃ
yamam
/31/
Verse: 32
Halfverse: a
tasmin
prahartukāme
tu
daṇḍam
udyamya
rāvaṇam
tasmin
prahartu-kāme
tu
daṇḍam
udyamya
rāvaṇam
/
Halfverse: c
yamaṃ
pitāmahaḥ
sākṣād
darśayitvedam
abravīt
yamaṃ
pitāmahaḥ
sākṣād
darśayitvā
_idam
abravīt
/32/
Verse: 33
Halfverse: a
vaivasvata
mahābāho
na
kʰalv
atulavikramaḥ
vaivasvata
mahā-bāho
na
kʰalv
atula-vikramaḥ
/
Halfverse: c
prahartavyaṃ
tvayaitena
daṇḍenāsmin
niśācare
prahartavyaṃ
tvayā
_etena
daṇḍena
_asmin
niśā-care
/33/
Verse: 34
Halfverse: a
varaḥ
kʰalu
mayā
dattas
tasya
tridaśapuṃgava
varaḥ
kʰalu
mayā
dattas
tasya
tridaśa-puṃgava
/
Halfverse: c
tat
tvayā
nānr̥taṃ
kāryaṃ
yan
mayā
vyāhr̥taṃ
vacaḥ
tat
tvayā
na
_anr̥taṃ
kāryaṃ
yan
mayā
vyāhr̥taṃ
vacaḥ
/34/
Verse: 35
Halfverse: a
amogʰo
hy
eṣa
sarvāsāṃ
prajānāṃ
vinipātane
amogʰo
hy
eṣa
sarvāsāṃ
prajānāṃ
vinipātane
/
Halfverse: c
kāladaṇḍo
mayā
sr̥ṣṭaḥ
pūrvaṃ
mr̥tyupuraskr̥taḥ
kāla-daṇḍo
mayā
sr̥ṣṭaḥ
pūrvaṃ
mr̥tyu-puras-kr̥taḥ
/35/
Verse: 36
Halfverse: a
tan
na
kʰalv
eṣa
te
saumya
pātyo
rākṣasamūrdʰani
tan
na
kʰalv
eṣa
te
saumya
pātyo
rākṣasa-mūrdʰani
/
Halfverse: c
na
hy
asmin
patite
kaś
cin
muhūrtam
api
jīvati
na
hy
asmin
patite
kaścin
muhūrtam
api
jīvati
/36/
Verse: 37
Halfverse: a
yadi
hy
asmin
nipatite
na
mriyetaiṣa
rākṣasaḥ
yadi
hy
asmin
nipatite
na
mriyeta
_eṣa
rākṣasaḥ
/
Halfverse: c
mriyeta
vā
daśagrīvas
tatʰāpy
ubʰayato
'nr̥tam
mriyeta
vā
daśagrīvas
tatʰā
_apy
ubʰayato
_anr̥tam
/37/
Verse: 38
Halfverse: a
rākṣasendrān
niyaccʰādya
daṇḍam
enaṃ
vadʰodyatam
rākṣasa
_indrān
niyaccʰa
_adya
daṇḍam
enaṃ
vadʰa
_udyatam
/
Halfverse: c
satyaṃ
mama
kuruṣvedaṃ
lokāṃs
tvaṃ
samavekṣya
ca
satyaṃ
mama
kuruṣva
_idaṃ
lokāṃs
tvaṃ
samavekṣya
ca
/38/
Verse: 39
Halfverse: a
evam
uktas
tu
dʰarmātmā
pratyuvāca
yamas
tadā
evam
uktas
tu
dʰarma
_ātmā
pratyuvāca
yamas
tadā
/
Halfverse: c
eṣa
vyāvartito
daṇḍaḥ
prabʰaviṣṇur
bʰavān
hi
naḥ
eṣa
vyāvartito
daṇḍaḥ
prabʰaviṣṇur
bʰavān
hi
naḥ
/39/
Verse: 40
Halfverse: a
kiṃ
tv
idānīṃ
mayā
śakyaṃ
kartuṃ
raṇagatena
hi
kiṃ
tv
idānīṃ
mayā
śakyaṃ
kartuṃ
raṇa-gatena
hi
/
Halfverse: c
yan
mayā
yan
na
hantavyo
rākṣaso
varadarpitaḥ
yan
mayā
yan
na
hantavyo
rākṣaso
vara-darpitaḥ
/40/
Verse: 41
Halfverse: a
eṣa
tasmāt
praṇaśyāmi
darśanād
asya
rakṣasaḥ
eṣa
tasmāt
praṇaśyāmi
darśanād
asya
rakṣasaḥ
/
Halfverse: c
ity
uktvā
saratʰaḥ
sāśvas
tatraivāntaradʰīyata
ity
uktvā
saratʰaḥ
sāśvas
tatra
_eva
_antar-adʰīyata
/41/
Verse: 42
Halfverse: a
daśagrīvas
tu
taṃ
jitvā
nāma
viśrāvya
cātmanaḥ
daśagrīvas
tu
taṃ
jitvā
nāma
viśrāvya
ca
_ātmanaḥ
/
Halfverse: c
puṣpakeṇa
tu
saṃhr̥ṣṭo
niṣkrānto
yamasādanāt
puṣpakeṇa
tu
saṃhr̥ṣṭo
niṣkrānto
yama-sādanāt
/42/
Verse: 43
Halfverse: a
tato
vaivasvato
devaiḥ
saha
brahmapurogamaiḥ
tato
vaivasvato
devaiḥ
saha
brahma-purogamaiḥ
/
Halfverse: c
jagāma
tridivaṃ
hr̥ṣṭo
nāradaś
ca
mahāmuniḥ
jagāma
tridivaṃ
hr̥ṣṭo
nāradaś
ca
mahā-muniḥ
/43/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.