TITUS
Ramayana
Part No. 528
Previous part

Chapter: 21 
Adhyāya 21


Verse: 1 
Halfverse: a    evaṃ saṃcintya viprendro   jagāma lagʰuvikramaḥ
   
evaṃ saṃcintya vipra_indro   jagāma lagʰu-vikramaḥ /
Halfverse: c    
ākʰyātuṃ tad yatʰāvr̥ttaṃ   yamasya sadanaṃ prati
   
ākʰyātuṃ tad yatʰā-vr̥ttaṃ   yamasya sadanaṃ prati /1/

Verse: 2 
Halfverse: a    
apaśyat sa yamaṃ tatra   devam agnipuraskr̥tam
   
apaśyat sa yamaṃ tatra   devam agni-puras-kr̥tam /
Halfverse: c    
vidʰānam upatiṣṭʰantaṃ   prāṇino yasya yādr̥śam
   
vidʰānam upatiṣṭʰantaṃ   prāṇino yasya yādr̥śam /2/

Verse: 3 
Halfverse: a    
sa tu dr̥ṣṭvā yamaḥ prāptaṃ   maharṣiṃ tatra nāradam
   
sa tu dr̥ṣṭvā yamaḥ prāptaṃ   maharṣiṃ tatra nāradam /
Halfverse: c    
abravīt sukʰam āsīnam   argʰyam āvedya dʰarmataḥ
   
abravīt sukʰam āsīnam   argʰyam āvedya dʰarmataḥ /3/

Verse: 4 
Halfverse: a    
kac cit kṣemaṃ nu devarṣe   kac cid dʰarmo na naśyati
   
kaccit kṣemaṃ nu deva-r̥ṣe   kaccid dʰarmo na naśyati /
Halfverse: c    
kim āgamanakr̥tyaṃ te   devagandʰarvasevita
   
kim āgamana-kr̥tyaṃ te   deva-gandʰarva-sevita /4/

Verse: 5 
Halfverse: a    
abravīt tu tadā vākyaṃ   nārado bʰagavān r̥ṣiḥ
   
abravīt tu tadā vākyaṃ   nārado bʰagavān r̥ṣiḥ /
Halfverse: c    
śrūyatām abʰidʰāsyāmi   vidʰānaṃ ca vidʰīyatām
   
śrūyatām abʰidʰāsyāmi   vidʰānaṃ ca vidʰīyatām /5/

Verse: 6 
Halfverse: a    
eṣa nāmnā daśagrīvaḥ   pitr̥rāja niśācaraḥ
   
eṣa nāmnā daśagrīvaḥ   pitr̥-rāja niśā-caraḥ /
Halfverse: c    
upayāti vaśaṃ netuṃ   vikramais tvāṃ sudurjayam
   
upayāti vaśaṃ netuṃ   vikramais tvāṃ sudurjayam /6/

Verse: 7 
Halfverse: a    
etena kāraṇenāhaṃ   tvarito 'smy āgataḥ prabʰo
   
etena kāraṇena_ahaṃ   tvarito_asmy āgataḥ prabʰo /
Halfverse: c    
daṇḍapraharaṇasyādya   tava kiṃ nu kariṣyati
   
daṇḍa-praharaṇasya_adya   tava kiṃ nu kariṣyati /7/

Verse: 8 
Halfverse: a    
etasminn antare dūrād   aṃśumantam ivoditam
   
etasminn antare dūrād   aṃśumantam iva_uditam /
Halfverse: c    
dadr̥śe divyam āyāntaṃ   vimānaṃ tasya rakṣasaḥ
   
dadr̥śe divyam āyāntaṃ   vimānaṃ tasya rakṣasaḥ /8/

Verse: 9 
Halfverse: a    
taṃ deśaṃ prabʰayā tasya   puṣpakasya mahābalaḥ
   
taṃ deśaṃ prabʰayā tasya   puṣpakasya mahā-balaḥ /
Halfverse: c    
kr̥tvā vitimiraṃ sarvaṃ   samīpaṃ samavartata
   
kr̥tvā vitimiraṃ sarvaṃ   samīpaṃ samavartata /9/

Verse: 10 
Halfverse: a    
sa tv apaśyan mahābāhur   daśagrīvas tatas tataḥ
   
sa tv apaśyan mahā-bāhur   daśagrīvas tatas tataḥ /
Halfverse: c    
prāṇinaḥ sukr̥taṃ karma   bʰuñjānāṃś caiva duṣkr̥tam
   
prāṇinaḥ sukr̥taṃ karma   bʰuñjānāṃs caiva duṣkr̥tam /10/

Verse: 11 
Halfverse: a    
tatas tān vadʰyamānāṃs tu   karmabʰir duṣkr̥taiḥ svakaiḥ
   
tatas tān vadʰyamānāṃs tu   karmabʰir duṣkr̥taiḥ svakaiḥ /
Halfverse: c    
rāvaṇo mocayām āsa   vikrameṇa balād balī
   
rāvaṇo mocayām āsa   vikrameṇa balād balī /11/

Verse: 12 
Halfverse: a    
preteṣu mucyamāneṣu   rākṣasena balīyasā
   
preteṣu mucyamāneṣu   rākṣasena balīyasā /
Halfverse: c    
pretagopāḥ susaṃrabdʰā   rākṣasendram abʰidravan
   
preta-gopāḥ susaṃrabdʰā   rākṣasa_indram abʰidravan /12/

Verse: 13 
Halfverse: a    
te prāsaiḥ parigʰaiḥ śūlair   mudgaraiḥ śaktitomaraiḥ
   
te prāsaiḥ parigʰaiḥ śūlair   mudgaraiḥ śakti-tomaraiḥ /
Halfverse: c    
puṣpakaṃ samavarṣanta   śūrāḥ śatasahasraśaḥ
   
puṣpakaṃ samavarṣanta   śūrāḥ śata-sahasraśaḥ /13/

Verse: 14 
Halfverse: a    
tasyāsanāni prāsādān   vedikāstaraṇāni ca
   
tasya_āsanāni prāsādān   vedikā_āstaraṇāni ca /
Halfverse: c    
puṣpakasya babʰañjus te   śīgʰraṃ madʰukarā iva
   
puṣpakasya babʰañjus te   śīgʰraṃ madʰu-karā iva /14/

Verse: 15 
Halfverse: a    
devaniṣṭʰānabʰūtaṃ tad   vimānaṃ puṣpakaṃ mr̥dʰe
   
deva-niṣṭʰāna-bʰūtaṃ tad   vimānaṃ puṣpakaṃ mr̥dʰe /
Halfverse: c    
bʰajyamānaṃ tatʰaivāsīd   akṣayaṃ brahmatejasā
   
bʰajyamānaṃ tatʰaiva_āsīd   akṣayaṃ brahma-tejasā /15/

Verse: 16 
Halfverse: a    
tatas te rāvaṇāmātyā   yatʰākāmaṃ yatʰābalam
   
tatas te rāvaṇa_amātyā   yatʰā-kāmaṃ yatʰā-balam /
Halfverse: c    
ayudʰyanta mahāvīryāḥ   sa ca rājā daśānanaḥ
   
ayudʰyanta mahā-vīryāḥ   sa ca rājā daśa_ānanaḥ /16/

Verse: 17 
Halfverse: a    
te tu śoṇitadigdʰāṅgāḥ   sarvaśastrasamāhatāḥ
   
te tu śoṇita-digdʰa_aṅgāḥ   sarva-śastra-samāhatāḥ /
Halfverse: c    
amātyā rākṣasendrasya   cakrur āyodʰanaṃ mahat
   
amātyā rākṣasa_indrasya   cakrur āyodʰanaṃ mahat /17/

Verse: 18 
Halfverse: a    
anyonyaṃ ca mahābʰāgā   jagʰnuḥ praharaṇair yudʰi
   
anyonyaṃ ca mahā-bʰāgā   jagʰnuḥ praharaṇair yudʰi /
Halfverse: c    
yamasya ca mahat sainyaṃ   rākṣasasya ca mantriṇaḥ
   
yamasya ca mahat sainyaṃ   rākṣasasya ca mantriṇaḥ /18/

Verse: 19 
Halfverse: a    
amātyāṃs tāṃs tu saṃtyajya   rākṣasasya mahaujasaḥ
   
amātyāṃs tāṃs tu saṃtyajya   rākṣasasya mahā_ojasaḥ /
Halfverse: c    
tam eva samadʰāvanta   śūlavarṣair daśānanam
   
tam eva samadʰāvanta   śūla-varṣair daśa_ānanam /19/

Verse: 20 
Halfverse: a    
tataḥ śoṇitadigdʰāṅgaḥ   prahārair jarjarīkr̥taḥ
   
tataḥ śoṇita-digdʰa_aṅgaḥ   prahārair jarjarī-kr̥taḥ /
Halfverse: c    
vimāne rākṣasaśreṣṭʰaḥ   pʰullāśoka ivābabʰau
   
vimāne rākṣasa-śreṣṭʰaḥ   pʰulla_aśoka iva_ābabʰau /20/

Verse: 21 
Halfverse: a    
sa śūlāni gadāḥ prāsāñ   śaktitomarasāyakān
   
sa śūlāni gadāḥ prāsān   śakti-tomara-sāyakān /
Halfverse: c    
musalāni śilāvr̥kṣān   mumocāstrabalād balī
   
musalāni śilā-vr̥kṣān   mumoca_astra-balād balī /21/

Verse: 22 
Halfverse: a    
tāṃs tu sarvān samākṣipya   tad astram apahatya ca
   
tāṃs tu sarvān samākṣipya   tad astram apahatya ca /
Halfverse: c    
jagʰnus te rākṣasaṃ gʰoram   ekaṃ śatasahasrakaḥ
   
jagʰnus te rākṣasaṃ gʰoram   ekaṃ śata-sahasrakaḥ /22/

Verse: 23 
Halfverse: a    
parivārya ca taṃ sarve   śailaṃ megʰotkarā iva
   
parivārya ca taṃ sarve   śailaṃ megʰa_utkarā iva /
Halfverse: c    
bʰindipālaiś ca śūlaiś ca   niruccʰvāsam akārayan
   
bʰindi-pālaiś ca śūlaiś ca   niruccʰvāsam akārayan /23/

Verse: 24 
Halfverse: a    
vimuktakavacaḥ kruddʰo   siktaḥ śoṇitavisravaiḥ
   
vimukta-kavacaḥ kruddʰo   siktaḥ śoṇita-visravaiḥ /
Halfverse: c    
sa puṣpakaṃ parityajya   pr̥tʰivyām avatiṣṭʰata
   
sa puṣpakaṃ parityajya   pr̥tʰivyām avatiṣṭʰata /24/

Verse: 25 
Halfverse: a    
tataḥ sa kārmukī bāṇī   pr̥tʰivyāṃ rākṣasādʰipaḥ
   
tataḥ sa kārmukī bāṇī   pr̥tʰivyāṃ rākṣasa_adʰipaḥ /
Halfverse: c    
labdʰasaṃjño muhūrtena   kruddʰas tastʰau yatʰāntakaḥ
   
labdʰa-saṃjño muhūrtena   kruddʰas tastʰau yatʰā_antakaḥ /25/

Verse: 26 
Halfverse: a    
tataḥ pāśupataṃ divyam   astraṃ saṃdʰāya kārmuke
   
tataḥ pāśupataṃ divyam   astraṃ saṃdʰāya kārmuke /
Halfverse: c    
tiṣṭʰa tiṣṭʰeti tān uktvā   tac cāpaṃ vyapakarṣata
   
tiṣṭʰa tiṣṭʰa_iti tān uktvā   tac cāpaṃ vyapakarṣata /26/

Verse: 27 
Halfverse: a    
jvālāmālī sa tu śaraḥ   kravyādānugato raṇe
   
jvālā-mālī sa tu śaraḥ   kravya_ada_anugato raṇe /
Halfverse: c    
mukto gulmān drumāṃś caiva   bʰasmakr̥tvā pradʰāvati
   
mukto gulmān drumāṃś caiva   bʰasma-kr̥tvā pradʰāvati /27/

Verse: 28 
Halfverse: a    
te tasya tejasā dagdʰāḥ   sainyā vaivasvatasya tu
   
te tasya tejasā dagdʰāḥ   sainyā vaivasvatasya tu /
Halfverse: c    
raṇe tasmin nipatitā   dāvadagdʰā nagā iva
   
raṇe tasmin nipatitā   dāva-dagdʰā nagā iva /28/

Verse: 29 
Halfverse: a    
tataḥ sa sacivaiḥ sārdʰaṃ   rākṣaso bʰīmavikramaḥ
   
tataḥ sa sacivaiḥ sārdʰaṃ   rākṣaso bʰīma-vikramaḥ /
Halfverse: c    
nanāda sumahānādaṃ   kampayann iva medinīm
   
nanāda sumahā-nādaṃ   kampayann iva medinīm /29/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.