TITUS
Ramayana
Part No. 528
Chapter: 21
Adhyāya
21
Verse: 1
Halfverse: a
evaṃ
saṃcintya
viprendro
jagāma
lagʰuvikramaḥ
evaṃ
saṃcintya
vipra
_indro
jagāma
lagʰu-vikramaḥ
/
Halfverse: c
ākʰyātuṃ
tad
yatʰāvr̥ttaṃ
yamasya
sadanaṃ
prati
ākʰyātuṃ
tad
yatʰā-vr̥ttaṃ
yamasya
sadanaṃ
prati
/1/
Verse: 2
Halfverse: a
apaśyat
sa
yamaṃ
tatra
devam
agnipuraskr̥tam
apaśyat
sa
yamaṃ
tatra
devam
agni-puras-kr̥tam
/
Halfverse: c
vidʰānam
upatiṣṭʰantaṃ
prāṇino
yasya
yādr̥śam
vidʰānam
upatiṣṭʰantaṃ
prāṇino
yasya
yādr̥śam
/2/
Verse: 3
Halfverse: a
sa
tu
dr̥ṣṭvā
yamaḥ
prāptaṃ
maharṣiṃ
tatra
nāradam
sa
tu
dr̥ṣṭvā
yamaḥ
prāptaṃ
maharṣiṃ
tatra
nāradam
/
Halfverse: c
abravīt
sukʰam
āsīnam
argʰyam
āvedya
dʰarmataḥ
abravīt
sukʰam
āsīnam
argʰyam
āvedya
dʰarmataḥ
/3/
Verse: 4
Halfverse: a
kac
cit
kṣemaṃ
nu
devarṣe
kac
cid
dʰarmo
na
naśyati
kaccit
kṣemaṃ
nu
deva-r̥ṣe
kaccid
dʰarmo
na
naśyati
/
Halfverse: c
kim
āgamanakr̥tyaṃ
te
devagandʰarvasevita
kim
āgamana-kr̥tyaṃ
te
deva-gandʰarva-sevita
/4/
Verse: 5
Halfverse: a
abravīt
tu
tadā
vākyaṃ
nārado
bʰagavān
r̥ṣiḥ
abravīt
tu
tadā
vākyaṃ
nārado
bʰagavān
r̥ṣiḥ
/
Halfverse: c
śrūyatām
abʰidʰāsyāmi
vidʰānaṃ
ca
vidʰīyatām
śrūyatām
abʰidʰāsyāmi
vidʰānaṃ
ca
vidʰīyatām
/5/
Verse: 6
Halfverse: a
eṣa
nāmnā
daśagrīvaḥ
pitr̥rāja
niśācaraḥ
eṣa
nāmnā
daśagrīvaḥ
pitr̥-rāja
niśā-caraḥ
/
Halfverse: c
upayāti
vaśaṃ
netuṃ
vikramais
tvāṃ
sudurjayam
upayāti
vaśaṃ
netuṃ
vikramais
tvāṃ
sudurjayam
/6/
Verse: 7
Halfverse: a
etena
kāraṇenāhaṃ
tvarito
'smy
āgataḥ
prabʰo
etena
kāraṇena
_ahaṃ
tvarito
_asmy
āgataḥ
prabʰo
/
Halfverse: c
daṇḍapraharaṇasyādya
tava
kiṃ
nu
kariṣyati
daṇḍa-praharaṇasya
_adya
tava
kiṃ
nu
kariṣyati
/7/
Verse: 8
Halfverse: a
etasminn
antare
dūrād
aṃśumantam
ivoditam
etasminn
antare
dūrād
aṃśumantam
iva
_uditam
/
Halfverse: c
dadr̥śe
divyam
āyāntaṃ
vimānaṃ
tasya
rakṣasaḥ
dadr̥śe
divyam
āyāntaṃ
vimānaṃ
tasya
rakṣasaḥ
/8/
Verse: 9
Halfverse: a
taṃ
deśaṃ
prabʰayā
tasya
puṣpakasya
mahābalaḥ
taṃ
deśaṃ
prabʰayā
tasya
puṣpakasya
mahā-balaḥ
/
Halfverse: c
kr̥tvā
vitimiraṃ
sarvaṃ
samīpaṃ
samavartata
kr̥tvā
vitimiraṃ
sarvaṃ
samīpaṃ
samavartata
/9/
Verse: 10
Halfverse: a
sa
tv
apaśyan
mahābāhur
daśagrīvas
tatas
tataḥ
sa
tv
apaśyan
mahā-bāhur
daśagrīvas
tatas
tataḥ
/
Halfverse: c
prāṇinaḥ
sukr̥taṃ
karma
bʰuñjānāṃś
caiva
duṣkr̥tam
prāṇinaḥ
sukr̥taṃ
karma
bʰuñjānāṃs
caiva
duṣkr̥tam
/10/
Verse: 11
Halfverse: a
tatas
tān
vadʰyamānāṃs
tu
karmabʰir
duṣkr̥taiḥ
svakaiḥ
tatas
tān
vadʰyamānāṃs
tu
karmabʰir
duṣkr̥taiḥ
svakaiḥ
/
Halfverse: c
rāvaṇo
mocayām
āsa
vikrameṇa
balād
balī
rāvaṇo
mocayām
āsa
vikrameṇa
balād
balī
/11/
Verse: 12
Halfverse: a
preteṣu
mucyamāneṣu
rākṣasena
balīyasā
preteṣu
mucyamāneṣu
rākṣasena
balīyasā
/
Halfverse: c
pretagopāḥ
susaṃrabdʰā
rākṣasendram
abʰidravan
preta-gopāḥ
susaṃrabdʰā
rākṣasa
_indram
abʰidravan
/12/
Verse: 13
Halfverse: a
te
prāsaiḥ
parigʰaiḥ
śūlair
mudgaraiḥ
śaktitomaraiḥ
te
prāsaiḥ
parigʰaiḥ
śūlair
mudgaraiḥ
śakti-tomaraiḥ
/
Halfverse: c
puṣpakaṃ
samavarṣanta
śūrāḥ
śatasahasraśaḥ
puṣpakaṃ
samavarṣanta
śūrāḥ
śata-sahasraśaḥ
/13/
Verse: 14
Halfverse: a
tasyāsanāni
prāsādān
vedikāstaraṇāni
ca
tasya
_āsanāni
prāsādān
vedikā
_āstaraṇāni
ca
/
Halfverse: c
puṣpakasya
babʰañjus
te
śīgʰraṃ
madʰukarā
iva
puṣpakasya
babʰañjus
te
śīgʰraṃ
madʰu-karā
iva
/14/
Verse: 15
Halfverse: a
devaniṣṭʰānabʰūtaṃ
tad
vimānaṃ
puṣpakaṃ
mr̥dʰe
deva-niṣṭʰāna-bʰūtaṃ
tad
vimānaṃ
puṣpakaṃ
mr̥dʰe
/
Halfverse: c
bʰajyamānaṃ
tatʰaivāsīd
akṣayaṃ
brahmatejasā
bʰajyamānaṃ
tatʰaiva
_āsīd
akṣayaṃ
brahma-tejasā
/15/
Verse: 16
Halfverse: a
tatas
te
rāvaṇāmātyā
yatʰākāmaṃ
yatʰābalam
tatas
te
rāvaṇa
_amātyā
yatʰā-kāmaṃ
yatʰā-balam
/
Halfverse: c
ayudʰyanta
mahāvīryāḥ
sa
ca
rājā
daśānanaḥ
ayudʰyanta
mahā-vīryāḥ
sa
ca
rājā
daśa
_ānanaḥ
/16/
Verse: 17
Halfverse: a
te
tu
śoṇitadigdʰāṅgāḥ
sarvaśastrasamāhatāḥ
te
tu
śoṇita-digdʰa
_aṅgāḥ
sarva-śastra-samāhatāḥ
/
Halfverse: c
amātyā
rākṣasendrasya
cakrur
āyodʰanaṃ
mahat
amātyā
rākṣasa
_indrasya
cakrur
āyodʰanaṃ
mahat
/17/
Verse: 18
Halfverse: a
anyonyaṃ
ca
mahābʰāgā
jagʰnuḥ
praharaṇair
yudʰi
anyonyaṃ
ca
mahā-bʰāgā
jagʰnuḥ
praharaṇair
yudʰi
/
Halfverse: c
yamasya
ca
mahat
sainyaṃ
rākṣasasya
ca
mantriṇaḥ
yamasya
ca
mahat
sainyaṃ
rākṣasasya
ca
mantriṇaḥ
/18/
Verse: 19
Halfverse: a
amātyāṃs
tāṃs
tu
saṃtyajya
rākṣasasya
mahaujasaḥ
amātyāṃs
tāṃs
tu
saṃtyajya
rākṣasasya
mahā
_ojasaḥ
/
Halfverse: c
tam
eva
samadʰāvanta
śūlavarṣair
daśānanam
tam
eva
samadʰāvanta
śūla-varṣair
daśa
_ānanam
/19/
Verse: 20
Halfverse: a
tataḥ
śoṇitadigdʰāṅgaḥ
prahārair
jarjarīkr̥taḥ
tataḥ
śoṇita-digdʰa
_aṅgaḥ
prahārair
jarjarī-kr̥taḥ
/
Halfverse: c
vimāne
rākṣasaśreṣṭʰaḥ
pʰullāśoka
ivābabʰau
vimāne
rākṣasa-śreṣṭʰaḥ
pʰulla
_aśoka
iva
_ābabʰau
/20/
Verse: 21
Halfverse: a
sa
śūlāni
gadāḥ
prāsāñ
śaktitomarasāyakān
sa
śūlāni
gadāḥ
prāsān
śakti-tomara-sāyakān
/
Halfverse: c
musalāni
śilāvr̥kṣān
mumocāstrabalād
balī
musalāni
śilā-vr̥kṣān
mumoca
_astra-balād
balī
/21/
Verse: 22
Halfverse: a
tāṃs
tu
sarvān
samākṣipya
tad
astram
apahatya
ca
tāṃs
tu
sarvān
samākṣipya
tad
astram
apahatya
ca
/
Halfverse: c
jagʰnus
te
rākṣasaṃ
gʰoram
ekaṃ
śatasahasrakaḥ
jagʰnus
te
rākṣasaṃ
gʰoram
ekaṃ
śata-sahasrakaḥ
/22/
Verse: 23
Halfverse: a
parivārya
ca
taṃ
sarve
śailaṃ
megʰotkarā
iva
parivārya
ca
taṃ
sarve
śailaṃ
megʰa
_utkarā
iva
/
Halfverse: c
bʰindipālaiś
ca
śūlaiś
ca
niruccʰvāsam
akārayan
bʰindi-pālaiś
ca
śūlaiś
ca
niruccʰvāsam
akārayan
/23/
Verse: 24
Halfverse: a
vimuktakavacaḥ
kruddʰo
siktaḥ
śoṇitavisravaiḥ
vimukta-kavacaḥ
kruddʰo
siktaḥ
śoṇita-visravaiḥ
/
Halfverse: c
sa
puṣpakaṃ
parityajya
pr̥tʰivyām
avatiṣṭʰata
sa
puṣpakaṃ
parityajya
pr̥tʰivyām
avatiṣṭʰata
/24/
Verse: 25
Halfverse: a
tataḥ
sa
kārmukī
bāṇī
pr̥tʰivyāṃ
rākṣasādʰipaḥ
tataḥ
sa
kārmukī
bāṇī
pr̥tʰivyāṃ
rākṣasa
_adʰipaḥ
/
Halfverse: c
labdʰasaṃjño
muhūrtena
kruddʰas
tastʰau
yatʰāntakaḥ
labdʰa-saṃjño
muhūrtena
kruddʰas
tastʰau
yatʰā
_antakaḥ
/25/
Verse: 26
Halfverse: a
tataḥ
pāśupataṃ
divyam
astraṃ
saṃdʰāya
kārmuke
tataḥ
pāśupataṃ
divyam
astraṃ
saṃdʰāya
kārmuke
/
Halfverse: c
tiṣṭʰa
tiṣṭʰeti
tān
uktvā
tac
cāpaṃ
vyapakarṣata
tiṣṭʰa
tiṣṭʰa
_iti
tān
uktvā
tac
cāpaṃ
vyapakarṣata
/26/
Verse: 27
Halfverse: a
jvālāmālī
sa
tu
śaraḥ
kravyādānugato
raṇe
jvālā-mālī
sa
tu
śaraḥ
kravya
_ada
_anugato
raṇe
/
Halfverse: c
mukto
gulmān
drumāṃś
caiva
bʰasmakr̥tvā
pradʰāvati
mukto
gulmān
drumāṃś
caiva
bʰasma-kr̥tvā
pradʰāvati
/27/
Verse: 28
Halfverse: a
te
tasya
tejasā
dagdʰāḥ
sainyā
vaivasvatasya
tu
te
tasya
tejasā
dagdʰāḥ
sainyā
vaivasvatasya
tu
/
Halfverse: c
raṇe
tasmin
nipatitā
dāvadagdʰā
nagā
iva
raṇe
tasmin
nipatitā
dāva-dagdʰā
nagā
iva
/28/
Verse: 29
Halfverse: a
tataḥ
sa
sacivaiḥ
sārdʰaṃ
rākṣaso
bʰīmavikramaḥ
tataḥ
sa
sacivaiḥ
sārdʰaṃ
rākṣaso
bʰīma-vikramaḥ
/
Halfverse: c
nanāda
sumahānādaṃ
kampayann
iva
medinīm
nanāda
sumahā-nādaṃ
kampayann
iva
medinīm
/29/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.