TITUS
Ramayana
Part No. 527
Chapter: 20
Adhyāya
20
Verse: 1
Halfverse: a
tato
vitrāsayan
martyān
pr̥tʰivyāṃ
rākṣasādʰipaḥ
tato
vitrāsayan
martyān
pr̥tʰivyāṃ
rākṣasa
_adʰipaḥ
/
Halfverse: c
āsasāda
gʰane
tasmin
nāradaṃ
munisattamam
āsasāda
gʰane
tasmin
nāradaṃ
muni-sattamam
/1/
Verse: 2
Halfverse: a
nāradas
tu
mahātejā
devarṣir
amitaprabʰaḥ
nāradas
tu
mahā-tejā
deva-r̥ṣir
amita-prabʰaḥ
/
Halfverse: c
abravīn
megʰapr̥ṣṭʰastʰo
rāvaṇaṃ
puṣpake
stʰitam
abravīn
megʰa-pr̥ṣṭʰastʰo
rāvaṇaṃ
puṣpake
stʰitam
/2/
Verse: 3
Halfverse: a
rākṣasādʰipate
saumya
tiṣṭʰa
viśravasaḥ
suta
rākṣasa
_adʰipate
saumya
tiṣṭʰa
viśravasaḥ
suta
/
Halfverse: c
prīto
'smy
abʰijanopeta
vikramair
ūrjitais
tava
prīto
_asmy
abʰijana
_upeta
vikramair
ūrjitais
tava
/3/
Verse: 4
Halfverse: a
viṣṇunā
daityagʰātaiś
ca
tārkṣyasyoragadʰarṣaṇaiḥ
viṣṇunā
daitya-gʰātaiś
ca
tārkṣyasya
_uraga-dʰarṣaṇaiḥ
/
Halfverse: c
tvayā
samaramardaiś
ca
bʰr̥śaṃ
hi
paritoṣitaḥ
tvayā
samara-mardaiś
ca
bʰr̥śaṃ
hi
paritoṣitaḥ
/4/
Verse: 5
Halfverse: a
kiṃ
cid
vakṣyāmi
tāvat
te
śrotavyaṃ
śroṣyase
yadi
kiṃcid
vakṣyāmi
tāvat
te
śrotavyaṃ
śroṣyase
yadi
/
Halfverse: c
śrutvā
cānantaraṃ
kāryaṃ
tvayā
rākṣasapuṃgava
śrutvā
ca
_anantaraṃ
kāryaṃ
tvayā
rākṣasa-puṃgava
/5/
Verse: 6
Halfverse: a
kim
ayaṃ
vadʰyate
lokas
tvayāvadʰyena
daivataiḥ
kim
ayaṃ
vadʰyate
lokas
tvayā
_avadʰyena
daivataiḥ
/
Halfverse: c
hata
eva
hy
ayaṃ
loko
yadā
mr̥tyuvaśaṃ
gataḥ
hata
eva
hy
ayaṃ
loko
yadā
mr̥tyu-vaśaṃ
gataḥ
/6/
Verse: 7
Halfverse: a
paśya
tāvan
mahābāho
rākṣaseśvaramānuṣam
paśya
tāvan
mahā-bāho
rākṣasa
_īśvara-mānuṣam
/
Halfverse: c
lokam
enaṃ
vicitrārtʰaṃ
yasya
na
jñāyate
gatiḥ
lokam
enaṃ
vicitra
_artʰaṃ
yasya
na
jñāyate
gatiḥ
/7/
Verse: 8
Halfverse: a
kva
cid
vāditranr̥ttāni
sevyante
muditair
janaiḥ
kvacid
vāditra-nr̥ttāni
sevyante
muditair
janaiḥ
/
Halfverse: c
rudyate
cāparai
rātrair
dʰārāśrunayanānanaiḥ
rudyate
ca
_aparai
rātrair
dʰārā
_aśru-nayana
_ānanaiḥ
/8/
{!}
Verse: 9
Halfverse: a
mātā
pitr̥sutasnehair
bʰāryā
bandʰumanoramaiḥ
mātā
pitr̥-suta-snehair
bʰāryā
bandʰu-mano-ramaiḥ
/
Halfverse: c
mohenāyaṃ
jano
dʰvastaḥ
kleśaṃ
svaṃ
nāvabudʰyate
mohena
_ayaṃ
jano
dʰvastaḥ
kleśaṃ
svaṃ
na
_avabudʰyate
/9/
Verse: 10
Halfverse: a
tat
kim
evaṃ
parikliśya
lokaṃ
mohanirākr̥tam
tat
kim
evaṃ
parikliśya
lokaṃ
moha-nirākr̥tam
/
Halfverse: c
jita
eva
tvayā
saumya
martyaloko
na
saṃśayaḥ
jita
eva
tvayā
saumya
martya-loko
na
saṃśayaḥ
/10/
Verse: 11
Halfverse: a
evaṃ
kutas
tu
laṅkeśo
dīpyamāna
ivaujasā
evaṃ
kutas
tu
laṅkā
_īśo
dīpyamāna
iva
_ojasā
/11/
Halfverse: c
abravīn
nāradaṃ
tatra
saṃprahasyābʰivādya
ca
abravīn
nāradaṃ
tatra
saṃprahasya
_abʰivādya
ca
/11/
Verse: 12
Halfverse: a
maharṣe
devagandʰarvavihāra
samarapriya
maharṣe
deva-gandʰarva-vihāra
samara-priya
/
{Pāda}
Halfverse: c
ahaṃ
kʰalūdyato
gantuṃ
vijayārtʰī
rasātalam
ahaṃ
kʰalu
_udyato
gantuṃ
vijaya
_artʰī
rasā-talam
/12/
Verse: 13
Halfverse: a
tato
lokatrayaṃ
jitvā
stʰāpya
nāgān
surān
vaśe
tato
loka-trayaṃ
jitvā
stʰāpya
nāgān
surān
vaśe
/
Halfverse: c
samudram
amr̥tārtʰaṃ
vai
matʰiṣyāmi
rasātalam
samudram
amr̥ta
_artʰaṃ
vai
matʰiṣyāmi
rasā-talam
/13/
Verse: 14
Halfverse: a
atʰābravīd
daśagrīvaṃ
nārado
bʰagavān
r̥ṣiḥ
atʰa
_abravīd
daśagrīvaṃ
nārado
bʰagavān
r̥ṣiḥ
/
Halfverse: c
kva
kʰalv
idānīṃ
mārgeṇa
tvayānena
gamiṣyate
kva
kʰalv
idānīṃ
mārgeṇa
tvayā
_anena
gamiṣyate
/14/
Verse: 15
Halfverse: a
ayaṃ
kʰalu
sudurgamyaḥ
pitr̥rājñaḥ
puraṃ
prati
ayaṃ
kʰalu
sudurgamyaḥ
pitr̥-rājñaḥ
puraṃ
prati
/
Halfverse: c
mārgo
gaccʰati
durdʰarṣo
yamasyāmitrakarśana
mārgo
gaccʰati
durdʰarṣo
yamasya
_amitra-karśana
/15/
Verse: 16
Halfverse: a
sa
tu
śāradamegʰābʰaṃ
muktvā
hāsaṃ
daśānanaḥ
sa
tu
śārada-megʰa
_ābʰaṃ
muktvā
hāsaṃ
daśa
_ānanaḥ
/
Halfverse: c
uvāca
kr̥tam
ity
eva
vacanaṃ
cedam
abravīt
uvāca
kr̥tam
ity
eva
vacanaṃ
ca
_idam
abravīt
/16/
Verse: 17
Halfverse: a
tasmād
eṣa
mahābrahman
vaivasvatavadʰodyataḥ
tasmād
eṣa
mahā-brahman
vaivasvata-vadʰa
_udyataḥ
/
Halfverse: c
gaccʰāmi
dakṣiṇām
āśāṃ
yatra
sūryātmajo
nr̥paḥ
gaccʰāmi
dakṣiṇām
āśāṃ
yatra
sūrya
_ātmajo
nr̥paḥ
/17/
Verse: 18
Halfverse: a
mayā
hi
bʰagavan
krodʰāt
pratijñātaṃ
raṇārtʰinā
mayā
hi
bʰagavan
krodʰāt
pratijñātaṃ
raṇa
_artʰinā
/
Halfverse: c
avajeṣyāmi
caturo
lokapālān
iti
prabʰo
avajeṣyāmi
caturo
loka-pālān
iti
prabʰo
/18/
Verse: 19
Halfverse: a
tenaiṣa
prastʰito
'haṃ
vai
pitr̥rājapuraṃ
prati
tena
_eṣa
prastʰito
_ahaṃ
vai
pitr̥-rāja-puraṃ
prati
/
Halfverse: c
prāṇisaṃkleśakartāraṃ
yojayiṣyāmi
mr̥tyunā
prāṇi-saṃkleśa-kartāraṃ
yojayiṣyāmi
mr̥tyunā
/19/
Verse: 20
Halfverse: a
evam
uktvā
daśagrīvo
muniṃ
tam
abʰivādya
ca
evam
uktvā
daśagrīvo
muniṃ
tam
abʰivādya
ca
/
Halfverse: c
prayayau
dakṣiṇām
āśāṃ
prahr̥ṣṭaiḥ
saha
mantribʰiḥ
prayayau
dakṣiṇām
āśāṃ
prahr̥ṣṭaiḥ
saha
mantribʰiḥ
/20/
Verse: 21
Halfverse: a
nāradas
tu
mahātejā
muhūrtaṃ
dʰyānam
āstʰitaḥ
nāradas
tu
mahā-tejā
muhūrtaṃ
dʰyānam
āstʰitaḥ
/
Halfverse: c
cintayām
āsa
viprendro
vidʰūma
iva
pāvakaḥ
cintayām
āsa
vipra
_indro
vidʰūma
iva
pāvakaḥ
/21/
Verse: 22
Halfverse: a
yena
lokās
trayaḥ
sendrāḥ
kliśyante
sacarācarāḥ
yena
lokās
trayaḥ
sa
_indrāḥ
kliśyante
sacara
_acarāḥ
/
Halfverse: c
kṣīṇe
cāyuṣi
dʰarme
ca
sa
kālo
hiṃsyate
katʰam
kṣīṇe
ca
_āyuṣi
dʰarme
ca
sa
kālo
hiṃsyate
katʰam
/22/
Verse: 23
Halfverse: a
yasya
nityaṃ
trayo
lokā
vidravanti
bʰayārditāḥ
yasya
nityaṃ
trayo
lokā
vidravanti
bʰaya
_arditāḥ
/
Halfverse: c
taṃ
katʰaṃ
rākṣasendro
'sau
svayam
evābʰigaccʰati
taṃ
katʰaṃ
rākṣasa
_indro
_asau
svayam
eva
_abʰigaccʰati
/23/
Verse: 24
Halfverse: a
yo
vidʰātā
ca
dʰātā
ca
sukr̥te
duṣkr̥te
yatʰā
yo
vidʰātā
ca
dʰātā
ca
sukr̥te
duṣkr̥te
yatʰā
/
Halfverse: c
trailokyaṃ
vijitaṃ
yena
taṃ
katʰaṃ
nu
vijeṣyati
trailokyaṃ
vijitaṃ
yena
taṃ
katʰaṃ
nu
vijeṣyati
/24/
Verse: 25
Halfverse: a
aparaṃ
kiṃ
nu
kr̥tvaivaṃ
vidʰānaṃ
saṃvidʰāsyati
aparaṃ
kiṃ
nu
kr̥tvā
_evaṃ
vidʰānaṃ
saṃvidʰāsyati
/
Halfverse: c
kautūhalasamutpanno
yāsyāmi
yamasādanam
kautūhala-samutpanno
yāsyāmi
yama-sādanam
/25/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.