TITUS
Ramayana
Part No. 527
Previous part

Chapter: 20 
Adhyāya 20


Verse: 1 
Halfverse: a    tato vitrāsayan martyān   pr̥tʰivyāṃ rākṣasādʰipaḥ
   
tato vitrāsayan martyān   pr̥tʰivyāṃ rākṣasa_adʰipaḥ /
Halfverse: c    
āsasāda gʰane tasmin   nāradaṃ munisattamam
   
āsasāda gʰane tasmin   nāradaṃ muni-sattamam /1/

Verse: 2 
Halfverse: a    
nāradas tu mahātejā   devarṣir amitaprabʰaḥ
   
nāradas tu mahā-tejā   deva-r̥ṣir amita-prabʰaḥ /
Halfverse: c    
abravīn megʰapr̥ṣṭʰastʰo   rāvaṇaṃ puṣpake stʰitam
   
abravīn megʰa-pr̥ṣṭʰastʰo   rāvaṇaṃ puṣpake stʰitam /2/

Verse: 3 
Halfverse: a    
rākṣasādʰipate saumya   tiṣṭʰa viśravasaḥ suta
   
rākṣasa_adʰipate saumya   tiṣṭʰa viśravasaḥ suta /
Halfverse: c    
prīto 'smy abʰijanopeta   vikramair ūrjitais tava
   
prīto_asmy abʰijana_upeta   vikramair ūrjitais tava /3/

Verse: 4 
Halfverse: a    
viṣṇunā daityagʰātaiś ca   tārkṣyasyoragadʰarṣaṇaiḥ
   
viṣṇunā daitya-gʰātaiś ca   tārkṣyasya_uraga-dʰarṣaṇaiḥ /
Halfverse: c    
tvayā samaramardaiś ca   bʰr̥śaṃ hi paritoṣitaḥ
   
tvayā samara-mardaiś ca   bʰr̥śaṃ hi paritoṣitaḥ /4/

Verse: 5 
Halfverse: a    
kiṃ cid vakṣyāmi tāvat te   śrotavyaṃ śroṣyase yadi
   
kiṃcid vakṣyāmi tāvat te   śrotavyaṃ śroṣyase yadi /
Halfverse: c    
śrutvā cānantaraṃ kāryaṃ   tvayā rākṣasapuṃgava
   
śrutvā ca_anantaraṃ kāryaṃ   tvayā rākṣasa-puṃgava /5/

Verse: 6 
Halfverse: a    
kim ayaṃ vadʰyate lokas   tvayāvadʰyena daivataiḥ
   
kim ayaṃ vadʰyate lokas   tvayā_avadʰyena daivataiḥ /
Halfverse: c    
hata eva hy ayaṃ loko   yadā mr̥tyuvaśaṃ gataḥ
   
hata eva hy ayaṃ loko   yadā mr̥tyu-vaśaṃ gataḥ /6/

Verse: 7 
Halfverse: a    
paśya tāvan mahābāho   rākṣaseśvaramānuṣam
   
paśya tāvan mahā-bāho   rākṣasa_īśvara-mānuṣam /
Halfverse: c    
lokam enaṃ vicitrārtʰaṃ   yasya na jñāyate gatiḥ
   
lokam enaṃ vicitra_artʰaṃ   yasya na jñāyate gatiḥ /7/

Verse: 8 
Halfverse: a    
kva cid vāditranr̥ttāni   sevyante muditair janaiḥ
   
kvacid vāditra-nr̥ttāni   sevyante muditair janaiḥ /
Halfverse: c    
rudyate cāparai rātrair   dʰārāśrunayanānanaiḥ
   
rudyate ca_aparai rātrair   dʰārā_aśru-nayana_ānanaiḥ /8/ {!}

Verse: 9 
Halfverse: a    
mātā pitr̥sutasnehair   bʰāryā bandʰumanoramaiḥ
   
mātā pitr̥-suta-snehair   bʰāryā bandʰu-mano-ramaiḥ /
Halfverse: c    
mohenāyaṃ jano dʰvastaḥ   kleśaṃ svaṃ nāvabudʰyate
   
mohena_ayaṃ jano dʰvastaḥ   kleśaṃ svaṃ na_avabudʰyate /9/

Verse: 10 
Halfverse: a    
tat kim evaṃ parikliśya   lokaṃ mohanirākr̥tam
   
tat kim evaṃ parikliśya   lokaṃ moha-nirākr̥tam /
Halfverse: c    
jita eva tvayā saumya   martyaloko na saṃśayaḥ
   
jita eva tvayā saumya   martya-loko na saṃśayaḥ /10/

Verse: 11 
Halfverse: a    
evaṃ kutas tu laṅkeśo   dīpyamāna ivaujasā
   
evaṃ kutas tu laṅkā_īśo   dīpyamāna iva_ojasā /11/
Halfverse: c    
abravīn nāradaṃ tatra   saṃprahasyābʰivādya ca
   
abravīn nāradaṃ tatra   saṃprahasya_abʰivādya ca /11/

Verse: 12 
Halfverse: a    
maharṣe devagandʰarvavihāra   samarapriya
   
maharṣe deva-gandʰarva-vihāra   samara-priya / {Pāda}
Halfverse: c    
ahaṃ kʰalūdyato gantuṃ   vijayārtʰī rasātalam
   
ahaṃ kʰalu_udyato gantuṃ   vijaya_artʰī rasā-talam /12/

Verse: 13 
Halfverse: a    
tato lokatrayaṃ jitvā   stʰāpya nāgān surān vaśe
   
tato loka-trayaṃ jitvā   stʰāpya nāgān surān vaśe /
Halfverse: c    
samudram amr̥tārtʰaṃ vai   matʰiṣyāmi rasātalam
   
samudram amr̥ta_artʰaṃ vai   matʰiṣyāmi rasā-talam /13/

Verse: 14 
Halfverse: a    
atʰābravīd daśagrīvaṃ   nārado bʰagavān r̥ṣiḥ
   
atʰa_abravīd daśagrīvaṃ   nārado bʰagavān r̥ṣiḥ /
Halfverse: c    
kva kʰalv idānīṃ mārgeṇa   tvayānena gamiṣyate
   
kva kʰalv idānīṃ mārgeṇa   tvayā_anena gamiṣyate /14/

Verse: 15 
Halfverse: a    
ayaṃ kʰalu sudurgamyaḥ   pitr̥rājñaḥ puraṃ prati
   
ayaṃ kʰalu sudurgamyaḥ   pitr̥-rājñaḥ puraṃ prati /
Halfverse: c    
mārgo gaccʰati durdʰarṣo   yamasyāmitrakarśana
   
mārgo gaccʰati durdʰarṣo   yamasya_amitra-karśana /15/

Verse: 16 
Halfverse: a    
sa tu śāradamegʰābʰaṃ   muktvā hāsaṃ daśānanaḥ
   
sa tu śārada-megʰa_ābʰaṃ   muktvā hāsaṃ daśa_ānanaḥ /
Halfverse: c    
uvāca kr̥tam ity eva   vacanaṃ cedam abravīt
   
uvāca kr̥tam ity eva   vacanaṃ ca_idam abravīt /16/

Verse: 17 
Halfverse: a    
tasmād eṣa mahābrahman   vaivasvatavadʰodyataḥ
   
tasmād eṣa mahā-brahman   vaivasvata-vadʰa_udyataḥ /
Halfverse: c    
gaccʰāmi dakṣiṇām āśāṃ   yatra sūryātmajo nr̥paḥ
   
gaccʰāmi dakṣiṇām āśāṃ   yatra sūrya_ātmajo nr̥paḥ /17/

Verse: 18 
Halfverse: a    
mayā hi bʰagavan krodʰāt   pratijñātaṃ raṇārtʰinā
   
mayā hi bʰagavan krodʰāt   pratijñātaṃ raṇa_artʰinā /
Halfverse: c    
avajeṣyāmi caturo   lokapālān iti prabʰo
   
avajeṣyāmi caturo   loka-pālān iti prabʰo /18/

Verse: 19 
Halfverse: a    
tenaiṣa prastʰito 'haṃ vai   pitr̥rājapuraṃ prati
   
tena_eṣa prastʰito_ahaṃ vai   pitr̥-rāja-puraṃ prati /
Halfverse: c    
prāṇisaṃkleśakartāraṃ   yojayiṣyāmi mr̥tyunā
   
prāṇi-saṃkleśa-kartāraṃ   yojayiṣyāmi mr̥tyunā /19/

Verse: 20 
Halfverse: a    
evam uktvā daśagrīvo   muniṃ tam abʰivādya ca
   
evam uktvā daśagrīvo   muniṃ tam abʰivādya ca /
Halfverse: c    
prayayau dakṣiṇām āśāṃ   prahr̥ṣṭaiḥ saha mantribʰiḥ
   
prayayau dakṣiṇām āśāṃ   prahr̥ṣṭaiḥ saha mantribʰiḥ /20/

Verse: 21 
Halfverse: a    
nāradas tu mahātejā   muhūrtaṃ dʰyānam āstʰitaḥ
   
nāradas tu mahā-tejā   muhūrtaṃ dʰyānam āstʰitaḥ /
Halfverse: c    
cintayām āsa viprendro   vidʰūma iva pāvakaḥ
   
cintayām āsa vipra_indro   vidʰūma iva pāvakaḥ /21/

Verse: 22 
Halfverse: a    
yena lokās trayaḥ sendrāḥ   kliśyante sacarācarāḥ
   
yena lokās trayaḥ sa_indrāḥ   kliśyante sacara_acarāḥ /
Halfverse: c    
kṣīṇe cāyuṣi dʰarme ca   sa kālo hiṃsyate katʰam
   
kṣīṇe ca_āyuṣi dʰarme ca   sa kālo hiṃsyate katʰam /22/

Verse: 23 
Halfverse: a    
yasya nityaṃ trayo lokā   vidravanti bʰayārditāḥ
   
yasya nityaṃ trayo lokā   vidravanti bʰaya_arditāḥ /
Halfverse: c    
taṃ katʰaṃ rākṣasendro 'sau   svayam evābʰigaccʰati
   
taṃ katʰaṃ rākṣasa_indro_asau   svayam eva_abʰigaccʰati /23/

Verse: 24 
Halfverse: a    
yo vidʰātā ca dʰātā ca   sukr̥te duṣkr̥te yatʰā
   
yo vidʰātā ca dʰātā ca   sukr̥te duṣkr̥te yatʰā /
Halfverse: c    
trailokyaṃ vijitaṃ yena   taṃ katʰaṃ nu vijeṣyati
   
trailokyaṃ vijitaṃ yena   taṃ katʰaṃ nu vijeṣyati /24/

Verse: 25 
Halfverse: a    
aparaṃ kiṃ nu kr̥tvaivaṃ   vidʰānaṃ saṃvidʰāsyati
   
aparaṃ kiṃ nu kr̥tvā_evaṃ   vidʰānaṃ saṃvidʰāsyati /
Halfverse: c    
kautūhalasamutpanno   yāsyāmi yamasādanam
   
kautūhala-samutpanno   yāsyāmi yama-sādanam /25/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.