TITUS
Atharva-Veda: Parisista
Part No. 5
Previous part

Parisista: 3 
Pariśiṣṭa 3. rājapratʰamābʰiṣekaḥ


Section: 1 
Verse: 1    om atʰa rājapratʰamābʰiṣeke prakr̥tidravyāṇi parīkṣeta \\
Verse: 2    
tad yatʰā \\
Verse: 3    
ratʰasiṃhāsanāsicʰattracāmaradʰvajagajavājivastrālaṃkārasāṃvatsaracikitsakapurohitādīny
Verse: 4    
upayuktāni nopayojayet \\
Verse: 5    
śmaśānānaladevatāni nihitāni dravyāṇīty
Verse: 6    
ācāryapurohitavajramukʰata ity āha durmatiḥ sa bʰāradvājo
Verse: 7    
na hy agner ivopayuktasyopayogo vidyata iti parāśaro
Verse: 8    
brahmā brahmāṇḍāgnir ivāprameyo
Verse: 9    
nānyakulopayukto
Verse: 10    
yasyānyakulopayuktaḥ purodʰāḥ śāntikapauṣṭikaprāyaścittīyābʰicārikanaimittikordʰvadehikāny atʰarvavihitāni karmāṇi kuryāt sa tasya pratyaṅgiro bʰūtvā hastyaśvaratʰapadātikaṃ prakr̥timukʰebʰyo ...
Verse: 11    
variṣyan na punaḥ kuryād anyaṃ rājā purohitam \ nirmālyam iva taṃ rājā nānyo bʰūyaḥ samācaret \\
Verse: 12    
svajasraṃ hy agnau hetur bʰagavato vyādʰitapatitonmattābʰiśastaprahīṇapradʰvastasaṃprasāraṇam r̥tvik \\
Verse: 13    
tasmāt kulīnaṃ śrotriyaṃ bʰr̥gvaṅgirovidaṃ vinayākr̥tiśaucācārayuktam alolupaṃ vrataniyamacāritravr̥ttalakṣanaguṇasaṃpannaṃ saṃdʰivigrahacintakaṃ māhendrajālaprabʰr̥tikarmādiṣv abʰividakaṃ jitastʰānāsanaṃ himātapavarṣasahaṃ hrīdʰr̥tikam ārjavaṃ śamadamadayādānaśaktisaṃpannaṃ br̥haspatyuśanasoḥ stʰānākr̥tipramāṇaṃ varṇāśrutavapuṣā cānumeyaṃ tejasvinaṃ gambʰīraṃ sattvayuktaṃ guruṃ vr̥ṇīyād bʰūpatir iti \\
Verse: 14    
madʰuparkādyena vidʰinā yatʰārtʰaṃ saṃpādya dakṣiṇāṃ dadyāt
Verse: 15    
koṭimadʰyāt tr̥tīyaṃ bʰāgam
Verse: 16    
yatʰābʰūmipramāṇena
Verse: 17    
hastyaśvaṃ narayānaṃ divyam ābʰaraṇam ātapatraṃ hiraṇyaṃ kṣitigodʰanadʰānyaratnādikaṃ ca gurave dadyād
Verse: 18    
yena parituṣyeta \\
Verse: 19    
abʰiṣekaḥ saṃhitāvidʰau vyākʰyātaḥ \\

Section: 2 
Verse: 1    
hastyaśvaṃ gurave dadyān narayānaṃ tatʰaiva ca \ divyam ābʰaraṇaṃ caiva ātapatrādim eva ca \\
Verse: 2    
uccʰiṣṭārtʰaṃ na gr̥hṇīyān maṅgalārtʰaṃ mahīpatiḥ \ mantrauṣadʰyo na sidʰyanti rājā tatra vinaśyati \\
Verse: 3    
nātidīrgʰaṃ nātihrasvaṃ nātistʰūlaṃ kr̥śaṃ tatʰā \ na ca hīnātiriktāṅgaṃ kva cit kuryāt purohitam \\
Verse: 4    
hīnādʰikāṅgaṃ patitaṃ vivarṇaṃ stenaṃ jaḍaṃ klībam aśaktiyuktam \ bʰinnasvaraṃ kāṇaṃ virūpanetraṃ dveṣyaṃ ca rājā guruṃ naiva kuryāt \\
Verse: 5    
hīnādʰikāṅge purarāṣṭrahāniḥ kāṇe jaḍe vāhanakośanāśaḥ \ stene tv aśakte ca samastadoṣāḥ klībe vivarṇe nr̥patir vinaśyet \\

Section: 3 
Verse: 1    
bʰinnasvare jāyate gātrabʰedo dveṣye gurau vipratipattim āhuḥ \ vivarṇanetre patite tu putrān adʰvaryuṇā ca nihanti pautrān \\
Verse: 2    
kr̥ṣṇe kośakṣayaṃ vidyād rakte vāhanasaṃkṣayaḥ \ piṅgalaḥ pārtʰivaṃ hanyād rāṣṭraṃ hanyāt tu kekaraḥ \\
Verse: 3    
bahvr̥caṃ hi niyuñjyād yaḥ paurohitye tu pārtʰivaḥ \ sa tārapaṅke hastīva saha tenaiva majjati \\
Verse: 4    
adʰvaryuṃ hi niyuñjyād yaḥ paurohitye tu pārtʰivaḥ \ uttitīrṣur ivāśmānam ādatte svavadʰāya saḥ \\
Verse: 5    
vadʰabandʰaparikleśaṃ kośavāhanasaṃkṣayaḥ \ karoty etānvaye 'vastʰās tapoyukto 'pi sāmagaḥ \\
Verse: 6    
anvayākr̥tisaṃpannaṃ tasmād bʰr̥gvaṅgirovidam \ gotrāṅgirasavāsiṣṭʰaṃ rājā kuryāt purohitam \\
Verse: 7    
makʰeṣu rāṣṭreṣu pureṣu caiva senāsu rājñāṃ svaniveśaneṣu \ ya utpātās trividʰā gʰorarūpās tān sarvān śamayed brahmavedavit \\
Verse: 8    
tasmād guruṃ vedarahasyayuktaṃ caturvidʰe karmaṇi cāpramattam \ śāntaṃ ca dāntaṃ ca jitendriyaṃ ca kuryān narendraḥ priyadarśanaṃ ca \\ priyadarśanaṃ ceti \\

Verse: col    
iti rājapratʰamābʰiṣekaḥ samāptaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.