TITUS
Atharva-Veda: Parisista
Part No. 6
Parisista: 4
Pariśiṣṭa
4.
purohitakarmāṇi
Section: 1
Verse: 1
om
atʰa
purohitakarmāṇi
\\
rājñaḥ
prātar
uttʰitasya
kr̥tasvastyayanasya
Verse: 2
atʰa
purohitaḥ
snātānuliptaḥ
śuciḥ
śuklavāsāḥ
soṣṇīṣaḥ
savitā
prasavānām
iti
vyākʰyātam
\\
Verse: 3
imam
indra
vardʰayety
uktam
\\
Verse: 4
pari
dʰatteti
dvābʰyāṃ
rājño
vastram
abʰimantrya
prayaccʰet
\\
Verse: 5
yad
ābadʰnann
ity
alaṃkārān
\\
Verse: 6
siṃhe
vyāgʰra
iti
siṃhāsanam
\\
Verse: 7
yas
te
gandʰa
iti
gandʰān
\\
Verse: 8
ehi
jīvaṃ
trāyamāṇam
ity
akṣiṇī
aṅkte
\\
Verse: 9
vātaraṃhā
ity
aśvam
\\
Verse: 10
hastivarcasam
iti
hastinam
\\
Verse: 11
yat
te
mātā
yat
te
piteti
narayānam
\\
Verse: 12
kʰaḍgaṃ
cābʰimantrayāmīti
kʰaḍgam
\\
Verse: 13
kʰaḍgaṃ
cābʰimantrayāmi
yaḥ
śatrūn
mardayiṣyati
\
marditāḥ
śatravo
'nena
vaśam
āyāntu
te
sadeti
\\
Verse: 14
paryaṅkam
āsanaṃ
kʰaḍgaṃ
dʰvajaṃ
cʰattraṃ
sacāmaram
\
ratʰam
aśvagajaṃ
śreṣṭʰaṃ
dʰanur
varma
śareṣudʰim
\\
Verse: 15
āñjanaṃ
gandʰamālyāni
vastrāṇy
ābʰaraṇāni
ca
\
sarvān
śāntyudakenaitān
abʰyukṣyec
cābʰimantrayet
\\
Verse: 16
dūrvādīn
mūrdʰni
nikṣipya
svastyayanair
abʰimantrayet
\
abʰayaṃ
dyāvāpr̥tʰivīty
abʰimantrito
brāhmaṇān
praṇipatya
prāk
\\
Verse: 17
yuṣmatprasādāc
cʰāntim
adʰigaccʰāmīti
\\
Verse: 18
tatʰāstv
ity
ukto
nirgaccʰed
iti
\\
Verse: 19
evaṃkr̥tyasvastyayano
yad
evāvalokayati
ta
sidʰyati
\\
Verse: 20
tad
api
ślokāḥ
\\
Verse: 21
asuraiḥ
pīḍyamānas
tu
purā
śakro
jagatprabʰuḥ
\
kārayām
āsa
vidʰivat
purodʰastve
br̥haspatim
\\
Verse: 22
sa
vr̥to
bʰayabʰītena
śamanārtʰaṃ
bubʰūṣatā
\
maṅgalāni
sasarjāṣṭāv
abʰayārtʰaṃ
śatakratoḥ
\\
Verse: 23
proktāni
maṅgalāny
aṣṭau
brāhmaṇo
gaur
hutāśanaḥ
\
bʰūmiḥ
siddʰārtʰakāḥ
sarpiḥ
śamī
vrīhiyavau
tatʰā
\\
Verse: 24
etāni
satataṃ
puṇyāni
saṃpaśyann
arcayann
api
\
na
prāpnoty
āpadaṃ
rājā
śriyaṃ
prāpnoty
anuttamām
\\
Section: 2
Verse: 1
atʰa
rājakarmāṇi
Verse: 2
viśvāvasau
muhūrte
snāto
abʰiṣekamantrair
abʰimantritaḥ
\\
Verse: 3
anulepanair
anuliptaḥ
\\
Verse: 4
pūrvoktena
vidʰinā
vastrālaṃkārādibʰiḥ
Verse: 5
suvarṇaniṣkaṃ
kr̥ṣṇalaṃ
vā
vāmahastena
saṃgr̥hya
\\
Verse: 6
yad
duḥkr̥taṃ
yac
cʰabalaṃ
sarvaṃ
pāpmānaṃ
dahatv
ity
Verse: 7
anena
mantreṇa
suvarṇaṃ
śarīre
nigʰr̥ṣya
dakṣiṇena
hastena
viprāya
dadyād
Verse: 8
dʰenuṃ
cārogām
Verse: 9
aparimitaguṇān
tilān
sauvarṇamaye
tāmramaye
vā
pātre
stʰāpayitvā
yad
ajñānād
ity
abʰimantrya
viprāya
dadyāt
\\
Verse: 10
yad
ajñānāt
tatʰā
jñānād
yan
mayā
śabalaṃ
kr̥tam
\
tat
sarvaṃ
tiladānena
dahyatām
iti
hi
prabʰo
\\
Verse: 11
bʰūmiś
ca
sasyasaṃpannā
brāhmaṇe
vedapārage
\
yatʰāśakti
pradeyā
hi
br̥haspativaco
yatʰā
\\
Verse: 12
sa
bʰuktvā
vividʰān
bʰogān
saptasāgaramekʰalām
\
pr̥tʰivīṃ
prāpya
modeta
candravat
pr̥tʰivīpatiḥ
\\
Verse: 13
annaṃ
tu
vividʰaṃ
nityaṃ
pradadyāt
dvijātaye
\
tūryagʰoṣeṇa
saṃyuktaḥ
kr̥tasvastyayanas
tatʰā
\\
Verse: 14
gr̥hadevāṃs
tu
saṃpūjya
kāryaś
cāpy
utsavo
gr̥he
\
cʰattrādīni
ca
yānāni
pūjayed
vidʰivat
svayam
\\
Verse: 15
[puṣpaiś
ca
vividʰaiḥ
śubʰraiḥ
pʰalaiś
cāpy
arcayed
budʰaḥ]
tasmāt
sarvāṇi
satataṃ
dānāni
tu
mahīpatiḥ
\
dattvā
śraddʰānvito
viprair
vr̥to
bʰuñjīta
vāgyataḥ
\\
Section: 3
Verse: 1
atʰa
piṣṭamayīṃ
rātriṃ
caturbʰir
dīpakaiḥ
saha
\
arcitāṃ
gandʰamālyena
stʰāpayet
tasya
cāgrataḥ
\\
Verse: 2
namas
kr̥tvā
tato
rātrim
arcayitvā
yatʰāvidʰi
\
dʰūpena
cānnapānena
stotreṇa
ca
samarcayet
\\
Verse: 3
pāhi
māṃ
satataṃ
devi
sarāṣṭraṃ
sasuhr̥jjanam
\
uṣase
naḥ
prayaccʰasva
śāntiṃ
ca
kr̥ṇu
me
sadā
\
ye
tvāṃ
prapadyante
devi
na
teṣāṃ
vidyate
bʰayam
\\
Verse: 4
rātriṃ
prapadye
jananīṃ
sarvabʰūtaniveśanīm
\
bʰadrāṃ
bʰagavatīṃ
kr̥ṣṇāṃ
viśvasya
jagato
niśām
\\
Verse: 5
saṃveśanīṃ
saṃyamanīṃ
grahanakṣatramālinīm
\
prapanno
'haṃ
śivāṃ
rātriṃ
bʰadre
pāram
aśīmahi
\\
Verse: 6
yāṃ
sadā
sarvabʰūtāni
stʰāvarāṇi
carāṇi
ca
\
sāyaṃ
prātar
namasyanti
sā
māṃ
rātry
abʰirakṣatv
iti
\\
Section: 4
Verse: 1
ā
rātri
pārtʰivam
iṣirā
yoṣā
trāyamāna
ity
rātryāṇi
\\
Verse: 2
mamobʰā
mahyam
āpa
iti
sūktābʰyām
anvālabʰya
japet
\\
Verse: 3
yo
na{ḥ}
sva
iti
pañcabʰiḥ
sarṣapāñ
juhuyāt
\\
Verse: 4
yo
'smin
yas
tvā
mātur
iti
dīpena
nr̥pasyopari
triṣ
parihr̥tya
praiṣakr̥te
prayaccʰet
\\
Verse: 5
abʰayam
ity
r̥cā
catasraḥ
śarkarāḥ
pradakṣiṇaṃ
pratidiśaṃ
kṣipet
\\
Verse: 6
ehy
aśmānam
ā
tiṣṭʰeti
pañcamīm
adʰiṣṭʰāpayet
\\
Verse: 7
na
taṃ
yakṣmā
aitu
deva
iti
guggulukuṣṭʰadūpaṃ
dadyāt
\\
Verse: 8
yas
te
gandʰas
tryāyuṣam
iti
bʰūtiṃ
prayaccʰet
\\
Verse: 9
dūṣyā
dūṣir
asīti
pratisaram
ābadʰya
Verse: 10
agnir
mā
pātu
vasubʰiḥ
purastād
iti
śarkarān
pradakṣiṇaṃ
pratidiśaṃ
kṣipet
\\
Verse: 11
bahir
niḥsr̥tyottareṇa
gatvā
bāhyenopaniṣkramya
suhr̥de
kuryāc
cʰraddadʰate
kuryāt
\\
Verse: 12
naiśam
abʰayaṃ
karma
mausalīputraḥ
paiṭʰīnasiḥ
\\
Section: 5
Verse: 1
atʰāto
rātrisūktānāṃ
vidʰim
anukramiṣyāmaḥ
\\
Verse: 2
śuciḥ
śuklavāsāḥ
purohitaḥ
\\
Verse: 3
pārtʰivasya
paścimāṃ
saṃdʰyām
upāsya
darbʰaiḥ
pavitrapāṇī
rājānam
abʰigamya
Verse: 4
piṣṭamayīṃ
rātriṃ
kr̥tvā
\\
Verse: 5
annapānadʰūpadīpair
arcayitvā
mālyaiś
ca
\\
Verse: 6
prajvalitaiś
caturbʰir
dīpakair
arcayitvā
\\
Verse: 7
ā
rātri
pārtʰivam
iṣirā
yoṣeti
sūktadvayena
rātrim
upastʰāya
\\
Verse: 8
trāyamāṇe
viśvajite
ahne
ca
tveti
rājānaṃ
pradakṣiṇaṃ
triḥ
kr̥tvā
Verse: 9
rājaveśmani
dvāre
visarjayitvā
\\
Verse: 10
na
taṃ
yakṣmā
aitu
deva
iti
guggulukuṣṭʰadʰūpaṃ
dadyād
Verse: 11
yas
te
gandʰa
iti
bʰūtim
abʰimantrya
Verse: 12
tryāyuṣam
iti
rājñe
rakṣāṃ
kr̥tvā
\\
Verse: 13
asapatnam
iti
śarkarām
abʰimantryāṅguṣṭʰāt
pradakṣiṇaṃ
pratidiśaṃ
kṣipet
\\
Verse: 14
śāntā
dyaur
iti
japitvā
rājānaṃ
vāsagr̥haṃ
nayet
\\
Verse: 15
bʰūtinā
rakṣāṃ
kr̥tvā
niṣkramya
Verse: 16
evamevam
aharahaḥ
kuryāt
\\
Section: 6
Verse: 1
yasya
rājño
janapade
atʰarvā
śāntipāragaḥ
\
nivasaty
api
tad
rāṣṭraṃ
vardʰate
nirupadravam
\\
Verse: 2
yasya
rājño
janapade
sa
nāsti
vividʰair
bʰayaiḥ
\
pīḍyate
tasya
tad
rāṣṭraṃ
paṅke
gaur
iva
majjati
\\
Verse: 3
tasmād
rājā
viśeṣeṇa
atʰarvāṇaṃ
jitendriyam
\
dānasaṃmānasatkārair
nityaṃ
samabʰipūjayet
\\
Verse: 4
nityaṃ
ca
kārayec
cʰāntiṃ
grahar̥kṣāṇi
pūjayet
\
bʰūmidohān
prakurvīta
devatāyataneṣu
ca
\\
Verse: 5
catuspatʰeṣu
goṣṭʰeṣu
tīrtʰeṣv
apsu
ca
kārayet
\
gotarpaṇaṃ
ca
vidʰivat
sarvadoṣavināśanam
\\
Verse: 6
ya
evaṃ
kārayed
rājā
sarvakālaṃ
jitendriyaḥ
\
anantaṃ
sukʰam
āpanoti
kr̥tsnāṃ
bʰuṅkte
vasuṃdʰarām
\\
Verse: col
iti
purohitakarmāṇi
samāptāni
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.