TITUS
Atharva-Veda: Parisista
Part No. 6
Previous part

Parisista: 4 
Pariśiṣṭa 4. purohitakarmāṇi


Section: 1 
Verse: 1    om atʰa purohitakarmāṇi \\ rājñaḥ prātar uttʰitasya kr̥tasvastyayanasya
Verse: 2    
atʰa purohitaḥ snātānuliptaḥ śuciḥ śuklavāsāḥ soṣṇīṣaḥ savitā prasavānām iti vyākʰyātam \\
Verse: 3    
imam indra vardʰayety uktam \\
Verse: 4    
pari dʰatteti dvābʰyāṃ rājño vastram abʰimantrya prayaccʰet \\
Verse: 5    
yad ābadʰnann ity alaṃkārān \\
Verse: 6    
siṃhe vyāgʰra iti siṃhāsanam \\
Verse: 7    
yas te gandʰa iti gandʰān \\
Verse: 8    
ehi jīvaṃ trāyamāṇam ity akṣiṇī aṅkte \\
Verse: 9    
vātaraṃhā ity aśvam \\
Verse: 10    
hastivarcasam iti hastinam \\
Verse: 11    
yat te mātā yat te piteti narayānam \\
Verse: 12    
kʰaḍgaṃ cābʰimantrayāmīti kʰaḍgam \\
Verse: 13    
kʰaḍgaṃ cābʰimantrayāmi yaḥ śatrūn mardayiṣyati \ marditāḥ śatravo 'nena vaśam āyāntu te sadeti \\
Verse: 14    
paryaṅkam āsanaṃ kʰaḍgaṃ dʰvajaṃ cʰattraṃ sacāmaram \ ratʰam aśvagajaṃ śreṣṭʰaṃ dʰanur varma śareṣudʰim \\
Verse: 15    
āñjanaṃ gandʰamālyāni vastrāṇy ābʰaraṇāni ca \ sarvān śāntyudakenaitān abʰyukṣyec cābʰimantrayet \\
Verse: 16    
dūrvādīn mūrdʰni nikṣipya svastyayanair abʰimantrayet \ abʰayaṃ dyāvāpr̥tʰivīty abʰimantrito brāhmaṇān praṇipatya prāk \\
Verse: 17    
yuṣmatprasādāc cʰāntim adʰigaccʰāmīti \\
Verse: 18    
tatʰāstv ity ukto nirgaccʰed iti \\
Verse: 19    
evaṃkr̥tyasvastyayano yad evāvalokayati ta sidʰyati \\
Verse: 20    
tad api ślokāḥ \\
Verse: 21    
asuraiḥ pīḍyamānas tu purā śakro jagatprabʰuḥ \ kārayām āsa vidʰivat purodʰastve br̥haspatim \\
Verse: 22    
sa vr̥to bʰayabʰītena śamanārtʰaṃ bubʰūṣatā \ maṅgalāni sasarjāṣṭāv abʰayārtʰaṃ śatakratoḥ \\
Verse: 23    
proktāni maṅgalāny aṣṭau brāhmaṇo gaur hutāśanaḥ \ bʰūmiḥ siddʰārtʰakāḥ sarpiḥ śamī vrīhiyavau tatʰā \\
Verse: 24    
etāni satataṃ puṇyāni saṃpaśyann arcayann api \ na prāpnoty āpadaṃ rājā śriyaṃ prāpnoty anuttamām \\

Section: 2 
Verse: 1    
atʰa rājakarmāṇi
Verse: 2    
viśvāvasau muhūrte snāto abʰiṣekamantrair abʰimantritaḥ \\
Verse: 3    
anulepanair anuliptaḥ \\
Verse: 4    
pūrvoktena vidʰinā vastrālaṃkārādibʰiḥ
Verse: 5    
suvarṇaniṣkaṃ kr̥ṣṇalaṃ vāmahastena saṃgr̥hya \\
Verse: 6    
yad duḥkr̥taṃ yac cʰabalaṃ sarvaṃ pāpmānaṃ dahatv ity
Verse: 7    
anena mantreṇa suvarṇaṃ śarīre nigʰr̥ṣya dakṣiṇena hastena viprāya dadyād
Verse: 8    
dʰenuṃ cārogām
Verse: 9    
aparimitaguṇān tilān sauvarṇamaye tāmramaye pātre stʰāpayitvā yad ajñānād ity abʰimantrya viprāya dadyāt \\
Verse: 10    
yad ajñānāt tatʰā jñānād yan mayā śabalaṃ kr̥tam \ tat sarvaṃ tiladānena dahyatām iti hi prabʰo \\
Verse: 11    
bʰūmiś ca sasyasaṃpannā brāhmaṇe vedapārage \ yatʰāśakti pradeyā hi br̥haspativaco yatʰā \\
Verse: 12    
sa bʰuktvā vividʰān bʰogān saptasāgaramekʰalām \ pr̥tʰivīṃ prāpya modeta candravat pr̥tʰivīpatiḥ \\
Verse: 13    
annaṃ tu vividʰaṃ nityaṃ pradadyāt dvijātaye \ tūryagʰoṣeṇa saṃyuktaḥ kr̥tasvastyayanas tatʰā \\
Verse: 14    
gr̥hadevāṃs tu saṃpūjya kāryaś cāpy utsavo gr̥he \ cʰattrādīni ca yānāni pūjayed vidʰivat svayam \\
Verse: 15    
[puṣpaiś ca vividʰaiḥ śubʰraiḥ pʰalaiś cāpy arcayed budʰaḥ] tasmāt sarvāṇi satataṃ dānāni tu mahīpatiḥ \ dattvā śraddʰānvito viprair vr̥to bʰuñjīta vāgyataḥ \\

Section: 3 
Verse: 1    
atʰa piṣṭamayīṃ rātriṃ caturbʰir dīpakaiḥ saha \ arcitāṃ gandʰamālyena stʰāpayet tasya cāgrataḥ \\
Verse: 2    
namas kr̥tvā tato rātrim arcayitvā yatʰāvidʰi \ dʰūpena cānnapānena stotreṇa ca samarcayet \\
Verse: 3    
pāhi māṃ satataṃ devi sarāṣṭraṃ sasuhr̥jjanam \ uṣase naḥ prayaccʰasva śāntiṃ ca kr̥ṇu me sadā \ ye tvāṃ prapadyante devi na teṣāṃ vidyate bʰayam \\
Verse: 4    
rātriṃ prapadye jananīṃ sarvabʰūtaniveśanīm \ bʰadrāṃ bʰagavatīṃ kr̥ṣṇāṃ viśvasya jagato niśām \\
Verse: 5    
saṃveśanīṃ saṃyamanīṃ grahanakṣatramālinīm \ prapanno 'haṃ śivāṃ rātriṃ bʰadre pāram aśīmahi \\
Verse: 6    
yāṃ sadā sarvabʰūtāni stʰāvarāṇi carāṇi ca \ sāyaṃ prātar namasyanti māṃ rātry abʰirakṣatv iti \\

Section: 4 
Verse: 1    
ā rātri pārtʰivam iṣirā yoṣā trāyamāna ity rātryāṇi \\
Verse: 2    
mamobʰā mahyam āpa iti sūktābʰyām anvālabʰya japet \\
Verse: 3    
yo na{ḥ} sva iti pañcabʰiḥ sarṣapāñ juhuyāt \\
Verse: 4    
yo 'smin yas tvā mātur iti dīpena nr̥pasyopari triṣ parihr̥tya praiṣakr̥te prayaccʰet \\
Verse: 5    
abʰayam ity r̥cā catasraḥ śarkarāḥ pradakṣiṇaṃ pratidiśaṃ kṣipet \\
Verse: 6    
ehy aśmānam ā tiṣṭʰeti pañcamīm adʰiṣṭʰāpayet \\
Verse: 7    
na taṃ yakṣmā aitu deva iti guggulukuṣṭʰadūpaṃ dadyāt \\
Verse: 8    
yas te gandʰas tryāyuṣam iti bʰūtiṃ prayaccʰet \\
Verse: 9    
dūṣyā dūṣir asīti pratisaram ābadʰya
Verse: 10    
agnir pātu vasubʰiḥ purastād iti śarkarān pradakṣiṇaṃ pratidiśaṃ kṣipet \\
Verse: 11    
bahir niḥsr̥tyottareṇa gatvā bāhyenopaniṣkramya suhr̥de kuryāc cʰraddadʰate kuryāt \\
Verse: 12    
naiśam abʰayaṃ karma mausalīputraḥ paiṭʰīnasiḥ \\

Section: 5 
Verse: 1    
atʰāto rātrisūktānāṃ vidʰim anukramiṣyāmaḥ \\
Verse: 2    
śuciḥ śuklavāsāḥ purohitaḥ \\
Verse: 3    
pārtʰivasya paścimāṃ saṃdʰyām upāsya darbʰaiḥ pavitrapāṇī rājānam abʰigamya
Verse: 4    
piṣṭamayīṃ rātriṃ kr̥tvā \\
Verse: 5    
annapānadʰūpadīpair arcayitvā mālyaiś ca \\
Verse: 6    
prajvalitaiś caturbʰir dīpakair arcayitvā \\
Verse: 7    
ā rātri pārtʰivam iṣirā yoṣeti sūktadvayena rātrim upastʰāya \\
Verse: 8    
trāyamāṇe viśvajite ahne ca tveti rājānaṃ pradakṣiṇaṃ triḥ kr̥tvā
Verse: 9    
rājaveśmani dvāre visarjayitvā \\
Verse: 10    
na taṃ yakṣmā aitu deva iti guggulukuṣṭʰadʰūpaṃ dadyād
Verse: 11    
yas te gandʰa iti bʰūtim abʰimantrya
Verse: 12    
tryāyuṣam iti rājñe rakṣāṃ kr̥tvā \\
Verse: 13    
asapatnam iti śarkarām abʰimantryāṅguṣṭʰāt pradakṣiṇaṃ pratidiśaṃ kṣipet \\
Verse: 14    
śāntā dyaur iti japitvā rājānaṃ vāsagr̥haṃ nayet \\
Verse: 15    
bʰūtinā rakṣāṃ kr̥tvā niṣkramya
Verse: 16    
evamevam aharahaḥ kuryāt \\

Section: 6 
Verse: 1    
yasya rājño janapade atʰarvā śāntipāragaḥ \ nivasaty api tad rāṣṭraṃ vardʰate nirupadravam \\
Verse: 2    
yasya rājño janapade sa nāsti vividʰair bʰayaiḥ \ pīḍyate tasya tad rāṣṭraṃ paṅke gaur iva majjati \\
Verse: 3    
tasmād rājā viśeṣeṇa atʰarvāṇaṃ jitendriyam \ dānasaṃmānasatkārair nityaṃ samabʰipūjayet \\
Verse: 4    
nityaṃ ca kārayec cʰāntiṃ grahar̥kṣāṇi pūjayet \ bʰūmidohān prakurvīta devatāyataneṣu ca \\
Verse: 5    
catuspatʰeṣu goṣṭʰeṣu tīrtʰeṣv apsu ca kārayet \ gotarpaṇaṃ ca vidʰivat sarvadoṣavināśanam \\
Verse: 6    
ya evaṃ kārayed rājā sarvakālaṃ jitendriyaḥ \ anantaṃ sukʰam āpanoti kr̥tsnāṃ bʰuṅkte vasuṃdʰarām \\

Verse: col    
iti purohitakarmāṇi samāptāni \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.