TITUS
Atharva-Veda: Parisista
Part No. 7
Previous part

Parisista: 5 
Pariśiṣṭa 5. puṣyābʰiṣekaḥ


Section: 1 
Verse: 1    om atʰa puṣyābʰiṣekasya vidʰiṃ vakṣyāmi sāṃpadam \ dʰarmārtʰakāmasaṃyuktaṃ rājā kuryāt purohitam \\
Verse: 2    
sauvarṇarājatais tāmraiḥ kalaśaiḥ pārtʰivair api \ sahasreṇa śatenātʰa toyagrahaṇam iṣyate \\
Verse: 3    
caturṇāṃ sāgarāṇāṃ tu nadīnāṃ ca śatasya tu \ abʰiṣekāya rājñas tu toyam āhr̥tya yatnataḥ \\
Verse: 4    
ekadvitricaturṇāṃ sāgarasya tu pañcamam \ oṣadʰīs teṣu sarveṣu kalaśeṣūpakalpayet \\
Verse: 5    
sahā ca dahadevī ca balā cātibalā tatʰā \ madayantī vacā śvetā vyāgʰradantī sumaṅgalā \\

Section: 2 
Verse: 1    
śatāvarī jayantī ca śatapuṣpā sacandanā \ priyaṅgū rocano aśīram amr̥tā ca sasārikā \\
Verse: 2    
aśvattʰaplakṣabilvānāṃ nyagrodʰapanasasya ca \ śirīṣāmrakapittʰānāṃ pallavaiḥ samalaṃkr̥tān \\
Verse: 3    
hemaratnauṣadʰībilvapuṣpagandʰādʰivāsitān \ āccʰāditān sitair vastrair abʰimantrya purohitaḥ \\
Verse: 4    
sāvitry ubʰayataḥ kuryāc cʰaṃ no devī tatʰaiva ca \ hiraṇyavarṇāḥ sūktaṃ ca anuvākādyam eva ca \\
Verse: 5    
dʰaraṇī pādapīṭʰaṃ syād dūrvāmūlāṅkurān śubʰān \ tasyopari nyaset pīṭʰaṃ haimaṃ raupyam atʰāpi \\

Section: 3 
Verse: 1    
anaḍudvyāgʰrasiṃhānāṃ mr̥gasya ca yatʰākramam \ catvāri carmāṇy etāni pūrvād ārabʰya vinyaset \\
Verse: 2    
cāturhotravidʰānena juhuyāc ca purohitaḥ \ caturdikṣu stʰitair viprair vedavedāṅgapāragaiḥ \\
Verse: 3    
bilvāhāraḥ pʰalāhāraḥ payasā vāpi vartayet \ saptarātraṃ gʰr̥tāśī va tato homaṃ prayojayet \\
Verse: 4    
gavyena payasā kuryāt sauvarṇena sruveṇa tu \ vedānām ādibʰir mantrair mahāvyāhr̥tipūrvakaiḥ \\
Verse: 5    
śarmavarmā gaṇaś caiva tatʰā syād aparājitaḥ \ āyuṣyaś cābʰayaś caiva tatʰā svastyayano gaṇaḥ \\

Section: 4 
Verse: 1    
etān pañca gaṇān hutvā vācayeta dvijottamān \ hiraṇyenākṣatārgʰeṇa pʰalaiś ca madʰusarpiṣā \\
Verse: 2    
puṇyāhaṃ vācayitvāsya ārambʰaṃ kārayed budʰaḥ \ tiṣyanakṣatrasaṃyukte mahūrte karaṇe śubʰe \\
Verse: 3    
uccairgʰoṣa iti tūryāṇy abʰimantrya purohitaḥ \ sarvatūryaninādena abʰiṣikto hy alaṃkr̥taḥ \\
Verse: 4    
siṃhāsanaṃ samāruhya pīṭʰikāṃ yatʰākramam \ cāmaracʰattrasaṃyuktaṃ pratihāravibʰūṣitam \\
Verse: 5    
mattadvipacatuṣkaṃ ca caturdikṣu prakalpayet \ upaviṣṭas tato rājā prajānāṃ kārayed dʰitam \ akarā brāhmaṇā gāvaḥ strībālajaḍarogiṇaḥ \\

Section: 5 
Verse: 1    
tatas tu darśanaṃ deyaṃ brāhmaṇānāṃ nr̥peṇa tu \ śreṇīprakr̥timukʰyānāṃ strījanaṃ ca namaskaret \\
Verse: 2    
āśiṣas te hi dāsyanti tuṣṭā janapadā bʰuvi \ evaṃ prajānurajyeta pr̥tʰivī ca vaśā bʰavet \\
Verse: 3    
purohitaṃ mantriṇaṃ ca senādʰyakṣaṃ tatʰaiva ca \ aśvādʰyakṣaṃ gajādʰyakṣaṃ koṣṭʰāgārapatiṃ tatʰā \\
Verse: 4    
bʰāṇḍāgārapatiṃ vaidyaṃ daivajñaṃ ca yatʰākramam \ yatʰārheṇa ca yogena sarvān saṃpūjayen nr̥paḥ \\
Verse: 5    
rājyaṃ purohite nyasya śeṣāṇāṃ ca yatʰākramam \ stʰānāntarāṇi cānyāni dattvā sukʰam avāpnuyāt \\
Verse: 6    
dūrvāsiddʰārtʰakān sarpiḥ śamīr vrīhiyavau tatʰā śuklāni caiva puṣpāṇi mūrdʰni dadyāt purohitaḥ \\
Verse: 7    
atʰarvavihito hy eṣa vidʰiḥ puṣyābʰiṣecane \ rājā snāto mahīṃ bʰuṅkte śakralokaṃ sa gaccʰati \\

Verse: col    
iti puṣyābʰiṣekaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.