TITUS
Atharva-Veda: Parisista
Part No. 7
Parisista: 5
Pariśiṣṭa
5.
puṣyābʰiṣekaḥ
Section: 1
Verse: 1
om
atʰa
puṣyābʰiṣekasya
vidʰiṃ
vakṣyāmi
sāṃpadam
\
dʰarmārtʰakāmasaṃyuktaṃ
rājā
kuryāt
purohitam
\\
Verse: 2
sauvarṇarājatais
tāmraiḥ
kalaśaiḥ
pārtʰivair
api
\
sahasreṇa
śatenātʰa
toyagrahaṇam
iṣyate
\\
Verse: 3
caturṇāṃ
sāgarāṇāṃ
tu
nadīnāṃ
ca
śatasya
tu
\
abʰiṣekāya
rājñas
tu
toyam
āhr̥tya
yatnataḥ
\\
Verse: 4
ekadvitricaturṇāṃ
vā
sāgarasya
tu
pañcamam
\
oṣadʰīs
teṣu
sarveṣu
kalaśeṣūpakalpayet
\\
Verse: 5
sahā
ca
dahadevī
ca
balā
cātibalā
tatʰā
\
madayantī
vacā
śvetā
vyāgʰradantī
sumaṅgalā
\\
Section: 2
Verse: 1
śatāvarī
jayantī
ca
śatapuṣpā
sacandanā
\
priyaṅgū
rocano
aśīram
amr̥tā
ca
sasārikā
\\
Verse: 2
aśvattʰaplakṣabilvānāṃ
nyagrodʰapanasasya
ca
\
śirīṣāmrakapittʰānāṃ
pallavaiḥ
samalaṃkr̥tān
\\
Verse: 3
hemaratnauṣadʰībilvapuṣpagandʰādʰivāsitān
\
āccʰāditān
sitair
vastrair
abʰimantrya
purohitaḥ
\\
Verse: 4
sāvitry
ubʰayataḥ
kuryāc
cʰaṃ
no
devī
tatʰaiva
ca
\
hiraṇyavarṇāḥ
sūktaṃ
ca
anuvākādyam
eva
ca
\\
Verse: 5
dʰaraṇī
pādapīṭʰaṃ
syād
dūrvāmūlāṅkurān
śubʰān
\
tasyopari
nyaset
pīṭʰaṃ
haimaṃ
raupyam
atʰāpi
vā
\\
Section: 3
Verse: 1
anaḍudvyāgʰrasiṃhānāṃ
mr̥gasya
ca
yatʰākramam
\
catvāri
carmāṇy
etāni
pūrvād
ārabʰya
vinyaset
\\
Verse: 2
cāturhotravidʰānena
juhuyāc
ca
purohitaḥ
\
caturdikṣu
stʰitair
viprair
vedavedāṅgapāragaiḥ
\\
Verse: 3
bilvāhāraḥ
pʰalāhāraḥ
payasā
vāpi
vartayet
\
saptarātraṃ
gʰr̥tāśī
va
tato
homaṃ
prayojayet
\\
Verse: 4
gavyena
payasā
kuryāt
sauvarṇena
sruveṇa
tu
\
vedānām
ādibʰir
mantrair
mahāvyāhr̥tipūrvakaiḥ
\\
Verse: 5
śarmavarmā
gaṇaś
caiva
tatʰā
syād
aparājitaḥ
\
āyuṣyaś
cābʰayaś
caiva
tatʰā
svastyayano
gaṇaḥ
\\
Section: 4
Verse: 1
etān
pañca
gaṇān
hutvā
vācayeta
dvijottamān
\
hiraṇyenākṣatārgʰeṇa
pʰalaiś
ca
madʰusarpiṣā
\\
Verse: 2
puṇyāhaṃ
vācayitvāsya
ārambʰaṃ
kārayed
budʰaḥ
\
tiṣyanakṣatrasaṃyukte
mahūrte
karaṇe
śubʰe
\\
Verse: 3
uccairgʰoṣa
iti
tūryāṇy
abʰimantrya
purohitaḥ
\
sarvatūryaninādena
abʰiṣikto
hy
alaṃkr̥taḥ
\\
Verse: 4
siṃhāsanaṃ
samāruhya
pīṭʰikāṃ
vā
yatʰākramam
\
cāmaracʰattrasaṃyuktaṃ
pratihāravibʰūṣitam
\\
Verse: 5
mattadvipacatuṣkaṃ
ca
caturdikṣu
prakalpayet
\
upaviṣṭas
tato
rājā
prajānāṃ
kārayed
dʰitam
\
akarā
brāhmaṇā
gāvaḥ
strībālajaḍarogiṇaḥ
\\
Section: 5
Verse: 1
tatas
tu
darśanaṃ
deyaṃ
brāhmaṇānāṃ
nr̥peṇa
tu
\
śreṇīprakr̥timukʰyānāṃ
strījanaṃ
ca
namaskaret
\\
Verse: 2
āśiṣas
te
hi
dāsyanti
tuṣṭā
janapadā
bʰuvi
\
evaṃ
prajānurajyeta
pr̥tʰivī
ca
vaśā
bʰavet
\\
Verse: 3
purohitaṃ
mantriṇaṃ
ca
senādʰyakṣaṃ
tatʰaiva
ca
\
aśvādʰyakṣaṃ
gajādʰyakṣaṃ
koṣṭʰāgārapatiṃ
tatʰā
\\
Verse: 4
bʰāṇḍāgārapatiṃ
vaidyaṃ
daivajñaṃ
ca
yatʰākramam
\
yatʰārheṇa
ca
yogena
sarvān
saṃpūjayen
nr̥paḥ
\\
Verse: 5
rājyaṃ
purohite
nyasya
śeṣāṇāṃ
ca
yatʰākramam
\
stʰānāntarāṇi
cānyāni
dattvā
sukʰam
avāpnuyāt
\\
Verse: 6
dūrvāsiddʰārtʰakān
sarpiḥ
śamīr
vrīhiyavau
tatʰā
śuklāni
caiva
puṣpāṇi
mūrdʰni
dadyāt
purohitaḥ
\\
Verse: 7
atʰarvavihito
hy
eṣa
vidʰiḥ
puṣyābʰiṣecane
\
rājā
snāto
mahīṃ
bʰuṅkte
śakralokaṃ
sa
gaccʰati
\\
Verse: col
iti
puṣyābʰiṣekaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.