TITUS
Atharva-Veda: Parisista
Part No. 8
Previous part

Parisista: 6 
Pariśiṣṭa 6. piṣṭarātryāḥ kalpaḥ


Section: 1 
Verse: 1    om atʰātaḥ piṣṭarātryāḥ kalpaṃ vyākʰyāsyāmaḥ \\
Verse: 2    
ahatavāsāḥ purastāt talpasya gomayena stʰaṇḍilam upalipya
Verse: 3    
ahatavastreṇa siṃhāsanam avacʰādya \\
Verse: 4    
yāṃ devāḥ prati nandantīti rātrim āvāhayet \\
Verse: 5    
saṃvatsarasya pratimām iti piṣṭamayīṃ pratikr̥tiṃ kr̥tvodanmukʰīm upaveśayet \\
Verse: 6    
cʰattraṃ hiraṇmayaṃ dadyād āsanaṃ ca hiraṇmayam \ dadyāc cʰubʰrāṇi vāsāṃsi śubʰraṃ caivānulepanam \\
Verse: 7    
śubʰram annam atatʰā dadyāt prabʰūtāṃś caiva modakān \ dʰūpaṃ ca vividʰaṃ nityaṃ pradīpāṃś ca prakalpayet \\
Verse: 8    
ā puṣṭe ca poṣe cety etābʰir upastʰāya \\
Verse: 9    
rakṣogʰnair mantraiḥ sarṣapān abʰimantrya
Verse: 10    
āvatas ta iti japan samantāt talpasyāvakīrya
Verse: 11    
ayaṃ pratisara iti pratisaram ābadʰya śarkarān pratidiśaṃ kṣipet \\
Verse: 12    
dʰūpaśeṣaṃ rājñe dadyād \\
Verse: 13    
abʰayapradaṃ karma \\
Verse: 14    
paścāt sarveṣu koneṣu dvimukʰīm ekamukʰīṃ \ sarvato vijayāṃ rakṣām ekāṃ teṣu caturmukʰīm \\
Verse: 15    
ekamukʰīṃ sarvatrāpratiratʰajapa ity eke
Verse: 16    
sarvatra śarkarākṣepaś ceti \\

Section: 2 
Verse: 1    
gr̥hītvā piṣṭarātriṃ tu veśmadvāre visarjayet
Verse: 2    
vanaspatir aso madʰya iti guggulukuṣṭʰadʰūpaṃ dadyād
Verse: 3    
yas te gandʰa iti bʰūtim abʰimantrya
Verse: 4    
tryāyuṣam iti rājñe rakṣāṃ kr̥tvā
Verse: 5    
asapatnam iti śarkarān abʰimantryāṅguṣṭʰād [abʰi]pradakṣiṇaṃ pratidiśaṃ kṣipet \\
Verse: 6    
śāntā dyaur iti japitvā rājānaṃ vāsagr̥haṃ nayet \\
Verse: 7    
bʰūtinā rakṣāṃ kr̥tvā niṣkramya
Verse: 8    
evamevam ahar ahaḥ kuryād iti \\ piṣṭarātryāḥ kalpaḥ samāptaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.