TITUS
Atharva-Veda: Parisista
Part No. 8
Parisista: 6
Pariśiṣṭa
6.
piṣṭarātryāḥ
kalpaḥ
Section: 1
Verse: 1
om
atʰātaḥ
piṣṭarātryāḥ
kalpaṃ
vyākʰyāsyāmaḥ
\\
Verse: 2
ahatavāsāḥ
purastāt
talpasya
gomayena
stʰaṇḍilam
upalipya
Verse: 3
ahatavastreṇa
siṃhāsanam
avacʰādya
\\
Verse: 4
yāṃ
devāḥ
prati
nandantīti
rātrim
āvāhayet
\\
Verse: 5
saṃvatsarasya
pratimām
iti
piṣṭamayīṃ
pratikr̥tiṃ
kr̥tvodanmukʰīm
upaveśayet
\\
Verse: 6
cʰattraṃ
hiraṇmayaṃ
dadyād
āsanaṃ
ca
hiraṇmayam
\
dadyāc
cʰubʰrāṇi
vāsāṃsi
śubʰraṃ
caivānulepanam
\\
Verse: 7
śubʰram
annam
atatʰā
dadyāt
prabʰūtāṃś
caiva
modakān
\
dʰūpaṃ
ca
vividʰaṃ
nityaṃ
pradīpāṃś
ca
prakalpayet
\\
Verse: 8
ā
mā
puṣṭe
ca
poṣe
cety
etābʰir
upastʰāya
\\
Verse: 9
rakṣogʰnair
mantraiḥ
sarṣapān
abʰimantrya
Verse: 10
āvatas
ta
iti
japan
samantāt
talpasyāvakīrya
Verse: 11
ayaṃ
pratisara
iti
pratisaram
ābadʰya
śarkarān
pratidiśaṃ
kṣipet
\\
Verse: 12
dʰūpaśeṣaṃ
rājñe
dadyād
\\
Verse: 13
abʰayapradaṃ
karma
\\
Verse: 14
paścāt
sarveṣu
koneṣu
dvimukʰīm
ekamukʰīṃ
vā
\
sarvato
vijayāṃ
rakṣām
ekāṃ
vā
teṣu
caturmukʰīm
\\
Verse: 15
ekamukʰīṃ
vā
sarvatrāpratiratʰajapa
ity
eke
Verse: 16
sarvatra
śarkarākṣepaś
ceti
\\
Section: 2
Verse: 1
gr̥hītvā
piṣṭarātriṃ
tu
veśmadvāre
visarjayet
Verse: 2
vanaspatir
aso
madʰya
iti
guggulukuṣṭʰadʰūpaṃ
dadyād
Verse: 3
yas
te
gandʰa
iti
bʰūtim
abʰimantrya
Verse: 4
tryāyuṣam
iti
rājñe
rakṣāṃ
kr̥tvā
Verse: 5
asapatnam
iti
śarkarān
abʰimantryāṅguṣṭʰād
[abʰi]pradakṣiṇaṃ
pratidiśaṃ
kṣipet
\\
Verse: 6
śāntā
dyaur
iti
japitvā
rājānaṃ
vāsagr̥haṃ
nayet
\\
Verse: 7
bʰūtinā
rakṣāṃ
kr̥tvā
niṣkramya
Verse: 8
evamevam
ahar
ahaḥ
kuryād
iti
\\
piṣṭarātryāḥ
kalpaḥ
samāptaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.