TITUS
Atharva-Veda: Parisista
Part No. 9
Parisista: 7
Pariśiṣṭa
7.
ārātrikam
Section: 1
Verse: 1
oṃ
na
suṣvāpa
purā
śakro
dānavānāṃ
purodʰasā
\
prayuktair
auṣadʰair
yogair
mantrāṇāṃ
japahomataḥ
\\
Verse: 2
praṇipatya
br̥haspatim
atʰarvāṇaṃ
puraṃdaraḥ
\
dānavaiḥ
paribʰūto
'haṃ
trāhi
mām
ity
uvāca
ha
\\
Verse: 3
tato
'sāv
evam
uktas
tu
prabʰūtabalavardʰanam
\
ārogyadaṃ
bʰūtikaraṃ
kṣudropadravanāśanam
\\
Verse: 4
ārātrikaṃ
hi
kartavyaṃ
tasya
trātum
idaṃ
tadā
\
kr̥tvā
piṣṭamayaṃ
dīpaṃ
suvartisnehasaṃyutam
\\
Verse: 5
ati
nihaḥ
prānyān
iti
dvābʰyām
enaṃ
pradīpayet
\
pātre
sapuṣpe
saṃstʰāpya
sarṣapāṃś
ca
sahākṣataiḥ
\\
Verse: 6
priyaṅguṃ
śatapuṣpāṃ
ca
dūrvāṃ
caiva
śatāvarīm
\
sapāpahāriṇīṃ
bʰūtiṃ
tatraiva
ca
baliṃ
nyaset
\\
Verse: 7
apsarobʰiḥ
parivr̥to
gurur
gatvā
puraṃdaram
\
prāptasattvaṃ
sumanasam
āsane
prānmukʰaṃ
stʰitam
\\
Verse: 8
preto
yantv
ekaśataṃ
ca
dīpaṃ
samabʰimantrayet
\
triḥ
paribʰrāmayed
rājño
mantreṇātʰa
sumaṅgalam
\\
Verse: 9
śāmyanty
asya
tato
rogā
grahā
vigʰnavināyakāḥ
\
svasty
astu
nrparāṣṭrāya
svasti
gobrāhmaṇāya
ca
\\
Verse: 10
tatas
tu
śaṅkʰadʰvaninā
dīpaṃ
gr̥hītvā
satoyadʰārāṃ
prayato
'pi
nirharet
\
purohito
jyotiṣiko
'pi
vā
svayaṃ
hitaiṣinī
dʰātry
atʰarvo
(pakāritā
\\
Verse: 11
ācāmyātʰa
ha
rājānam
ācamyādau
purohitaḥ
\
brāhmaṇāya
yatʰāśakti
rukmaṃ
prātaḥ
pradāpayet
\\
Verse: 12
mūlakarmādikaṃ
tasya
pañcaguhyakakāritam
\
bʰayaṃ
rājño
na
bʰavati
tejo
vīryaṃ
ca
vardʰate
\\
Verse: 13
evaṃ
vidʰānam
akʰilaṃ
vihitaṃ
yatʰāvad
etat
samastaśubʰadaṃ
gaditaṃ
nrpāṇām
\
naivāpadaḥ
samupayānti
nr̥paṃ
kadā
cid
ārātrikaṃ
pratiniśaṃ
kriyate
tu
yasya
\\
ity
ārātrikaṃ
samāptam
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.