TITUS
Atharva-Veda: Parisista
Part No. 9
Previous part

Parisista: 7 
Pariśiṣṭa 7. ārātrikam


Section: 1 
Verse: 1    oṃ na suṣvāpa purā śakro dānavānāṃ purodʰasā \ prayuktair auṣadʰair yogair mantrāṇāṃ japahomataḥ \\
Verse: 2    
praṇipatya br̥haspatim atʰarvāṇaṃ puraṃdaraḥ \ dānavaiḥ paribʰūto 'haṃ trāhi mām ity uvāca ha \\
Verse: 3    
tato 'sāv evam uktas tu prabʰūtabalavardʰanam \ ārogyadaṃ bʰūtikaraṃ kṣudropadravanāśanam \\
Verse: 4    
ārātrikaṃ hi kartavyaṃ tasya trātum idaṃ tadā \ kr̥tvā piṣṭamayaṃ dīpaṃ suvartisnehasaṃyutam \\
Verse: 5    
ati nihaḥ prānyān iti dvābʰyām enaṃ pradīpayet \ pātre sapuṣpe saṃstʰāpya sarṣapāṃś ca sahākṣataiḥ \\
Verse: 6    
priyaṅguṃ śatapuṣpāṃ ca dūrvāṃ caiva śatāvarīm \ sapāpahāriṇīṃ bʰūtiṃ tatraiva ca baliṃ nyaset \\
Verse: 7    
apsarobʰiḥ parivr̥to gurur gatvā puraṃdaram \ prāptasattvaṃ sumanasam āsane prānmukʰaṃ stʰitam \\
Verse: 8    
preto yantv ekaśataṃ ca dīpaṃ samabʰimantrayet \ triḥ paribʰrāmayed rājño mantreṇātʰa sumaṅgalam \\
Verse: 9    
śāmyanty asya tato rogā grahā vigʰnavināyakāḥ \ svasty astu nrparāṣṭrāya svasti gobrāhmaṇāya ca \\
Verse: 10    
tatas tu śaṅkʰadʰvaninā dīpaṃ gr̥hītvā satoyadʰārāṃ prayato 'pi nirharet \ purohito jyotiṣiko 'pi svayaṃ hitaiṣinī dʰātry atʰarvo (pakāritā \\
Verse: 11    
ācāmyātʰa ha rājānam ācamyādau purohitaḥ \ brāhmaṇāya yatʰāśakti rukmaṃ prātaḥ pradāpayet \\
Verse: 12    
mūlakarmādikaṃ tasya pañcaguhyakakāritam \ bʰayaṃ rājño na bʰavati tejo vīryaṃ ca vardʰate \\
Verse: 13    
evaṃ vidʰānam akʰilaṃ vihitaṃ yatʰāvad etat samastaśubʰadaṃ gaditaṃ nrpāṇām \ naivāpadaḥ samupayānti nr̥paṃ kadā cid ārātrikaṃ pratiniśaṃ kriyate tu yasya \\ ity ārātrikaṃ samāptam \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.