TITUS
Atharva-Veda: Parisista
Part No. 10
Previous part

Parisista: 8 
Pariśiṣṭa 8. gʰr̥tāvekṣaṇam


Section: 1 
Verse: 1    om atʰa gʰrtāvekṣaṇaṃ vakṣyāmaḥ \\
Verse: 2    
prātaḥprātaḥ śaṅkʰadundubʰinādena brahmagʰoṣeṇa prabodʰito rājā śayanagr̥hād uttʰāyāparājitāṃ diśam abʰiniṣkramyopādʰyāyaṃ pratīkṣeta \\
Verse: 3    
atʰa purohitaḥ snātānuliptaḥ śuciḥ śuklavāsāḥ krtamaṅgalaviracitoṣṇīṣī śāntigr̥haṃ praviśya devānāṃ namaskāraṃ kr̥tvā svastivācanam anujñāpya vinītavad upaviśet \\
Verse: 4    
yamasya lokād yatʰā kalāṃ yo na jīvo 'sīti svastyayanaṃ kr̥tvollikʰyābʰyukṣya paristīrya śantātīyena tilān gʰr̥tāktān juhuyāt \\
Verse: 5    
tān hutvā sauvarṇarājatam audumbaraṃ pātraṃ gʰr̥tapūrṇaṃ sahiraṇyaṃ gʰr̥tasya jūtiḥ sahasraśr̥ṅgo yamasya lokād uru viṣṇo vi kramasvety abʰimantryājyaṃ teja iti tadālabʰate \\
Verse: 6    
ājyaṃ tejaḥ samuddiṣṭam ājyaṃ pāpaharaṃ param \ ājyena devās trpyanti ājye lokāḥ pratiṣṭʰitāḥ \\
Verse: 7    
bʰaumāntarikṣadivyaṃ yat te kalmaṣam āgatam \ sarvaṃ tad ājyasaṃsparśāt praṇāśam upagaccʰatv iti \\
Verse: 8    
tasmin gʰr̥tapātrastʰaṃ hi sarvam ātmānaṃ ca paśyet \\
Verse: 9    
dadʰnā śiro hr̥dayam anvālabʰya japet \\
Verse: 10    
uccā patantam iti dvābʰyām
Verse: 11    
sūryasyāvr̥tam iti pradakṣiṇam āvr̥tya śeṣaṃ kārayed ity
Verse: 12    
atra ślokāḥ \\

Section: 2 
Verse: 1    
ayaṃ gʰr̥tāvekṣaṇasya prokto vidʰir atʰarvaṇā \ upāsyo nityakālaṃ tu rājñā vijayakāṅkṣiṇā \\
Verse: 2    
etat samāharet sarvaṃ prayatas tu samāhitaḥ \ rājā vijayate rāṣṭraṃ naśyante tasya śatravaḥ \\
Verse: 3    
dvijottamāya kapilāṃ rājā dadyāt tu gāṃ śubʰām \ āśīrvādaṃ tatas tena śrutvā tanmukʰaniḥsr̥tam \\
Verse: 4    
guruṇā vācito yasmād dīrgʰam āyur avāpnuyāt \ putrān pautrāṃś ca maitrāṃś ca labʰate nātrasaṃśayaḥ \\
Verse: 5    
āyuṣyam atʰa varcasyaṃ saubʰāgyaṃ śatrutāpanam \ duḥsvapnanāśanaṃ puṇyaṃ gʰr̥tāsyāvekṣaṇaṃ smr̥tam iti \\ iti gʰr̥tāvekṣaṇaṃ samāptam \\ śrīsāmba \ yamasya lokād adʰy ābabʰūvitʰa iti r̥caḥ 6, yatʰā kalāṃ yatʰā śapʰam iti r̥caḥ 6, gʰr̥tasya jūtir iti r̥caḥ 4 gʰr̥tāvekṣaṇamadʰye paippalādā mantrāḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.