TITUS
Atharva-Veda: Parisista
Part No. 10
Parisista: 8
Pariśiṣṭa
8.
gʰr̥tāvekṣaṇam
Section: 1
Verse: 1
om
atʰa
gʰrtāvekṣaṇaṃ
vakṣyāmaḥ
\\
Verse: 2
prātaḥprātaḥ
śaṅkʰadundubʰinādena
brahmagʰoṣeṇa
vā
prabodʰito
rājā
śayanagr̥hād
uttʰāyāparājitāṃ
diśam
abʰiniṣkramyopādʰyāyaṃ
pratīkṣeta
\\
Verse: 3
atʰa
purohitaḥ
snātānuliptaḥ
śuciḥ
śuklavāsāḥ
krtamaṅgalaviracitoṣṇīṣī
śāntigr̥haṃ
praviśya
devānāṃ
namaskāraṃ
kr̥tvā
svastivācanam
anujñāpya
vinītavad
upaviśet
\\
Verse: 4
yamasya
lokād
yatʰā
kalāṃ
yo
na
jīvo
'sīti
svastyayanaṃ
kr̥tvollikʰyābʰyukṣya
paristīrya
śantātīyena
tilān
gʰr̥tāktān
juhuyāt
\\
Verse: 5
tān
hutvā
sauvarṇarājatam
audumbaraṃ
vā
pātraṃ
gʰr̥tapūrṇaṃ
sahiraṇyaṃ
gʰr̥tasya
jūtiḥ
sahasraśr̥ṅgo
yamasya
lokād
uru
viṣṇo
vi
kramasvety
abʰimantryājyaṃ
teja
iti
tadālabʰate
\\
Verse: 6
ājyaṃ
tejaḥ
samuddiṣṭam
ājyaṃ
pāpaharaṃ
param
\
ājyena
devās
trpyanti
ājye
lokāḥ
pratiṣṭʰitāḥ
\\
Verse: 7
bʰaumāntarikṣadivyaṃ
vā
yat
te
kalmaṣam
āgatam
\
sarvaṃ
tad
ājyasaṃsparśāt
praṇāśam
upagaccʰatv
iti
\\
Verse: 8
tasmin
gʰr̥tapātrastʰaṃ
hi
sarvam
ātmānaṃ
ca
paśyet
\\
Verse: 9
dadʰnā
śiro
hr̥dayam
anvālabʰya
japet
\\
Verse: 10
uccā
patantam
iti
dvābʰyām
Verse: 11
sūryasyāvr̥tam
iti
pradakṣiṇam
āvr̥tya
śeṣaṃ
kārayed
ity
Verse: 12
atra
ślokāḥ
\\
Section: 2
Verse: 1
ayaṃ
gʰr̥tāvekṣaṇasya
prokto
vidʰir
atʰarvaṇā
\
upāsyo
nityakālaṃ
tu
rājñā
vijayakāṅkṣiṇā
\\
Verse: 2
etat
samāharet
sarvaṃ
prayatas
tu
samāhitaḥ
\
rājā
vijayate
rāṣṭraṃ
naśyante
tasya
śatravaḥ
\\
Verse: 3
dvijottamāya
kapilāṃ
rājā
dadyāt
tu
gāṃ
śubʰām
\
āśīrvādaṃ
tatas
tena
śrutvā
tanmukʰaniḥsr̥tam
\\
Verse: 4
guruṇā
vācito
yasmād
dīrgʰam
āyur
avāpnuyāt
\
putrān
pautrāṃś
ca
maitrāṃś
ca
labʰate
nātrasaṃśayaḥ
\\
Verse: 5
āyuṣyam
atʰa
varcasyaṃ
saubʰāgyaṃ
śatrutāpanam
\
duḥsvapnanāśanaṃ
puṇyaṃ
gʰr̥tāsyāvekṣaṇaṃ
smr̥tam
iti
\\
iti
gʰr̥tāvekṣaṇaṃ
samāptam
\\
śrīsāmba
\
yamasya
lokād
adʰy
ābabʰūvitʰa
iti
r̥caḥ
6,
yatʰā
kalāṃ
yatʰā
śapʰam
iti
r̥caḥ
6,
gʰr̥tasya
jūtir
iti
r̥caḥ
4
gʰr̥tāvekṣaṇamadʰye
paippalādā
mantrāḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.