TITUS
Atharva-Veda: Parisista
Part No. 11
Previous part

Parisista: 9 
Pariśiṣṭa 9. tiladʰenuvidʰiḥ


Section: 1 
Verse: 1    om atʰa tiladʰenuṃ pravakṣyāmi sarvapāpapraṇāśanīm \ tilāḥ śvetās tilāḥ kr̥ṣṇās tilā gomūtravarṇakāḥ \\
Verse: 2    
tilānāṃ tu vicitrāṇāṃ dʰenuṃ vatsaṃ ca kārayet \ droṇasya vatsakaṃ kuryāc caturdroṇā tu gauḥ smr̥tā \\
Verse: 3    
suvāsāyāṃ śucau bʰūmau dʰūpapuṣpair alaṃkrtā \ kr̥ṣṇājine tu kartavyā bahūnāṃ vāpi kārayet \\
Verse: 4    
karṇau ratnamayau kuryāc cakṣuṣī dīpakau tatʰā \ gʰrāṇe tu sarvagndʰāṃs tu jihvāyāṃ śāradaṃ gʰr̥tam \\
Verse: 5    
danteṣu mauktikaṃ dadyāl lalāṭe tāmrabʰājanam \ ūdʰasi tu madʰūśīram apāne ca gʰr̥taṃ madʰu \\

Section: 2 
Verse: 1    
hr̥daye candanaṃ dadyāj jaṅgʰayor ikṣukāṇḍakam \ suvarṇaśr̥ṅgī raupyakʰurī raupyalāṅgūladakṣiṇā \\
Verse: 2    
vastracʰannā tu dātavyā kāṃsyapātraṃ tu dohanī \
Verse: 3    
prajāpatiś cety abʰimantrya viprāya dadyāt
Verse: 4    
tatra ślokāḥ \\
Verse: 5    
dʰenuṃ vatsaṃ ca yo dadyād vinātʰarvābʰimantritām \ vinānena vidʰānena devatvaṃ nopajāyate \\
Verse: 6    
viśvarūpāḥ stʰitāḥ sarvā dʰenavaḥ parikīrtitāḥ \ dʰenutvaṃ na sa prayāti vinā sūktābʰimantritām \ niṣpʰalaṃ naśyate sarvaṃ vinābʰimantritaṃ satām \\
Verse: 7    
bālatve yac ca kaumāre yat pāpaṃ yauvane kr̥tam \ vayaḥpariṇatau yac ca yac ca janmāntareṣu ca \\
Verse: 8    
yan niśāyāṃ tatʰā prātar yan madʰyāhnāparāhṇayoḥ \ saṃdʰyayor yat kr̥taṃ pāpaṃ karmaṇā manasā girā \\

Section: 3 
Verse: 1    
prasūyamānāṃ yo dʰenuṃ dadyād brāhmaṇapuṃgave \ kr̥ṣṇājinaṃ guḍadʰenuṃ gʰr̥tadʰenuṃ tatʰaiva ca \\
Verse: 2    
suvarṇaratnadʰenuṃ ca jaladʰenuṃ tatʰā parām \ kṣīradʰenuṃ madʰudʰenuṃ śarkarālavaṇaṃ tatʰā \\
Verse: 3    
rasādidʰenūḥ sarvānyā anena vidʰinā smr̥tāḥ \ yat tu bālye kr̥taṃ pāpaṃ yauvane caiva yat kr̥tam \\
Verse: 4    
mānakūṭaṃ tulākūṭaṃ kanyānr̥tagavānr̥tam \ udake ṣṭʰīvitaṃ caiva musalaṃ cāpi laṅgʰitam \\
Verse: 5    
vr̥ṣalīgamanaṃ caiva gurudārāniṣevaṇam \ surāpānasya yat pāpaṃ tiladʰenuḥ praśāmyati \\

Section: 4 
Verse: 1    
sa yamapure gʰore nadī vaitaraṇī smr̥tā \ yatra lohamukʰāḥ kākāḥ śvānaś caiva bʰayāvahāḥ \\
Verse: 2    
vālukāntāḥ stʰalāś caiva pacyante yatra duṣkr̥taḥ \ asipattravanaṃ yatra śālūkāḥ śālmalī tatʰā \\
Verse: 3    
tān sukʰena vyatikramya dʰarmarājāśramaṃ vrajet \ svāgataṃ te mahābʰāga svasti te 'stu mahāmate \\
Verse: 4    
vimānam etad yogyaṃ te maṇiratnavibʰūṣitam \ atrāruhya naraśreṣṭʰa gaccʰa tvaṃ paramāṃ gatim \\
Verse: 5    
ca cārabʰaṭe dadyān ca dadyāt purohite \ ca kāṇe virūpe ca kuṣṭʰivyaṅge tatʰaiva ca \\
Verse: 6    
vedāntagāya dātavyā vedāntagasutāya \ ekaikasmai ca dātavyā māgʰamāse tu pūrṇimām \\
Verse: 7    
ya imāṃ paṭʰate nityaṃ yaś cemāṃ śr̥ṇuyād api \ devalokam atikramya sūryalokaṃ sa gaccʰati \\ sūryalokaṃ sa gaccʰatīti \\ iti tiladʰenuvidʰiḥ samāptaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.