TITUS
Atharva-Veda: Parisista
Part No. 11
Parisista: 9
Pariśiṣṭa
9.
tiladʰenuvidʰiḥ
Section: 1
Verse: 1
om
atʰa
tiladʰenuṃ
pravakṣyāmi
sarvapāpapraṇāśanīm
\
tilāḥ
śvetās
tilāḥ
kr̥ṣṇās
tilā
gomūtravarṇakāḥ
\\
Verse: 2
tilānāṃ
tu
vicitrāṇāṃ
dʰenuṃ
vatsaṃ
ca
kārayet
\
droṇasya
vatsakaṃ
kuryāc
caturdroṇā
tu
gauḥ
smr̥tā
\\
Verse: 3
suvāsāyāṃ
śucau
bʰūmau
dʰūpapuṣpair
alaṃkrtā
\
kr̥ṣṇājine
tu
kartavyā
bahūnāṃ
vāpi
kārayet
\\
Verse: 4
karṇau
ratnamayau
kuryāc
cakṣuṣī
dīpakau
tatʰā
\
gʰrāṇe
tu
sarvagndʰāṃs
tu
jihvāyāṃ
śāradaṃ
gʰr̥tam
\\
Verse: 5
danteṣu
mauktikaṃ
dadyāl
lalāṭe
tāmrabʰājanam
\
ūdʰasi
tu
madʰūśīram
apāne
ca
gʰr̥taṃ
madʰu
\\
Section: 2
Verse: 1
hr̥daye
candanaṃ
dadyāj
jaṅgʰayor
ikṣukāṇḍakam
\
suvarṇaśr̥ṅgī
raupyakʰurī
raupyalāṅgūladakṣiṇā
\\
Verse: 2
vastracʰannā
tu
dātavyā
kāṃsyapātraṃ
tu
dohanī
\
Verse: 3
prajāpatiś
cety
abʰimantrya
viprāya
dadyāt
Verse: 4
tatra
ślokāḥ
\\
Verse: 5
dʰenuṃ
vatsaṃ
ca
yo
dadyād
vinātʰarvābʰimantritām
\
vinānena
vidʰānena
devatvaṃ
nopajāyate
\\
Verse: 6
viśvarūpāḥ
stʰitāḥ
sarvā
dʰenavaḥ
parikīrtitāḥ
\
dʰenutvaṃ
na
sa
prayāti
vinā
sūktābʰimantritām
\
niṣpʰalaṃ
naśyate
sarvaṃ
vinābʰimantritaṃ
satām
\\
Verse: 7
bālatve
yac
ca
kaumāre
yat
pāpaṃ
yauvane
kr̥tam
\
vayaḥpariṇatau
yac
ca
yac
ca
janmāntareṣu
ca
\\
Verse: 8
yan
niśāyāṃ
tatʰā
prātar
yan
madʰyāhnāparāhṇayoḥ
\
saṃdʰyayor
yat
kr̥taṃ
pāpaṃ
karmaṇā
manasā
girā
\\
Section: 3
Verse: 1
prasūyamānāṃ
yo
dʰenuṃ
dadyād
brāhmaṇapuṃgave
\
kr̥ṣṇājinaṃ
guḍadʰenuṃ
gʰr̥tadʰenuṃ
tatʰaiva
ca
\\
Verse: 2
suvarṇaratnadʰenuṃ
ca
jaladʰenuṃ
tatʰā
parām
\
kṣīradʰenuṃ
madʰudʰenuṃ
śarkarālavaṇaṃ
tatʰā
\\
Verse: 3
rasādidʰenūḥ
sarvānyā
anena
vidʰinā
smr̥tāḥ
\
yat
tu
bālye
kr̥taṃ
pāpaṃ
yauvane
caiva
yat
kr̥tam
\\
Verse: 4
mānakūṭaṃ
tulākūṭaṃ
kanyānr̥tagavānr̥tam
\
udake
ṣṭʰīvitaṃ
caiva
musalaṃ
cāpi
laṅgʰitam
\\
Verse: 5
vr̥ṣalīgamanaṃ
caiva
gurudārāniṣevaṇam
\
surāpānasya
yat
pāpaṃ
tiladʰenuḥ
praśāmyati
\\
Section: 4
Verse: 1
yā
sa
yamapure
gʰore
nadī
vaitaraṇī
smr̥tā
\
yatra
lohamukʰāḥ
kākāḥ
śvānaś
caiva
bʰayāvahāḥ
\\
Verse: 2
vālukāntāḥ
stʰalāś
caiva
pacyante
yatra
duṣkr̥taḥ
\
asipattravanaṃ
yatra
śālūkāḥ
śālmalī
tatʰā
\\
Verse: 3
tān
sukʰena
vyatikramya
dʰarmarājāśramaṃ
vrajet
\
svāgataṃ
te
mahābʰāga
svasti
te
'stu
mahāmate
\\
Verse: 4
vimānam
etad
yogyaṃ
te
maṇiratnavibʰūṣitam
\
atrāruhya
naraśreṣṭʰa
gaccʰa
tvaṃ
paramāṃ
gatim
\\
Verse: 5
mā
ca
cārabʰaṭe
dadyān
mā
ca
dadyāt
purohite
\
mā
ca
kāṇe
virūpe
ca
kuṣṭʰivyaṅge
tatʰaiva
ca
\\
Verse: 6
vedāntagāya
dātavyā
vedāntagasutāya
vā
\
ekaikasmai
ca
dātavyā
māgʰamāse
tu
pūrṇimām
\\
Verse: 7
ya
imāṃ
paṭʰate
nityaṃ
yaś
cemāṃ
śr̥ṇuyād
api
\
devalokam
atikramya
sūryalokaṃ
sa
gaccʰati
\\
sūryalokaṃ
sa
gaccʰatīti
\\
iti
tiladʰenuvidʰiḥ
samāptaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.