TITUS
Atharva-Veda: Parisista
Part No. 12
Previous part

Parisista: 10 
Pariśiṣṭa 10. bʰūmidānam


Section: 1 
Verse: 1    om atʰa rohiṇyāṃ sakalāyām upoṣito brahmā sarvabījarasaratnagandʰāvakīrṇaṃ tīrtʰodakapūrṇakalaśam ādāyātisr̥ṣṭo apām ity abʰiṣekamantrair yatʰoktair dātāram abʰiṣiñcati \\
Verse: 2    
vratena tvaṃ vratapata iti vratam upaiti
Verse: 3    
yācitāradātārāv ayācitāśināv adʰahśāyinau bʰavato
Verse: 4    
vratopacāram
Verse: 5    
yatʰāśaktyaikarātraṃ pañcarātraṃ dvādaśarātraṃ vrataṃ caritvā
Verse: 6    
śvo bʰūte tantram ājyabʰāgāntaṃ kr̥tvānvārabʰyātʰa juhuyāt \\
Verse: 7    
kāmasūktaṃ kālasūktaṃ puruṣasūktaṃ mahāvyāhr̥tibʰiḥ saṃkʰyāpūrvikābʰiḥ sarva r̥tvijo juhvaty
Verse: 8    
atʰa suvarṇamayīṃ bʰūmiṃ bʰūmeḥ pratikr̥tiṃ gocarmamātrāṃ kr̥tvā
Verse: 9    
maṇḍapavedyāṃ samānīya vedyuttarato yasyāṃ vedim ity upastʰāpya
Verse: 10    
girayas te parvatā iti parvatān avastʰāpya
Verse: 11    
hiraṇyarajatamaṇimuktāpravālādibʰir upaśobʰayed yad adaḥ saṃprayatīr iti
Verse: 12    
mandasāneti nadīḥ kalpayitvā rasaiś ca paripūrayed
Verse: 13    
apām agram asi samudraṃ vo 'bʰyavasr̥jāmīti samudrān
Verse: 14    
vanaspatiḥ saha devair na āgann iti br̥haspatineti vanaspatīn anyāṃś ca
Verse: 15    
yajñe tvā manasā saṃkalpayen manasā saṃkalpayatītʰa bʰavatīha bʰavatīha bʰavati
Verse: 16    
nidʰiṃ bibʰratī bahudʰeti namaskārayitvā
Verse: 17    
satyaṃ br̥had ity anuvāko ye devā divy ekādaśa stʰeti puṇyāhaṃ vācayet
Verse: 18    
saṃstʰāpayen
Verse: 19    
nava divo devajanenety abʰimantrya brāhmaṇebʰyo dadyād
Verse: 20    
dātur esāsmai rohiṇī kāmaṃ nikāmaṃ dugdʰa iti
Verse: 21    
yatʰā rohanti bījāni pʰālakr̥ṣṭe mahītale evaṃ kāmāḥ prarohante pretyeha manasaḥ sadā
Verse: 22    
sarveṣām eva dānānāṃ yat pʰalaṃ samudāhr̥tam \ tattat prāpnoti viprebʰyo dattvā bʰūmiṃ yatʰāvidʰi \\ dattvā bʰūmiṃ yatʰāvidʰīti \\ iti bʰūmidānaṃ samāptam \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.