TITUS
Atharva-Veda: Parisista
Part No. 12
Parisista: 10
Pariśiṣṭa
10.
bʰūmidānam
Section: 1
Verse: 1
om
atʰa
rohiṇyāṃ
sakalāyām
upoṣito
brahmā
sarvabījarasaratnagandʰāvakīrṇaṃ
tīrtʰodakapūrṇakalaśam
ādāyātisr̥ṣṭo
apām
ity
abʰiṣekamantrair
yatʰoktair
dātāram
abʰiṣiñcati
\\
Verse: 2
vratena
tvaṃ
vratapata
iti
vratam
upaiti
Verse: 3
yācitāradātārāv
ayācitāśināv
adʰahśāyinau
bʰavato
Verse: 4
vratopacāram
Verse: 5
yatʰāśaktyaikarātraṃ
pañcarātraṃ
dvādaśarātraṃ
vā
vrataṃ
caritvā
Verse: 6
śvo
bʰūte
tantram
ājyabʰāgāntaṃ
kr̥tvānvārabʰyātʰa
juhuyāt
\\
Verse: 7
kāmasūktaṃ
kālasūktaṃ
puruṣasūktaṃ
mahāvyāhr̥tibʰiḥ
saṃkʰyāpūrvikābʰiḥ
sarva
r̥tvijo
juhvaty
Verse: 8
atʰa
suvarṇamayīṃ
bʰūmiṃ
bʰūmeḥ
pratikr̥tiṃ
gocarmamātrāṃ
kr̥tvā
Verse: 9
maṇḍapavedyāṃ
samānīya
vedyuttarato
yasyāṃ
vedim
ity
upastʰāpya
Verse: 10
girayas
te
parvatā
iti
parvatān
avastʰāpya
Verse: 11
hiraṇyarajatamaṇimuktāpravālādibʰir
upaśobʰayed
yad
adaḥ
saṃprayatīr
iti
Verse: 12
sā
mandasāneti
nadīḥ
kalpayitvā
rasaiś
ca
paripūrayed
Verse: 13
apām
agram
asi
samudraṃ
vo
'bʰyavasr̥jāmīti
samudrān
Verse: 14
vanaspatiḥ
saha
devair
na
āgann
iti
br̥haspatineti
vanaspatīn
anyāṃś
ca
Verse: 15
yajñe
tvā
manasā
saṃkalpayen
manasā
saṃkalpayatītʰa
bʰavatīha
bʰavatīha
bʰavati
Verse: 16
nidʰiṃ
bibʰratī
bahudʰeti
namaskārayitvā
Verse: 17
satyaṃ
br̥had
ity
anuvāko
ye
devā
divy
ekādaśa
stʰeti
puṇyāhaṃ
vācayet
Verse: 18
saṃstʰāpayen
Verse: 19
nava
divo
devajanenety
abʰimantrya
brāhmaṇebʰyo
dadyād
Verse: 20
dātur
esāsmai
rohiṇī
kāmaṃ
nikāmaṃ
vā
dugdʰa
iti
Verse: 21
yatʰā
rohanti
bījāni
pʰālakr̥ṣṭe
mahītale
evaṃ
kāmāḥ
prarohante
pretyeha
manasaḥ
sadā
Verse: 22
sarveṣām
eva
dānānāṃ
yat
pʰalaṃ
samudāhr̥tam
\
tattat
prāpnoti
viprebʰyo
dattvā
bʰūmiṃ
yatʰāvidʰi
\\
dattvā
bʰūmiṃ
yatʰāvidʰīti
\\
iti
bʰūmidānaṃ
samāptam
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.