TITUS
Atharva-Veda: Parisista
Part No. 13
Parisista: 11
Pariśiṣṭa
11.
tulāpuruṣavidʰiḥ
Section: 1
Verse: 1
om
atʰātas
tulāpuruṣavidʰiṃ
vyākʰyāsyāmas
Verse: 2
tad
udagayana
āpūryamāṇapakṣe
puṇye
nakṣatre
śraddʰāpreritau
grahaṇakāle
vā
Verse: 3
r̥tvigyajamānau
kl̥ptakeśaśmaśrū
romanakʰāni
vāpayitvā
Verse: 4
saṃbʰārān
upakalpya
prāktantram
ājyabʰāgāntaṃ
kr̥tvā
Verse: 5
mahāvyāhr̥tisāvitrīśāntiṃ
brahma
jajñānam
iti
hutvā
Verse: 6
agne
gobʰir
agne
'bʰyāvartinn
agneḥ
prajātam
iti
saṃpātān
udapātrānīyābʰiṣekakalaśeṣu
ninayed
Verse: 7
atʰāsyendro
grāvabʰyām
ity
abʰiṣecayed
Verse: 8
idam
āpo
yatʰendro
bāhubʰyām
ity
abʰiṣecayitvā
Verse: 9
yatʰoktam
añjanābʰyañjanānulepanaṃ
kārayitvā
vāso
gandʰasrajaś
cābadʰnīyāt
Verse: 10
tulāṃ
hiraṇyaṃ
ca
pavitrair
abʰyukṣya
puruṣasaṃmito
'rtʰa
iti
saptabʰis
tadārohayed
Verse: 11
acyutā
dyaur
iti
catasr̥bʰir
avarohayet
Verse: 12
sūryasyāvr̥tam
iti
pradakṣiṇam
āvr̥tya
brāhmaṇebʰyo
nivedayitvātmālaṃkārān
kartre
dadyāt
Verse: 13
sahasradakṣiṇaṃ
grāmavaram
Verse: 14
dvijān
annena
tarpayet
Verse: 15
atʰa
cen
niḥsvapakṣeṇa
yatʰā
saṃpadyate
dʰanam
\
dʰātubʰiḥ
saha
taulyam
atu
vāsobʰiś
ca
rasais
tatʰā
\
vrīhyādisaptadʰānyair
vā
yatʰāsaṃpadyate
gr̥he
\\
Section: 2
Verse: 1
sakʰaḍgaḥ
saśirastrāṇaḥ
sarvābʰaraṇabʰūṣitaḥ
\
tapanīyam
agare
kr̥tvā
paścāt
tolyo
narādʰipaḥ
\\
Verse: 2
indreṇedaṃ
purā
dattam
adʰirājyāptaye
varam
\
sarvapāpapraṇāśāya
sarvapuṇyavivr̥ddʰaye
\\
Verse: 3
mahādānātidānānām
idaṃ
dānam
anuttamam
\
akṣayyapʰaladaṃ
śreṣṭʰaṃ
dātr̥̄ṇāṃ
śreyavardʰanam
\\
Verse: 4
yat
pāpaṃ
sve
kule
jātais
triḥ
sapta
puruṣaiḥ
kr̥tam
\
tat
sarvaṃ
naśyate
kṣipram
agnau
tūlaṃ
yatʰā
tatʰā
\\
Verse: 5
anāmayaṃ
stʰānam
avāpya
daivair
alaṅgʰanīyaṃ
sukr̥tair
hiraṇmayaiḥ
\
suvarṇatejāḥ
pravimuktapāpo
divīndravad
rājati
sūryaloke
\\
divīndravad
rājati
sūryaleketi
\\
iti
tulāpuruṣavidʰiḥ
samāptaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.