TITUS
Atharva-Veda: Parisista
Part No. 13
Previous part

Parisista: 11 
Pariśiṣṭa 11. tulāpuruṣavidʰiḥ


Section: 1 
Verse: 1    om atʰātas tulāpuruṣavidʰiṃ vyākʰyāsyāmas
Verse: 2    
tad udagayana āpūryamāṇapakṣe puṇye nakṣatre śraddʰāpreritau grahaṇakāle
Verse: 3    
r̥tvigyajamānau kl̥ptakeśaśmaśrū romanakʰāni vāpayitvā
Verse: 4    
saṃbʰārān upakalpya prāktantram ājyabʰāgāntaṃ kr̥tvā
Verse: 5    
mahāvyāhr̥tisāvitrīśāntiṃ brahma jajñānam iti hutvā
Verse: 6    
agne gobʰir agne 'bʰyāvartinn agneḥ prajātam iti saṃpātān udapātrānīyābʰiṣekakalaśeṣu ninayed
Verse: 7    
atʰāsyendro grāvabʰyām ity abʰiṣecayed
Verse: 8    
idam āpo yatʰendro bāhubʰyām ity abʰiṣecayitvā
Verse: 9    
yatʰoktam añjanābʰyañjanānulepanaṃ kārayitvā vāso gandʰasrajaś cābadʰnīyāt
Verse: 10    
tulāṃ hiraṇyaṃ ca pavitrair abʰyukṣya puruṣasaṃmito 'rtʰa iti saptabʰis tadārohayed
Verse: 11    
acyutā dyaur iti catasr̥bʰir avarohayet
Verse: 12    
sūryasyāvr̥tam iti pradakṣiṇam āvr̥tya brāhmaṇebʰyo nivedayitvātmālaṃkārān kartre dadyāt
Verse: 13    
sahasradakṣiṇaṃ grāmavaram
Verse: 14    
dvijān annena tarpayet
Verse: 15    
atʰa cen niḥsvapakṣeṇa yatʰā saṃpadyate dʰanam \ dʰātubʰiḥ saha taulyam atu vāsobʰiś ca rasais tatʰā \ vrīhyādisaptadʰānyair yatʰāsaṃpadyate gr̥he \\

Section: 2 
Verse: 1    
sakʰaḍgaḥ saśirastrāṇaḥ sarvābʰaraṇabʰūṣitaḥ \ tapanīyam agare kr̥tvā paścāt tolyo narādʰipaḥ \\
Verse: 2    
indreṇedaṃ purā dattam adʰirājyāptaye varam \ sarvapāpapraṇāśāya sarvapuṇyavivr̥ddʰaye \\
Verse: 3    
mahādānātidānānām idaṃ dānam anuttamam \ akṣayyapʰaladaṃ śreṣṭʰaṃ dātr̥̄ṇāṃ śreyavardʰanam \\
Verse: 4    
yat pāpaṃ sve kule jātais triḥ sapta puruṣaiḥ kr̥tam \ tat sarvaṃ naśyate kṣipram agnau tūlaṃ yatʰā tatʰā \\
Verse: 5    
anāmayaṃ stʰānam avāpya daivair alaṅgʰanīyaṃ sukr̥tair hiraṇmayaiḥ \ suvarṇatejāḥ pravimuktapāpo divīndravad rājati sūryaloke \\ divīndravad rājati sūryaleketi \\ iti tulāpuruṣavidʰiḥ samāptaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.